वाल्मीकिरामायणम्-युद्धकाण्डम्

विकिस्रोतः तः
वाल्मीकिरामायणम्-युद्धकाण्डम्
वाल्मीकिः
१९१८

SRIMAD VALMIKI RAMAYANA

 A CRITICAL EDITION    
With the commentary of Sri Govindaraja  

AND

Extracts from many other commentaries and Readings.

YUDDHAKANDA 6.

EDITED AND PUBLISHED

 BY 
T. R. Krishnacharya, 
Proprietor, Nadhva Vilas Book Depot, Kumbakonam 
Printed by R. Y. Shedge for the proprietor, 

at the "Nirnaya-sagar"Press, 23,Kolbhat Lane,

BOMBAY
1913
(Registered according to the Act XXV ०f 1867.)

[All rights reserved by the publisher.] 
॥ श्रीः ।।  

श्रीमद्वाल्मीकिरामायणम् ।

श्रीमद्वेोविन्दराजीयव्याख्यानसमलंकृतम् ।

तथा

तिलकप्रभृत्यनेकापूर्वव्याख्यानोदृतै:

गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् ।
युद्धकाण्डम् ६.

एतच्च

कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना

 टी. आर्. कृष्णाचार्येण     

अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण

सम्शोध्य

मुम्बपुर्याम्

तुकाराम जावजीइत्येतेषां निर्णयसागरमुद्रणयन्ने मुद्रयित्वा प्रकाशितम् ।


शाके १८३४ परिधाविनामसंवत्सरे  

इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखारूढं

कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकत्र खाधीना रक्षिताः ।

श्रीः

श्रीमद्वाल्मीकिरामायणम् ।

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ।

युद्धकाण्डम् ६

श्रीरामचन्द्राय नमः ।।
प्रथमः सर्गः ॥ १ ॥

हनुमन्मुखादवगतसीतावृत्तान्तेनश्रीरामेण हनुमन्तंप्रतिप्रशंसनपूर्वकं तत्कृतसीतान्वेषणाद्युपकारप्रत्युपकारतयासर्वस्व दानप्रतिनिधिभूतस्वात्मप्रदानरूपपरिष्वङ्गकरणम् ॥१॥ तथा सुग्रीवसंनिधौहनुमन्तंप्रति सागरस्यदुस्तरतयासीतान्वेषणादि प्रयासस्यनिष्फलत्वोत्तया सागरतरणोपायामधिगमेनपरिचिन्तनम् ॥ २ ॥

श्रुत्वा हनुमतो वाक्यं यथावदंभिभाषितम् ।। रामः भीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ।। १ ।।
कृतं हनुमता कार्य सुमहदुवि दुर्लभम् ॥ मनसाऽपि यदन्येन न शक्यं धरणीतले ।। २ ।।
न हि तं परिपश्यामि यस्तरेत मैहार्णवम् । अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ ३ ॥


श्रीरामचन्द्राय नमः ॥ आचार्य शठकोपदेशिकवरं षितं उक्तं । उत्तरं प्रियश्रवणोत्तरकालाई ॥ १ ॥ प्राचार्येपारंपरीमप्यानम्य सनारदं कुशलवाचार्य अथ * प्रत्यक्षे गुरवः स्तुत्या: परोक्षे मित्रबान्धवा । मुनीनां वरम् । पूर्वाचार्यकृता विलोक्य बहुधा कर्मान्ते दासभृत्याश्च न कदाचन पुत्रकाः ? इति व्याख्याः सतां प्रीतये कुर्वे संप्रति युद्धकाण्डविवृतिं वचनात्कर्मान्ते दासं स्तौति-कृतमित्यादिना । अत्र श्रीमत्किरीटाभिधाम् । उक्तं पुरुषकारभूताया महदित्यनेन सागरतरणमुच्यते । सुमहदित्यनेन लक्ष्म्याः कृत्यं सुन्दरकाण्ड । अथोपायकृत्यं वतुं लङ्काप्रवेश: । दुर्लभमित्यनेन लङ्काधर्षणं । मनसापि षष्ठः काण्ड आरभ्यते । तत्र स्वामिना कृतकार्ये न शक्यमित्यनेन पुनर्निर्गम : । प्रथमं सागर एव न मृत्य एवं वर्तितव्यमित्यमुमर्थमुपदेष्टं सुग्रीवादीना- ततुं शक्यः । तीत्र्वापि तं लङ्का न प्रवेष्टं । प्रविश्यापि मुत्साहं वर्धयन् समाहृतसीतावृत्तान्तं हनुमन्तं रामः न धर्षयितुं । धर्षयित्वापि न ततो निर्गन्तुमिति भाव सत्करोति प्रथमे सर्गे-श्रुत्वेति । अत्र गायत्र्यक्षरं ॥ २ ॥ महत्त्वमुपपादयति--न हीति । गरुडवायू मारः । यथावत् यथावस्थितप्रकारेण । अभिभा- मिलित्वा तरेतां । अयं त्वेक एवातरदित्यर्थः ।। ३ ।।


श्रीरामाय नमः ॥ स० मारुतेरीरितंश्रुखाराघवःश्लाघापूर्वकमन्यत्तस्मैदातुमचक्षाणःखात्मानमेवददावित्याह-श्रुत्वेत्यादिना । हनुमतोयथावत्सम्यगभिभाषितं वचनं । अवाक्यं निश्शब्दंयथाभवतितथाश्रुत्वा उत्तरं प्रत्युत्तररूपं तत्कालोचिततयोत्तमं मब्रवीत् ॥ १ ॥ स० सुमहतांमहात्मनांदेवानां या भूः खर्गादिरूपंस्थानं । तस्यामपिदुर्लभं असाध्यं । यत्कार्य सीतासंद रूपं । ततू धरणीतलेहनुमताकृतं । अन्येन हनुमतोभिन्नेन । नशक्यं कर्तुमितिशेषः ॥ २ ॥ तरेत तरेत् । अन्यत्र अन्यं

[ पा० ] १ क.-घ. ज. दनुभाषितं. २ ख. घ, दुष्करं, ३ ङ. झ. ट. महोदधिं

श्रीमद्वाल्मीकिरामायणम् ।

[युद्धकाण्डम् ६


देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ॥ ४ ॥ [ यो वीर्यबलसंपन्नो द्विषद्भिरनिवारितः ]। प्रविष्टः सत्वमाश्रित्य श्वसन्को नाम निष्क्रमेत् ॥ ५ ॥ को विशेत्सुदुराधर्ष राक्षसैश्च सुरक्षिताम् ॥ यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः ॥ ६ ॥ भृत्यकार्य हनुमता सुग्रीवस्य कृतं -मूहूत् ।। खयं विधाय खबलं सदृशं वेिक्रमस्य च ॥ ७ ॥ यो हि भृत्यो नियुक्तः सन्भत्र कर्मणि दुष्करे ॥ कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ ८ ॥ नियुक्तो यः परं कार्यं न कुर्यान्नृपतेः प्रियम् ॥ भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ ९ ॥ नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः ॥ भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ १० ॥ तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥ ११ ॥ अहं च रघुवंशश्च लक्ष्मणश्च महाबलः । वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ १२ ॥


सुमहत् मनसापि न शक्यमित्येतड्यमप्युपपादयति | कायै न कुर्यान्नृपतेः प्रियम् । भृत्योऽभृत्यस्समर्थोपि देवदानवेत्यादिना सार्धश्लोकेन तमाहुमध्यमं नरं इति पाठान्तरं । तत्र त्वयमथे आश्रित्य श्वसन् जीवन् । निष्क्रमेत् निष्क्रामेत् । लङ्कां | यस्तु भृत्यस्समर्थोपि परं कायै नकुर्यात् उक्तमात्रमेव प्रविश्य खबलेन पुनर्निर्गच्छन् हनुमतोऽन्यःकोपि | कुर्यात्स भृत्योऽभृत्यः उक्तानुष्ठानात् भृत्यः अधिकाक नास्तीत्यर्थः ।। ४-५ । दुर्लभत्वमुपपादयति-को | रणाद्भृत्यः । ततस्तं मध्यममाहुरिति ॥ ९ ॥ समा विशेदिति ॥ ६ । न केवलं स्वामिनियुक्तकार्यकरणेन |हितः कार्यान्तराव्यग्रः । युक्तः समर्थश्च यो भृत्यो भृत्यकार्य निव्यूढमनेन किन्त्वनियुक्तप्रकृतकार्यानुकू- | नियुक्तोपि नृपतेः कार्य नृपतेः उक्तमात्रमपि कार्य । लकार्यान्तरकरणेनापि महत्कार्य संसाधितमित्याह- | सम्यङ्ग कुर्यात् तं पुरुषाधमं अधमभृत्यं । आहुः भृत्येति. ॥ विक्रमः अतिशक्तिः । * विक्रमस्त्वतिश - |।। १० । उत्तेषु त्रिविधभृत्येघूत्तमभृत्योयमित्याह क्तिता ? इत्यमरः । विक्रमस्य सदृशं स्वबलं अशोक- | तदिति । तत् उत्तमभृत्यलक्षणलक्षितत्वात् । नियु वनिकाभङ्गादिकं पौरुषं. । स्वयं आत्मना स्वामिनि- | ज्यतेस्मिन्निति नियोगः कार्यं तस्मिन्नियुक्तन. उत्तम योगं विना । विधाय सुग्रीवस्य भृत्यकार्य भृत्येन | भृत्येन कृत्यं कर्तव्यं कार्य हनुमता कृतं । किंचाला कर्तव्यं । महत् अधिकं कृतमित्यर्थः ।। ७ । हनुमत | स्वयं लघुतां न नीतः । राक्षसैरपराजितत्वात् । उत्तमभृत्यत्वं दर्शयितुमुत्तममध्यमाधमभृत्यानां क्रमेण |सुग्रीवश्चापि तोषितः उक्तकार्यातिरिक्तकार्यकरणात् । लक्षणमाह-यो हीत्यादिना । यो भृत्यः भत्र |॥ ११ ॥ न केवलं सुग्रीवतोषणं धर्मप स्वामिना । दुष्करे कर्मणि नियुक्तः तत् कृत्वा । चास्माकमासीदित्याह-अहमितेि । धर्मतः धर्मे । अनुरागेण स्वामिभक्त्यतिशयेन । तदपेक्षितमनियु- |सप्तम्यर्थे तसिः। धर्मतःपरिरक्षिता:धर्मे स्थापिताः । क्तमपि कार्यं कुर्यात् । तं पुरुषोत्तमं उत्तमभृत्यं । |धर्मेस्थापनं चात्राधर्मान्मोचनं । यदि हनुमता सीता आहुः ।। ८ । भत्र नियुक्तः यो भृत्यः युक्तः उत्सा- न दृश्येत तदाहं तावदात्मानं जह्यां । ततो लक्ष्मणा हयुक्तः समर्थश्च । नृपतेः स्वामिन कार्य स्वामिनिर्दिष्टादधिकं कार्यं । न कुर्यात् । तं |भावः । यद्वा वैदेहीदर्शनरूपेण धर्मेण उपकारेण स मध्यमं नरं मध्यमभृत्यं । आहुः । “ धृत्यस्तु यः परं । वयं परिरक्षिताः निरपवादाः कृताः स्मेति भूव


॥ ३ ॥ स० देवदानवयक्षाणामितिकर्तरिषष्ठी ॥ ४ ॥ ती० योवीर्यबलसंपन्नोपि हनुमतःसमोनस्यातू सकोवालङ्कांविशे न्वयः ॥ स० नकेवलंप्रविष्टस्यनिष्क्रमणदुर्घटं प्रवेशोपिनशक्यइत्याह-कइति । यश्चवीर्यबलेनसंपन्नइतिप्रसिद्धोभवेत् सोि मतोनसमः । योहनूमान् नोस्माकं । वीर्यबलसंपदूपस्तस्यहनूमतइतिवा ॥ ६ ॥ रामानु० कुर्यात्तदनुरागेणेतिपाठः । धातू नेकार्थखादत्रानुरागशब्दोनुबन्धवचनः । तदनुबन्धेन प्रकृतकार्यानुबन्धेन । अनियुक्तमपिकार्ये यःकुर्यादित्यर्थः । “भृत्यस्तु । रंकार्यकुर्यात्' इत्यधिककार्याकर्तुर्मध्यमभृत्यखाभिधानादेवंव्याख्यातं । तदनसूयुर्यइतिपाठेयच्छब्दोतिरिच्यते ॥८॥ ति० अंशु

[ पा० ] १ इदमधे च. छ. पाठयोर्टश्यते. २ क. ग, ट. जीवन्कोनाम, ३ च. छ, एवं. ४ ख. तदनुसारेण. वात् सर्गः १ ]

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ।


इदं तु मम दीनस्य मनो भूयः प्रकर्षति । यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ।। १३ ।। एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः । मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥ १४ ॥ इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे । हनूमन्तं महात्मानं कृतकार्यमुपागतम् ॥ १५ ॥ ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः । हरीणामीश्वरस्यैव सुग्रीवस्योपशृण्वतः ।। १६ ।। सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् । सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ १७ ॥ कथं नाम समुद्रस्य दुष्पारस्य महांभसः । हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः ।। १८ ।।


।। १२ ।। एवं निरतिशयानन्दकरं वचनं कथयतो | महोदारस्येत्यर्थः । देहद्वयमुपकृतवतः किमेकदेहप्रदा हनुमतः तत्सद्यशप्रत्युपकारालाभात् खिद्यते-इदं | नमुचितमितिभावः । वेण्युद्वथनसमये सीतां संरक्ष्य त्विति । प्रकर्षति व्याकुलयति संतापयति वा । | दत्त्वा अवगाह्यार्णवं स्वप्स्य इति दशायां रामदेहं च कुर्मि करोमि ।। १३ ।। स च संतापस्सर्वखदानरूपेण | सीतासंदेशवचनेनाजीवयद्धि । एवं देहद्वयंदत्तवत प्रत्युपकारेण विना न शाम्यति । तस्य सर्वस्वदानस्य |किमेकदेहदानमुचितमितिभावः ।।१४॥ प्रीतिहृष्टाङ्गः मया क्रियमाणः परिष्वङ्गएव प्रतिनिधिर्भवत्वित्याह- |प्रीत्या पुलकेितगात्र । महात्मानमित्यादिविशेषणानि एष इति । तुशब्दोवधारणे । इमं प्रत्युपकारार्ह कालं | परिष्वङ्गहेतवः।। १५ ।। एवं हनुमन्तं स्तुत्वा सागरस्य प्राप्य मया दत्तोयं परिष्वङ्ग एव सर्वस्वभूतोस्तु । |दुस्तरत्वं विचार्य विषण्णस्सन् प्रयासकृतं सीतान्वे सर्वस्वदानसदृशोस्त्विति संबन्धः । एषः स्वानुभव- |षणं निरर्थकमितिमन्वान आह-ध्यात्वेति।॥एवकारो सिद्धः । इच्छागृहीताभिमतोरुदहत्वेन स्वस्य निरवधि- | भिन्नक्रम ध्यात्वा दुस्तरं सागरं सर्ववानरवाहि कभोग्यतया स्थितः । लोके स्वस्य रस्यं हि स्वाभि |नीसहितोहं कथं संतरिष्यामीति संचिन्त्य । सुग्रीव मताय दिशतिसर्वस्वभूतः । एतळद्यतिरिक्तप्रदाने इदं | स्योपशृण्वतः सुग्रीवे उपञ्शृण्वत्येव । व्यत्ययेन न दत्तमिति न्यूनता स्यात् । एतत्प्रदाने तु सर्व दत्तं । | सप्तम्यर्थे षष्ठी ।। १६ ॥ सर्वथा सर्वप्रकारेण समुद्र एतद्विग्रहस्य सर्वाश्रयत्वात् परिष्वङ्गो हनूमतः । |तरणान्तःपुरप्रवेशादिना । सुकृतंतावत् सुषु कृतमेव । अमृताशिनो हि तृणकबलादिकं न देयं । रुन्नेहो मे | परिमार्गणं अन्वेषणं । किंतु सागरं समासाद्य परमा राजन्नित्येतद्विग्रहे प्रेमवतः स एव दातव्यः । | सागरस्य दुस्तरत्वमालोच्य । पुनर्नष्टं मनो मम । मया कालमिमं प्राप्य दत्तः । अयं किञ्चिदपि मत्तो- | सीतावृत्तान्तश्रवणेन हृष्टमपि मे मनः पुनर्नष्टं नपेक्षमाणो वर्तते । कदा मयाऽस्मै किंचिद्दत्तं | प्रकृतं विषादं पुनः प्राप्तमित्यर्थः ।। १७ । विषादमेव स्यादिति सोत्कण्ठेन मया स्थितं । संप्रत्यप्रतिषेधसम- | प्रकटयति-कथमिति ।। दुष्पारस्य दुष्प्रापतीरस्य । यलाभाद्दत्तवानस्मि । तस्य महात्मनः महास्वभावस्य । |* पार-तीर कर्मसमाप्तौ ?' इत्यस्माद्धातोः खच


