ऋग्वेदः सूक्तं १.१४६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १.१४५ ऋग्वेदः - मण्डल १
सूक्तं १.१४६
दीर्घतमा औचथ्यः
सूक्तं १.१४७ →
दे. अग्निः । त्रिष्टुप्


त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥१॥
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः ।
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥२॥
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने ॥३॥
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥४॥
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥५॥

सायणभाष्यम्

‘ त्रिमूर्धानम्' इति पञ्चर्चं षष्ठं सूक्तं दैर्घतमसम् आग्नेयम्, पूर्वत्र आग्नेयं तु तत् ' इत्युक्तत्वात् । ‘ त्रिमूर्धानम्' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि इदमादिसूक्तत्रयस्य विनियोगः । ‘ अथैतस्याः ' इति खण्डे सूत्रितं- त्रिमूर्धानमिति त्रीणि ' ( आश्व. श्रौ. ४. १३) इति ॥


त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ ।

नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांसं॑ ॥१

त्रि॒ऽमू॒र्धान॑म् । स॒प्तऽर॑श्मिम् । गृ॒णी॒षे॒ । अनू॑नम् । अ॒ग्निम् । पि॒त्रोः । उ॒पऽस्थे॑ ।

नि॒ऽस॒त्तम् । अ॒स्य॒ । चर॑तः । ध्रु॒वस्य॑ । विश्वा॑ । दि॒वः । रो॒च॒ना । आ॒प॒प्रि॒ऽवांस॑म् ॥१

त्रिऽमूर्धानम् । सप्तऽरश्मिम् । गृणीषे । अनूनम् । अग्निम् । पित्रोः । उपऽस्थे ।

निऽसत्तम् । अस्य । चरतः । ध्रुवस्य । विश्वा । दिवः । रोचना । आपप्रिऽवांसम् ॥१

अनया अग्निर्यज्ञरूपेण स्तूयते । “त्रिमूर्धानं सवनत्रयरूपमूर्धत्रयोपेतम् ॥ ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' इत्युत्तरपदान्तोदात्तत्वम् ॥ किंच सप्तरश्मिं नियामकसप्तच्छन्दोयुक्तम् “अनूनम् अविकलं संपूर्णफलम् “अग्निम् अग्निसाध्यम् अङ्गनादिगुणयुक्तं वा “पित्रोरुपस्थे द्यावापृथिव्योरुत्सङ्गे “निषत्तं निषण्णम् । मध्ये वर्तमानमित्यर्थः । भूमिस्थद्रव्येण द्युलोकस्थदेवताभिश्च साध्यत्वादिति यावत् । किंच “ध्रुवस्य निश्चलस्य “चरतः हविर्भक्षयतः “अस्य अग्नेः संबन्धिनं यज्ञं “दिवः द्युलोकादागतानि विश्वानि रोचनानि देवविमानानि “आपप्रिवांसं सर्वतः पूरयितारं “गृणीषे गृणीहि स्तुहि । यद्वा अयमग्निरेवोच्यते । त्रिमूर्धवदत्र क्षित्यन्तरिक्षद्युलोकाख्यस्थानत्रयोपेतम् । लोकत्रयव्याप्तमित्यर्थः । गार्हपत्यादिस्थानत्रयवर्तिनं वा । सप्तरश्मिं सप्तज्वालम् अनूनम् अन्यूनं पित्रोः द्यावापृथिव्योरुपस्थे उत्सङ्गे निषत्तम् ॥ ‘ नसत्तनिषत्त° ' इति निपातनात् निष्ठानत्वाभावः ॥ निषण्णम् आपप्रिवांसं सर्वतः पूरयन्तं कामानाम् उक्तलक्षणविशिष्टमग्निं गृणीषे गृणीहि स्तुहि । किंच चरतः सर्वत्र ज्वालाभिर्गच्छतो ध्रुवस्य धृतत्वात अविचलितस्य दिवो द्योतमानस्य अस्य अग्नेः विश्वा सर्वाणि रोचना रोचमानानि तेजांसि सर्वत्र व्याप्नुवन्तीति शेषः । ईदृशमग्निं स्तुहि इति अन्तरात्मनः प्रैषः ।।


उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ॑तिर्ऋ॒ष्वः ।

उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ रि॒हंत्यूधो॑ अरु॒षासो॑ अस्य ॥२

उ॒क्षा । म॒हान् । अ॒भि । व॒व॒क्षे॒ । ए॒ने॒ इति॑ । अ॒जरः॑ । त॒स्थौ॒ । इ॒तःऽऊ॑तिः । ऋ॒ष्वः ।

उ॒र्व्याः । प॒दः । नि । द॒धा॒ति॒ । सानौ॑ । रि॒हन्ति॑ । ऊधः॑ । अ॒रु॒षासः॑ । अ॒स्य॒ ॥२

