ऋग्वेदः सूक्तं १.२३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १.२२ ऋग्वेदः - मण्डल १
सूक्तं १.२३
मेधातिथिः काण्वः।
सूक्तं १.२४ →
दे. १ वायुः, २-३ इन्द्रवायूः, ४--६ मित्रावरुणौ, ७-९ इन्द्रो मरुत्वान्, १०-१२ विश्वे देवाः, १३-१५ पूषाः, १६-२२, २३(पूर्वार्धस्य) आपः, २३ (उत्तरार्धस्य), २४ अग्निः। १-१८ गायत्री, १९ पुरउष्णिक्, २१ प्रतिष्ठा, २०, २२-२४ अनुष्टुप्।


तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
वायो तान्प्रस्थितान्पिब ॥१॥
उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
अस्य सोमस्य पीतये ॥२॥
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
सहस्राक्षा धियस्पती ॥३॥
मित्रं वयं हवामहे वरुणं सोमपीतये ।
जज्ञाना पूतदक्षसा ॥४॥
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
ता मित्रावरुणा हुवे ॥५॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
करतां नः सुराधसः ॥६॥
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
सजूर्गणेन तृम्पतु ॥७॥
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
विश्वे मम श्रुता हवम् ॥८॥
हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
मा नो दुःशंस ईशत ॥९॥
विश्वान्देवान्हवामहे मरुतः सोमपीतये ।
उग्रा हि पृश्निमातरः ॥१०॥
जयतामिव तन्यतुर्मरुतामेति धृष्णुया ।
यच्छुभं याथना नरः ॥११॥
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
मरुतो मृळयन्तु नः ॥१२॥
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
आजा नष्टं यथा पशुम् ॥१३॥
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
अविन्दच्चित्रबर्हिषम् ॥१४॥
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत् ।
गोभिर्यवं न चर्कृषत् ॥१५॥
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
पृञ्चतीर्मधुना पयः ॥१६॥
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
ता नो हिन्वन्त्वध्वरम् ॥१७॥
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ॥१८॥
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये ।
देवा भवत वाजिनः ॥१९॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥२०॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक्च सूर्यं दृशे ॥२१॥
इदमापः प्र वहत यत्किं च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥२२॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥२३॥
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२४॥


सायणभाष्यम्

‘ तीव्राः' इति चतुर्विंशत्यृचं षष्टं सूक्तम् । अत्रेयमनुक्रमणिका- ‘ तीव्राश्चतुर्विंशतिर्वायव्यैकैन्द्रवायव्यौ मैत्रावरुणमरुत्वतीयवैश्वदेवपौष्णास्तुचाः शेषा आप्योऽन्त्याध्यर्धाग्नेय्यप्स्वन्तः पुरउष्णिक् परानुष्टुप्तिस्रश्चान्त्या एकविंशी प्रतिष्ठा' इति । ‘ ऋषिश्चान्यस्मात् ' (अनु. १२. २ ) इति परिभाषया अनुवर्तनात् मेधातिथिः काण्व ऋषिः । ‘ अप्स्वन्तः' इत्येषा पुरउष्णिक् । प्रथमपादस्य द्वादशाक्षरेण ‘ आद्यश्चेत्पुरउष्णिक्' (अनु. ५. २) इति लक्षणसद्भावात् । ‘अप्सु मे सोमः' इत्येषा अनुष्टुप् । ‘ इदमापः' इत्याद्यास्तिस्रः अनुष्टुभः । शिष्टा एकोनविंशतिसंख्याका ऋचो गायत्र्यः । ‘ आदौ गायत्रम्' (अनु. १२. १४ ) इति परिभाषितत्वात् आद्या वायुदेवताका । ततो द्वे ऋचौ इन्द्रवायुदेवताके । तत एकस्तृचो मित्रावरुणदेवत्यः । तत उत्तरतृचस्य मरुद्गणविशिष्टेन्द्रो देवता । तत एकस्तृचो वैश्वदेवः । तदनन्तरभावी पौष्णः । शिष्टा ऋचोऽब्देवताकाः । ‘ पयस्वानग्ने ' इत्यर्धर्चयुक्ता ‘ सं माग्ने ' इत्येषा तु अग्निदेवताका। सूक्तविनियोगो लिङ्गादवगन्तव्यः । अभिप्लवषडहस्य द्वितीयेऽहनि प्रउगशस्त्रे वायव्यतृचस्य ' तीव्राः सोमासः' इत्येषा तृतीया । ‘ द्वितीयस्य चतुर्विंशेन' इति खण्डे सूत्रितं - तीव्राः सोमास आ गहीत्येका' ( आश्व. श्रौ. ७. ६ ) इति । पृठ्यषडहेऽपि द्वितीयेऽहनि प्रउगे एषा ॥


ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।

वायो॒ तान्प्रस्थि॑तान्पिब ॥१

ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । आ॒शीःऽव॑न्तः । सु॒ताः । इ॒मे ।

वायो॒ इति॑ । तान् । प्रऽस्थि॑तान् । पि॒ब॒ ॥१

तीव्राः । सोमासः । आ । गहि । आशीःऽवन्तः । सुताः । इमे ।

वायो इति । तान् । प्रऽस्थितान् । पिब ॥१

हे "वायो "इमे "सोमासः ऐन्द्रवायवग्रहादिरूपाः सोमाः "सुताः अभिषुताः । ते च "तीव्राः प्रभूतत्वात् तर्पयितुं समर्थाः "आशीर्वन्तः आशीर्युक्ताः अतस्त्वम् "आ "गहि अस्मिन् कर्मणि आगच्छ । "प्रस्थितान् उत्तरवेदिं प्रति आनीतान् "तान् सोमान् "पिब ॥ सोमासः । ‘ अर्तिस्तु ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक्'। गहि । मरुद्भिरग्न आ गहि' (ऋ. सं. १. १९. २) इत्यत्रोक्तम् । आशीर्वन्तः । ‘ श्रीजञ् पाके'। ‘ अपस्पृधेथाम् । ( पा. सू. ६. १. ३६ ) इत्यादिसूत्रे आङ्पूर्वस्य क्विपि शिरादेशो निपातितः । करणस्यापि श्रयणद्रव्यस्य स्वव्यापारे कर्तृत्वविवक्षया कर्तरि क्विप् न विरुध्यते । आशीः एषाम् अस्तीति आशीर्वन्तः । ‘ छन्दसीरः' इति वत्वम् । वायो । आमन्त्रिताद्युदात्तत्वम् । प्रस्थितान् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा व्यत्ययेन अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।


