ऋग्वेदः सूक्तं १.७९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १.७८ ऋग्वेदः - मण्डल १
सूक्तं १.७९
गोतमो राहूगणः
सूक्तं १.८० →
दे. १-३ अग्निः मध्यमोग्निर्वा, ४-१२ अग्निः। १-३ त्रिष्टुप्,४-६ उष्णिक्, ७-१२ गायत्री


हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् ।
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥१॥
आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम् ।
शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥२॥
यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः ।
अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥३॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥४॥
स इधानो वसुष्कविरग्निरीळेन्यो गिरा ।
रेवदस्मभ्यं पुर्वणीक दीदिहि ॥५॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥६॥
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
विश्वासु धीषु वन्द्य ॥७॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
विश्वासु पृत्सु दुष्टरम् ॥८॥
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
मार्डीकं धेहि जीवसे ॥९॥
प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये ।
भरस्व सुम्नयुर्गिरः ॥१०॥
यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः ।
अस्माकमिद्वृधे भव ॥११॥
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
होता गृणीत उक्थ्यः ॥१२॥


सायणभाष्यम्

‘ हिरण्यकेशः' इति द्वादशर्चं षष्ठं सूक्तम् । रहूगणपुत्रस्य गोतमस्यार्षम् । अत्रानुक्रम्यते ’ हिरण्यकेशो द्वादशाद्यौ तृचौ त्रैष्टुभौष्णिहौ पूर्वोऽग्नये वा मध्यमाय ' इति । पूर्वत्र ‘ गायत्रं तु ' इत्युक्तत्वादिदमपि गायत्रं सूक्तम् । एतावांस्तु विशेषः । आद्यस्तृचस्त्रैष्टुभः। द्वितीयस्त्वौष्णिहः । प्रथमतृचस्य मध्यमस्थानो वैद्युतोऽग्निः शुद्धाग्निर्वा देवता । शिष्टा नवर्चः केवलाग्निदेवताकाः । प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चाद्यस्तृचः । सूत्रितं च--’ हिरण्यकेश इति तिस्रोऽपश्यमस्य महत इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति । कारीर्यामग्नेर्धामच्छदो हिरण्यकेश इति द्वे ऋचौ याज्यानुवाक्ये । सूत्रितं च - ’ हिरण्यकेशो रजसो विसार इति द्वे त्वं त्या चिदच्युता धामन्ते विश्वं भुवनमधि श्रितमिति वा ' ( आश्व. श्रौ. २. १३ ) इति ।।


हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।

शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥१

हिर॑ण्यऽकेशः । रज॑सः । वि॒ऽसा॒रे । अहिः॑ । धुनिः॑ । वातः॑ऽइव । ध्रजी॑मान् ।

शुचि॑ऽभ्राजाः । उ॒षसः॑ । नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥१