उक्षा । महान् । अभि । ववक्षे । एने इति । अजरः । तस्थौ । इतःऽऊतिः । ऋष्वः ।

उर्व्याः । पदः । नि । दधाति । सानौ । रिहन्ति । ऊधः । अरुषासः । अस्य ॥२

“उक्षा सेक्ता । फलप्रदानसमर्थः इत्यर्थः । अत एव “महान् महिम्ना स्वरूपेण उद्वृत्तवृषभसदृशः अयमग्निः “एने द्यावापृथिव्यौ “अभि अभिक्रम्य व्याप्य “ववक्षे वहति व्याप्नोतीत्यर्थः। वहतेलेंटि छान्दसः शपः श्लुः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । ‘ सिब्बहुलम्' इति सिप् ॥ वृष्ट्यादिप्रदानेन हविर्वहनेन च लोकद्वयस्य वासिनः देवान् मनुष्यांश्च रक्षतीत्यर्थः । किंच अयम् “अजरः जरारहितः “ऋष्वः महान् पूज्यः । महन्नामैतत् ।' ऋष्वः उक्षः ' (नि. ३. ३. ३ ) इति तन्नामसु पाठात् । तथा “इतऊतिः प्राप्तरक्षणः सन् “तस्थौ स्थितो वर्तते । यद्वा । उक्तगुणोऽयम् इतऊतिः इत एवं गमनवान् अस्मद्देवयजनाभिमुखगमनवान् तस्थौ वर्तते । तदनन्तरम् “उर्व्या विस्तृताया भूम्याः “सानौ समुच्छ्रिते प्रदेशे वेदिलक्षणे "पदो "नि “दधाति पदानि स्थापयति करोति । किंच “अस्य अग्नेः “अरुषासः अरुषा आरोचना: “ऊधः ऊधःस्थानीयमन्तरिक्षं “रिहन्ति लिहन्ति । यद्वा । अस्य ऊधः ऊधः स्थानीयं यज्ञमरुषास आरोचना: ब्रह्मवर्चसेन यजमाना रिहन्ति अभिमतस्वर्गादीनि लिहन्ति ।


स॒मा॒नं व॒त्सम॒भि सं॒चरं॑ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ ।

अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥३

स॒मा॒नम् । व॒त्सम् । अ॒भि । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती । विष्व॑क् । धे॒नू इति॑ । वि । च॒र॒तः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

अ॒न॒प॒ऽवृ॒ज्यान् । अध्व॑नः । मिमा॑ने॒ इति॑ । विश्वा॑न् । केता॑न् । अधि॑ । म॒हः । दधा॑ने॒ इति॑ ॥३

समानम् । वत्सम् । अभि । सञ्चरन्ती इति सम्ऽचरन्ती । विष्वक् । धेनू इति । वि । चरतः । सुमेके इति सुऽमेके ।

अनपऽवृज्यान् । अध्वनः । मिमाने इति । विश्वान् । केतान् । अधि । महः । दधाने इति ॥३

“समानम् एकमेव “वत्सं वत्सस्थानीयं पुत्रवत् हर्षहेतुम् अग्निम् अभिमुखं “संचरन्ती संचरन्त्यौ द्वे “धेनू अग्निहितकरणेन प्रीणयित्र्यौ पत्नीयजमानलक्षणे धेनू “विष्वक् “वि “चरतः संचरतः । स्तनपानादिसदृशेन्धनप्रक्षेपसंमार्जनादिना सम्यग्वर्धयतः इत्यर्थः । कीदृश्यौ ते “सुमेके शोभनकर्माणौ शोभनमेहने वा परिचरणकुशले इत्यर्थः । किंच "अनपवृज्यान् अपवर्जनीयरहितान् ॥ ‘ नञ्सुभ्याम् । इत्युत्तरपदान्तोदात्तत्वम् ॥ “अध्वनः मार्गान् अग्नेः प्रान्तप्रदेशान् केशाद्यमेध्यरहितान् “मिमाने संपादयित्र्यौ । किंच “विश्वान्केतान् सर्वाणि प्रज्ञानानि प्रवर्धनविषयाणि "महः महान्ति “अधि अधिकं “दधाने धारयन्त्यौ। ईदृश्यौ अध्वर्युयजमानरूपे जायापतिरूपे वा धेनू विश्वग्विचरतः ॥


धीरा॑सः प॒दं क॒वयो॑ नयंति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यं ।

सिषा॑संतः॒ पर्य॑पश्यंत॒ सिंधु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥४

धीरा॑सः । प॒दम् । क॒वयः॑ । न॒य॒न्ति॒ । नाना॑ । हृ॒दा । रक्ष॑माणाः । अ॒जु॒र्यम् ।

सिसा॑सन्तः । परि॑ । अ॒प॒श्य॒न्त॒ । सिन्धु॑म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः॑ । नॄन् ॥४