पूर्वोक्ते एव शस्त्रे ‘ उभा देवा दिविस्पृशा ' इति द्वे ऐन्द्रवायवतृचस्य प्रथमाद्वितीये । तथा च ‘ द्वितीयस्य' इति खण्डे सूत्रितम् -' उभा देवा दिविस्पृशेति द्वे' ( आश्व. श्रौ. ७. ६) इति ॥

उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥२

उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । इ॒न्द्र॒वा॒यू इति॑ । ह॒वा॒म॒हे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥२

उभा । देवा । दिविऽस्पृशा । इन्द्रवायू इति । हवामहे ।

अस्य । सोमस्य । पीतये ॥२

"दिविस्पृशा द्युलोकवर्तिनौ “उभा "देवा द्वौ देवौ "इन्द्रवायू "हवामहे आह्वयामः । किमर्थम् । “अस्य "सोमस्य "पीतये । असकृत् व्याख्यातम् ॥ उभा देवा । ‘सुपां सुलुक्' इति आकारः । दिविस्पृशा । हृद्द्युभ्यां रूपसंख्यानम् ' (पा. सू. ६. ३. ९. १) इति सप्तम्या अलुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । इन्द्रवायू । इन्द्रश्च वायुश्च इति द्वन्द्वः । उभयत्र वायोः प्रतिषेधो वक्तव्यः ' ( पा. सू. ६. ३. २६. १ ) इति आनङो निषेधः । देवताद्वन्द्वे च ' इति प्राप्तस्य उभयपदप्रकृतिस्वरत्वस्य ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति निषेधात् समासान्तोदात्तत्वमेव शिष्यते । हवामहे । “ ह्वेञ् स्पर्धायां शब्दे च '। ‘ बहुलं छन्दसि ' इति संप्रसारणम् । ' संप्रसारणाच्च' इति परपूर्वत्वम् । शप् । गुणावादेशौ । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण पदस्य आद्युदात्तत्वे प्राप्ते ' तिङ्ङतिङः' इति आष्टमिको निघातः । अस्य । ऊड़िदम्' इत्यादिना षष्ठ्या उदात्तत्वम् । पीतये । ‘ पा पाने । “स्थागापापचः ' ( पा. सू. ३. ३. ९५) इति भावे क्तिन् । ‘ घुमास्था ' इति ईत्वम् । व्यत्ययेनान्तोदात्तत्वम् ॥


इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑ ।

स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥३

इ॒न्द्र॒वा॒यू इति॑ । म॒नः॒ऽजुवा॑ । विप्राः॑ । ह॒व॒न्ते॒ । ऊ॒तये॑ ।

स॒ह॒स्र॒ऽअ॒क्षा । धि॒यः । पती॒ इति॑ ॥३

इन्द्रवायू इति । मनःऽजुवा । विप्राः । हवन्ते । ऊतये ।

सहस्रऽअक्षा । धियः । पती इति ॥३

"विप्राः मेधाविनः ऋत्विग्यजमानाः "ऊतये रक्षणार्थम् "इन्द्रवायू "हवन्ते आह्वयन्ति । कीदृशौ मनोजुवौ मन इव वेगवेत्तरौ "सहस्राक्षा सहस्रनयनयुक्तौ । यद्यपि इन्द्र एव सहस्राक्षः तथापि च्छत्रिन्यायेन वायुरपि तथोच्यते । "धियस्पती कर्मणः बुद्धेर्वा पालकौ ॥ मनोजुवा । जवतिर्गतिकर्मा । मनोवत् जवतः इति मनोजुवा मन इव वेगयुक्तौ । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्° ' इति आकारः । विप्राः । औणादिको रन् । रन्प्रत्ययान्तः आद्युदात्तः। ऊतये। ऊतियूति' इत्यादिना क्तिनः उदात्तत्वम् । सहस्राक्षा। सहस्रम् अक्षीणि ययोस्तौ । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः ' ( पा. सू. ५. ४. ११३ ) इति षच् समासान्तः । बहुव्रीहिस्वरे प्राप्ते समासान्तप्रत्ययस्य सतिशिष्टत्वात् ‘ चितः 'इत्यन्तोदात्तत्वम् । धियः । ‘ सावेकाचः' इति ङस उदात्तत्वम् । ‘ षष्ठ्याः पतिपुत्र' इति संहितायां विसर्जनीयस्य सकारः । पती । डत्यन्तः आद्युदात्तः ॥


चतुर्विंशकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे ‘ मित्रं वयं हवामहे ' इति तृचः षडहस्तोत्रियः । ‘ चतुर्विंशे' इति खण्डे सूत्रितम् -' आ नो मित्रावरुणा मित्रं वयं हवामहे ' (आश्व. श्रौ. ७. २ ) इति । अभिप्लवषडहेऽपि प्रातःसवने मैत्रावरुणस्यायं तृचः आवापार्थः । ‘ अभिप्लवपृष्ठ्याहानि ' इति खण्डे सूत्रितम् - ‘ परिशिष्टानावापानुद्धृत्य मित्रं वयं हवामहे ' ( आश्व. श्रौ. ७. ५) इति । मैत्रावरुणस्य • मित्रं वयं हवामहे ' इत्येषा प्रातःसवने प्रस्थितयाज्या । ‘ प्रशास्ता ब्राह्मणाच्छंसी इत्युपक्रम्य ‘ इदं ते सोम्यं मधु मित्रं वयं हवामहे ' ( आश्व. श्रौ. ५. ५) इति सूत्रितम् ॥

मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।

ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥४

मि॒त्रम् । व॒यम् । ह॒वा॒म॒हे॒ । वरु॑णम् । सोम॑ऽपीतये ।

ज॒ज्ञा॒ना । पू॒तऽद॑क्षसा ॥४

मित्रम् । वयम् । हवामहे । वरुणम् । सोमऽपीतये ।

जज्ञाना । पूतऽदक्षसा ॥४

"वयम् अनुष्ठातारः "सोमपीतये सोमपानार्थं "मित्रं "वरुणं च उभौ आह्वयामः । कीदृशावुभौ । "जज्ञाना कर्मप्रदेशे प्रादुर्भवन्तौ "पूतदक्षसा शुद्धबलौ ॥ वरुणम् । ‘वृञ् वरणे'। ‘कृवृतॄदारिभ्य उनन्' ( उ. सू. ३. ३३३)। नित्त्वादाद्युदात्तः । सोमपीतये। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । जज्ञाना । ‘ जनी प्रादुर्भावे'। 'छन्दसि लिट् ' (पा. सू. ३. २. १०५ )। तस्य ‘लिटः कानज्वा' (पा. सू. ३. २. १०६ ) इति कानजादेशः । गमहन' इत्यादिना उपधालोपः । तस्य ' अचः परस्मिन् ' इति स्थानिवद्भावात् जनशब्दस्य द्विर्वचनम् । “ स्तोः श्चुना श्चुः' ( पा. सू. ८. ४.४०) इति नकारस्य अकारः । ‘ चितः' इत्यन्तोदात्तत्वम् । पूर्ववत् आकारः । पूतदक्षसा । पूञ् पवने'।' निष्ठा' इति क्तः । श्र्युकः किति ' (पा. सू. ७. २. ११) इति इट्प्रतिषेधः । पूतं दक्षो ययोस्तौ ।' बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥


ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।

ता मि॒त्रावरु॑णा हुवे ॥५

ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधौ॑ । ऋ॒तस्य॑ । ज्योति॑षः । पती॒ इति॑ ।

ता । मि॒त्रावरु॑णा । हु॒वे॒ ॥५

ऋतेन । यौ । ऋतऽवृधौ । ऋतस्य । ज्योतिषः । पती इति ।

ता । मित्रावरुणा । हुवे ॥५

"यौ मित्रावरुणौ "ऋतेन सत्यवचनेन यजमानानुग्रहकारिणा “ऋतावृधौ ऋतम् अवश्यंभावितया सत्यं कर्मफलं तस्य वर्धकौ "ऋतस्य सत्यस्य प्रशस्तस्य "ज्योतिषः प्रकाशस्य “पती पालकौ । श्रुत्यन्तरे मित्रावरुणयोः अदितिपुत्रत्वेन श्रुतत्वात् द्वादशादित्येष्वन्तर्भूतत्वेन ज्योतिष्पालकत्वं युक्तम् । श्रुत्यन्तरे च ‘ अष्टौ पुत्रासो अदितेः' इत्युपक्रम्य ‘ मित्रश्च वरुणश्च ' ( तै. आ. १. १३. २-३ ) इत्यादिकमाम्नातम् । “ता "मित्रावरुणा तथाविधौ मित्रावरुणौ "हुवे आह्वयामि ॥ ऋतावृधौ ।' वृधु वृद्धौ । ‘ क्विप् च ' इति क्विप् । अन्येषामपि दृश्यते' इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्योतिषः । ‘द्युत दीप्तौ'। द्युतेरिसिन्नादेश्च जः ' ( उ. सू. २. २६७ ) इति इसिन्प्रत्ययः । नित्त्वादाद्युदात्तः । ‘ षष्ठ्याः पतिपुत्र° ' इति संहितायां विसर्जनीयस्य सत्वम् । मित्रावरुणा । देवताद्वन्द्वे च' (पा. सू. ६. ३. २६ ) इति आनङ् । ' देवताद्वन्द्वे च ' ( पा. सू. ६. २. १४१ ) इति उभयपदप्रकृतिस्वरत्वम् । ‘ सुपां सुलुक्° ' इति पूर्वसवर्णदीर्घ आकारः । हुवे । ह्वेञ् । आत्मनेपदोत्तमपुरुषैकवचने संप्रसारणे परपूर्वत्वे च कृते ' बहुलं छन्दसि ' इति शपो लुक्। टेः एत्वम् । गुणे प्राप्ते ‘ क्ङिति च' (पा. सू. १. १. ५) इति प्रतिषेधः । उवङादेशः । तिङ्ङतिङः ' इति निघातः ॥ ॥ ८ ॥


वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑ः ।

कर॑तां नः सु॒राध॑सः ॥६

वरु॑णः । प्र॒ऽअ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

कर॑ताम् । नः॒ । सु॒ऽराध॑सः ॥६

वरुणः । प्रऽअविता । भुवत् । मित्रः । विश्वाभिः । ऊतिऽभिः ।

करताम् । नः । सुऽराधसः ॥६

अयं "वरुणः अस्माकं "प्राविता "भुवत् प्रकर्षेण रक्षको भवतु । "मित्रः च "विश्वाभिरूतिभिः सर्वाभिः रक्षाभिः प्राविता भुवत् । तावुभावपि "नः अस्मान् "सुराधसः प्रभूतधनयुक्तान् "करतां कुरुताम् ॥ अविता । तृचश्चित्त्वादन्तोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भुवत् । ‘ भू सत्तायाम् '। लेटस्तिप् । 'लेटोऽडाटौ ' इति अडागमः । ‘ इतश्च लोपः०' इति इकारलोपः । ‘बहुलं छन्दसि' इति शपो लुक् । गुणे प्राप्ते ' भूसुवोस्तिङि' ( पा. सू. ७. ३. ८८ ) इति प्रतिषेधः । उवङादेशः । ‘ तिङ्ङतिङः' इति निघातः । विश्वाभिः ।“ अशिप्रुषि इत्यादिना क्वनन्तो विश्वशब्द आद्युदात्तः। टाप्सुपोः अनुदात्तत्वात् तदेव शिष्यते । ऊतिभिः। “ऊतियूति इत्यादिना क्तिन् उदात्तः । करताम् । ‘कृञ् करणे'। भौवादिकः । लोटस्तस् । तसस्ताम् । कर्तरि शप् । गुणो रपरत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । सुराधसः । राध साध संसिद्धौ । राध्नोति अनेन इति राधः धनम् । शोभनं राधः येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वं प्राप्तं ' सोर्मनसी अलोमोषसी' (पा. सू. ६. २. ११७ ) इत्युत्तरपदाद्युदात्तत्वेन बाध्यते ॥


म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये ।

स॒जूर्ग॒णेन॑ तृम्पतु ॥७

म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ । इन्द्र॑म् । आ । सोम॑ऽपीतये ।