हिरण्यऽकेशः । रजसः । विऽसारे । अहिः । धुनिः । वातःऽइव । ध्रजीमान् ।

शुचिऽभ्राजाः । उषसः । नवेदाः । यशस्वतीः । अपस्युवः । न । सत्याः ॥१

“हिरण्यकेशः हितरमणीयाः केशस्थानीया ज्वाला यस्य स तथोक्तः सुवर्णवद्रोचमानज्वालो वा “अहिः आगत्य हन्ता मेघानां “धुनिः तेषां कम्पयिता “वातइव वायुरिव “ध्रजीमान् शीघ्रगतियुक्तः एवंभूतो वैद्युतोऽग्निः “रजसः उदकस्य “विसारे विसरणे मेघान्निर्गमने निमित्तभूते सति “शुचिभ्राजाः शोभनदीप्तिः सन् मेघाज्जलानि निर्गमयितुं जानाति । "उषसः उषोदेवताः “नवेदाः । न विदन्ति इति नवेदाः। मेघादुदकस्य निःसारणमग्निरेव जानाति उषसस्तु न जानन्तीत्यर्थः । अज्ञाने दृष्टान्तः । “यशस्वतीः अन्नयुक्ता अन्नवत्यः “अपस्युवः अपः कर्म आत्मन इच्छन्त्यः “सत्याः अवितथारम्भाः "न एवंभूताः प्रजा इव । अत्र उषसामज्ञानेनाग्निः प्रशस्यते न तु ता निन्द्यन्ते, न हि निन्दा निन्द्यं निन्दितुं अपि तु स्तुत्यं स्तोतुम्' इति न्यायात् ॥ ध्रजीमान् । ध्रज गतौ '। इन्सर्वधातुभ्यः' इति भावे । इन्प्रत्ययः । ततो मतुप् । तस्य पित्त्वादनुदात्तत्वे इनो नित्त्वात् प्रातिपदिकस्याद्युदात्तत्वम् । नवेदाः । नञ्पूर्वात् वेत्तेः पचाद्यच् ।' नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । अपस्युवः । अपस्शब्दात् ‘ सुप आत्मनः क्यच् '। ‘ क्याच्छन्दसि ' इति उप्रत्ययः । ‘ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् । ( पा. सू. ६, ४, ७७, १ ) इति उवङ् ।। ।


आ ते॑ सुप॒र्णा अ॑मिनन्तँ॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् ।

शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥२

आ । ते॒ । सु॒ऽप॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः॑ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् ।

शि॒वाभिः॑ । न । स्मय॑मानाभिः । आ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥२

आ । ते । सुऽपर्णाः । अमिनन्त । एवैः । कृष्णः । नोनाव । वृषभः । यदि । इदम् ।

शिवाभिः । न । स्मयमानाभिः । आ । अगात् । पतन्ति । मिहः । स्तनयन्ति । अभ्रा ॥२

हे अग्ने “ते तव “सुपर्णाः शोभनपतना रश्मयः “एवैः गन्तृभिर्मरुद्भिः सह “अमिनन्त “आ समन्तात् मेघं हिंसन्ति । वर्षणार्थं ताडयन्ति । प्रहृतश्च “कृष्णः कृष्णवर्णः “वृषभः वर्षिता मेघः “नोनाव भृशं शब्दमकरोत् । “यदि यदा “इदं ईदृशं कर्म तदानीं “शिवाभिर्न सुखकारिणीभिः “स्मयमानाभिः हसनवतीभिः कान्ताभिरिव शुभ्रवर्णाभिः फेनयुक्ताभिरद्भिर्विद्युद्भिर्वा सह “आ “अगात् वैद्युताग्निप्रेरितः पर्जन्य आगच्छति । तदनन्तरं “मिहः आपः “पतन्ति दिवः सकाशात् प्रवृष्टा भवन्ति । “अभ्रा अभ्राण्यद्भिः पूर्णा मेघाः “स्तनयन्ति इतस्ततः शब्दं कुर्वन्ति ॥ अमिनन्त । ‘ मीञ् हिंसायाम् । क्रैयादिकः । व्यत्ययेन अन्तादेशः । ईषाअक्षादित्वात् प्रकृतिभावः । ‘ अणोऽप्रगृह्यस्य ' (पा. सू. ८. ४. ५७ ) इति वैकल्पिकमवसाने विधीयमानमनुनासिकत्वं व्यत्ययेनात्र संहितायामपि द्रष्टव्यम् । नोनाव । नौतेर्यङ्लुगन्तात् लिटि • अमन्त्रे' ' (पा. सू. ३. १. ३५) इति निषेधात् आम्प्रत्ययाभावः । स्मयमानाभिः । ‘ स्मिङ् ईषद्धसने '। शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । स्तनयन्ति। ‘ स्तन शब्दे '। चुरादिरदन्तः । पतन्ति स्तनयन्तीत्यनयोः पादादित्वाद्वाक्यादित्वाच्च निघाताभावः ॥


यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः ।

अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥३

यत् । ई॒म् । ऋ॒तस्य॑ । पय॑सा । पिया॑नः । नय॑न् । ऋ॒तस्य॑ । प॒थिऽभिः॑ । रजि॑ष्ठैः ।

अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । त्वच॑म् । पृ॒ञ्च॒न्ति॒ । उप॑रस्य । योनौ॑ ॥३

यत् । ईम् । ऋतस्य । पयसा । पियानः । नयन् । ऋतस्य । पथिऽभिः । रजिष्ठैः ।

अर्यमा । मित्रः । वरुणः । परिऽज्मा । त्वचम् । पृञ्चन्ति । उपरस्य । योनौ ॥३

“यदीं यदायमग्निः “ऋतस्य उदकस्य “पयसा पयोवत्सारभूतेन रसेन “पियानः जगदाप्यायनं कुर्वन् आप्यायितं च जगत् “ऋतस्य उदकस्य संबन्धिभिः “रजिष्ठैः ऋजुतमैः “पथिभिः मार्गैः स्नानपानादिभिः "नयन् प्रापयन् वर्तते तदानीम् “अर्यमा “मित्रो “वरुणः च "परिज्मा परितो गन्ता मरुद्गणश्च “उपरस्य मेघस्य “योनौ वृष्ट्युदकोत्पत्तिस्थाने “त्वचं पृञ्चन्ति वृष्ट्युदकस्याच्छादकं प्रदेशं स्वकीयैरायुधैः संयोजयन्ति उद्घाटयन्तीति यावत् ॥ पियानः । ‘ स्फायी ओप्यायी वृद्धौ' ।' बहुलं छन्दसि' इति शपो लुक् । धातोर्व्यत्ययेन पीभावः । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । रजिष्ठैः । ऋजुशब्दात् इष्टनि ‘ विभाषर्जोश्छन्दसि ' ( पा. सू. ६. ४. १६२ ) इति ऋकारस्य रत्वम् ।' टेः' इति टिलोपः । पृञ्चन्ति ।' पृची संपर्के । रौधादिकः ॥


प्रातरनुवाकस्याग्नेये क्रतौ औष्णिहे छन्दस्याश्विनशस्त्रे च ' अग्ने वाजस्य' इत्याद्यास्तिस्र ऋचः । सूत्रितं च- अग्ने वाजस्येति तिस्रः पुरु त्वा त्वामग्ने ' ( आश्व, श्रौ. ४. १३ ) इति ॥

अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो ।

अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥४

अग्ने॑ । वाज॑स्य । गोऽम॑तः । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।

अ॒स्मे इति॑ । धे॒हि॒ । जा॒त॒ऽवे॒दः॒ । महि॑ । श्रवः॑ ॥४

अग्ने । वाजस्य । गोऽमतः । ईशानः । सहसः । यहो इति ।

अस्मे इति । धेहि । जातऽवेदः । महि । श्रवः ॥४

हे “सहसो "यहो बलस्य पुत्र “अग्ने “गोमतः बहुभिर्गोंभिर्युक्तस्य “वाजस्य अन्नस्य “ईशानः ईश्वरस्त्वमसि । अतः “अस्मे अस्मासु हे "जातवेदः जातधन जातानां वेदितर्वाग्ने “महि प्रभूतं “श्रवः अन्नं “धेहि स्थापय ॥ सहसो यहो । पराङ्गवद्भावात् ' आमन्त्रितस्य च ' इति षष्ठ्यामन्त्रितसमुदायो निहन्यते । अस्मे । 'सुपां सुलुक्° ' इति सप्तम्याः शेआदेशः ॥


स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा ।

रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥५

सः । इ॒धा॒नः । वसुः॑ । क॒विः । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।