भैर्मप्राप्येत्यर्थः । एतेन खाम्याज्ञापालनेनभृत्यस्यधर्मोपिसूचितः ॥ १२ ॥ ति० सर्वखभूतः भगवद्देहस्यशुद्धानन्दरूपत्वात्खालि ङ्गनरयसर्वखभूतलखंबोध्यं । आनन्दएवहिभगवतःसर्वखं । “आनन्दएवहिमाययारामादिदेहत्वेनभासते??' इतिगीताभाष्यविष्णुः सहस्रनामभाष्ययोर्भगवत्पादैःस्पष्टमेवोक्तं । ब्रह्माण्डपुराणादिषुचैवंपरिष्वङ्गद्वाराब्रह्मानन्दार्पणमेवहनुमतेकृतमितिबोधितं । तस्यह नूमतः उत्तमभृत्यस्यहनूमतः ॥ स० एतत्कालोचितमिदमित्यालोच्यदत्तवान्वानरेन्द्रायराघवेन्द्रइत्याह-एषइत्यादिना । सर्वख भूतः सहभोगहेतुत्वात्कृतोपकारसमग्रफलरूपः । एषः परिष्वङ्गः अङ्गालिङ्गनरूपः । इमंकालं एतादृशंसमयं । प्राप्य । महा त्मनः तस्यहनुमतोदत्तः । मयारमयामहात्मनोममचसर्वखभूतः एषोपि इमं अकालं सायुज्यसूचकस्यतस्येदानीमयोग्यत्वात्तत्का लभिन्नकालंप्राप्यापि मयादत्तइतिवा । तुशब्दस्तुरमामारुतयोर्विशेषद्योतकः । अनेनकृपापारवश्यंद्योत्यते । शि० इमं दानयो ग्यंकालंप्राप्यसर्वखभूतः ममसर्वधनखंप्राप्तः । एषपरिष्वङ्गः ममालिङ्गनं । महात्मनोहनूमतोदत्तोस्तु । एतेनपरिष्वङ्गातिरिक्तहनु - योगिवस्वन्तरंनास्तीतिसूचितं । तेन रामपरिष्वङ्गप्राप्तःपरमपुरुषार्थत्वंसूचितं ॥ १४ ॥ ति० समागताः मिलिता देवधाः [पा० ] १ च. छ. ज. दत्तश्चास्तु. ख. घ. दत्तश्चास्य. २ ड. झ. ट, कृतवाक्यं, ३ ख.-रघुसत्तम , ४ च. कः . -टः

अ. चास्य. ५ डः चव. छ. झः ल. ट. समागता:

श्रीमद्वाल्मीकिरामायणम् ।

[युद्धकाण्डम् ६प्रथम]


यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ।। समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ १९ ॥ इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः । हनुमन्तं महाबाहुस्ततो ध्यानमुपागमत् ।। २०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः ॥ १


द्वितीयः सर्गः ॥ २ ॥

सुग्रीवेणरामंप्रति समाश्वासनपूर्वकंमध्येसमुद्रं सेतुबन्धनिर्धारणपूर्वकंतदुपायचिन्तनप्रार्थना ॥ १ ॥ तथातंप्रति वानर पराक्रमादिप्रशंसनपूर्वकं शुभशकुननिवेदनेनशत्रुजयनिर्धारणोक्तिः ॥ २ तं तु शोकपरियूनं रामं दशरथात्मजम् ॥ उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् ॥ १ किं त्वं संतप्यसे वीरै यथाऽन्यः प्राकृतस्तथा ॥ मैवं भूस्त्यज संतापं कृतघ्र इव सौहृदम् ॥ २ संतापस्य च ते स्थानं न हि पश्यामि राघव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ ३ मतिमाञ्छास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ॥ त्यजेमां पापिकां बुद्धिं कृतात्मेवार्थदूषणीम् ॥ ४


प्रत्यय:। महाम्भसः अगाधजलस्य । समाहिताः सम्गता:॥ | नर्ह । रामं । श्रीमान् शुचिता त्यागिता शैौयै १८ । सर्वथेति श्लोकोक्तं विवृणोति समानसुखदुःखता । अनुरागश्च दाक्षिण्यं सत्यता च यदीति । वैदेह्या वृत्तान्त: गदितो यद्यपि गदित |सुहृदुणाः' इति कामन्दकोक्तरीत्या मित्रगुणसंपन्न एव । हरीणां समुद्रपारगमने उत्तरं किं उत्तरकालो- | इत्यर्थः । शोकनाशनं रामहृदयान्तर्गतशोफनिवर्तन चितं साधकं किं। न किमपीत्यर्थः । इवशब्दो वाक्या- | क्षमं । वचनमुवाच ॥ १ ॥ प्राकृतः क्षुद्रः । मैवं भूः लंकारे ॥ १९ ॥ ध्यानमुपागमत् सागरतरणोपाय प्राकृत इव मा भूः ॥ २ ॥ निमित्ताभावमुपपादयति चिन्तामकरोदित्यर्थः । शत्रुनिबर्हणमहाबाहुपदाभ्यां संतापस्यचेति । चोवधारणे । संतापस्य स्थानमेव सागरशोषणादिकमेवोपायमचिन्तयदिति द्योत्यते॥२०॥ |निमित्तमेव । नपश्यामि । एतावत्पर्यन्तं सीतानुपल इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे |म्भनरूपं निमित्तमासीत् इदानीं तु नास्तीत्यर्थ रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने स्थान अवकाशः । अवकाशे स्थितौ स्थानं इत्यमरः । प्रवृत्तौ सीतावृत्तान्ते । * वार्ता प्रवृत्ति त्तान्तः ?' इत्यमरः ॥ ३ ॥ त्वदुणपर्यालोचनायामपि एवं शोकसंभ्रान्तं राममवलोक्य समदुःखतया न शोकावकाश इत्याह-मतिमानित्यादिना तच्छोकमसहमानः सुग्रीव आपद्यन्मार्गगमने | मतिमान् आगामिगोचरज्ञानवान् । शास्रवेत्। कार्यकालात्ययेषु च । अष्टोपि हितान्वेषी बूया प्रज्ञास्यास्तीति प्राज्ञ त्कल्याणभाषितं” इति नीतिशास्रमनुस्मरन् शोकनि- | भ्यश्च ' इत्यण्प्रत्यय ऊहापोहज्ञ इत्यर्थः । पण्डा" बारकंवचनमुवाचेत्याह-तंत्विति । तुशब्दः पूर्व निर्णयात्मकं ज्ञानं सास्य संजातेति पण्डितः । स्माद्वैलक्षण्यपरः । तंतुशोकपरियूनं राम:प्रीतिसमा- |परिच्छेतेत्यर्थः । पापिकां पापयुक्तां । अनुत्सा युक्तइति श्रीतियुक्तत्वदशायामेव शोकपरिशूनं शोक- |रिणीमितियावत् । इमां बुद्धिं त्यज । कृतात्मा य परितप्त । दशरथालजं महाराजपुत्रत्वेनशोकलेशा- । अर्थदूषणीं मोक्षरूपपुरुषार्थनिवर्तिकां बु


शि० अशोकसंभ्रान्तः वास्तवशोकसंभ्रान्तिरहितः । रामः हनूमन्तमित्युक्खा ध्यानं सीताप्राप्युपायविषयकचिन्तां । उपागमत् प्राप्तोत् ॥ २० ॥ इतिप्रथमःसर्गः ॥ १ ती० अर्थदूषणीं अपवर्गदूषणीं। बुद्धिमिव विषयेघूपादेयखबुद्धिमिव । यद्वा अर्थदूषणीं प्रयोजनहानिकरी । पापिकां भात्मिकां कलुषितांबुद्धिंत्यजेत्यर्थः । ति० पण्डितः विचारपूर्वसिद्धान्तप्रतिष्ठापनंसमर्थः । स० प्राज्ञः प्रकृष्टा कार्यकारि [पा०] १ ड. झ. ट. खयातप्यसे. २ ख. नाथ. ३ ड. झ. ट. प्राकृतां


( {

        • सर्गः २]
 

श्रीमद्भोविन्दराजीयव्यांख्यासमलंकृतम् ।


समुद्रं लङ्कयित्वा तु महानक्रसमाकुलम् ॥ लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ ५ ॥ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मन ॥ सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ।। ६ ।। इमे शूराः समर्थाश्च सैर्वे नो हरियूथपाः । त्वत्प्रियार्थे कृतोत्साहाः प्रवेष्टमपि पावकम् ॥ ७ ॥ एषां हर्षेण जानामि तर्कश्वामिन्दृढो मम ।। ८ ॥ विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ।। रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि ।। ९ ।। सेतुरत्र यथा बध्येद्यथा पश्येम तां पुरीम् । तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥ १० ॥ दृष्ट्रा तां तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् ॥ हतं च रावणं युद्धे दर्शनादुपधारय ॥ ११ ॥ अबद्वा सागरे सेतुं घोरे तु वरुणालये ।। लङ्का ने मर्दितुं शक्या सेन्दैरपि सुरासुरैः ॥ १२ ॥ सेतुर्बद्धः समुद्रे च यावलुङ्कासमीपतः ॥ सर्व तीर्ण च वै सैन्यं जितमित्युपधारय ।। १३ । इमे हि समरे शूरा हरयः कामरूपिणः ॥ शक्ता लङ्कां समानेतुं समुत्पाट्य सराक्षसाम् ॥ १४ ।। तदैलं विक़बा बुद्धी राजन्सैर्वार्थनाशिनी । पुरुषस्य हि लोकेस्मिञ्शोकः शौर्यापकर्षणः ॥ १५ ॥


॥ ४ । नापि सागरदुस्तरत्वं संतापनिमित्तमित्याह |एषां यूथपानां । हर्षेण मुखप्रसादानुमानेन जानामि । समुद्रमिति । न क्रमन्त इति नक्राः गजग्राहि-|एषां उत्साहमितिशेषः । अस्मिन् उत्साहे । मम दृढ मत्स्या: । महानक्रसमाकीर्ण मपि समुद्रं लङ्कयित्वा | अप्रशिथिलः । तर्कश्चास्ति । ८ । फलितमाह लङ्कामारोहयिष्यामः । सेनामिति शेषः । ते रिपुं |विक्रमेणेति । पापकर्माणं सीताहरणरूपपापकर्मयुक्तं रावणं । हनिष्यामश्च । समुद्रलङ्कनलङ्कारोहणशत्रव- | ते रिपुं रावणं हत्वा सीतां विक्रमेण यथा समानेष्ये धार्थ कार्य इत्यर्थः ।। ५ । एवं कारणा- | तथा त्वमुत्साहं कर्तुमर्हसि ।। ९ । तथा त्वं कर्तुमर्ह न सत्तापः भावाच्छोकस्य नावकाश इत्युक्तं । सत्यपि कारणे स |सीत्युक्त विशिनष्टि-सेतुरिति अत्र समुद्रे । त्याज्य इत्याह-निरुत्साहस्येति । शोकपर्याकुला-|सेतुर्यथा बध्येत यथा तां पुरीं पश्येम तथा त्वं कुरु । त्मनः शोकव्याकुलमनसः । अतएव निरुत्साहस्य । | तथोपायं चिन्तयेत्यर्थः ।। १० । दर्शनमात्रेण किं सर्वार्थाः सर्वप्रयोजनानि । व्यवसीदन्ति नश्यन्ति । (सेत्स्यति तत्राह-दृट्रेति ॥ तां पुरीं दृष्टा दर्शनादेव सः शोकं व्यसनं चाप्रेोति । शोकादनुत्साह । | हेतोः रावणं हतमवधारय ।। ११ । सेतुर्बध्य इति अनुत्साहादैन्यं । दैन्यादर्थनाशः । अर्थनाशाञ्चाप- | कोयं निर्बन्ध इत्याशङ्कया(वश्यकत्व)न्यथा अशक्यत्व त्प्राप्यत इत्यर्थः । तस्माच्छोकस्त्याज्य इति भावः | मन्वयव्यतिरेकाभ्यामाह-अबद्धेत्यादिश्लोकद्वयेन । ॥ ६ । नापि सहायानुपपत्तिश्शोकनिमित्तमित्याह - | अबद्धा सागर इत्यादि स्पष्टं । लङ्कासमीपतः लङ्कास इम इति । पराक्रमशालिनः । समर्थाः उपाय.|मीपे । यावत् यावत्काले । सेतुर्बद्धो भवति ताव शशूराः कुशलाः । नः अस्माकं संबन्धिनः । सर्वे इमे हरि-|त्काले । सर्व सैन्यं तीर्ण जितं चेत्युपधारय । यूथपाः त्वत्प्रियार्थे पावकमपि प्रवेष्टुं कृतोत्साहाः । | कर्तरि निष्ठा ।। १२-१३ ॥ तरणमात्रेण जयित्वे किमुतान्यत्कर्तुमिति भावः ।। ७ । कुत एषामुत्साह-| हेतुमाह-इमे हीति ।१४। उपसंहरति-तदिति । स्त्वयावगत इत्याह-एषामिति अर्धमेकं वाक्यं ॥ ! तत् उक्तरीत्या शोकनिमित्तासंभवात् । विकुबा शोक


आज्ञा यस्यसतथा। पण्डितः आगमजज्ञानोवा ॥४॥ रामानु० शोकाक्रान्तस्यतवदर्शनेनममाप्युत्तरकर्तव्यंनस्फुरति । तस्माच्छोंकं परित्यज । यथाममोत्साहोभवेत्तथायत्रंकुर्वितिभावः ॥ स० यथारिपुंहवासीतां विक्रमेण पराक्रमेण । वेर्गरुडस्यक्रमइवक्रमस्तने समानेष्ये । तथेत्युत्साहंकर्तुमर्हसि । यथाऽहंसमानेष्ये तथाखमुत्साहंममप्रोत्साहनंकर्तुमर्हसीतिवा ॥ ९ ॥ ती० तीर्णजितमिति कर्तरिनिष्ठा। अत्रावधारणचकाराभ्यांराक्षससैन्यकृतविन्नबाहुल्येसत्यपि अप्रतिहतंतरिष्यतिजेष्यतिचेत्युक्तंभवति ॥ १३ ॥ ति० तत् [पा०] १ क. ग. रावणं. २ ड. झ. ट. सर्वतो. ख. छ. ज. सर्वेते. ३ घ. सेतुमत्रयथाबद्भा. ४ ड. च. छ. झ. टं देवधारय. ५ क. च. म. नासादितुं. ६ ड. मेसैन्यं. . धार्यतां. ८ झ. ट. झ. ट. ७ ख. ग. छतथाहिसमरेवीराः, ९ झ

म, तदलंविकृबांबुद्धिंराजन्सर्वार्थनाशनीं. १० ख. ग. च. छ. ज. न्सर्वविनाशिनी

श्रीमद्वाल्मीकिरामायणम् ।

[युद्धकाण्डम् ६


यतु कार्य मनुष्येण शौण्डीर्यमवलंबता । [ तैदलंकरणायैव कर्तुर्भवति सत्वरम् ।।] अस्मिन्काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ॥ १६ ॥ शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् ॥ विनष्ट वा प्रनष्ट वा शोकः सर्वार्थनाशनः ॥१७॥ त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः ॥ मद्विधैः सचिवैः सार्धमरिं जेतुंमिहार्हसि ॥ १८ ॥ न हि पश्याम्यहं कंचित्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ।। १९ ।। वानरेषु समासत्तं न ते कार्य विपत्स्यते । अचिराद्रक्ष्यसे सीतां तीत्व सागरमक्षयम् ॥ २० ॥ तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते । निश्रेष्ठाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥२१॥ लङ्कनार्थं च घोरस्य समुद्रस्य नदीपतेः । सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ २२ ॥ [ लैड़िते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ।।] सर्व तीर्ण च मे सैन्यं जितमित्युपधारय ॥२३॥ इमे हि हरयः शूरः समरे कामरूपिणः । तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।। २४ ।। कैथंचित्संतरिष्यामस्ते वयं वरुणालयम् । हतमित्येव तं मन्ये युद्धे सैमितिनन्दन ॥ २५ ॥