स॒ऽजूः । ग॒णेन॑ । तृ॒म्प॒तु॒ ॥७

मरुत्वन्तम् । हवामहे । इन्द्रम् । आ । सोमऽपीतये ।

सऽजूः । गणेन । तृम्पतु ॥७

"मरुत्वन्तं मरुद्भिर्युक्तम् "इन्द्रं "सोमपीतये सोमपानाय "आ "हवामहे आह्वयामः । स च इन्द्रः "गणेन मरुत्समूहेन "सजूः सह 'तृम्पतु तृप्तो भवतु ॥ मरुत्वन्तम् । मरुतः अस्य सन्तीति मरुत्वान्। झयः ' ( पा. सू. ८. २. १० ) इति मतुपो वत्वम् । तसौ मत्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञायां पदसंज्ञाया बाधितत्वात् जश्त्वाभावः । मतुप्सुपौ पित्त्वादनुदात्तौ । ननु ‘ ह्रस्वनुड्भ्यां मतुप्' (पा. सू. ६. १. १७६ ) इति मतुप उदात्तत्वेन भवितव्यं, ‘स्वरविधौ व्यञ्जनमविद्यमानवत् ' ( परिभा० ७९ ) इति तकारस्य अविद्यमानवत्वेन ह्रस्वात् परत्वात् । न । ‘ ह्रस्वनुड्भ्याम् ' इत्यत्र नुङ्ग्रहणसामर्थ्यात् अविद्यमानपरिभाषा नाश्रीयते इति वृत्तावुक्तम् ( का. ६. १. १७६ )। अतो मरुच्छब्दस्य स्वर एव शिष्यते । सजूः । जुषी प्रीतिसेवनयोः '। संपदादिलक्षणः क्विप्। समाना प्रीतिः यस्य इति बहुव्रीहिः । ‘ समानस्य च्छन्दसि ' इति सभावः । ‘ ससजुषो रुः ' ( पा. सू. ८. २. ६६ ) इति रुत्वम् । र्वोरुपधायाः° ' ( पा. सू. ८. २.७६ ) इत्युपधादीर्घः । बहुव्रीहिस्वरे प्राप्ते ' त्रिचक्रादीनां छन्दसि' ( पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् । तृम्पतु । ‘ तृप तृम्प तृप्तौ'। ' तुदादिभ्यः शः । ‘शे तृम्पादीनाम् । (पा. सू. ७. १. ५९. १) इति नुमागमः ॥


इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः ।

विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥८

इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।

विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥८

इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूषऽरातयः ।

विश्वे । मम । श्रुत । हवम् ॥८

हे "देवासः इन्द्रमरुद्रूपाः "विश्वे सर्वे यूयं "मम "हवम् आह्वानं “श्रुत शृणुत । कीदृशाः । “इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषु ते तथाविधाः "मरुद्गणाः मरुत्समूहरूपाः । "पूषरातयः । पूषाख्यो देवो रातिः दाता येषाम् इन्द्रमरुतां ते पूषरातयः ॥ इन्द्रज्येष्ठाः । आमन्त्रिताद्युदात्तत्वम् । पादादित्वादनिघातः । मरुद्गणाः । विभाषितं विशेषवचने बहुवचनम् ' ( पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वादनिघातः । देवासः पूषरातयः । पूर्ववत् । श्रुत । ‘ श्रु श्रवणे'। लोण्मध्यमबहुवचनं थ । तस्थस्थमिपाम् ' ( पा. सू. ३. ४. १०१ ) इति तादेशः । व्यत्ययेन शप् । बहलं छन्दसि' इति शपो लुक् । सार्वधातुकार्धधातुकयोः ' इति गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘ द्व्यचोऽतस्तिङः' इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च'। भावेऽनुपसर्गस्य ' ( पा. सू. ३. ३. ७५ ) इति अप्। संप्रसारणं परपूर्वत्वं गुणावादेशौ । पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते॥


ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा ।

मा नो॑ दु॒ःशंस॑ ईशत ॥९

ह॒त । वृ॒त्रम् । सु॒ऽदा॒न॒वः॒ । इन्द्रे॑ण । सह॑सा । यु॒जा ।

मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥९

हत । वृत्रम् । सुऽदानवः । इन्द्रेण । सहसा । युजा ।

मा । नः । दुःऽशंसः । ईशत ॥९

हे "सुदानवः शोभनदानयुक्ताः मरुद्गणाः "सहसा बलवता "युजा योग्येन "इन्द्रेण सह “वृत्रं शत्रुं "हत नाशयत । "दुःशंसः दुष्टेन शंसनेन कीर्तनेन युक्तो वृत्रो "नः अस्मान् प्रति "मा "ईशत समर्थो मा भूत् ॥ हत । ‘हन हिंसागत्योः '। लोटः थ । तस्य त ।' अदिप्रभृतिभ्यः शपः' इति शपो लुक् । 'अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना अनुनासिकलोपः । सुदानवः। ‘डुदाञ् दाने '।' दाभाभ्यां नुः ' ( उ. सू. ३. ३१२) इति औणादिको नुप्रत्ययः । प्रादिसमासे आमन्त्रितनिघातः । युजा । ‘युजिर् योगे' । ‘ ऋत्विक् ' इत्यादिना क्विन् । ' सावेकाचः०' इति तृतीयैकवचनस्योदात्तत्वम् । दुःशंसः । ‘ ईषद्दुःसुषु' (पा. सू. ३. ३. १२६ ) इति खल् । ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। ईशत। इंश ऐश्वर्ये'। माङि लुङि प्राप्ते ‘छन्दसि लुङ्लङ्लिटः' इति व्यत्ययेन लङ्। तस्य ' बहुलं छन्दसि ' इति शपो लुगभावः । न माङयोगे' इति आडागमाभावः। ‘ तिङ्ङतिङः' इति निघातः ॥


विश्वा॑न्दे॒वान्ह॑वामहे म॒रुत॒ः सोम॑पीतये ।

उ॒ग्रा हि पृश्नि॑मातरः ॥१०

विश्वा॑न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः॑ । सोम॑ऽपीतये ।

उ॒ग्राः । हि । पृश्नि॑ऽमातरः ॥१०

विश्वान् । देवान् । हवामहे । मरुतः । सोमऽपीतये ।

उग्राः । हि । पृश्निऽमातरः ॥१०

“मरुतः मरुत्संज्ञकान् "विश्वान् सर्वान् "देवान् "सोमपीतये "हवामहे सोमपानार्थम् आह्वयामः । ते च मरुतः “उग्राः शत्रुभिरसह्यबलाः "पृश्निमातरः पृश्नेः नानावर्णयुक्ताया भूमेः पुत्राः । हिशब्दः प्रसिद्ध्यर्थः । सा च प्रसिद्धिः ‘ पृश्नेः पुत्राः ' ( ऋ. सं. ५. ५८. ५) इति मन्त्रान्तरादवगन्तव्या ॥ पृश्निमातरः। पृश्निः माता येषां ते। पृश्निशब्दः ‘घृणिपृश्नि' (उ. सू. ४. ४९२) इति उणादावाद्युदात्तो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥


जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।

यच्छुभं॑ या॒थना॑ नरः ॥११

जय॑ताम्ऽइव । त॒न्य॒तुः । म॒रुता॑म् । ए॒ति॒ । धृ॒ष्णु॒ऽया ।

यत् । शुभ॑म् । या॒थन॑ । न॒रः॒ ॥११

जयताम्ऽइव । तन्यतुः । मरुताम् । एति । धृष्णुऽया ।

यत् । शुभम् । याथन । नरः ॥११

“मरुतां देवानां "तन्यतुः शब्दः “धृष्णुया धार्ष्ट्ययुक्तः सन् "एति गच्छति। केषामिव । "जयतां विजययुक्तानां शूराणां भटानाम् "इव । हे "नरः नेतारः मरुतः यूयं "यत् यदा “शुभं शोभनं देवयजनं “याथन प्राप्नुथ । तदा त्वदीयः शब्दो गच्छतीति पूर्वत्रान्वयः ॥ तन्यतुः । ‘ तनु विस्तारे '। ऋतन्यञ्जि° ' ( उ. सू. ४. ४४२ ) इत्यादिना यतुच्प्रत्ययः । धृष्णुया। ञिधृषा प्रागल्भ्ये '। ' त्रसिगृधिधृषिक्षिपेः क्नुः' ( पा. सू. ३. २. १४०)।' सुपां सुलुक्° ' इति सोः याजादेशः । चित्त्वादन्तोदात्तः । याथन ।' तप्तनसनथनाश्च' इति थनादेशः । यच्छब्दयोगात् निघाताभावः ॥


ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः ।

म॒रुतो॑ मृळयन्तु नः ॥१२

ह॒स्का॒रात् । वि॒ऽद्युतः॑ । परि॑ । अतः॑ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ ।

म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥१२

हस्कारात् । विऽद्युतः । परि । अतः । जाताः । अवन्तु । नः ।

मरुतः । मृळयन्तु । नः ॥१२

“हस्कारात् दीप्तिकरात् "विद्युतः विशेषेण दीप्यमानात् "अतः अन्तरिक्षात् "परि "जाताः सर्वत उत्पन्ना मरुतः "नः अस्मान् "अवन्तु रक्षन्तु। तथाविधाः "मरुतः "नः अस्मान् "मृळयन्तु सुखयन्तु ॥ हस्कारात् । हसे हसने ' । अत्र तु प्रकाशमात्रे वर्तते । अस्मात् संपदादिलक्षणः क्विप् । अस्मिन् उपपदे ‘ डुकृञ् करणे ' इत्यस्मात् ‘कर्मण्यम् ' (पा, सू. ३. २. १) इति अण्प्रत्ययः । तत्पुरुषे तुल्यार्थ' इत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारक ' इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वम् । अतः कृकमि ' ( पा. सू. ८. ३, ४६ ) इत्यादिना विसर्जनीयस्य सत्वम् ॥


आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।

आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥१३

आ । पू॒ष॒न् । चि॒त्रऽब॑र्हिषम् । आघृ॑णे । ध॒रुण॑म् । दि॒वः ।

आ । अ॒ज॒ । न॒ष्टम् । यथा॑ । प॒शुम् ॥१३

आ । पूषन् । चित्रऽबर्हिषम् । आघृणे । धरुणम् । दिवः ।

आ । अज । नष्टम् । यथा । पशुम् ॥१३

हे "पूषन् 'चित्रबर्हिषं विचित्रैर्दर्भैर्युक्तं “धरुणं यागस्य धारकं सोमं "दिवः "आ द्युलोकात् आहर इति शेषः । पूषा विशेष्यते । "आघृणे अगतदीप्तियुक्त । तत्र दृष्टान्तः । हे "अज गमनशील “यथा लोके "नष्टं "पशुं महारण्यादौ अन्वीक्ष्य कश्चिदाहरति तद्वत् ॥ आघृणे। ‘घृ क्षरणदीप्त्योः' इत्यस्मात् घृणिपृश्नि' इति निप्रत्ययो निपातितः । ऋवर्णाच्चेति वक्तव्यम्' इति णत्वम् । प्रादिसमासः । आमन्त्रिताद्युदात्तत्वम् । धरुणम् । ‘धृञ् धारणे'। अस्मात् ण्यन्ताद्धातोः ‘धारेर्णिलुक्च' ( दश. पा. ५) इति उनन्प्रत्ययः । व्यत्ययेन नित्स्वराभावे प्रत्ययस्वरः । दिवः । ऊडिदम्' इत्यादिना षष्ठ्या उदातत्वम् । अज। ‘ अज गतिक्षेपणयोः ॥


पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम् ।

अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥१४

पू॒षा । राजा॑नम् । आघृ॑णिः । अप॑ऽगूळ्हम् । गुहा॑ । हि॒तम् ।

अवि॑न्दत् । चि॒त्रऽब॑र्हिषम् ॥१४

पूषा । राजानम् । आघृणिः । अपऽगूळ्हम् । गुहा । हितम् ।

अविन्दत् । चित्रऽबर्हिषम् ॥१४

“आघृणिः "पूषा "राजानं सोमम् "अविन्दत् अलभत । कीदृशम् । अपगूळ्हम् अत्यन्तगूढम् । तत्र हेतुः । "गुहा “हितं गुहासदृशे दुर्गमे द्युलोके स्थितं तथा “चित्रबर्हिषम् ।। "अपगूळ्हम् । ‘ गुहू संवरणे'। निष्ठा' इति कर्मणि क्तः । ‘ हो ढः' ( पा. सू. ८. २. ३१ ) इति ढत्वम् । झषस्तथोर्धोऽधः ' ( पा. सू. ८. २, ४० ) इति धकारः । ष्टुत्वढलोपदीर्घाः । समासे ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । गुहा ।' सुपां सुलुक्' इति सप्तम्या लुक् । हितम् । निष्ठायां दधातेर्हिः ॥


