ऋग्वेदः सूक्तं १.१४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १.१४८ ऋग्वेदः - मण्डल १
सूक्तं १.१४९
दीर्घतमा औचथ्यः
सूक्तं १.१५० →
दे. अग्निः। विराट्।


महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।
उप ध्रजन्तमद्रयो विधन्नित् ॥१॥
स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।
प्र यः सस्राणः शिश्रीत योनौ ॥२॥
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।
सूरो न रुरुक्वाञ्छतात्मा ॥३॥
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥४॥
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
मर्तो यो अस्मै सुतुको ददाश ॥५॥


सायणभाष्यम्

‘ महः सः' इति पञ्चर्चं नवमं सूक्तं दैर्घतमसं वैराजमाग्नेयम् । ‘दशकास्त्रयो विराळेकादशका वा' (अनु. ६. ७-८) इत्युक्तलक्षणसद्भावात् । तथा चानुक्रान्तं- महः स वैराजम्' इति । विनियोगो लैङ्गिकः ॥


म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ ।

उप॒ ध्रजं॑त॒मद्र॑यो वि॒धन्नित् ॥१

म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । पतिः॑ । दन् । इ॒नः । इ॒नस्य॑ । वसु॑नः । प॒दे । आ ।

उप॑ । ध्रज॑न्तम् । अद्र॑यः । वि॒धन् । इत् ॥१

महः । सः । रायः । आ । ईषते । पतिः । दन् । इनः । इनस्य । वसुनः । पदे । आ ।

उप । ध्रजन्तम् । अद्रयः । विधन् । इत् ॥१

“महः महतः पूज्यस्य “रायः गवादिरूपस्य धनस्य “पतिः पालकः स्वामी “सः अग्निः “दन् ददत् अभिमतं प्रयच्छन् ॥ ददातेः शतरि छान्दसः शपो लुक् । तस्य ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् ‘आतो लोप इटि च' इति आकारलोपः ।। “आ आभिमुख्येन अस्मद्देवयजनं प्रति “ईषते गच्छति । किंच “इनस्य स्वामिनोऽपि “इनः स्वामी सर्वस्य पतिरित्यर्थः । ईदृशोऽयं “वसुनः धनस्य “पदे आस्पदभूते वेदिस्थाने “आ आश्रयति ।। उपसर्गवशाद्योग्यक्रियाध्याहारः ॥ यद्वा । वसुनो निवासयोग्यस्य धनस्यापि इनः इति संबन्धः । यद्वा। वसुप्राप्तिः प्रसिद्धा । किंच “उप “ध्रजन्तम् उपगच्छन्तम् एनम् अभिषवार्थम् “अद्रयः ग्राववन्तो यजमानाः “विधन्नित् परिचरन्त्येव॥ ‘विध विधाने । तौदादिकः । लङि बहुलं छन्दसि' इति अडभावः । निघाताभावश्छान्दसः । यद्वा । पूर्वत्र तच्छब्दश्रुतेः अत्र यच्छब्दाध्याहारेण अस्य संबन्धात् अनिघातः । यद्वा । अद्रयोऽभिषवग्रावाणः स्वशब्दैः उप उपेत्य विधन्नित् पूजयन्त्येव । आह्लादं जनयन्तीत्यर्थः ।।


स यो वृषा॑ न॒रां न रोद॑स्योः॒ श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः ।

प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥२

सः । यः । वृषा॑ । न॒राम् । न । रोद॑स्योः । श्रवः॑ऽभिः । अस्ति॑ । जी॒वपी॑तऽसर्गः ।