रे॒वत् । अ॒स्मभ्य॑म् । पु॒रु॒ऽअ॒नी॒क॒ । दी॒दि॒हि॒ ॥५

सः । इधानः । वसुः । कविः । अग्निः । ईळेन्यः । गिरा ।

रेवत् । अस्मभ्यम् । पुरुऽअनीक । दीदिहि ॥५

“सः "अग्निः “इधानः दीपनशीलः "वसुः निवासयिता सर्वेषां "कविः क्रान्तदर्शनो मेधावी वा “गिरा स्तोत्ररूपया वाचा "ईळेन्यः स्तोतव्यो भवति । हे “पुर्वणीक । अनीकं मुखम् । पुरुभिर्बह्वीभिरनीकस्थानीयाभिर्ज्वालाभिर्युक्ताग्ने "अस्मभ्यं “रेवत् धनयुक्तमन्नं यथा भवति तथा “दीदिहि दीप्यस्व । इधानः । ञिइन्धी दीप्तौ । ताच्छीलिकः चानश्। 'बहुलं छन्दसि' इति शपो लुक् । ईळेन्यः । ईड स्तुतौ' । औणादिक एन्यप्रत्ययः । रेवत् । ‘रयेर्मती बहुलम्' इति संप्रसारणम्। छन्दसीरः ' इति मतुपो वत्वम् । ‘रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' ( का. ६. १. १७६. १ ) इति मतुप उदात्तत्वम् । दीदिहि। दीदेतिश्छान्दसो दीप्तिकर्मा ॥


क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ ।

स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥६

क्ष॒पः । रा॒ज॒न् । उ॒त । त्मना॑ । अग्ने॑ । वस्तोः॑ । उ॒त । उ॒षसः॑ ।

सः । ति॒ग्म॒ऽज॒म्भ॒ । र॒क्षसः॑ । द॒ह॒ । प्रति॑ ॥६

क्षपः । राजन् । उत । त्मना । अग्ने । वस्तोः । उत । उषसः ।

सः । तिग्मऽजम्भ । रक्षसः । दह । प्रति ॥६

हे “राजन् राजनशील “अग्ने “क्षपः क्षपय । राक्षसादीन् स्वकीयैः पुरुषैर्बाधस्व । "उत अपि च “त्मना न केवलमन्यैरेव आत्मना च तान् बाधस्व । कदेति चेत् उच्यते। "वस्तोः सर्वाण्यहानि “उत अपि च “उषसः उषःकालोपलक्षिता रात्रीः । अत्यन्तसंयोगे द्वितीया । सर्वेष्वहःसु सर्वासु रात्रिषु चेत्यर्थः । हे “तिग्मजम्भ तीक्ष्णमुखाग्ने “रक्षसः राक्षसानुक्तप्रकारेण क्षपयित्वा “सः एव त्वं “प्रति “दह प्रत्येकं दह । न किंचिद्दग्धव्यमित्युदास्वेत्यर्थः । क्षपः । ‘ क्षप क्षान्त्याम्'। लोडर्थे छान्दसो लङ् । 'छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः । उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम् । त्मना । ' मन्त्रेष्वाङ्यादेरात्मनः' इति आकारलोपः । रक्षसः । ‘ रक्ष पालने । रक्षितव्यमस्मादिति रक्षः । भीमादित्वात् ( पा. सू. ३. ४. ७४ ) अपादाने असिप्रत्ययः । क्षरतेर्वा ण्यन्तात् असिप्रत्यये णिलोपो वर्णविपर्ययश्च । अस्य च रक्षःशब्दस्य असिप्रत्ययान्तत्वात् प्रत्ययस्वर एव शिष्यते ॥ ॥ २७ ।।


प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि ‘ अवा नो अग्ने' इत्याद्याः षडृचः । सूत्रितं च-’ अवा नो अग्न इति षळग्निमीळेऽग्निं दूतम् ' ( आश्व. श्रौ. ४. १३) इति । आश्विनशस्त्रे चैताः शंसनीयाः प्रातरनुवाकातिदेशात् ॥

अवा॑ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ॑र्मणि ।

विश्वा॑सु धी॒षु व॑न्द्य ॥७

अव॑ । नः॒ । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । गा॒य॒त्रस्य॑ । प्रऽभ॑र्मणि ।