उ॒तो स मह्य॒मिन्दु॑भि॒ः षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।

गोभि॒र्यवं॒ न च॑र्कृषत् ॥१५

उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् ।

गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥१५

उतो इति । सः । मह्यम् । इन्दुऽभिः । षट् । युक्तान् । अनुऽसेसिधत् ।

गोभिः । यवम् । न । चर्कृषत् ॥१५

“उतो अपि च "सः पूषा "मह्यं यजमानाय "इन्दुभिः यागहेतुभिः सोमैः "युक्तान “षट् वसन्तादीन् ऋतून् "अनुसेषिधत् अनुक्रमेण पुनःपुनर्नयन् वर्तते इति शेषः । तत्र दृष्टान्तः । "गोभिः बलीवर्दैः “यवं "न "चर्कृषत् नशब्द उपमार्थः । यथा यवमुद्दिश्य भूमिं प्रतिसंवत्सरं पुनःपुनः कृषति तद्वत् ॥ मह्यम् । ङयि च ' ( पा. सू. ६. १. २१२ ) इत्याद्युदात्तत्वम् । इन्दुभिः । ‘ उन्दी क्लेदने । ‘ उन्देरिच्चादेः ' ( उ. सू. १. १२ ) इति उप्रत्ययः, उकारस्य इकारादेशश्च । नित्' इति अनुवृत्तेराद्युदात्तत्वम् । युक्तान्। दीर्घादटि समानपादे ' इति संहितायां नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । अनुसेषिधत् । “षिधु गत्याम् ।' धातोरेकाचः ' ( पा. सू. ३. १. २२ ) इति यङ् । यङोऽचि च ' (पा. सू. २. ४. ७४ ) इति तस्य लुक् । प्रत्ययलक्षणेन ‘ सन्यङोः ' (पा. सू. ६. १. ९) इति द्विर्भावः । हलादिशेषः । ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इति अभ्यासस्य गुणः । ‘ इण्कोः ' ( पा. सू. ८. ३. ५७ ) इति षत्वम् । सनादित्वात् धातुसंज्ञायां लटः शतृ। कर्तरि शप् । “अदादिवच्च' इति वचनात् तस्य लुक् । ‘नाभ्यस्ताच्छतुः (पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः । प्रत्ययस्वरे प्राप्ते ‘ अभ्यस्तानामादिः ' ( पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । गोभिः । ‘ सावेकाचः' इति भिस उदात्तत्वे प्राप्ते ‘ न गोश्वन्° " इति प्रतिषेधः । चर्कृषत् । “ कृष विलेखने ' । यङ्लुकि द्विर्भावहलादिशेषचर्त्वानि । 'रुग्रिकौ च लुकि' (पा. सू. ७. ४. ९१ ) इति अभ्यासस्य रुगागमः । अस्मात् यङ्लुगन्तात् लेटस्तिप्। ‘इतश्च लोपः' । ‘लेटोऽडाटौ ' इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः' इति शपो लुक् । लघूपधगुणे प्राप्ते ‘नाभ्यस्तस्याचि पिति” ' ( पा. सू. ७. ३. ८७ ) इति निषेधः । ‘ तिङ्ङतिङः' इति निघातः ॥ ॥ १० ॥


अपोनप्त्रीये एकधनासूपानीतासु स्वयमनुगच्छन् ‘अम्बयः' इति द्वे अनुबूयात् । तृतीयया ‘ अपो देवीः ' इत्यनया एकधनासु हविर्धानं प्रविष्टासु स्वयमनुप्रविशेत् । तथैव सूत्रितम् - ‘अम्बयो यन्त्यध्वभिरिति तिस्र उत्तमयानुप्रपद्येत ' ( आश्व. श्रौ. ५. १) इति ॥

अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।

पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑ः ॥१६

अ॒म्बयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् ।

पृ॒ञ्च॒तीः । मधु॑ना । पयः॑ ॥१६

अम्बयः । यन्ति । अध्वऽभिः । जामयः । अध्वरिऽयताम् ।

पृञ्चतीः । मधुना । पयः ॥१६

“अध्वरीयताम् अध्वरमात्मन इच्छताम् अस्माकम् "अम्बयः मातृस्थानीया आपः । तथा च कौषीतकिब्राह्मणे समाम्नायते - अम्बयो यन्त्यध्वभिरित्यापो वा अम्बयः' इति । ता आपः “अध्वभिः देवयजनमार्गैः "यन्ति गच्छन्ति। कीदृश्य आपः। "जामयः हितकारिण्यो बन्धवः । तथा “मधुना माधुर्यरसेन युक्तं "पयः "पृञ्चतीः गवादिषु योजयन्त्यः ॥ अम्बयः । ‘ रबि लबि अबि शब्दे । एतस्मात् ‘अच इः ' ( उ. सू. ४. ५७८) इति प्रकरणे बाहुलकात् इः । प्रत्ययस्वरः । अध्वभिः । अदेर्ध च ' ( उ. सू. ४. ५५५) इति क्वनिप् । पित्त्वात् प्रत्ययस्यानुदात्तत्वे धातुस्वरः । जामयः । ‘ जमु अदने' । बाहुलकात् इः। अध्वरीयताम् । अध्वरशब्दात् ‘सुप आत्मनः क्यच् ' इति क्यच् ।' क्यचि च ' इति ईत्वम् । ‘ अपुत्रादीनामिति वक्तव्यम् ' ( पा. म. ७. ४. ३५ ) इति वचनात् ' न च्छन्दस्यपुत्रस्य ' इति ईत्वनिषेधाभावः । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते । इति ‘कव्यध्वरपृतनस्य ' ( पा. सू. ७. ४. ३९ ) इति अकारलोपोऽपि न भवति । क्यच्प्रत्ययान्तधातोः लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेशः । ‘ एकादेश उदात्तेनोदात्तः' इत्यन्तोदात्तत्वे सति ‘ शतुरनुमो नद्यजादी ' इति षष्ठ्या उदात्तत्वम् ।


अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑ः स॒ह ।

ता नो॑ हिन्वन्त्वध्व॒रम् ॥१७

अ॒मूः । याः । उप॑ । सूर्ये॑ । याभिः॑ । वा॒ । सूर्यः॑ । स॒ह ।

ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥१७

अमूः । याः । उप । सूर्ये । याभिः । वा । सूर्यः । सह ।

ताः । नः । हिन्वन्तु । अध्वरम् ॥१७

"याः "अमूः आपः "सूर्ये "उप समीपेन अवस्थिताः। ‘ आपः सूर्ये समाहिताः' (तै. आ. १. ८. १ ) इति श्रुत्यन्तरात् । "वा अथवा "सूर्यः "याभिः अद्भिः "सह वर्तते । पूर्वत्रापां प्राधान्यम् उतरत्र सूर्यस्येति विशेषः । “ताः तादृश्य आपो "नः अस्मदीयम् "अध्वरं यागं "हिन्वन्तु प्रीणयन्तु । याभिः । ‘ सावेकाचः' इति विभक्त्युदात्तस्य ‘ न गोश्वन्साववर्ण° ' इति प्रतिषेधः। शेषा तु प्रक्रिया स्पष्टा ॥


अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिब॑न्ति नः ।

सिन्धु॑भ्य॒ः कर्त्वं॑ ह॒विः ॥१८

अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गावः॑ । पिब॑न्ति । नः॒ ।

सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥१८

अपः । देवीः । उप । ह्वये । यत्र । गावः । पिबन्ति । नः ।

सिन्धुऽभ्यः । कर्त्वम् । हविः ॥१८

"नः अस्मदीयाः "गावः "यत्र यास्वप्सु "पिबन्ति पानं कुर्वन्ति ताः "अपो “देवीः "उप "ह्वये आह्वयामि । "सिन्धुभ्यः स्यन्दनशीलाभ्योऽद्भ्यो देवताभ्यो "हविः कर्त्वं अस्माभिः कर्तव्यम् ॥ अपः । ‘ ऊडिदम्' इत्यादिना शस उदात्तत्वम् । पिबन्ति । 'पाघ्रा ' इत्यादिना पिबादेशः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । ‘ निपातैर्यद्यदि इत्यादिना निघाताभावः । कर्त्वम् । “डुकृञ् करणे'।' कृत्यार्थे तवैकेकेन्यत्वनः' (पा. सू. ३. ४. १४ ) इति कर्मणि त्वन्प्रत्ययः । गुणः । नित्स्वरेणाद्युदात्तत्वम् ॥


अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।

देवा॒ भव॑त वा॒जिन॑ः ॥१९

अ॒प्ऽसु । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽसु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रऽश॑स्तये ।

देवाः॑ । भव॑त । वा॒जिनः॑ ॥१९

अप्ऽसु । अन्तः । अमृतम् । अप्ऽसु । भेषजम् । अपाम् । उत । प्रऽशस्तये ।

देवाः । भवत । वाजिनः ॥१९

“अप्सु जलेषु "अन्तः मध्ये "अमृतं पीयूषं वर्तते । तस्य अब्विकारत्वात् । अमृतं वा आपः । (तै. सं. ५. ६. २. १-२ ) इति श्रुत्यन्तराच्च । तथैव "अप्सु "भेषजम् औषधं वर्तते । क्षुद्रोगनिवर्तकस्य अन्नस्य अप्कार्यत्वात् । "उत अपि च तादृशीनाम् "अपां देवतानां "प्रशस्तये प्रशंसार्थं हे "देवाः ऋत्विजादयो ब्राह्मणाः । ‘ एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः ' ( तै. सं. १. ७. ३. १ ) इति श्रुत्यन्तरात् । "वाजिनः वेगवन्तः "भवत । शीघ्रं स्तुतिं कुरुतेत्यर्थः ॥ अप्सु । ऊडिदम्' इत्यादिना सप्तम्या उदात्तत्वम्। संहितायाम् ' उदात्तस्वरितयोर्यणः स्वरितः०' इति स्वरितत्वम्। अमृतम्। नञो जरमरमित्रमृताः' (पा. सू. ६. २. ११६) इत्युत्तरपदाद्युदात्तत्वम् । प्रशस्तये । ' तादौ च निति ' (पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । भवत । ‘ आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्यामन्त्रितस्य अविद्यमानवत्वेन पादादित्वात् न निघातः ॥


कारीर्याम् उत्तरस्य आज्यभागस्य ‘अप्सु मे' इत्येषा अनुवाक्या। ‘वर्षकामेष्टिः' इति खण्डे ‘ अप्स्वग्ने सधिष्टवाप्सु मे सोमो अब्रवीत् ' ( आश्व. श्रौ. २. १३) इति सूत्रितम् ॥

अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।

अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥२०

अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।

अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् । आपः॑ । च॒ । वि॒श्वऽभे॑षजीः ॥२०

अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।

अग्निम् । च । विश्वऽशम्भुवम् । आपः । च । विश्वऽभेषजीः ॥२०

"अप्सु जलेषु "अन्तः मध्ये "विश्वानि "भेषजा सर्वाणि औषधानि सन्तीति "मे मह्यं मन्त्रदर्शिने मुनये "सोमः देवः "अब्रवीत् । तथा "विश्वशंभुवं सर्वस्य जगतः सुखकरम् एतन्नामकं च “अग्निं "च अप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तिरीयाः ‘ अग्नेस्त्रयो ज्यायांसः' इत्यनुवाके ‘सोऽपः प्राविशत् ' ( तै. सं. २. ६. ६. १ ) इति अग्नेः अप्सु प्रवेशमामनन्ति । लतागुल्मवृक्षमूलादीनाम् औषधानां वृष्टिजन्यत्वेन जलवर्तित्वं प्रसिद्धम् । "विश्वभेषजीः विश्वानि भेषजानि यासु तथाविधाः अपः अपि अब्रवीत् ॥ भेषजा । सुपां सुलुक्' इति आकारः । विश्वशंभुवम् । भवतेरन्तर्भावितण्यर्थात् क्विप् । व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा. सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् ।' अप्तृन् ' ( पा. सू. ६. ४. ११ ) इत्यादिना उपधादीर्घः । विश्वभेषजीः । विश्वशंभुवमितिवत् ॥ ॥ ११ ॥


आप॑ः पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।

ज्योक्च॒ सूर्यं॑ दृ॒शे ॥२१

आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।

ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥२१

आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।

ज्योक् । च । सूर्यम् । दृशे ॥२१

हे आपः "मम "तन्वे शरीरार्थं "वरूथं रोगनिवारकं “भेषजम् औषधं "पृणीत पूरयत । किंच “ज्योक् चिरं "सूर्यं "दृशे द्रष्टुं नीरोगा वयं शक्नुवाम इति शेषः ॥ पृणीत । पॄ पालनपूरणयोः । ‘ लोण्मध्यमबहुवचनं थ । तस्य ‘ तस्थस्थमिपाम् ' इति तादेशः । ‘ क्र्यादिभ्यः श्ना'। ' प्वादीनां हस्वः' इति ह्रस्वः । ‘ ई हल्यघोः' इति ईत्वम् । ऋवर्णाच्च°' इति णत्वम् । ‘ सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति तिङः स्वरः शिष्यते । आपः इत्यस्य ' आमन्त्रितं पूर्वमविद्यमानवत् । इति अविद्यमानवत्त्वे पादादित्वात् निघाताभावः । वरूथम् । वृञ् वरणे'।' जॄवृञ्भ्यामूथन् । ( उ. सू. २. १६३ ) । नित्त्वादाद्युदात्तः । तन्वे । ङिति ह्रस्वश्च ' ( पा. सू. १. ४. ६ ) इति नदीसंज्ञा पाक्षिकी इति आडागमाभावः। ‘ उदात्तयणो हल्पूर्वात्' इति विभक्त्युदात्तत्वे प्राप्ते व्यत्ययेन ' उदात्तस्वरितयोः० ' इति स्वरितत्वम् । दृशे । ‘दृशे विख्ये च ' ( पा. सू. ३. ४. ११ ) इति तुमर्थे निपात्यते ॥