प्र । यः । स॒स्रा॒णः । शि॒श्री॒त । योनौ॑ ॥२

सः । यः । वृषा । नराम् । न । रोदस्योः । श्रवःऽभिः । अस्ति । जीवपीतऽसर्गः ।

प्र । यः । सस्राणः । शिश्रीत । योनौ ॥२

“सः तादृशः “यः अग्निः “नरां “न मनुष्याणामिव “रोदस्योः द्यावापृथिव्योरपि “वृषा सेक्ता उत्पादक इत्यर्थः । एवं सर्वोत्पादकः “श्रवोभिः सर्वत्र श्रूयमाणैर्यशोभिर्युक्तः सन् "अस्ति वर्तते । सर्वोत्पादकः इत्युक्तं तत्रोपपत्तिमाह। यतोऽयं "जीवपीतसर्गः । जीवैर्नानाविधैः पीतः आस्वादितः सर्गः सृष्टिक्रमो यस्य स तथोक्तः ॥ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । पुनर्बहुव्रीहौ स एव स्वरः । अत्रायं सृष्टिक्रमः । अयमग्निः स्वदत्तं हविः आदित्यं प्रापय्य तद्रश्मिभिः सह वैद्युतरूपेण मेघद्वारा उदकेन प्रवर्ष्य सर्वान् प्राणिनः प्रापयति' इत्यतो वृष्ट्युत्पादनद्वारा उत्पादयिता । इदानीं साक्षादुत्पादकत्वमाह। “यः अग्निः “योनौ गर्भाशये “सस्राणः प्रविष्टः सन् “शिश्रीत निषिक्तं रेतः पारयति । नृपश्वादिदेहाकारेण परिणमयतीत्यर्थः । यद्यग्निर्न पचेत् पूरयेदेव नोत्पद्यते । तस्मादयं साक्षादेवोत्पादकः। स तादृशोऽग्निर्यशस्वी वर्तते इत्यर्थः । यद्वा। योऽग्निर्नरां न नराणां कर्मसु उत्साहयुक्तानां यजमानानामिव । ‘ नरा मनुष्या नृत्यन्ति कर्मसु' (निरु. ५. १) इति यास्कः । तेषां यथा स्वर्गाद्यभिमतवर्षकः तद्वद्रोदस्योरपि। आश्रयवाचिना शब्देन आश्रयिणो लक्ष्यन्ते । भूलोकवर्तिनां वृष्टिप्रदानेन द्युलोकवर्तिनां हविष्पापणेनेति भावः। स तादृशोऽग्निः श्रवोभिः हविर्लक्षणैः सोमाज्यादिभिः अन्नैर्निमित्तभूतैः जीवपीतसर्गो जीवविशेषैर्यजमानैः अविशेषेण सर्वैर्वा आस्वादितस्वभावः सन् अस्ति प्रकृष्टो वर्तते । अमुमग्निं हविर्भिः प्रीणयित्वा स्वाभिमतान् भोगान् भुञ्जते इत्यर्थः । किंच यः अग्निर्योनौ स्वकीयस्थाने वेदिलक्षणे सस्राणः प्रविष्टः सन् शिश्रीत स्वस्मिन् प्राप्तं पुरोडाशादिकं पचति सोऽयमग्निरस्ति महानुभावो वर्तते ।।


आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ ।

सूरो॒ न रु॑रु॒क्वांछ॒तात्मा॑ ॥३

आ । यः । पुर॑म् । नार्मि॑णीम् । अदी॑देत् । अत्यः॑ । क॒विः । न॒भ॒न्यः॑ । न । अर्वा॑ ।