धीरासः । पदम् । कवयः । नयन्ति । नाना । हृदा । रक्षमाणाः । अजुर्यम् ।

सिसासन्तः । परि । अपश्यन्त । सिन्धुम् । आविः । एभ्यः । अभवत् । सूर्यः । नॄन् ॥४

“धीरासः धीरा धीमन्तः प्रयोगज्ञा अध्वर्वादयः “अजुर्यम् अजर्यम् अजीर्णम् एनमग्निं “पदं स्थानं वेदिलक्षणं “नयन्ति प्रापयन्ति मथनदेशात् गार्हपत्याद्वा । अथवा वक्ष्यमाणलक्षणा यजमानादयः पदमास्पदं सर्वकामानाम् आस्पदम् एनं गमयन्ति। कीदृशास्ते । "कवयः क्रान्तदर्शिनो मेधाविनः अनूचाना वा । ये वा अनूचानास्ते कवयः' (ऐ. ब्रा. २. २ ) इति श्रुतेः । किंच “नाना “हृदा बहुप्रकारया बुद्ध्या “रक्षमाणाः धारयमाणाः । किंच एवंरूपास्ते “सिन्धुं स्यन्दमानं यज्ञद्वारा फलानि स्रवन्तम् अग्निं “सिषासन्तः संभक्तुमिच्छन्तः। सनतेः सनि ‘ सनीवन्तर्ध°' इति विकल्पनात् इडभावः । ‘ जनसनखनाम् ' इति आत्वम् ॥ "पर्यपश्यन्त परितः पश्यन्ति । शुश्रूषन्त इत्यर्थः । किंच “सूर्यः सर्वस्य प्रसविता अयमग्निः “एभ्यः एवं कुर्वद्यःश “नॄन् नृभ्यो नेतृभ्यः “आविः “अभवत् तेषामनुग्रहेण प्रत्यक्षोऽभवत् ॥ नॄनित्यत्र वचनव्यत्ययः॥ नॄन् प्राणिनोऽनुग्रहीतुमिति वा योज्यम् ।।


दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ ।

पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥५

दि॒दृ॒क्षेण्यः॑ । परि॑ । काष्ठा॑सु । जेन्यः॑ । ई॒ळेन्यः॑ । म॒हः । अर्भा॑य । जी॒वसे॑ ।

पु॒रु॒ऽत्रा । यत् । अभ॑वत् । सूः । अह॑ । ए॒भ्यः॒ । गर्भे॑भ्यः । म॒घऽवा॑ । वि॒श्वऽद॑र्शतः ॥५

दिदृक्षेण्यः । परि । काष्ठासु । जेन्यः । ईळेन्यः । महः । अर्भाय । जीवसे ।

पुरुऽत्रा । यत् । अभवत् । सूः । अह । एभ्यः । गर्भेभ्यः । मघऽवा । विश्वऽदर्शतः ॥५

अयमग्निः “काष्ठासु परस्परं क्रान्त्वा वर्तमानासु दशसु दिक्षु “दिदृक्षेण्यः। अनुग्रहयुक्त्या दर्शनयुक्तः भवति । यद्वा । द्रष्टुमेष्टव्यो दर्शनेच्छाविषयभूतः ।। दृशेः सनन्तात् कृत्यार्थे तवैकेन्केन्य० इति केन्यप्रत्ययः । अत एव “जेन्यः सर्वत्र प्रादुर्भवनशीलो भवति जयशीलो वा । किंच प्रदानसमये “ईळेन्यः स्तुत्यो भवति । किमर्थमेवम् । “महः महतो देवादेः “अर्भाय अर्भकस्याल्पस्य यजमानादेर्वा “जीवसे जीवनाय । हविर्वहनेन धनप्रदानेन इति विवेकः । तत्रोपपत्तिमाह । “यत् “अह यस्मात् खलु “पुरुत्रा बहुषु देशेषु ॥ ‘ देवमनुष्य°' इत्यादिना त्राप्रत्ययः ॥ “मघवा हविर्लक्षणान्नवान् “विश्वदर्शतः सर्वविषयद्रष्टव्यवानयमग्निः “एभ्यो “गर्भेभ्यः ॥ षष्ठ्यर्थे चतुर्थी ॥ एषामृत्विजां गर्भवच्छिशुवदत्यन्तरक्षणीयानां “सूः “अभवत् प्रसविता उत्पादयिता अभवत् भवति । तस्मात् नाना हृदा रक्षमाणाः कवयः पदं नयन्तीति पूर्वत्र संबन्धः ॥ ॥ १५ ।।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४६&oldid=207812" इत्यस्माद् प्रतिप्राप्तम्