पशौ मार्जने ‘इदमापः प्र वहत' इत्येषा विनियुक्ता । हुतायां वपायाम् ' इति खण्डे सूत्रितम् - इदमापः प्र वहत' ( आश्व. श्रौ, ३. ५) इति । एषैव अवभृथेष्टौ स्नाने विनियुक्ता । ‘ पत्नीसंयाजैश्चरित्वा' इति खण्डे ‘ इदमापः प्र वहत सुमित्र्या न आप ओषधयः सन्तु ' ( आश्व. श्रौ. ६. १३ ) इति सूत्रितम् ॥

इ॒दमा॑प॒ः प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥२२

इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।

यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥२२

इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।

यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥२२

“मयि यजमाने "यत् "किं "च "दुरितम् अज्ञानात् निष्पन्नं "वा अथवा "अहं यजमानः "अभिदुद्रोह सर्वतो बुद्धिपूर्वकं द्रोहं कृतवानस्मि “वा अथवा "शेपे साधुजनं शप्तवानस्मीति "यत् अस्ति “उत अपि च "अनृतम् उक्तवान् इति "यत् अस्ति तत् इदं सर्वमपराधजातं “प्र “वहत मत्तोऽपनीय प्रवाहेणान्यतो नयत ॥ मयि । मपर्यन्तस्य ‘त्वमावेकवचने' इति मादेशे कृते अतो गुणे ' इति पररूपे च सति योऽचि ' इति दकारस्य यकारादेशः । एकादेशस्वरेण मकारात् परस्य अकारस्योदात्तत्वम् । दुद्रोह ।' द्रुह जिघांसायाम् । णलि गुणे द्विर्वचनह्रस्वहलादिशेषाः ! ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वृत्तयोगात् निघाताभावः । शेपे । ‘शप आक्रोशे'। लिटि व्यत्ययेन तङ् । उत्तमैकवचनम् इट् । टेः एत्वम् । अत एकहलमध्ये ' ( पा. सू. ६. ४. १२० ) इति एत्वाभ्यासलोपौ । प्रत्ययस्वरेणान्तोदात्तत्वम् । पूर्ववत् निघाताभावः ॥


पशौ आहवनीयोपस्थाने ' आपो अद्यान्वचारिषम्' इत्येषा । ‘मनोतायै संप्रेषित ' इति खण्डे सूत्रितम् - ' एत्योपतिष्ठन्त आपो अद्यान्वचारिषम्' ( आश्व. श्रौ. ३. ६) इति ॥

आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।

पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥२३

आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।

पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥२३

आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।

पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥२३

“अद्य अस्मिन् दिने अवभृथार्थम् "आपः "अन्वचारिषं जलान्यनुप्रविष्टोऽस्मि । प्रविश्य च "रसेन जलसारेण "समगस्महि संगताः स्मः। हे “अग्ने "पयस्वान् जले वर्तमानत्वेन पयोयुक्तः त्वम् "आ “गहि । अस्मिन् कर्मण्यागच्छ। "तं “मा तादृशं स्नातं मां "वर्चसा तेजसा “सं "सृज संयोजय॥ आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अचारिषम् । चर गत्यर्थः । लुङि च्लेः सिच् । ‘ आर्धधातुकस्येड्वलादेः' (पा. सू. ७. २. ३५) इति इट् । नेटि' (पा. सू. ७. २. ४ ) इति वृद्धिप्रतिषेधे प्राप्ते तदपवादतया ‘ अतो ल्रान्तस्य' (पा. सू. ७. २. २) इति उपधाया वृद्धिः। अगस्महि । “ समो गम्यृच्छि° ' (पा. सू. १. ३. २९) इति आत्मनेपदम् । च्लेः सिच् । 'मन्त्रे घस०' इत्यादिना च्लेर्लुगभावश्छान्दसः । ‘ एकाच उपदेशेऽनुदात्तात् ' (पा. सू. ७. २. १० ) इति इट्प्रतिषेधः । ‘वा गमः' (पा. सू. १. २. १३) इति सिचः कित्त्वात् “ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । गहि । लोटि गमेः सिपो हिः । अपित्त्वेन ङित्त्वात् ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ अतो हेः' इति लुक् न भवति ; ‘ असिद्धवदत्रा भात्' इति मलोपस्यासिद्धत्वात् ॥


सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।

वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥२४

सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा ।

वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः॑ । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभिः ॥२४

सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रऽजया । सम् । आयुषा ।

विद्युः । मे । अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋषिऽभिः ॥२४

हे "अग्ने वर्चःप्रजायुर्भिः मां संयोजय । "देवाः सोमपातारः "अस्य "मे यजमानस्य "विद्युः अनुष्ठानं जानीयुः । किंच “इन्द्रः च ऋषिगणैः सह ममानुष्ठानं "विद्यात् जानीयात् ॥ विद्युः । ‘ विद ज्ञाने'। लिङि झेर्जुस्' ( पा सू. ३. ४. १०८ ) । यासुट् । ‘ लिङः सलोपः' इति सकारलोपः । ‘ उस्यपदान्तात् ' ( पा. सू. ६. १. ९६ ) इति पररूपत्वम् । यासुट उदात्तत्वेन एकादेश उकारोऽपि उदात्तः । अस्य । इदमोऽन्वादेशे° ' इति अशनुदात्तः । विभक्तिरपि सुप्त्वेन अनुदात्ता । सह ऋषिभिः इत्यत्र ‘ऋत्यकः' (पा. सू. ६. १. १२८) इति प्रकृतिभावः ॥ ॥१२॥ ॥५॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२३&oldid=204535" इत्यस्माद् प्रतिप्राप्तम्