सूरः॑ । न । रु॒रु॒क्वान् । श॒तऽआ॑त्मा ॥३

आ । यः । पुरम् । नार्मिणीम् । अदीदेत् । अत्यः । कविः । नभन्यः । न । अर्वा ।

सूरः । न । रुरुक्वान् । शतऽआत्मा ॥३

“यः अग्निः “नार्मिणीं नर्मवतीं यजमानानां संबन्धिनीम् उत्तरवेदिम् । यद्वा। नृणां मनसि स्थितां यजमानानां यज्ञार्थं यां भूमिं प्रति अग्न्यागमनमनीषा विद्यते ताम् । “पुरं तत्स्थानम् “आ “अदीदेत् दीपयति । कीदृशोऽयम् । “अत्यः अपेक्षितदेशं प्रति अतनशीलः “कविः क्रान्तदर्शी । तत्र दृष्टान्तः । “अर्वा अरणकुशलः "नभन्यो "न नभस्याकाशे भवो नभस्वान् वायुरिव । किंच “शतात्मा । शतं सहस्रम् इत्यपरिमितवचनः । तत्तद्यजमानगृहापेक्षया आहवनीय गार्हपत्याद्यपेक्षया वा नानारूपत्वम् । अथवा मित्रवरुणभेदेन अग्नेः मित्रादिरूपं ‘ त्वमग्ने वरुणो जायसे यत्' (ऋ. सं. ५.३.१), ‘इन्द्रं मित्रं वरुणमग्निमाहुः' (ऋ. सं. १.१६४.४६ ) इत्यादिश्रुतिषु प्रसिद्धम्। अग्नेरेव इन्द्राद्यात्मकत्वमाहुरिति द्वितीयमन्त्रस्यार्थः । तादृशोऽयं “सूरो “न सूर्य इव "रुरुक्वान् दीप्यमानः ॥ ‘रुच दीप्तौ' । छान्दसस्य लिटः क्वसुः । अतः स तादृशोऽग्निरस्ति उत्कृष्टं वर्तते इति पूर्वत्रान्वयः ।।


अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् ।

होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥४

अ॒भि । द्वि॒ऽजन्मा॑ । त्री । रो॒च॒नानि॑ । विश्वा॑ । रजां॑सि । शु॒शु॒चा॒नः । अ॒स्था॒त् ।

होता॑ । यजि॑ष्ठः । अ॒पाम् । स॒धऽस्थे॑ ॥४

अभि । द्विऽजन्मा । त्री । रोचनानि । विश्वा । रजांसि । शुशुचानः । अस्थात् ।

होता । यजिष्ठः । अपाम् । सधऽस्थे ॥४

अयमग्निः “द्विजन्मा द्वाभ्यामरणीभ्यां जायमानः । यद्वा । मथनात् प्रथमं जन्म । उत्पत्त्यनन्तरं पवमानेष्ट्यादिसंस्काररूपं द्वितीयं जन्मेव । एवं द्विजन्मत्वम् । अथवा द्यावापृथिवीभ्यामुत्पन्नत्वात् । तादृशः अग्निः “त्री “रोचनानि त्रीणि रोचनानि क्षित्यादिस्थानानि गार्हपत्यादीनि वा “अभि “शुशुचानः अभितः प्रकाशयन् । न केवलं त्रीण्येव किंतु “विश्वा “रजांसि सर्वाण्यपि रञ्जनात्मकानि क्षित्यादिलोकान् शुशुचानः अभितः प्रकाशयन् दीपयन् “होता देवानामाह्वाता “यजिष्ठः यष्टृतमः सन् “अपां प्रोक्षण्याद्युदकानां “सधस्थे सहस्थाने यागदेशे "अस्थात् तिष्ठति ॥


अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या ।

मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥५

अ॒यम् । सः । होता॑ । यः । द्वि॒ऽजन्मा॑ । विश्वा॑ । द॒धे । वार्या॑णि । श्र॒व॒स्या ।

मर्तः॑ । यः । अ॒स्मै॒ । सु॒ऽतुकः॑ । द॒दाश॑ ॥५

अयम् । सः । होता । यः । द्विऽजन्मा । विश्वा । दधे । वार्याणि । श्रवस्या ।

मर्तः । यः । अस्मै । सुऽतुकः । ददाश ॥५

“यो "द्विजन्मा "सः एव “होता होमनिष्पादकः अरणीभ्यामुत्पन्नस्यैव गार्हपत्यद्वारा आहवनीयत्वात् आह्वाता वा देवानां सः “अयं “विश्वा विश्वानि “वार्याणि वरणीयानि॥ ‘ ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् ।। “श्रवस्या श्रवस्यया । श्रवोऽन्नं हविर्लक्षणं तदिच्छया ॥ श्रवःशब्दात् क्यजन्तात् ' अ प्रत्ययात्' इति भावे अप्रत्ययः ॥ “दधे धारयति । “अस्मै उक्तस्वरूपाय अग्नये “यः “मर्तः मर्त्यः “ददाश ददाति सः “सुतुकः शोभनपुत्रो भवति ।। ॥ १८ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४९&oldid=207815" इत्यस्माद् प्रतिप्राप्तम्