विश्वा॑सु । धी॒षु । व॒न्द्य॒ ॥७

अव । नः । अग्ने । ऊतिऽभिः । गायत्रस्य । प्रऽभर्मणि ।

विश्वासु । धीषु । वन्द्य ॥७

“विश्वासु “धीषु सर्वेषु कर्मसु “वन्द्य स्तुत्य हे “अग्ने “गायत्रस्य गायत्रसाम्नो गायत्रीच्छन्दस्कस्य सूक्तस्य वा “प्रभर्मणि प्रभरणे संपादने निमित्तभूते सति “नः अस्मान् “ऊतिभिः त्वदीयैः पालनैः “अव रक्ष ॥ अव ।' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् ।।


आ नो॑ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे॑ण्यम् ।

विश्वा॑सु पृ॒त्सु दु॒ष्टर॑म् ॥८

आ । नः॒ । अ॒ग्ने॒ । र॒यिम् । भ॒र॒ । स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् ।

विश्वा॑सु । पृ॒त्ऽसु । दु॒स्तर॑म् ॥८

आ । नः । अग्ने । रयिम् । भर । सत्राऽसहम् । वरेण्यम् ।

विश्वासु । पृत्ऽसु । दुस्तरम् ॥८

हे “अग्ने “रयिं धनं “नः अस्मभ्यम् “आ “भर प्रयच्छ। कीदृशम् । “सत्रासाहं सत्रा सह युगपदेव दारिद्र्यस्य नाशकं “वरेण्यं सर्वैर्वरणीयं “विश्वासु “पृत्सु सर्वेषु संग्रामेषु “दुष्टरं शत्रुभिस्तरीतुमशक्यम् ॥ सत्रासाहम् । छन्दसि सहः' इति ण्विः । वरेण्यम् । वृञ एण्यः' । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' इति पृतनाशब्दस्य पृद्भावः । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् ।।


आयुष्कामेष्ट्यां प्रथमस्याज्यभागस्यानुवाक्या 'आ नो अग्ने' इति । सूत्रितं च-आयुष्कामेष्ट्यां जीवातुमन्तावा नो अग्ने सुचेतुना' ( आश्व. श्रौ. २. १०) इति । महापितृयज्ञेऽप्येषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च-’ जीवातुमन्तौ सव्योत्तर्युपस्थाः ' (आश्व. श्रौ. २. १९ ) इति ॥

आ नो॑ अग्ने सुचे॒तुना॑ र॒यिं वि॒श्वायु॑पोषसम् ।

मा॒र्डी॒कं धे॑हि जी॒वसे॑ ॥९

आ । नः॒ । अ॒ग्ने॒ । सु॒ऽचे॒तुना॑ । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ।

मा॒र्डी॒कम् । धे॒हि॒ । जी॒वसे॑ ॥९

आ । नः । अग्ने । सुऽचेतुना । रयिम् । विश्वायुऽपोषसम् ।

मार्डीकम् । धेहि । जीवसे ॥९

हे “अग्ने “नः अस्माकं “जीवसे जीवनाय “सुचेतुना शोभनेन ज्ञानेन युक्तं "रयिं धनम् “आ “धेहि आस्थापय । कीदृशम् । “मार्डीकम् । मृडीकं सुखम् । तद्धेतुभूतम् । “विश्वायुपोषसं सर्वस्मिन्नायुषि देहादेः पोषकम् । यावज्जीवमस्मदुपभोगपर्याप्तमित्यर्थः ॥ सुचेतुना । ‘ चिती संज्ञाने'। औणादिकः । उप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । विश्वायुपोषसम् । विश्वमायुर्यस्मिन् शरीरादौ तद्विश्वायु। ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । तत्पुष्णातीति विश्वायुपोषाः । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । सकारलोपश्छान्दसः ‘ दीर्घायुत्वाय वर्चसे ' इति यथा ॥