परवशा । अतएव सर्वार्थनाशिनी बुद्धिः अलं मा | ङ्क्ष्यति ॥२०॥ उपसंहरति--तदिति ॥ आलम्ब्यालं। भूत् । “ अलं भूषणपर्याप्तिशक्तिवारणवाचकं ? |नालम्बखेत्यर्थः । “ अलंखल्वोः प्रतिषेधयो: प्राचां इत्यमरः । तत्र हेतुमाह-पुरुषस्येति । शौर्यापकर्षण: | क्त्वा ? इति क्त्वाप्रत्ययः । क्रोधस्यालम्ब्यत्वे हेतुमाह शौर्यनाशन ।। १५ । न केवलं शोकत्याग: स्वत्वा- |-निश्चेष्टा इति । निश्चेष्टाः निरुद्योगाः । क्षत्रिया वलम्बनं च कार्यमित्याह--यत्विति । शौण्डीर्य | मन्दाः मन्दभाग्या : । चण्डस्य . चण्डात् । * चण्ड शैौर्य । “शौण्डी गर्वे ?’ इति धातोरौणादिके ईरन्प्र - | स्त्वत्यन्तकोपनः ?' इत्यमर । २१ । एवं सेतुबन्धेन त्यये शौण्डीरश्शूरः अस्य भावशौण्डीर्य तत्। । | सर्वार्थसिद्धेः शोको न कार्य इत्युक्त्वा सेतुबन्धी अवलम्बता अवलम्बमानेन । शौर्यप्रधानेनेत्यर्थः । |पायो विचार्यतामित्याह-लङ्कनार्थमिति । लङ्कनार्थ मनुष्येण पुरुषेण । यत्कार्य संपाद्य तत्सत्त्वं धैर्य बलं |लङ्कनहेतुं । “ अर्थः स्याद्विषये मोक्षे शब्दवाच्ये वा । तेजसा पराक्रमेण सह अस्मिन्काले आतिष्ठ |प्रयोजनेन । व्यवहारे धनुश्शास्र वस्तुहेतुनिवृत्तिषु अवलम्बस्व ।। १६ । ननु नायं शोकस्सागरतरणा- | इति वैजयन्ती ।। २२ । सेतुबन्धोपाये निणते ततः दिनिमित्तकः किंतु सीतानवलोकनादिनिमित्त इत्य-|परं सुकरमित्याह-सर्वमिति ।। २३ । उत्तेथे त्राह-शूराणामिति । विनष्ट अन्तहित । *णश | पूर्वोक्तं हेतुमनुवदति-इमे हीति ।. विधमिष्यन्ति अदर्शने ?' इति धातोर्निष्ठा ।। । पुनश्च रामं |धक्ष्यन्ति ॥ २४ ॥ मा भूत्सेतुबन्धः प्रकारान्तरेणापि १७ प्रेोत्साहयति-त्वमिति । इह इदानीं ।। १८ । न | समुद्र तीत्र्वा शत्रून् हनिष्यामीत्याह-कथंचिदिति । हि तिष्ठेत् स्थातुं नशाकुयात् ।। १९ । वानरेषु | कथंचित् केनाप्युपायेन । नन्दतीति नन्दनः । नन्द्या समासत्तं वानरमूलमित्यर्थः । न विपत्स्यते न विन- | दित्वात् ल्युः । समित्यां युद्धे नन्दन युद्धोत्सुकेतिया


तस्मात् विक्रुबां सर्वार्थनाशिनींबुद्धिमवलंब्यालं । हि यतः शौर्यापकर्षणः तन्नाशकः ॥ १५ ॥ ति० मन्दाः शत्रुविषयक्रोध हीनाः ॥ २१ ॥ ती० सर्वमित्यर्धमेकंवाक्यं । अत्रयावत्तावच्छब्दावध्याहायौं । जितमितिभावेनिष्ठा । मेसैन्यंयावत्तीर्णतावते मजितमित्युपधारय । लक्षितेतस्यतैस्सैन्यमितिकचित्पाठः । तस्यार्थः । समुद्रलक्षितेतैर्वानरैस्तस्यरावणस्यसैन्यंजितमित्युपधारये त्यर्थः ॥ २३ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ [पा०] १ झ. शौटीर्यमवलंब्यतां. २ इदमर्ध ड. झ. ट. पाठेषुदृश्यते. ३ ड. झ. ट. तत्त्वं. ४ ड.च. छ. जेतुंखमई सि. झ. ट. जेतुंसमर्हसि.५ ख. च. छ. अ. आनयिष्यामितेसीतां. ६ इदमर्ध क, ड. च. छ. झ. अ. ट. पाठेषुदृश्यते. ७ ख ग. झ. त्यवधार्यतां. च. छ. त्युपधार्यतां ८ घ. शूराविक्रान्ताः. ९ ङ, झ, ट. कथंचित्परिपश्यामिलङ्कितं. क.-घ कथंचित्परिपश्यामस्तंवयं. १० ड. झ. ट. शत्रुनिबर्हण

सर्ग:

श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्


किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् । निमित्तानि च पश्यामि मनो मे संहृष्यति ॥२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः ॥ २ ॥


तृतीयः सर्गः ॥ ३ ॥

श्रीरामेणहनुमन्तंप्रति स्वस्यसेतुबन्धाद्यन्यतमोपायेनवानराणांसागरतारणसामथ्योंक्तिपूर्वकं लङ्कायादुर्गादिभिःपरिरक्षण प्रकारप्रश्नः ॥१॥ हनुमता तंप्रति विस्तरेणतत्प्रकारनिवेदनेनसहस्वकृतसंक्रामादिविध्वंसननिवेदनपूर्वकं स्वस्याङ्गदादिकतिपय धीरसाहित्येन बाहुष्वनेनैव लङ्कागमनपूर्वकं सर्वराक्षसविध्वंसनशक्तिनिवेदनेन तदर्थमाज्ञाप्रार्थनम् ॥ २ ॥ सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् । प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ।। तपसा सेतुबन्धेन सागरोच्छोषणेन वा ।। सर्वथा सुसमर्थोखिम सागरस्यास्य लड़न्ने । । २ ।। कति दुर्गाणि दुर्गाया लैङ्काया बूहि तानि मे । ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ ३ ॥ बलस्य परिमाणं च द्वारदुर्गक्रियामपि । गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥ यथासुखं यथावच लङ्कायामसि दृष्टवान् । सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥ श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः ।। [ प्रणम्य शिरसा रामं प्राञ्जलिः सुसमाहितः ॥ ] वाक्यं वाक्यविदांश्रेष्ठो रामं पुनरथाब्रवीत् ।। ६ ।। श्रयतां सर्वमाख्यास्ये दुर्गेकमें विधानतः । गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ७ ।।


वत् ।। २५ । निमित्तानुसारेणापि भवतो जयसिद्धि- | कति दुर्गाणि कति दुर्गप्राकारः । सन्तीत्यर्थः । रित्याह-किमुक्त्वेति । सर्वथा सेतुं बद्भा अबट्टा | जलगिरिस्थलात्मकानि दुर्गाणि । तत् दुर्गविशेषवत्वं । वा । निमित्तानि नेत्रस्फुरणादीनि । मनो मे संप्रहृ- |मे ब्रूहि । पूर्वमेवोक्तमित्यत्राह-ज्ञातुमिति । तत्पूर्वं श्रुतं ष्यतीति मन:संप्रहर्षश्च कार्यसिद्धिनिमित्तमिति भावः | सर्वे । दर्शनादिव प्रत्यक्षत इव । विशदं ज्ञातुमिः ॥ २६ ॥ इति श्रीगोविन्द्रराजविरचिते श्रीमद्रामाय- | च्छामि । बलस्य सेनायाः । परिमाणं इयत्तां । प्रणभूषण रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने | द्वारदुर्गक्रियां द्वारेषु दुर्गक्रियां कीलखननजलौ द्वितीयः सर्ग ।। २ ।। घप्लवनकरणादिभिः दुर्गमत्वकरणं । गुप्तिकर्म प्राकारपरिघादिनिर्माणं । सदनानि गृहाणि ।


एवं मानुषभावनानुसारेण समुद्रस्य दुस्तरत्वेन | ज्ञातुमिच्छामीति पूर्वेणान्वयः ।। ३-४ । यथासुखं शोकापन्नोपि सुहृदुपदेशेन प्रतिष्ठापितधैयौं रामः |निश्शङ्गं । यथावत् तत्त्वेन । लङ्कायां पूर्वोक्तं सर्व नीतिशास्रानुसारेण संहार्यशत्रुदुर्गस्वरूपशोधनाय | दृष्टवानसि । तत्त्वेन दृष्टप्रकारेणैव । आचक्ष्व व्यक्त पृच्छति-सुग्रीवस्येत्यादिना । सारग्राहेित्वमाह - | वद । सर्वथा द्रष्टुं वतुं च ।। ५ । अथाब्रवीत्। परमार्थविदिति । हेतुमत् युक्तियुक्तं । कात्रुर्येनाब्रवीत् । । “मङ्गलानन्तरारम्भप्रश्नकात्रुर्ये वचः श्रुत्वा | प्रांतेजग्राह ।। १ ॥ तपसा तपःप्रभावन । तरसेति |ष्वथोअथ ?' इत्यमरः ।। ६ । दुर्गकर्मविधानतः पाठे तरसा वेगेन । लड्ने तरणे ॥ २ । एवमुपाय- |दुर्गकर्म प्राकारपरिखाखननादि । तद्विधानतः तन्नि चिन्तनेन समुद्रस्य दुस्तरत्वमविगणय्य दुर्गस्वरूपं |मर्माणेन गुप्तति संबन्धः । राक्षसाः स्निग्धाः स्वामिनि। पृच्छति-कतीति । दुर्गायाः दुष्प्रापाया: । लङ्काया : |भक्ताः तेजसासंपादितामितिशेषः । विभार्ग तत्र तत्र


स० परमार्थः अवतारमुख्यार्थः रावणमारणादिः तद्वत् । तद्धटकमितियावत् ॥ १ ॥ ति० तपसा तपःकार्यसंकल्पसिद्वद्या । अतएवसकलखपुरवर्तिप्राणिनांब्रह्मलोकनयनंवक्ष्यमाणंसंगच्छते । सेतुबन्धेन गङ्गायांगाङ्गेयेनशरैरिव । सागरोच्छोषणेन दिव्या [ पा० ]१ ख. संप्रसीदति. २ ख. इतिस्यवचः. च. छ. तस्यतद्वचनं. ३ ड. झ. ट. लङ्कायास्तब्रवीष्वमे. क. ख. ग च. छ. ज. . लङ्कायास्तद्रवीहिमे. ४ च. छ. ज. श्रोतुमिच्छामि. ५ ग. ड. च, ज. लङ्कायां. ६ इदमर्ध क. ख. पाठयोर्टश्यते श्रीमद्वाल्मीकिरामायणम् । ४ राक्षसाश्च यथा स्रिग्धा रावणस्य च तेजसा ॥ पर समृद्धिं लङ्कायाः सागरस्य च भीमताम् । विभागं च बलौघस्य निर्देशं वाहनस्य च ।। ८ ।। एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥ ९ ॥ हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला । महती रथसंपूर्णा रक्षोगणेसमाकुला । वाजिभिश्च सुसंपूर्णा सा पुरी दुर्गमा परैः ॥ १० ॥ दृढबद्धकवाटानि महापरिघवन्ति च ।। द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ ११ ॥ तत्रेधूपलयत्राणि बलवन्ति महान्ति च । आगतं पैरसैन्यं तु तत्र तैः प्रतिहन्यते।। १२ ।। द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । शतशो रचिता वीरैः शतश्यो रक्षसां गणैः ॥१३॥ सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ॥ मणिविदुमवैडूर्यमुक्ताविरचितान्तरः ।। १४ ।। सवेतश्च महाभीमाः शीतैतोयवहाः शुभाः ॥ अगाधा ग्राहवत्यश्च परिखा मीनैसेविताः ।। १५ ॥ द्वारेषु तासां चत्वारः संक्रमाः परमायताः । यत्रैरुपेता बहुभिर्महद्भिगृहपङ्गिभिः ॥ १६ ॥ घ्रायन्ते संक्रमास्तत्र परसैन्यागमे सति । यत्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १७ ।। [ युद्धकाण्डम् ६ विभञ्ज्य स्थापनं । बलौघस्य - चतुरङ्गबलसमूहस्य । | र्षणः दुरारोह इत्यर्थः । मणयः पद्मरागाः ।। १४ ।। निर्दिश्यते इयत्तया परिच्छिद्यतेऽनेनेति निर्देशः | सर्वतः प्राकारमभितः परिखाः सन्तीति शेषः । एवमित्यधे एवमुक्त्वा | शीतोयत्वेन दुष्प्रवेशत्वमुक्तं १५ द्वारषु उंत्क्तरीत्या वक्ष्यमाणं संग्रहेण प्रतिज्ञाय ।। .९ ॥ | द्वारसमीपप्रदेशेषु । सामीप्ये सप्तमी । तासां परि हृष्टप्रमुदिता. अत्यन्तहृष्टजना ॥ १० ॥ दृढेति |खानां संबन्धिनः । परिखोपरिक्रुप्ता इत्यर्थः । संक्रमा आंयंसकींलादिभिढघटितंकवाटानि । महापरिघ- | दारुफलकनिर्मितसंचारमाग । * संक्रमः क्रमणे वन्ति महार्गेलवन्ति । “ अर्गले काचके वंशे योगे | सम्यग्द्वारसंचारयन्त्रके ?' इति विश्वः । परमायता: प्राकारगोपुरे । अखे घटेमुद्रे च परिघः परिपठ्यते ? | अतिविपुला । यत्रैः संक्रमावकीर्यकैः । महद्भिरिति य इंतिनिघण्टुः ।. सुमहान्ति उन्नतानि ।। ११ ॥ तत्र | ऋविशेषणं । गृहपङ्गिभिः रक्षिजनावासस्थानपङ्गिभि । लेषु द्वारेषु । इपूपलयत्राणि शरशिलाक्षेपकयन्त्राणि । | उपेताः सन्तीतिशेषः ।॥१६॥ संक्रमाणामुपयोगमाह बूलंवन्ति दृढानि महान्ति विपुलानि सन्तीति शेषः । | त्रायन्त इति । तत्र द्वारप्रदेशेषु । परसैन्यागमेसति

यंत्रै: । तत्रं द्वारेषु । | संक्रमा: त्रायन्ते पुरीमिति शेषः । कथमित्यत्राह

प्रतिहन्यते प्रतिबध्यते ।। १२ .। संस्कृताः सज्जाकृताः । तीक्ष्णाः । | यत्रैरिति । यत्रैः संक्रमफलकविक्षेपयत्रैः । परिखासु शिताः कृालायसमयाः अयस्सारमयाः । : डीबभाव आर्षे परिखोपरि। समन्तत: अवकीर्यन्ते क्षिप्यन्ते । सर्वथा

  • अनेोइंमायस्सरसां जातिसंज्ञयोः ?” इति समा

सान्तः । शतं न्नन्तीति शतत्रयः मुद्रविशेषाः । |परिखाजलोपरि फलका निक्षिप्यन्ते । शत्रुसैन्यागमेतु अमनुष्यकतृक.च इात ठक् । शतशः बहुश ता उत्क्षिप्यन्ते । तेन दुर्गपरिखाजलेन प्राकारसमी रॉचिता: स्थापिताः ।। १३ । तस्या: प्राकारो दुष्प्रध - ) पगमनं न शक्यत इति श्लोकतात्पर्ये ॥ १७ ॥ स्रबलतइतिशेषः ॥ सर्वथा सर्वप्रकारस्यलङ्घनोपायस्यविद्यमानत्वादित्याशयः ॥ २ ॥ स० न्निग्धाः रावणेपरस्परंचन्नेहवन्तः । तथाश्रृणु । न्निग्धाइत्यनेन भेदनोपायासाध्यत्वंसूचयति ॥ ८ ॥ ती० शतक्रयोनाम सकृत्प्रयोगाच्छतमारिकाःचतुर्वितस्तिप्रमाणा मुद्रविशेषाः ॥ “ शतन्नीचतुर्हस्तागदितालोहकण्टकी ?' इतिवैजयन्ती ॥ १३ ॥ स० परसैन्यागमेसति । अनेनगमनमेवदु धैटमितिसूचयति ॥ १७ [ पा० ] १ ड. झ. ट. तखवित्. २ ड. च. छ. झ. अ. ट. गणनिषेविता, ३ ख. ग. ड. ज ट. प्रतिसैन्यंतैस्तत्रप्र तिनिवार्थते. क. ध. च. छ. परसैन्यंतैस्तत्रप्रतिनिवार्यते. ४ ट. सौवर्णस्सुमहान्. झ. सौवर्णस्तुमहान. घ. सौवर्णमयस्तस्याः ५ इ. च, छ. झ. अ. ट. शीततोयामहाशुभाः, ६ घ. मीनसंकुला सर्गः ३ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः ॥ काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८ ॥ स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः । उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९ ॥ लैङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ २० ॥ स्थिता पारे समुद्रस्य दूरपारस्य राघव । नौपैथोपि च नास्त्यत्र निरदेशश्च सर्वतः ॥ २१ ॥ शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । वाजिवारणसंपूर्णा लङ्का परमदुर्जया ॥ २२ ॥ परिखाश्च शतश्यश्च यन्त्राणि विविधानि च । शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ।। २३ ।। अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । शूलहस्ता दुराधर्षाः सर्वे खङ्गाग्रयोधिन २४ ॥ नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् । चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २५ ॥ प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । चर्मखङ्गधराः सर्वे तथा सर्वास्त्रकोविदाः ।। २६ ।। न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ।। रथिनश्चाश्वाहाश्च कुलपुत्राः सुपूजिताः ॥ २७ ॥ शतशोथ सहस्राणि मध्यमं स्कन्धमाश्रिताः ॥ यातुधाना दुराधर्षाः सैाग्रकोटिश्च रक्षसाम् ॥२८॥ तेषु संक्रमेषु। एकः उत्तरद्वारस्थः । बलवान् स्थौल्यवान्। | देशश्च । आदेशो वार्तासंचार: तद्रहितः अयं देशं सुमहादृढ: अत्यन्तवृद्धसंघटन: । अतएवाकम्प्यः । | इत्यर्थः ।। २१॥ वनगिरिदुर्गवत्वमाह-शैलाग्र इति स्तम्भैः संक्रमाधारार्थ परिखासु स्थापितैः स्तम्भै । |।॥२२॥ कृ त्रिमदुर्गवत्वमाह-परिखा इति ।। २३ ॥ वेदिकाभिः रक्षिजनाधारार्थाभिर्वितर्दिकाभिः ॥१८॥ | विभागं च बलौघस्येति रामप्रश्अस्योत्तरमाह प्रकृतिसंपन्न : शूतादिव्यसनरूपविचाररहितः । | अयुतमिति । अत्र लङ्कायां । सर्वे पूर्वेद्वारस्थाः । अयुतं बलानां सैन्यानां । अनुदर्शने | दशसहस्र । अग्रे सेनाग्रे युध्यन्त इत्यप्रयोधिन प्रतिदिनमवलोकननिमित्तं । उत्थित: जागरूक । | खङ्गेरप्रयोधिनः सर्वे अयुतसंख्याकाः सर्वेपितथा स्वयं युयुत्सुः सर्वदा युद्धोद्यत: । तिष्ठतीतिशेषः | विधा इत्यर्थः ।। २४ । अत्र लङ्कायां । चतुरङ्गण ।। १९ । लङ्का पुन: लङ्का तु । निरालम्बा टङ्कच्छे- | सैन्येन सह रक्षसां नियुतं दक्षिणद्वारमाश्रितं । तत्र दमसृणीकृतत्रिकूटशिखरस्थितत्वादारोहणालम्बनर - चतुरङ्गबलेषु । योधाः पदातयः । अनुत्तमा: अत्यन्त हिता । देवदुर्गा देवैरपि दुष्प्रापा । लङ्का नादेयादि- | शूराः । भवन्तीत्यर्थः ।। २५ । सर्वे पश्चिमद्वारवा रूपेण चतुर्विधदुगै च चतुर्विधदुर्गप्राकारवतीत्यर्थ । |सिनः । सर्वास्रकोविदाः समस्तास्रज्ञाः ।। २६ ॥ । नादेयं नद्यां भवं । जलदुर्गमित्यर्थः । पार्वतं पर्वतस्थं । । अश्ववाहाश्चेति चकारेण गजवाहास्समुचीयन्ते । वनानां समूहो-वन्या तत्संबन्धि वान्यं । कृत्रिमं |कुलपुत्राः सत्कुलप्रसूताः । विश्वसनीया इति यावत् । क्रियया निवृत्तं । प्राकारपरिखादिमत्स्थलमित्यक्षरार्थः |सुपूजिताः रावणेन बहुमताः । किंकरा इति शेषः ॥ २० । दूरे पारं यस्य सः दूरपारः तस्य । विशा - |।। २७ । अथेति कात्रुयें । शतशः सहस्राणि लस्येत्यर्थः । पारे दक्षिणतीरे स्थिता । अत्र समुद्रे । | अनेकसहस्राणि । दुराधर्षाः यातुधानाः राक्षसाः । नौपथ: नौसंचरश्च नास्ति । अतएव सर्वतः निरा मध्यम शि० बलवान् बहुसेनाविशिष्टः । सुमहादृढः शैथिल्यसंसर्गरहितइत्यर्थः । अतएवाकंप्यः परैःकंपयितुमशक्यः । काञ्चनै स्तंभैर्वेदिकाभिश्चशोभितः एकःसंक्रमोस्तीतिशेषः । एतेन तेनैवरावणोनिर्गच्छतिप्रविशतिचेतिसूचितं ॥ १८ ॥ शि० प्रकृतिं खखभावं । आपन्नः मद्यपानादावपिखभावपरिणामरहेितइत्यर्थः ॥ १९ ॥ स० निरालंबा अंबरलंबिनीतिनिरालंबेव निरालंबा नितरां दृढाइतियावत् । आलंबः पर्वतशिखरादिरूपआश्रयोयस्यास्सा । देवदुर्गा देवानामपिदुस्साधगमना । निरालंबादेव प्रतीय मानाश्रयाभावादेव दुर्गेतिवा । दुर्गा दुष्टांगतिमापन्नोदुःखंप्राप्तोवातस्याभयावहेतिवा ॥ २० ॥ स० निरुद्देशः वृथाभूमिः । निरादेशइतिपाठे आज्ञांविनागम्यप्रदेशः । नास्तीत्युभयत्रान्वेति ॥ २१ ॥ पा० ] १ झ. अ. ट. प्रकृतिमापन्नो. २ क. ख. च, छ. ज. ज. लङ्कापुरीनिरा. ३ क. ग.-ट. नौपथश्चापि. ४ ड . झ. ट. निरुद्देशश्च. ५ घ. शतकोटिश्च वा, रा. १७९ श्रीमद्वाल्मीकिरामायणम् । ते मया संक्रमा भग्राः परिखाश्चावपूरिताः ।। दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ।। २९ ॥ बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ३० ॥ येन केन च मार्गेण तराम वरुणालयम् । हतेति नगरी लङ्का वानरैरवधार्यताम् ॥ ३१ ॥ अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः । नीलः सेनापतिश्चैव बलशेषेण किं तव ।। ३२ ॥ एवमाना हि गत्वा तां रावणस्य महापुरीम् । सपर्वतवनां भित्त्वा सखातां सप्रतोरणाम् ।। सप्राकार सभवनामानयिष्यन्ति रौघव ।। ३३ ।। एवमाज्ञापय क्षिप्रै बलानां सर्वसंग्रहम् ॥ मुहूर्तेन तु युक्तन प्रस्थानमभिरोचय ।। ३४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः ।। ३ ।। चतुर्थः सर्गः ॥ ४ [ युद्धकाण्डम् ६ सुग्रीवेणरामचोदनयातदुक्तप्रकारेणवानरसैन्यानांसुमुहूर्तेलङ्कांप्रतिप्रस्थानायाज्ञापनम् ॥ १ ॥ सुग्रीवादिभिर्हनुमदङ्गदा रूढाभ्यांरामलक्ष्मणाभ्यांसहरामोक्तप्रकारेणसर्वतःसेनारक्षणपूर्वकंलङ्कांप्रतिप्रस्थानम् ॥ २ ॥ प्रयाणसमयेलक्ष्मणेनरामंप्रति स्वपरजयापजयसूचकशुभाशुभशकुनप्रदर्शनपूर्वकंसमाश्वासनम् ॥ ३ ॥ रामेणसुग्रीवादिभिःसह क्रमेणमलयाद्यतिक्रमेण महेन्द्रगिरिमेत्यतच्छिखरारोहणेनसागरावलोकनम् ॥ ४ ॥ हनुमदंसादवतीर्यसमुद्रवेलावनमुपगतेनरामेणसुग्रीवंप्रतिसेना संनिवेशननियोजनपूर्वकंसागरतरणोपायनिर्धारणायमम्रचोदना ॥ ५ ॥ श्रुत्वा हनुमतो . वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।। १ ।। यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः । क्षिप्रमेनां मैथिष्यामि सत्यमेतद्रवीमि ते ।। २ ।। सर्वसंख्यामाह-साग्रेति । रक्षसां साग्रकोटिः पूर्ण- | योजना ।। ३२-३३ । सर्वसंग्रहं । संगृह्यत इति कोटिः । अत्र लङ्कायां अस्तीति शेषः ।। २८ । एवं | संग्रहः बलानां मध्ये सर्वसारभूतं बलं अङ्गदादिकं दुर्गप्राकारवर्णनेन लघूनां भीतिमा भूदिति स्वकृतं | आज्ञापय । एवं पवमाना इत्याद्युक्तरीत्या आज्ञापये दर्शयति--ते मयेति । परिखा इत्यादावपि तच्छब्दो-| त्यर्थः । युक्तन यात्रायोग्येन ॥ ३४ ॥ इति श्रीगोवि नुसंधेयः ॥२९॥ । बलैकदेश इत्यर्धमेकान्वयं। बलैक-|न्दराजविरचिते श्रीमद्रामायणभूषणे रत्रकिरीटाख्याने देशः सेनाचतुर्थाश इत्यर्थः । महात्मनां महाकायानां | युद्धकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ ॥ ३० ॥ तपसा सेतुबन्धेनेत्येवं रामोक्तमेव सम्यगि त्याह-येनेति । मार्गेण उपायेन । तराम तरिष्यामः । | एवं लङ्काया दुर्गकर्मबलपरिमाणादौ हनुमता कथिते व्यत्ययेन लोट् । वरुणालयं समुद्रं ॥ ३१॥ पक्षान्त- | रामः कियन्मात्रमिदमिति न्यकृत्य तदानीमेव दण्ड रमाह-अङ्गद् इत्यादिसाधेश्लोकद्वयेन । अङ्गदाद्यः |यात्रामाज्ञापयति-श्रुत्वेति । महातेजाः महाबलः । एवमानाः समुद्रं लङ्गितवन्त: । सखातां सपरिखां । | सत्यपराक्रमः अमोघविक्रमः । आभ्यां निर्भयत्वे सप्रतोरणां सबहिद्वरां आनयिष्यन्ति। बलशेषेण किं। | हेतुरुक्तः । अब्रवीत् सुग्रीवमिति शेषः ॥ १ ॥ उक्ताङ्गदादिव्यतिरिक्तबलशेषेण किं प्रयोजनमिति | निवेद्यसे हनुमन्मुखेन निवेद्यसि । मथिष्यामि ति० परिखाश्चावपूरिताः शिलेष्टकादिभिरितिशेषः ॥ चेनबलैकदेशक्षयोपिकृतइत्यर्थः ॥ २९ ॥ ति० एवमिति । एवं प्रधानै रेवकार्यसाधनमिष्टंचेत्क्षिप्रमिदानीमेवानयतेत्याज्ञापय । यदि बलानांसर्वसंग्रहं बलसंमेलनमुद्दिश्य बलानामपिपारनयनमिष्टं तदा युत्तेन यात्रोवितेनमुहूर्तनप्रस्थानं खयात्रामभिरोचय ॥ ३४ ॥ इतितृतीयःसर्गः ॥ ३ ॥ स० “किंतस्यशत्रुहननेकपयःसहायाः” इत्याद्युक्तप्रकारेणखमतमावेदयति-यदिति । यदित्यव्ययं यामिख्यर्थे । यांलङ्काम [ पा० ] १ क. ध. दुरात्मनां. २ ख. लङ्कांवैसप्र. ड. झ. ट. सखातांचसतोरणां. क. सपताकांसतोरणां. ज. सखातां सप्रतोलिकां. ३ घ. ज. मैथिलीं. ४ क. ख. दनुभाषितं. ५ ड. झ. ट. यन्निवेदयसे. ६ ड. झ. ट. ठ. वधिष्यामि सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्ते विजयः प्राप्तो मध्यं दिवाकरः ॥ ३ ॥ अस्मिन्मुहूर्ते विजये प्राप्त मध्यं दिवाकरे । सीतां हँत्वा तु मे जातु काऽसौ यास्यति यास्यतः ॥४॥ सीता श्रुत्वाऽभियानं मे आशामेष्यति जीविते ॥ जीवितान्तेऽमृतं स्पृष्टा पीत्वा विषमिवातुरः ॥५॥ उत्तराफल्गुनी ह्यद्य वस्तु हस्तेन योक्ष्यते अभिग्रयाम सुग्रीव सवांनीकसमावृताः ६ ॥ [मुंहूर्तेन च युक्तन प्रस्थानमभिरोचय ।।] निमित्तानि च धैन्यानि यानि श्रादुर्भवन्ति च । निहत्य रावणं सीतामानयिष्यामि जानकीम् ।। ७ ।। उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । विजयं समनुप्राप्त शंसतीव मनोरथम् ॥ ८ ॥ शरैध्र्वसयिष्यामि ॥ २ । कुत इत्यत्राह-युक्त इति । |मे अभियानं प्रस्थानं । सीता श्रुत्वा जीविते आशामे युक्तः यात्राहं: । तत्र हेतुः । विजयः विजयावह ष्यति । श्रवणं च त्रिजटादिभ्य इति ज्ञेयं । निर्गमं विजयावहत्वे हेतुमाह-दिवाकरः । मध्यं दिने मध्यं |विना केवलं विचाराकुलेष्वस्मासु जीविते सा निराशा प्राप्तः । अभिजिन्मुहूर्त इत्यर्थः । तदुक्तं विद्यामाध स्यादिति भाव कथमेिव । विषं पीत्वा आतुर वीये आद्रेरगमित्रमखावसुजलविश्वाभिजिद्विरि- | पीडितः । पुरुष: जीवितान्ते प्राणात्यये प्राप्त । अमृतं चेन्द्राः । ऐन्द्राग्मूिलवरुणार्यमभगतारा दिवा मुहूतः | स्पृष्टव ।। ५ । तर्हि कदाऽस्माभि: प्रस्थाप्यं तत्राह नन्वभिजिन्मुहूर्ता दक्षिणयात्रासु |उत्तरेति अद्य दिने उत्तराफल्गुनीनक्षत्रं वर्तते । निषिद्धा यथा ज्यौतिष्करन्नाकरे भुक्तौ दक्षि-|श्वः उत्तरदिने । हस्तेन योक्ष्यते । चन्द्र इति शेष णयात्रायां प्रतिष्ठायां द्विजन्मनि । आधाने च ध्वजा- | हस्तो रामस्य निधनतारा उत्तराफल्गुनी तु साध रोहे मृत्युदः स्यात्सदाभिजित् ' इति उच्यते । |नतारा । अतोऽचैव सर्वानीकसमावृता: सन्त: अभि लङ्का हि दक्षिणपूर्वस्यां किष्किन्धाया अतो नेयं |प्रयाम गच्छेम । अत्रोत्तराफल्गुनीत्यनेन स दिवस दक्षिणयात्रेति नोक्तदोषः ॥ ३ ॥ मुहूर्तविशेषे प्रया- | फाल्गुनपौर्णमासीत्यवगम्यते इदमुत्तरत्र प्रतिपादः णस्य फलं दर्शयति--अस्मिन्निति ॥ दिवाकरे मध्यं | यिष्यते यानि निमित्तानि धन्यानि तानि प्राप्त विजयाख्ये अस्मिन्मुहूर्ते यास्यतो मे यास्यति | प्रादुर्भवन्ति । अतो रावणं निहत्य सीतामानयिष्यामि मयि । असौ रावण सीतां हृत्वा जातु कदाचित् | जानकीमिति विशेषणेन जनकप्रीत्यर्थे चावश्यं सा क यास्यति । यत्र कुत्रापि यान्तं तं हनिष्यामीत्यर्थ आनेतव्येति व्यज्यते उपरिष्टात् उपरि । सीतां हृत्वा तु मे यात्विति पाठे यातु राक्षस स्फुरमाणमिदं मम नयनं । मनोरथं मनोरथविषय नैत्रैरतो यातुरक्षसी ?' इत्यमर यद्वा यातु | भूत जय समनुप्राप्तं सम्यक्समीपे प्राप्त । शंस गच्छतु । क यास्यतीत्यन्वय अद्वैव सागर- | तीव । स्पष्टं बोधयतीत्यर्थः । तथोक्तं ज्योतिश्शास्त्रे तरणोपायचिन्तां विना निर्गमस्य फलमाह-सीतेति नेत्रस्याधस्फुरणमसकृत्सङ्गरे भङ्गहेतुर्नेत्रोपान्ते तिदुर्गमांनिवेदयसे कथयसि । तामेतांक्षिप्रमेववधिष्यामि । प्रकृत्यन्तरस्येदंरूपं वधिष्यामीत्यनेन लङ्कानाशेऽन्यनैरपेक्ष्यंसूच यति ॥ तेतुभ्यमितिहनुमन्तंप्रत्युक्ति २ ॥ ति० सुग्रीवप्रयाणमितिषष्ठीतत्पुरुष स० राजखात्सुग्रीवंकटाक्षीकृत्याह-अ स्मिन्निति । अस्मिन् अभिजिन्नामकेमुहूर्ते प्रयाणमितोस्सन्निर्गममभिरोचये । अभिरोचयेतिपाठे अनुमोदखेत्यर्थः । सुग्रीवप्रया णमिलेयैकपद्येनहनुमदाभिमुख्येनवचनमित्यङ्गीकारे अभिप्रयामसुग्रीवसर्वानीकसमावृता इत्यग्रिमग्रन्थानानुगुण्यंस्फुर्ट मध्यं नभोमध्यं । दिवाकरोयत:प्राप्तः तस्मात् विजये विजयप्रदेमुहूर्ते । युक्तः निर्गमइतिशेषः । युक्तोमुहृतविजयइतिप्रथमा न्तपाठःस्फुटार्थ ति० आतुरः जीवितान्ते जीवितनाशप्राप्तौ । अमृतं अमृतखसाधनंदिव्यौषधं स्टष्टा द्रवरूपममृतंपीलाच यथाजीविताशामेति तद्वत् ॥ ५ ॥ ति० ममताराबलमस्तीत्याह-उत्तरेति । पुनर्वसुजातस्यहस्तोवधतारा उत्तराचसीतायाजन्मतारा बद्धजन्मतारायांतन्मोचनार्थयात्रायामवश्यंतन्मुक्तिरितिभाव अद्यामान्तमानेनमार्गशीर्षकृष्णाष्ट [ पा०.] १ क. च ट. मभिरोचय. २ ड. ट. प्राप्तोमध्यंदिवाकरः. ३ ङ. झ. ट. हृखातुतद्यातु. ४ ख ट. जीवितः. ग. च. छ. वेगित ५ ड. झ. पीत्वाऽमृतं. ६ इदमर्ध ख. च. छ. पाठेषुदृश्यते ७ ङ. झ. ट. पश्यामि. क ख. सौम्यानि. ८ क. ख. छ. अ. प्रादुर्भवन्तिमे. ९ ख. च. छ. ज. संख्येयानयिष्यामि ४ ४ श्रीमद्वाल्मीकिरामायण [ युद्धकाण्डम् ६ ततो वानरराजेन लक्ष्मणेन च पूजितः ॥ ठेवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रण वानराणां तरस्विनाम् ॥ १० ॥ फलमूलवता नील शीतकाननवारिणा । पथा मधुमता चाशु सेनां सेनापते नय ।। ११ ।। दूषयेयुदुरात्मानः पथि मूलफलोदकम् ॥ राक्षसाः पॅरिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः निन्नेषु वनदुर्गेषु वनेषु च वनौकसः । अभिपुत्याभिपश्येयुः परेषां निहितं बलम् ॥ १३ ॥ यच फल्गु बलं किंचित्तदत्रैवोपयुज्यताम् । एतद्धि कृत्यं घोरं नो विक्रमेण युध्यताम् ॥ १४ ॥ सागरौघनिभं भीममग्रानीकं महाबलाः । कपिसिंहाः प्रकर्षन्तु शतशोथ सहस्रशः ।। १५ ।। गंजश्च गिरिसंकाशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ।। १६ ।। यातु वानरवाहिन्या वानरः पुवतां वैरः । पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १७ ॥ गन्धहस्तीव दुर्धर्षस्तरखी गन्धमादनः ॥ यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ १८ ॥ यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ।। १९ ।। अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । । सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ।। २० ॥ हरति नयनं नेत्रमूले च मृत्युः नेत्रस्योध्र्वं हरति | प्रयुध्यतां । आर्षः शतृप्रत्यय विक्रमेण शक्तया संकलं मानसं दुःखजातं वामे चैवं फलमविकलं |ये युध्यन्ते तेषामेव नान्येषामित्यर्थः । विक्रमेणोपयु दक्षिणे वैपरीत्यं ? इति । एवं वचने विद्यमाने | ज्यतामिति पाठे विक्रमेणोपयुज्यमानानां । विक्रमयु दक्षिणनयनमिति व्याख्यानं चिन्त्यं ॥ ८ ॥ पूजितः |क्तानामित्यर्थः । क्रियापदत्वे संप्रधारणायां लोड़ेदि युक्तमिति श्लाघितः । अर्थकोविदः नीतिशास्त्रनिपुणः | तव्यः ।। १४ । अथ * यतश्च बलमाशङ्की तो । ९ । नीतिशास्रमनुस्मरन् सेनासंविधानं दर्शय- | विस्तारयेद्वलं ?’ इत्युक्तरीत्या बहवो बलिनोग्रे सेनां ति-अग्र इति ।। १० । मार्गमवेक्षितुं यात्विति | कर्षन्त्वित्याह-सागरेति । सागरौघनिभं सागरस्य सुग्रीवं प्रत्युक्तमात्रेण सन्निहितं नीलं प्रत्याह-फलेति | प्रवाहो यदि भवेत्ततुल्यमित्यर्थः । शतशोथ सहस्रशः। ॥ ११ । मार्गशोधनप्रकारमाह- दूषयेयुरिति । | शतशः सहस्रशश्च संघीभूयेत्यर्थः ।। । “ अथ १५ विषादिनेति शेषः । परिरक्षेथा इत्यात्मनेपद्मार्षे । सेनाबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ?’ इत्युक्तरीत्या उद्यतः सावधान इत्यर्थः ।। १२ । शोधनान्तरमाह | निवेशयति-गज इति । गवामग्रे दृप्ता: वृषभा निन्नेष्विति । निन्नेषु गर्तप्रदेशेषु वनदुर्गेषु वनै:जलैः | इवेति संबन्धः ।। १६।। दक्षिणं पश्चिमपार्श्वमित्यर्थः । दुर्गेषु दुर्गमप्रदेशेषु । “ जीवनं भुवनं वनं ?” इत्य- |* यतश्च भयमाशङ्कि तां प्राचीं परिकल्पयेत् ?' इति मरः । वनेषु काननेषु च निहितं रन्ध्र प्रहारार्थे | कामन्दको स्वता वानराणा १७ स्थापितं । बलं परसैन्यं । वनौकसः वानराः । अभि- | हस्ती मत्तगजः । तरस्वी बलवान् । सव्यं प्राची पुसुल्य अभित उत्सुत्य । पश्येयु ।। १३ । शोध- | भागं । आधिष्ठित: अधिष्ठाता । कर्तरि क्तः ॥ १८ ॥ मान्तरमाह--यदिति । यत्किंचिद्वलं फल्गु असारं । |मध्यगमनप्रयोजनमाह-अभिहर्षयन्निति । “प्रह तत् अत्रैव किष्किन्धायामेव । उपयुज्यतां स्थाप्यतां र्षयेद्वलं व्यूह्य ?’ इत्युक्त: । ईश्वरः इन्द्रः । तथैवौचि किंचिदित्यनेन तादृशं बलमत्र दुर्लभमिति सूचितं । | त्यात् । गवां पतिमिवेश्वर इति वा पाठः ।। १९ ।। अंत्र युक्तिवक्ति-एतदिति । एतत् घोरं कृत्यं विक्रमेण | अङ्गदेन संयातु अङ्गदमारुह्य संयात्वित्यर्थः। सार्वभौ म्यांकृष्णसप्तम्यांवा । मार्गशीर्षपूर्णिमोत्तरंतदन्यतरस्मिनुत्तराऽलाभात् । अभिप्रयामेतिप्रश्रेलोट् ॥ ६ ॥ ति० यच्चफल्गु निस्सा रंबलं बालवृद्धादिलक्षणंयुद्धानर्हतदत्रैवोपपद्यतांतिष्ठतु । हियस्मात्एतन्नःकृल्यं युद्धरूपं घोरं । अतोविक्रमेणविक्रमोपपन्नबलेन प्रयुज्यतां । यात्रेतिशेषः ॥ १४ ॥ ती० यस्यमदगन्धादितरेहस्तिनोद्रवन्ति सगन्धहस्ती ॥ १८ ॥ [पा० ] १ ड. ट. झ. ट. सुपूजितः. २ घ. उवाचवचनंरामो. ३ ड. झ. ट. पथिरक्षेथाः. ४ क. ख. ग. ड. छ. झ आ. ट. प्रयुज्यतां. ५ झ. ट. पतिः गान्ध । सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । जाम्बवांश्च सुषेणश्च वेगदशीं च वानरः ।। ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः । । २१ ।। [ पैश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥ जघनं कपिसेनायाः कपिराजोऽभिरक्षतु] ॥ २२ ॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । व्यादिदेश मैहावीर्यान्वानरान्वानरर्षभः ॥ २३ ॥ ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरेभ्यश्च आशु पुष्विरे तदा ॥ २४ ॥ ततो वानरराजेन लक्ष्मणेन च पूजितः ॥ जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ २५ ॥ शतैः शतसहस्रश्च कोटीभिरयुतैरपि । वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा । तं यान्तमनुयाति स महती हरिवाहिनी ।। २६ ।। दृप्ताः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः । आपुवन्तः पुवन्तश्च गर्जन्तश्च पुवंगमाः ।। क्ष्वेलन्ती निनदन्तस्ते जग्मुवै दक्षिणां दिशम् । भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ।। २८ ।। अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च । ततश्चाक्षिपन्त्यन्ये पातयन्त्यपरे परान् ।। २९ ।। रावणो नो निहन्तव्यः सर्वे च रजनीचराः ।। इति गर्जन्ति हरयो राघवस्य समीपतः ॥ ३० ॥ पुरस्तादृषभो वीरो नीलः कुमुद एव च । पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ।। ३१ ।। मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । बहुभिर्बलिभिभीमैर्तृताः शत्रुनिबर्हणाः ॥ ३२ ॥ हरिः शतबलिवीरः कोटीभिर्दशभिर्तृतः । सर्वामेको ह्यवष्टभ्य रक्ष हरिवाहिनीम् ।। ३३ ॥ कोटीशतपरीवारः केसरी पनसो गजः ॥ और्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ।। ३४ ।। मेन उत्तरदिग्गजेन। भूतेशः यक्षेशः । द्रविणाधिपतिः | अव्यक्त शब्दायमाना । * णद् अव्यक्त शब्दे धनाधिपतिः। अत्र त्वं च ि शिबिकामारुह्य आवाभ्यामा- | इति धातुः । भक्षयन्तः पिबन्तः । उद्वहन्तः विला गच्छेति सिद्धम् ।। २० । ऋक्षराजः जाम्बवद्धाता । | सार्थ हस्ते धारयन्त ।। २७-२८ ॥ सहसा । कुक्षिं पश्चाद्भागं । जाम्बवान् सुषेणः वेगदश चेति | तरसा । निर्वहन्ति उद्वहन्ति । क्षिपन्ति पातयन्ति । त्रय: महासत्वः ऋक्षराजश्च कुक्षिं रक्षन्त्वित्यन्वय | अन्ये पतन्त: सन्तः । परान् पातयितृन् । आक्षिपन्ति । ॥ २१-२२ । व्यादिदेश रामोत्तं सर्वं कुरुतेत्या- |प्रतीकारकरणासामथ्र्येन परिभाषणं कुर्वन्तीत्यर्थः । ज्ञापयामास ।। २३ । पुविरे पुतगतिं चक्रिरे | अपरे शक्ता : । परान् पातयितृन् । पातयन्ति