प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑ ।

भर॑स्व सुम्न॒युर्गिरः॑ ॥१०

प्र । पू॒ताः । ति॒ग्मऽशो॑चिषे । वाचः॑ । गो॒त॒म॒ । अ॒ग्नये॑ ।

भर॑स्व । सु॒म्न॒ऽयुः । गिरः॑ ॥१०

प्र । पूताः । तिग्मऽशोचिषे । वाचः । गोतम । अग्नये ।

भरस्व । सुम्नऽयुः । गिरः ॥१०

हे “गोतम सूक्तद्रष्टः “सुम्नयुः सुम्नं धनमात्मन इच्छस्त्वं “तिग्मशोचिषे तीक्ष्णज्वालाय “अग्नये “पूताः शुद्धाः “वाचः अग्नेर्गुणान् सम्यगभिदधतीः “गिरः स्तुतीः “प्र “भरस्व प्रकर्षेण संपादय ।। तिग्मशोचिषे । तिज निशाने '। ‘युजिरुचितिजां कुत्वं च ' ( उ. सू. १. १४३ ) इति मक् । तिग्मानि शोचींषि यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुम्नयुः । सुम्नशब्दात् क्यचि न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोः प्रतिषेधः । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥


यो नो॑ अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः ।

अ॒स्माक॒मिद्वृ॒धे भ॑व ॥११

यः । नः॒ । अ॒ग्ने॒ । अ॒भि॒ऽदास॑ति । अन्ति॑ । दू॒रे । प॒दी॒ष्ट । सः ।

अ॒स्माक॑म् । इत् । वृ॒धे । भ॒व॒ ॥११

यः । नः । अग्ने । अभिऽदासति । अन्ति । दूरे । पदीष्ट । सः ।

अस्माकम् । इत् । वृधे । भव ॥११

हे “अग्ने "नः अस्मान् “अन्ति अन्तिके समीपे “दूरे विप्रकृष्टदेशे अवस्थितः सन् “यः शत्रुः “अभिदासति उपक्षपयति “सः शत्रुः “पदीष्ट पततु नश्यतु । त्वं च "अस्माकमित् अस्माकमेव “वृधे वर्धनाय “भव ॥ अभिदासति । दसु उपक्षये '। अस्मात् ण्यन्तात् लटि ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः । अन्ति। ‘ कादिलोपो बहुलमिति वक्तव्यम्' इति अन्तिकशब्दस्य ककारलोपः । वृधे । “वृधु वृद्धौ'। संपदादिलक्षणो भावे क्विप्। ‘सावेकाचः इति विभक्तेरुदात्तत्वम् ॥


स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति ।

होता॑ गृणीत उ॒क्थ्यः॑ ॥१२

स॒ह॒स्र॒ऽअ॒क्षः । विऽच॑र्षणिः । अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ ।

होता॑ । गृ॒णी॒ते॒ । उ॒क्थ्यः॑ ॥१२

सहस्रऽअक्षः । विऽचर्षणिः । अग्निः । रक्षांसि । सेधति ।

होता । गृणीते । उक्थ्यः ॥१२

“सहस्राक्षः असंख्यातज्वालः “विचर्षणिः विशेषेण सर्वस्य द्रष्टा अयम् “अग्निः “रक्षांसि “सेधति प्रतिषेधति । यज्ञान्निर्गमयति । स चाग्निः “उक्थ्यः उक्थैः शस्त्रैरस्माभिः स्तूयमानः सन् "होता देवानामाह्वाता भूत्वा “गृणीते तान् स्तौति ॥ सहस्राक्षः । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् समासान्तः । सतिशिष्टत्वात्तस्यैव स्वरः शिष्यते । सेधति । षिधु गत्याम् । अत्र केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । गृणीते । गॄ शब्दे'। ' प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् ॥ ॥ २८॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७९&oldid=350851" इत्यस्माद् प्रतिप्राप्तम्