॥ २९ । नः अस्माभिरित्यर्थः ।। ३० । अत्र पूर्व

रूपधर्मज्ञ इत्यर्थः ।। २५ । ययौ राम इतिशेषः । | रामेण मार्गरक्षणाय ये नीलाद्यो नियुक्ताः ततोन्ये हरिवाहिनी पूर्वोक्तबलवानरभिन्ना ।। २६ । गच्छ- | कुमुदाद्यस्तु रामभक्तयुत्साहेन स्वयमेव प्रवृत्ता इति तामवस्थाविशेषान् दर्शयति-दृप्ता इत्यादिना । |ज्ञेयं । ऋषभोदक्षिणपार्श्वरक्षणाय नियुक्तो भक्तया दृप्ताः गर्विता: । आप्वन्त: मण्डलाकारं भ्रमन्त | पराक्रमातिशयेन च अत्रापि रक्षणं कृतवानिति ज्ञेयं इत्यर्थः । गजेन्तः मेघध्वनिं कुवेन्त : । घनगर्जित - |।। ३१ । मध्ये त्विति । जग्मुरिति शेष ।। ३२ ।। मिति प्रसिद्धिः । क्ष्वेलन्तः सिंहनादं कुर्वन्त: । | अवष्टभ्य अधिष्ठाय ।। ३३ । गजस्याग्रभागनियुक्त क्ष्वेला तु सिंहनादः स्यात् ' इत्यमरः । निनदन्तः | स्यापि पार्श्वरक्षणं भक्तयतिशयात् । अत्र कार्यकरणा ति० अयमृषभोदक्षिणपार्श्वविनियुक्तादन्योनीलसहकारी ॥ ३१ ॥ ति० सर्वावाहिनीमवष्टभ्यैकोररक्ष । समन्ततोभ्रमन्स त्रक्षतिस्मेत्यर्थः ॥ ३३ ॥ ति० केसर्यादीनां तुणद्वाद्वौतस्यबलस्यदक्षिणं वामंचैकैकंपार्श्वमभिरक्षतइत्यर्थइतिकतकः । एषगज [ पा० ] १ इ.-ट. महाबाहुः. २ अयंश्लोकः क. ख. च. छ. पाठेषुदृश्यते. ३ ग. ड. च. छ. झ. अ. ट. महावीर्यो वानरान्. ४ ड. च. छ. झ. ट. महौजसः. ५ क.-ट. हृष्टाः. ६ क. ख. च. छ. अ. सुषेणपरिपालिताः. ७ ड. व झ. अ. ट. निनदन्तश्च. क.-घ. ज. विनदन्तस्ते. ८ क .-ट. पतन्तश्चोत्पतन्त्यन्ये . ९ घ. ड. ट. पातयन्तःपरे, १० डः ज. झ. ट. अर्कश्चबहुभिःपाश्चै. ग. ऋक्षश्चातिबल श्रीमद्वाल्मीकिरामांयणम् । [ युद्धकाण्डम् ६ सुषेणो जाम्बवांचैव ऋझैश्च बहुभिर्तृतौ । सुग्रीवं पुरतः कृत्वा जघनं संरक्षतुः ॥ ३५ ॥ तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । संपैतन्पततां श्रेष्ठस्तद्धलं पर्यपालयत् ।। ३६ । दरीमुखः मजङ्गश्च रम्भोऽथ रभंसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः पुवङ्गमान् ।। ३७ ॥ एवं ते हरिशार्दूला गच्छन्तो बलंदर्पिताः । अपश्यंस्ते गिरिश्रेष्ठं सह्य दुमलतायुतम् । सरांसि च सुफुलानि तटाकानि वैनानि च ।। ३८ ॥ रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥ वर्जयन्नगराभ्याशांस्तथा जनपदानपि।। ३९ ।। सागरौघनिभं भीमं तद्वानरबलं महत् ।। ॐत्ससर्प महाघोषं भीमघोष इवार्णवः ॥ ॥ ४० तस्य दाशरथेः पार्थे शूरास्ते कपिकुञ्जराः ॥ तूर्णमापुप्वुः सर्वे सदश्वा इव चोदिताः ।। ४१ ।। कपिभ्यामूह्यमानौ तौ शुभाते नरोत्तमौ । महद्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ॥ ४२ ॥ ततो वानरराजेन लक्ष्मणेन च पूजितः ॥ जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥४३ ॥ तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा । उवाच परिपूर्णार्थः स्मृतिमान्प्रतिभानवान् ॥४४॥ हृतामवाप्य वैदेहीं क्षिप्रै हत्वा च रावणम् ॥ समृद्धार्थः समृद्धार्थामयोध्यां प्रति यास्यसि।। ४५॥ महान्ति च निमित्तानि दिवि भूमौ च राघव । शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ॥ ४६ ॥ त्केसर्याद्यश्च पूर्व नियुक्ता एवेत्याहुः । अत्र पूर्वनियु- | शुशुभाते । अत्र उपमाने चतुर्मुहसंयोगस्य बहुजनवि क्तानां गन्धमादनादीनामप्युपलक्षणं । एकं पार्श्व | नाशहेतुत्वात् हनुमदङ्गदाभ्यां रामलक्ष्मणयोगस्य सव्यं पार्श्व । अभिरक्षतीत्यस्य प्रत्येकमभिसंबन्धः । | महासेनाविनाशकत्वं गम्यत इत्यलंकारेण वस्तुध्वनिः । व्यत्ययेनलट् ।। ३४ । ऋरझैरावृतत्वं जाम्बवत एव । | संस्पृष्टपदेन हनुमदङ्गदयोलघवातिशयकथनात् पद् तत्संबन्धात् सुषेणस्यापि । जघनं पश्चाद्भागम् ॥३५ ॥ | गतवस्तुना वस्तुध्वनिः ।। ४२ ॥ पुनः सुदूरगमन संपतन् । मार्गशोधनाय पुरो गच्छन्नपि पर्यपालयत् । सूचनायाह--तत इति ।। ४३ । परिपूरणार्थः परिपू सेनापतित्वात्सर्वतो रक्षेत्यर्थ ।। ३६-३७ ॥ | र्णमनोरथः । स्मृतिमान् निमित्तशास्रार्थस्मरणवान् । अपश्यन् दूरादिति शेषः । सुफुलानि सुफुलपद्मकहा प्रतिभानवान् तात्कालिकबुद्धिमान् ।। ४४ । वक्ष्य राणि ।। ३८ । भीतवत् भीतं । कर्तरि क्तप्रत्ययः । माणनिमित्तश्रवणे श्रद्धामुत्पादयितुं प्रथमं तत्फलं वर्जयत् दूरतः परिहरत् । । उत्ससर्प जगामेति | दर्शयति-हृतामिति । रावणं हत्वा वैदेहीमवाप्स्य - । संबन्धः । सागरौघनिभमिति विपुलतायां साम्यं । भीमघोष इवार्णव इति घोषे ।। ३९-४० । दाश - | सीतिक्रमः ।। ४५ । कुतोयं निश्चय इत्यत्राह-महा रथेः पार्श्व इति । तन्मुखोलासायेति भावः ॥ ४१ ॥ |न्तीतेि । महान्ति दुर्लभानि । दिवि भूमौ च हनुमदङ्गदाभ्यामूह्यमानौ रामलक्ष्मणौ । महाग्रहाभ्यां |यानि शुभानि निमित्तानि सर्वाणि तवार्थसिद्धये शुक्रबृहस्पतिभ्यां । संस्पृष्टौ संयुक्तौ । चन्द्रसूर्याविव | पश्यामि । अर्थसिद्धिकराणि पश्यामीत्यर्थः ।। ।। ४६ पूर्वभागनियुक्तादन्यइतिीर्थ ॥ ३४ ॥ ति० महयाग्रहाभ्यां राहुकेतुभ्यां । संस्पृष्टौ अर्धभागेस्पृष्टौचन्द्रभास्कराविव । भहृद्यामर्धसंस्पृष्टावितिपाठान्तरं । स० ग्रहाभ्यां शुक्रबृहस्पतिभ्यां । “कविकाव्ययुतज्योत्लाकान्तवत्सव्यरोचत ?' इत्युक्तेः । लक्ष्मणपक्षेचन्द्रोनिदर्शनं । रामपक्षभास्करः । ततश्चकविकाव्याभ्यांसकान्तिश्चन्द्रइव वाहनसाहित्येनसकान्तिर्लक्ष्मणः । सूर्य एक्ताशाभिभूतप्रकाशस्तयोरिवररामप्रकाशाभिभवोवाहनरुचोरितिनिदर्शनविवेकोद्रष्टव्यः ॥ ४२ ॥ [ पा० ] १ क. ख. ध. ऋक्षेर्बहुभिरावृत २ ड. झ. ट. सयतश्वरता. क. च छ. समन्तात्पततां. ३ घ. ड. झ. ट बलीमुखः. ४ घ. ड. झ. ट. जंभोथ. ५ ख. शरभः. ६ क. ख. ग. ड.-ट. गच्छन्ति. ७ घ. मददर्पिताः. ८ ड ९ ड, झ. ट. गिरिशतायुतं. क. ख. ग. च. छ. अ. दुमश युतं. घ. दुमगतावृतं १० क. ग. ड. झ. ट वराणिच. ख. घ. च. छ. ज. महान्तिच. ज. सरांसिच. ११ क. ख. ग. च.-झ. ट. निस्ससर्प. १२ क. च. उवाच चमहाप्राज्ञः, १३ ग. वचनंप्रतिभानवान् सर्गाः ४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। १९ अनुवाति शुभो वायुः सेनां मृदुहितः सुखः । पूर्णवल्गुर्धरामे प्रवदन्ति मृगद्विजाः ॥ ४७ ॥ प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः । उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ ४८ ॥ ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः॥ अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वं प्रदक्षिणम् ॥ ४९ ॥ ११ सुखःसुखकरः । शीत इत्यर्थः। मृदुहितः मृदुः मार्द- [ सिंहस्थः। ततोष्टात्रिंशद्वर्षेस्मिन्कटकस्थितियोग्योप्यति वयुक्तः। हितः अनुकूल इत्यर्थः। शुभः भाबिशुभसू- चारादिभिर्मिथुनस्थः । तत्सप्तमे धनुषि केतुः। उक्तं चकः वायुः सेनां अनुवाति अनुसृत्य वाति । पूर्णव- | चात्रापि-« मूलो मूलवता स्पृष्टो धूष्यते धूमकेतुना गुस्खराः अन्यूनापरुषस्वराःसन्तः प्रवदन्ति ॥४७ ॥ | इति । धूमाकारः केतुधूमकेतुः । तथाच धनुषि भौमनिमित्तान्युक्त्वा दिव्यनिमित्तान्याह--त्वामनु- शनिकेतू रामस्य षष्ठस्थावनुकूलौ । अङ्गारकस्तु गतः । तवानुकूलदिशि स्थित इत्यर्थः । यद्वा अनुगतः रामरावणयुद्धप्रसङ्ग, ‘‘आक्रम्याङ्गारकस्तस्थौ विशाखे पश्चाद्भागं गतः। पुरः शुक्रस्य यात्रासु प्रतिषेधादिति । अपि चाम्बरे ” इत्युक्त्या विशाखाचतुर्थपादे वृश्चि भवः । तथोक्तं ज्यौतिषे–“ प्रतिशुक्रे प्रतिबुधं | कराशौ तिष्ठति । रामस्य पञ्चमाङ्गारकत्वफलमिदं । प्रतिभौमं गतो नृपः। अपि शक्रेण सदृशो हतसैन्यो | यदेतद्रह्मस्रबन्धरुधिरमोहादि, बुधस्य प्रतिमासं निवर्तते ” इति । उशनाश्च प्रसन्नार्चिरनु त्व | रोहिणीस्थत्वयोगेपि रामरावणयुद्धप्रसङ्गं, ५० प्राजा भार्गवो गत इत्यनेनावतारकाले जातकफलसूचनव-|पत्य च नक्षत्र रोहिणीं शशिनः प्रियाम् । समाक्रम्य द्रामस्यानुकूलं गोचारफलं दर्शयति विपरीतफलं | बुधस्तस्थौ प्रजानामशुभावहः ” इत्युक्तं प्रजानामशु राक्षसानां च । तथाहि किष्किन्धातः आग्नेयदिग्व- | भावहत्वमतिचारवशादेव । स च रामस्य दशमस्थो र्तिनीं लङ्कां प्रति गच्छतो रामस्यानुकूलः शुक्र इत्यु- | ऽनुकूलः । चन्द्रश्च उत्तराफल्गुनीथत्वात्कन्यास्थः । च्यते । सूर्यस्थराशेः पुरोराशिस्थो हि भवति शुकः। अतस्तृतीयचन्द्रो रामस्यानुकूलः । सूर्यो नवमस्थो सूर्यश्च तदानीं मीनस्र्थाः । उत्तराफल्गुनी ह्यथेति रामस्यानुकूलः। राहुस्तु मिथुनस्थत्वाद्दशस्थ इति प्रयाणदिनकथनात् । फाल्गुनपौर्णमास्यां हि रामस्य | किंचिद्वाधकः । राक्षसानामिदं सर्वं विपरीतं । तथाहि ण्डयात्रेति पूर्वमुक्तं । तदाच शुक्रो मेषस्थः । अतो | राक्षसानां हि नक्षत्रं मूलं । तथाच धनू राशिः । रामस्य कर्कटराशेर्पषो हि दशमोनुकूलाः । पूर्वोक्तदि- | तदपेक्षया पञ्चमस्थः शुक्रः प्रतिकूलः। जन्मराशिस्थौ ग्वार्तिनीं लङ्कां प्रति गच्छतो रामस्य पश्चात्स्थितत्वाच्च | शनिकेतू च प्रतिकूलौ । राहुस्तु सप्तमस्थः किंचिदतु शुक्रोऽनुकूल एव । शुक्रानुकूल्योक्तिर्घहस्पत्याद्यानुकू- कूलः । द्वादशस्थाङ्गारकश्च प्रतिकूलः। गुरुस्तु नवम ल्योपलक्षणं । सह्यवतारकाले कर्कटकस्थः । तदपेक्षया- | स्थोनुकूलः । चतुर्थस्थः सूर्यः पञ्चमस्थो बुधश्च ष्टत्रिंशद्वर्षयुद्धयात्राकालः । तथाच त्रिरावृत्त्या श षट् | नानुकूलौ । दशमस्थश्चन्द्रः किंचिदनुकूलः । एवं त्रिंशद्वर्षेषु गतेषु रामस्याष्टत्रिंशद्वर्षे विपरीतमेवेति युद्धारम्भे गुरोः प्रायेण ग्रहगोचारफलं राक्षसानां सिंहस्थितिः सिद्धा गुरुद्वितीयता रामस्यानुकूला । । ब्रह्मराशिः अधीतसर्ववेद इत्यर्थः । । । शनिश्चावतारकाले तुळावगत्तमस्थः । द्वितीयावृत्तौ ४८ विशुद्धः तुळावृश्चिकयोः पञ्चवर्षेण गतयोः पापग्रहासंयुक्तः । इदं द्वयमपि भार्गवविशेषणं । पर सार्धवर्षद्वयेनाती तेन धनुरतीत्य तदानीं मकरस्थितियोग्योषि कथंचिद्ध- | मर्षयः सप्तर्षयः । दक्षिणां दिशं प्रति गताः । प्रदक्षिणं नुर्वर्गोत्तमस्थ एव शनिः । राहुस्तु अवतारकाले तिष्टद्वप्रभृतित्वात्साधुः । आवर्तमाना इति शेषः ती० मृदुहितसुखपदैःक्रमेणमान्द्यशैव्यसौरभ्याण्युच्यन्ते ॥ ४७ ॥ ती० ब्रह्मराशिरित्यस्यपादस्यपूर्वशेषविहायान्योथैउच्यते । ब्रह्मराशिरित्यत्रब्रह्मराशिशब्देन “ « तत्रासतेमहात्मानऋषयोयेऽग्निहोत्रिणः । भूतारंभकृतंब्रह्माशंसन्तोऋखिगुद्यताः । प्रारभन्ते लोककामास्तेषांपन्थाःसदक्षिणः ” इतिश्रीविष्णुपुराणोतेः पितृयाणमार्गस्थालोकाभिवृद्धिकामामहर्षयउच्यन्ते । तेषराशिः संघः। विशुद्धः प्रसन्नः । परमर्षयः सप्तर्षयः । ध्रुवं औत्तानपादिं प्रदक्षिणंयथातथा आवर्तमानाइतिशेषः । प्रकाशन्तइतिसंब- धः । सप्तर्षिसंनिवेशप्रकारस्तु –“ पूर्वभागेतुभगवान्मरीचिरुपरिस्थितः । वसिष्ठश्चसभायस्मात्पुरस्तादङ्गिरामुनिः। ततोत्रि- [ पा० ] १ क . च . ज. खराथमी. १६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ त्रिशत्रुर्विमलो भाति राजर्षिः सपुरोहितः । पितामहचरोस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ५० ॥ विमले च प्रकाशेते विशाखे निरुपद्रवे । नक्षत्रवरमसाकमिक्ष्वाकूणां महात्मनाम् ॥ ५१ ॥ नैऋतं नैतानां च नक्षत्रमभिपीड्यते । मूलो मूलवता स्पृष्टो धूष्यते धूमकेतुना ॥ ५२ ॥ सर्वे चैतद्विनाशाय राक्षसानामुपस्थितम् ॥ काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥ ५३ ॥ प्रसन्नः सुरसाश्वापो वनानि फलवन्ति च । प्रैवान्त्यभ्यधिकं गन्धान्यथर्तुकुसुमा द्रुमाः ॥ ५४ ॥ व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ॥ देवानामिव सैन्यानि सङ्गमे तारकामये ।। ५५॥ एवमायें समीक्ष्यैतान्प्रीतो भवितुमर्हसि ॥ इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥ ५६ ॥ अथावृत्य महीं छलां जगाम मैहती चमूः । अक्षयॉनरशार्दूलैर्नखदंष्ट्रायुधैर्द्रता ( ५७ ॥ करागैश्चरणानैश्च वानरैरुत्थितं रजः ॥ भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ॥ ५८ ॥ सपर्वतवनाकाशां दक्षिणां हरिवाहिनी । छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः ॥ ५९॥ ॥ ४९ ॥ पुरोहितः विश्वामित्रः। ॐ ऋजन्दक्षिणमा | नक्षत्रं । काले अन्तकाले। प्रहपीडितं भवति ।५३॥ गीस्थान्सप्तर्षीनपरान्पुनः “ इति बालकाण्डोक्तरीत्या | पुनरपि विजयसूचकान्याह-—प्रसन्ना इत्यादिना । विश्वामित्रस्पृष्टसप्तर्येन्तर्गतवसिष्ठो वा। पितामहवरः । द्रुमाः यथर्तुकुसुमाः तुमनतिक्रम्य जातानि कुसु पितामहेषु कूटस्थेषु श्रेष्ठः । इक्ष्वाकूणां प्रधानकूटस्थ | मानि येषां ते तथोक्ताः। अकालकुसुमोत्पत्तिर्मुत्पातः । इत्यर्थः ॥ ५० ॥ , निरुलपवे क्रूरग्रहानाक्रान्ते । स इदानीं नास्तीत्यर्थः । तथोक्तं वराहमिहिरेण- विशाखे इति द्विवचनं नक्षत्रद्वयात्मकत्वात् । विशा- ‘ शीतोष्णानां विपर्यासः फलपुष्पमकालजम् । खाख्यं नक्षत्रवरमित्यर्थः। विशाखाया इक्ष्वाकुनक्ष- | अशोष्याणां विशोषश्च फलं षाण्मासिकं भवेत् त्रत्वंज्यौतिषर्पणे दर्शितं —« अश्विन्यां यदि केतुः " इति ।। ५४ ॥ व्यूढानि कृतव्यूहानि । तारकस्य इत्यारभ्य ‘‘ इक्ष्वाकुकुलनाथस्तु ह्यन्यतो यदि | तारकासुरस्य आमयो वधो यस्मिन् सः तारकामयः भनेद्विशाखास्थस्तु ’ इति ॥ ५१ ॥ स्वानुकूल्यमुक्त्वा | तस्मिन् । यद्वा तारकायः बृहस्पतिपयाः आमयो परप्रातिकूल्यमाह--नैत्रीरतमिति । नैनीतं नैर्मरतदै- | मनोव्याधिः यस्मिन् । तादृशसंग्रामसंज्ञेयं । तथोक्तं वतं । नैर्जडतानां राक्षसानाम् । किं तनैतं तस्य श्रीविष्णुपुराणे-एवंच तयोरतीवोग्रः संग्रामस्तार पीडा केनेत्याकाङ्कायामाह-मूल इति । मूलवता | कानिमित्तस्तारकामयो नामाभवदिति ॥ ५५ ॥ अन्तिकवता। “ मूलं वशीकृतौ स्वीये शीर्ष तारा- | आश्वास्याब्रवीत् आश्वासनपूर्वकमब्रवीत् । अनेन न्तिकादिषु ” इति वैजयन्ती । तेन धूमकेतुना स्पृष्टो | प्रथमसर्गान्तोक्तः श्लोकोनुवृत्त इति ज्ञायते ॥ ५६ ॥ मूलः मूलनक्षत्रं । धूप्यते संताप्यते । ‘धूप संतापे ” | पुनरपि सेनायाः दूरगमनमाह--अथेति । प्रवा- इति धातुः॥ ५२ ॥ ततः किमित्यत्राह--सर्वमिति । | नरशार्दूलै: त्ररक्षशार्दूलैः वानरशार्दूलश। शार्दूलशब्दः एतन्नक्षत्रपीडनमेव राक्षसानां विनाशाय सर्वं अशु- | श्रेष्ठवाची ( ॥ ५७ ॥ अन्तर्दधे आच्छादयामास भसूचकनिमित्तजातं । समुपस्थितमित्यर्थः । तदेवोप |॥ ५८ ॥ हरिवाहिनी दक्षिणां महीं अम्बुदसंतति पादयति~काळ इति । कालगृहीतानां मृत्युगृहीतानां द्यामिव छादयन्ती ययाविति संबन्धः ॥ ५९ ॥ स्तस्यचासनःपुलस्त्यःपुलहःकेतुः ” इति ॥ ४९ ॥ ति० सपुरोहितः भगवद्विश्वामित्रसृष्टवर्गसमीपवर्तिसप्तर्षिमण्डलमध्यवर्ति. वसिष्ठसहितइत्यर्थः । ईदृशस्त्रिशङ्करस्माकंपितामहोल्कंपुरोभाति । तस्यदक्षिणदिक्स्थत्वात् । पितामहःपुरोस्माकमितिपाप्तः पाठः इतिकर्तकः ॥ ५० ॥ स० मूलवता सीताहरणजन्यपापरूपकारणवता ॥ ५२ ॥ ति० गन्धाः अजन्तः। गन्धबन्तो वायवोऽधिकानप्रवान्ति मन्दवान्तीत्यर्थः॥ ५४ ॥ [ पा० ] १ च• छ, नक्षत्रमपि. क. ङ. झ. अ ट. नक्षत्रमति. २ ङ. झ. ट. प्रवान्तिनाधिकागन्धाः. ३ ङ. च. छ. झ. ट. हैरिवाहिनी. ४ क, ख, च, छ, ज, वानरगोपुच्छैः५ ङ. च. छ. झ. ८. दंष्ट्रायुधैरपि. ६ क. ख. महासेना. ग. ययौभूमिं च. छ. अ. महाभीमा, ९ सर्गाः ४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७ उत्तरन्त्यां च सेनायां संततं बहुयोजनम् । नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ ६० ॥ सरांसि विमलाम्भांसि द्रुमाकीर्णाश्च पर्वतान् । समान्भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताच्च तिर्यकाधश्च साऽविशत् ॥ ६१ ॥ समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ ६२ ॥ ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः ॥ हरयो राघवस्यार्थे समारोपितविक्रमाः॥ ६३ ॥ हर्षवीर्यबलोद्रेकान्दर्शयन्तः परस्परम् । यौवनोत्सेकजान्दर्पान्विविधांश्चक्षुरध्वनि ॥ ६४ ॥ तत्र केचिद्वैतं जग्मुरुत्पेतुश्च तथाऽपरे । केचित्किलकिलां चक्रुर्वानरा बैनगोचराः ॥ ६५ ॥ प्रास्फोटयंश्च पुच्छानि सनिजघ्नुः पदान्यपि ॥ जान्विक्षिप्य शैलांश्च दुमानन्ये बभञ्जिरे ॥ ६६॥ आरोहन्तश्च भृङ्गाणि गिरीणां गिरिगोचराः॥ महानादान्विमुञ्चन्ति क्ष्वेलमन्ये प्रचक्रिरे ।। ६७॥ ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः॥ नृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाङ्गमैः ६८ ।। शैतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः ॥ वानराणां तूं घोराणां श्रीर्मपरिवृता मही ।। ६९ सा स्म याति दिवारात्रं महती हरिवाहिनी ॥ हृष्ट प्रमुदिता सेना सुग्रीवेणाभिरंक्षिता ॥ ७० ।। वानराफ़ेवरितं यान्ति सर्वे युद्धाभिनन्दिनः॥ जैमोक्षयिषवः सीतां मुहूर्त कापि नैसत ७१ ।। संततं निरन्तरं यथा भवति तथा उत्तरन्यां । विप- | पारान् ॥ ६३-६४ ॥ तान्विवृणोति--तत्रेत्यादि रीतवत् वैपरीत्यवत् । भावप्रधानो निर्देशः। बहुयोजनं | ना । किलकिलेति वानरशब्दानुकरणं ६५ च यथा भवति तथा सस्यन्दुः सरांसी- | प्रास्फोटयन् भूमावनास्फालयन् । सन्निजनुः त्यादिसार्धश्लोक एकान्वयः यथायोग्यं च संबन्धः। भूमाविति शेषः । भुजान् विक्षिप्य प्रसार्य । इमान् सरांसि शीतलसलिलतया मध्येनाविशत् । पर्वतान् शैलांश्च बभञ्जिरे।। ६६ । गिरिगोचराः गिरिचराः। दुमाकीर्णतया तिर्यगाविशत् । समान् भूमिप्रदेशान् | क्ष्वेलां सिंहनादं ६७॥ ममृदुः मर्दनं चक्रुः ॥६८ समन्तादाविशत् । वनानि फलवत्तया अध आविशत् । श्रीमद्यथा भवति तथा परिवृता आसीदिति संबन्धः ६१ समावृत्येत्यर्थं ६२ ॥ मारुतरंहसः ६९ ॥ सेना इनेन स्वामिना सहिता वायुवेगाः । समारोपितविक्रमाः अभिवृद्धविक्रमा प्रभोक्षयिषवः मोचयितुमिच्छवः । सनि द्विर्वचनाभाव इत्यर्थः। उद्रेकशब्दातिशयवाची । दर्पन् दर्पजव्या- । आर्षः मोक्ष निरसने इत्यस्माद्धातोः सन् ७० ति० सर्वाणिनदीस्रोतांसि विपरीतवत् वैपरीत्येन । सस्यन्दुः यथाऽभ्रषुधावत्सुचन्द्रधावतीव तद्वत्सेनागतिर्नदीप्रवाहेषुभ्रा न्याभातिस्मेत्यर्थइतिकतकः वस्तुतोनदीषुवानराणप्रवाहाभिमुखंतरणेतैराहता निजलानि विपरीतवहनानीत्यर्थः ति० साविशत् अयंद्वितीयोवासइतिप्रतीयते ॥ ६१ स० समारोपित विक्रमाः खदपेक्षयाममवलमधिकमितिपरस्परमारोपितपरा क्रमाः। उत्साह विशेषवन्तइतियावत् ॥ ६३ ॥ ति० श्रीमत् छन्नतृतीयान्तं । श्रीमद्भिरित्यर्थः अयंतृतीयोवा सः। स० श्री मत्परिवृता श्रीमद्भिः सुघोराणांवानराणांमध्ये श्रीमद्भिःपरिवृता श्रीमत्परिवृता श्रियंराक्षससंपदमश्नन्तीतिश्रीमथः परिवृतेति सुघोराणांवानराणांमहीजातेतिवा ६९ ॥ ति० दिवारात्रं मध्यरात्रएवयाममात्रेवासइत्याशयः स ० दिवारात्रं अहोरात्रं याममात्रवासइत्याशयः उत्तरत्रदिवेतिशेषइतिचनागोजिभट्टः अखण्डाहोरात्रमित्यर्थःस्वरसः मुहूतेका पिनावसन् ” इत्युत्तरग्रन्थस्खरस्यात् । शेषंविनान्वयसंभवाच्च ति० प्रमोक्षयिषवः मोक्षशब्दात्तत्करोतीतिगौसनि आर्यअभ्यासलोपेउप्रत्ययेचरूपं प्रम। तइत्यर्थः । नावसन् दिवेतिशेषः ७१ [ पा० ] १ ग. ङ. झ. उत्तरन्त्याश्वसेनायाः२ ङ. च. झ. अ. टः हृष्टवदनाः, ३ झ. हर्षवीर्यबलोद्रेकान्. ४ क. ख. ज. वारणोपमाः. ५ क. ख. भुजैरुत्क्षिप्य ६ ख. शैलेन्द्रान्. ७ ४. झ. ट. नादान्प्रमुञ्चन्ति. ख. नादान्विमुञ्चन्तः. च. अ. नादान्प्रमुञ्चन्तः ८ ङ. झ. ट. ततःशत. ९ क. ख. ग. ङ. च. झ. ब. ट. सुघोराणां १० कः ख. ज. ब. यूथैःपरिवृता. ११ ख. ग. ङ. झ. ट, प्रहृष्टमुदिताःसर्वेसुग्रीवेणाभि पालिताः१२ क. ध. च. छ. पालिता. १३ क. ट. स्त्वरिताः. १४ क. ख. ग. च. छ, ज, ब, मुमोक्षयिषवः, १५ ङ. झ. ट. नावसन्, ख. नासते. बा, रा. १८० ७० १८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ततः पादपसंबाधं नैनामृगसमायुतम् ॥ सह्यपर्वतमासेदुर्मलयं च महीधरम् ॥ ७२ ॥ काननानि विचित्राणि नदीप्रस्रवणानि च ॥ वैश्यनतिययौ रामः सह्यस्य मलयस्य च ॥ ७३ ॥ बैकुलांस्तिलकांचूतानशोकान्सिन्धुवारकान् ॥ करवीरांश्च तिमि शान्भजन्ति स्म प्लवङ्गमाः ॥ ७४ ॥ अङ्कोलांश्च करजांश्च प्लक्षन्यग्रोधतिन्दुकान् ॥ जैम्बूकामलकानीपान्भजन्ति स प्लवङ्गमाः ॥ ७५ ॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ॥ वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तेन् ॥ ७६ ।। मारुतः सुखसंस्पर्शा वाति चन्दनशीतलः ॥ षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ७७ ॥ अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ ७८ ॥ धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः ॥ सुमहद्वानरानीकं छादयामास सर्वतः ॥ ७९ ॥ गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिताः । केतक्यः सिन्धुबाराश्च वासन्त्यश्च मनोरमाः ॥ ८० ॥ माधव्यो गन्धपूर्णाश्च कुंदगुल्माश्च पुष्पिताः । चिरिबिल्वा मधूकाश्च बकुळाः प्रियकास्तथा ॥ ८१॥ फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः । चूताः पेंटलयश्चैव कोविदाराश्च पुष्पिताः ॥ ८२ । ऊचुलिन्दार्जुनाचैव शिंशुपाः कुटजास्तथा ॥ धवाः शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥ ८३ ॥ हिन्तालातिमिशाचैव चूर्णका नीपकास्तथा ॥ नीलाशोकाश्च वैरंणा अझलाः पद्मकास्तथा ॥ क्लवमानैः प्लवगैस्तु सर्वे पर्याकुलीकृताः ॥ ८४ ॥ ५) ॥ ७१ ॥ ततः दिवारात्रान्ते ॥ ७२॥ सह्यस्य मलयस्य | वैविशेषणं । अतस्तस्य बहुशः प्रयोगः । वसन्ते च काननानीत्यन्वयः। सह्यमलयौ नाम मार्गवर्तिनौ पुष्प्यन्तीति वासन्त्यः । इदं माधवीविशेषणं कौचित्पर्वतौ ।।७३। बकुलान् केशरवृक्षान् । तिलकान् | ॐ कालात्साधुपुष्प्यत्पच्यमानेषु ’ इत्यण् । गन्धैः धुरकवृक्षान् । चूताः प्रसिद्धाः अशोकाश्च। सिन्धुवा- । पूर्णाः गन्धपूर्णाः । कुन्दः । चिरिबिल्वाः नक्तमालाः । रकान् निर्गुण्डीवृक्षान् । करवीराः प्रसिद्धाः । तिमि- | मधूकाः गुडपुष्पाः। वजुलाः वानीराः । प्रियकाः शान् नेमिवृक्षान् ॥ ७४ ॥ अङ्कलान् निकोचकवृ- | बन्धूकाः ॥ ८०. -८१ ।। स्फूर्जकाः तिन्दुकवृक्षाः । क्षान् । करजान् नक्तमालवृक्षान् । प्लक्षान् जटीवृ- | नागवृक्षाः नागकेसराः। पाटलयः पाटलाः । कोविदा क्षान् । न्यग्रोधान् वटान्। तिन्दुकान् स्फूर्जकवृक्षान् । राः चमरकाः ॥ ८२ ॥ मुचुलिन्दाः खर्जुरविशेषाः । जम्यूकामलकाः प्रसिद्धाः । नीपाः कदम्बाः॥ ७५ ॥ अर्जुनाः ककुभाः । शिंशुपाः पिच्छिलाः । कुटजाः प्रस्तरेषु शिलासु । स्थिता इति शेषः । वायुवेगः | जयवृक्षाः । धवाः धुन्धुरवृक्षाः । शाल्मलयः मोचाः। वानरसेनावेगजवायुवेगः ॥ ७६-७७ ॥ वानराणां |* पिच्छिला पूरणी मोचा चिरायुः शाल्मलिर्श्वयोः धातुरेणुरूषितत्वं वक्तुं पर्वतस्य धातुमत्तामाह ~ इत्यमर ॥ ८३॥ हिन्तालाः तालविशेषः । चूर्णकाः अधिकमिति । अर्धमेकं वाक्यं । शैलराजः सह्यः । आमलकविशेषाःनीपकाः कदम्बाःवरणाः वारुणाः। ॥ ७८ ॥ विघट्टितः उत्थापितः ॥ । ७९ ॥ गिरिप्रस्थे- | पद्मकाः सुगन्धिपुष्पा वृक्षविशेषाः । एवंभूतावृक्षाः त्यादिसार्धपञ्चश्लोक्येकान्वया ।। पुष्पिता इयेतत्स- | प्लवमानैः प्लवंगैः पर्याकुलीकृता इत्यन्वयः ।। ।। ८४ ति० प्रीयमाणैः उक्तपुष्पदर्शनेनेतिशेषः ॥ ८४ ॥ [ पा० ] १ ख. ग. ज. झ. ट. नानावनसमायुतंड. नानावनसमन्वितं. २ ख. ग. ड. झ. ट. सह्यपर्वतमासाद्यवानरास्तं समारुहान्. ३ ङ. च. झ. ट. पश्यन्नपि. कल छ. अ. पश्यन्नभि. ४ क. ख. ग. ङ. ज. झ. ट. चंपकांस्तिल. ५ उ. झ. ट. अशोकांश्च. ६ झन् टः न्यग्रोधपादपान् ७ क~-छ. अ. जंबुकामलकान्नागान् , ट, जंबुकामलपुन्नागान्, ८ क. ख. च. ऊरुवेगैः. ९ घ. च. ज. गां. १० ग झ. धातुभिस्तु ११ झ. ट. वेगेनघट्टितः. १२ क. ख. च. छ. अ. स्फूर्जःकुन्दाश्च १३ ख• ङ. झ. अ. ट, रञ्जकास्तिलकाः १४ झ. अ. ट. पाटलिकाश्चैव. १५ ख. ड, झ. ट. सरलाअङ्कलाः १६ उछ. झ. ट. प्रीयमाणैः सर्गः ४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९ वाष्यस्तसिन्गिरौ शीताः पल्वलानि तथैव च ॥ चक्रवाकानुचरिताः कारण्डवनिषेविताः॥ प्लवैः क्रौत्रैश्च संकीर्णा वराहमृगसेविताः ॥ ८५ ॥ फलैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः ॥ व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः॥८६॥ पलैः सौगन्धिकैः फुलैः कुमुदैश्चोत्पलैस्तथा ॥ वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥८७॥ तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ ८८ ॥ स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः। अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः॥८९॥ फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ ढंधुजुर्वानरास्तत्र पादपानां मदोत्कटाः ॥ १० ॥ द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥ ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः॥ ९१ ॥ पादपानबभञ्जन्तो विकर्षन्तस्तथा लताः । विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः ॥ ९२॥ वृक्षेभ्योऽन्ये तु कपयो नैर्दन्तो मधुदर्पिताः । अन्ये वृक्षान्प्रपद्यन्ते ऍपतन्त्यपि चापरे ॥ ९३ ॥ बभूव वसुधा तैस्तु संपूर्ण हरियूथपैः यथा कमलकेदारैः पदैरिव वसुन्धरा ।। ९४ ॥ महेन्द्रमथ संप्राप्य रामो राजीवलोचनः॥ अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ ९५ ॥ ततः शिखरमारुद्य रामो दशरथात्मजः । कूर्ममीनसमाकीर्णमपश्यसँलिलाकरम् ॥ ९६ ॥ ते सर्वे समतिक्रम्य मलयं च महागिरिम् ॥ आसेदुरानुपूर्येण समुद्रं भीमनिस्खनम् ॥ ९७ ॥ अवरुह्य जगामाशु वेलावनमनुत्तमम् ॥ रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ ९८॥ अथ धतोपलतल तोयौवैः सहसोत्थितैः । वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ ९९ ॥ वाष्य इत्यादि जलाशया इत्यन्तमेकं वक्य । जला- | वृक्षेभ्योन्यत्र । अत्रापि ययुरित्यनुषज्यते ॥ ९३ ॥ शयाः जलपूर्णा इति वार्पविशेषणं । अत्रापि पर्याकु- | इवशब्दो वाक्यालंकारे । अन्ये तु । तत्र तदानीं लीकृता इत्यनुषज्यते । कारण्डवाः जलकुकुटाः । पकैः कलमकेदारैः पक्कशालिक्षेणैः । संपूर्णा वसु प्लवैः जळकाकैः। क्रौञ्चैः प्रसिद्धेः । तीरवनमृगानाह | न्धरेव यथा भवेत् तथा तैर्हरिपुङ्गवैः संपूर्णा वसुधा -वराहेत्यादिना । तरक्षुभिः मृगादनैः । व्यालैः | बभूवेति योजयन्ति । अपरेतु कलमकेद्रैर्यथा दुष्टगजैः । सौगन्धिकैः कहारैः । वारिजैरिति । कलमकेद्रसदृशैः हरिपुङ्गवैः संपूर्णा वसुधा वसुन्ध एवमिति शेषः॥ ८५-८७ ॥ तस्य सानुष्वित्यर्धमेकं | रेव कलमकेदारभूरिव बभूवेत्याहुः । उपमानद्वित्वं वाक्यं ॥ कूजन्ति चुकूजुः । तत्सैन्यदर्शनादिति । व्यञ्जयितुमुपमावाचकद्वयं प्रयुञ्जते कवयः । यथा भावः ॥ ८८ ॥ अत्र जले वापीजले । प्लावयन्ति । “उद्धृत्य मेवैस्तत एव तोयमर्थं मुनीन्दैरिव संप्रणीताः। सिध्यन्ति ॥ ८९॥ शैलमारुहूत्युत्तरशेषः । अमृतग- । आलोकयामास हरिः पतन्तीर्नदीः स्मृतीयेंद्रमिवाम्बु धीनि अमृतस्वादूनि । मदोत्कटाः मदमत्ताः ।९०॥| रााशं ” इति ॥ ९४ ॥ अथ सह्यमलयातिक्रमण द्रोणमात्रप्रमाणानि द्रोणं शिवद्वयं तत्प्रमाणमधुपूर्णानि। | नन्तरं । राजीवलोचन इति समुद्रदर्शनाय महेन्द्रशि मधूनि मधुपटलानि । मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः | खरारोहणकुतूहलित्वमुक्तं । । ९५-९७ ॥ वेलावन ॥ ९१ ॥ विधमन्तः दहन्तः । « ध्मा शब्दाग्निसं- । स्योन्नतत्वादवरुहंस्युक्तं । रमयतां श्रेष्ठ इत्यनेन योगयोः ” इति धातुः ॥ ९२॥ अन्ये वृक्षेभ्यः । समुद्रसंभ्रमप्रदर्शनेन लक्ष्मणादिरजकत्वं व्यजितं ति० तत्रानुक्तमपिवासत्रयमन्यद्वोध्यं । आग्निवेश्योकेः। तेसर्ववानराः आनुपूर्येण सेनासंनिवेशक्रमेण ॥ ९७ ॥ [ प% ] १ झ. ट. रम्याः २ क. ख. पीतोदकास्तत्र ३ क, ख, घ, ङ. च. ज. -ट. बभक्षुर्वानराः ४ झ. ट. पिबन्तःस्खस्थास्ते५ ग. ज. झ. ट. नदन्तो. ६ ख. ट. प्रपिबन्यपि. ७ च. झ. ट. आरुरोहमहाबाहुः• ८ क, ख, ग. न्च. ज. झ. सलिलाशयं. झ. ट. सलिलाकुलं . २० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एते वयमनुप्राप्तः सुग्रीव वरुणालयम् ॥ इहेदानीं विचिन्ता सा या नः पूर्वे समुत्थिता ॥ १००॥ अतः परमतीरोऽयं सागरः सरितां पतिः ॥ न चायमनुपायेन शक्यस्तरितुमर्णवः॥ १०१ ॥ तंदिहैव निवेशोस्तु मनः प्रस्तूयतामिति । यथेदं वानरबलं परं पारमवाप्नुयात् ॥ १०२ ॥ इतीव स महाबाहुः सीताहरणकर्शितः । रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ १०३ ॥ सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव ॥ संप्राप्तो मघकालो नः सागरस्यास्य लड़ने ॥ १०४॥ खांखां सेनां समुत्सृज्य भी च कश्चित्कुतो व्रजेत् ॥ गच्छन्तु वानराः शूरा ज्ञेयं छन्नं वैलं च नः ॥१०५॥ रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । सेनां न्यवेशयत्तीरे सागरस्य हुमायुते ॥ १०६ ॥ विरराज समीपस्थं सागरस्य च तद्धलम् मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ॥ १०७ ॥ वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । ‘विनिविष्टाः परं पारं काइमाणा महोदधेः ॥ १०८ ॥ तेषां निविशमानानां सैन्यसनहनिस्वनः॥ अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ १०९ ॥ सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ॥ त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥११०॥ सा महार्णवमासाद्य हृष्टा वानरवाहिनी ॥ वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ १११ ॥ दूरपरमसंबाधं रक्षोगणनिषेवितम् ॥ पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ ११२ ॥ चैण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ॥ हसन्तमिव फेनौघेनृत्यन्तमिव चोर्मिभिः ॥ ११३ ॥ चन्द्रोदयसँस्रवूतं प्रतिचन्द्रसमाकुलम् ॥ चण्डानिलमहाग्राहैः कीर्ण तिमितिमिङ्गिलैः ॥ ११४ ॥ ॥ ९८-९९ ॥ चिन्ता समुद्रतरणोपायचिन्ता | शेषः ॥ १०९॥ त्रेधा त्रिप्रकारैः वलयत्रयाकारेणेति ॥ । १०० ॥ अतीरः अविद्यमानतीरः । जलप्राय | यावत् । वानरगोपुच्छभलूकभेदेन त्रेधेति वा इतियावत् । अनुपायेन उपायं विनेत्यर्थः । प्रसज्य- |॥ ११० ॥ पश्यमाना पश्यन्ती सती । हृष्टा प्रतिषेधे नबुसमासः ॥ १०१ ॥ मत्रः कार्यविचारः। | अभूदिति शेषः ॥ १११ । दूरं पारं यस्य दूरपारं प्रस्तूयत आरभ्यतां । इति वक्ष्यमाणप्रकारेण | विशालमित्यर्थः । असंबाधं संबाधरहितं । अक्षोभ्य- ॥ १०२ ॥ इतिवेत्यनेन सेनानिवेशनियोगे सागरत- | मित्यर्थः। रक्षोगणनिषेवितं समुद्री रक्षांसि वसन्तीति रणोपायविचारः अहृदयो हेतुः । वस्तुतस्तु सीताह| प्रसिद्धिः ॥११२॥ चण्डनकैः करणैः ग्रहः ग्रहणं रणक्लेश एव हेतुरिति व्यज्यते ॥ १०३-१०४ ॥ | यस्य स तथोक्तः तं । सूर्यादौ प्रहणे युद्धे पूतना कुतः कुतश्चिद्धेतोः । शूराः वानराः गच्छन्तु सर्वतः | दावनुग्रहे । उपरागे च निर्बन्धे स्वर्भानौ च ग्रह सञ्चरन्तु । किमर्थमित्यत्राह-ज्ञेयमिति । नः | स्मृतः ” इति निघण्टुः । दिवसक्षये क्षपादौ अस्माकं। भयं भयनिमित्तं । छन्नं ज्ञेयं तत्र तत्र | सन्ध्यायामित्यर्थः। घोरं वर्धमानत्वाद्भयङ्करं॥११३॥ निलीनैः शत्रुभिः प्रायशः प्रहरसंभवादिति भावः । समुद्रतं उललितं । प्रतिवीचि प्रतिबिम्बितचन्द्रत्वात् .१०५ । हुमायुते द्रुमैर्युक्ते । मिश्रणार्थीयौतेर्निष्ठा | प्रतिचन्द्वैः समाकुलं। चण्डानिलमहाग्राहैः चण्डानि ॥ १०६ ॥ सागरस्य समीपस्थं तद्वलं मधुपाण्डुजलः | लसदृशवेगमहाप्राहैरित्यर्थः । तिमयः शतयोजना मधुवत्पिङ्गलजलः। द्वितीयः सागर इव विरराजे- | यता महामस्याः । तानपि भक्षयितुं क्षमास्तिमि- त्युत्प्रेक्षा ॥ १०७–१०८ ॥ अन्तर्धाय स्थित इति ' ङ्गिलाः। तिमीन्निगिरतीति व्युत्पत्तेः । “ गृ निग ती० वासमाज्ञापयदित्ययेहैवनिवेशोस्खित्युक्तनिवेशनप्रकारविशेषविधानार्थत्वान्नपुनरुकिः ॥ १०३ ॥ ती० वानराणध्व- जिनी ऋक्षगोलाङ्गलानामपिवानरावान्तरजातीयखात्सर्वेषामपिवानरत्वोक्तिः ॥ ११० ॥ स० क्षपादौ क्षपायाआदिर्मुख्यः अधिपतिरितियोवत् । तस्मिंश्चन्द्रमसिसति ॥ ११३ [ पा० ] १ ग–च, झ अ ट. सागरस्येह. २ ग. नचकश्चित्कुतश्चन. क ख. नचकश्चिदितो. ३ क.—ङ. ज. झ. अ. भयंचनः, ४ ङ. ज. झ. ट. निविष्टाश्च. क, ख. निविष्टाःपरमंपारंच. निविश्वस्ते ५ झ. ट. चण्डनक्रप्राइघोरें. घ. झषन क्रमहं• ६ ख. घ. -ज. समाधूतं सर्गः ९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१ दीप्तभोगैरिवाकीर्ण भुजद्वैर्वरुणालयम् । अवगाढं महासत्वैर्नानाशैलसमाकुलम् । सुदुर्गे दुर्गमार्ग तमगाधमसुरालयम् ॥ ११५ ॥ मकरैर्नागभोगैश्च विगाढा वातलोलिताः॥ उत्पेतुश्च निपेतुश्च गंवृद्धा जलराशयः॥ ११६ ॥ अग्निचूर्णमिवाविद्धे भाखराम्वु महोरगम् । सुरारिविषयं घोरं पातालविषमे सदा ॥ ११७ ॥ सागरं चापरप्रख्यमम्बरं सागरोपमम् ॥ सागरं चास्परं चेति निर्विशेषमदृश्यत ॥ ११८ ॥ संपृक्तं नभसाऽप्यम्भः संपृक्तं च नभोम्भसा । तादृक्षुषे स दृश्येते तारारतसमाकुले ॥ ११९ ॥ समुत्पतितमेघस्य वीचिमालाकुलस्य च ॥ विशेषो न द्वयोरासीत्सगरस्याम्बरस्य च ॥ १२० ॥ अंन्योन्यमाहताः सक्ताः सैस्खनुश्रुमनिस्खनाः ॥ ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥१२१॥ रत्नौघजलसन्नादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ।। १२२ ॥ ददृशुस्ते मॅहोत्साहा वाताहतजलाशयम् ।। अनिलोद्धृतमाकाशे भ्रूवल्गन्तमिवोर्मिभिः॥ १२३ ॥ रणे रॉ इति धातुः । नोचि इति लत्वं । तदुक्तं पुराणे | इदमप्युभयत्र तुल्यं । पातालविषमं पातालवत् अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः । गम्भीरं । इदमप्युभयत्र तुल्यं । घोरं भयङ्करं । इद- तिमिङ्गिलगिलोप्यस्ति तद्विलोप्यस्ति सागरे ” इति | मष्युभयत्र तुल्यं । एवमुक्तविशेषणविशिष्टं सागरं ॥ ११४॥ दीप्तभोगैः शिरोरत्नकान्त्या प्रकाशितफ- | सागरः। अम्बरप्रख्यं अम्बरा’ । उक्तविशेषणवि गैरिव स्थितैः। महसत्त्वैः जलगजशिंशुमारादिभिः । शिष्टमम्बरं च सागरोपममदृश्यतेत्याकृष्य योजना । सुदुर्ग यादोभिः । दुर्गमार्गे दुर्गमं । नौपथसञ्चारा- । न केवलं साम्यं सर्वथा साम्यं चेत्याह--सागर- योग्यमित्यर्थः । योगरूढिभ्यां वरुणावासवरुणालय- | मिति । क्लीबत्वमार्षे । ११७-११८ । प्रकारान्त पदद्वयनिर्वाह ॥ ११५ ॥ तदनीं सागरमुत्प्रेक्षते— रेणापि उक्तं साम्यं दर्शयति-संपृक्तमिति । संपृक्तं मकरैरिति । नागभोगैः सर्पकायैः । विगाढाः | संसृष्टं । तुल्यवर्णमितियावत् । हिशब्दो हेतौ । प्रविष्टः । वातलोलिताः वायुचलिताः । अतएव | तादृगूपे अन्योन्यतुल्यरूपे । तारारत्नसमाकुले प्रवृद्धाः जलराशयः तरङ्गः । उपेतुश्च निपेतुश्च । | सागराम्बरे दृश्यते स्म । ११९ ॥ समुत्पतितेति । उत्पत्य निपेतुरिति भावः ॥ ११६ ॥ अथ सागरा - | मेघवीचिमालयोर्बिम्बप्रतिबिम्बभावेनोपमानत्वं । स्वरयोः सर्वथा साम्यं वर्णयति — निचूर्णमित्या- | १२०। प्रथमं सक्ताः अथ आहता इत्यन्वयः ।।१२१ दिना । रात्रौ सागरस्य सलिलाशीकराः अग्निचूण रत्नौघेत्यादिश्लोकद्वयं । रत्नौघजलयोः सन्नादो इव दृश्यन्त इति प्रसिद्धिः । अतो भास्वराण्यम्यूनि । यस्मिन् । अनेन वेगवद्वायुजनितक्षोभातिशयादन्त शीकररूपाणि । अतएवाविद्धं आकीर्णं । यस्य तथोक्तंगीतरत्नानामुद्रमनमवगम्यते । वायुना विषक्तमिव अग्निचूर्णमिव सागरे दृश्यते । अम्बरं च कीर्णानक्ष वायुन एकीभूतमिव । यादोगणसमाकुलं यादांसि लैस्तथा दृश्यते । भास्वराम्बु विमलतुहिनं च जलजन्तवः तेषां गणेन समाकुलं। वाताहतजलाशयं महान्त उरगा यस्मिन् तन्महोरगं । इदमप्युभय त्रापि समानं । गन्धर्वादीनामिव नागानामपि आकाशे | वाताहतश्चासौ जलाशयः समुद्रः जलाशयश्चेति सञ्चारसम्भवात् । राक़ादिरूपोरगसंभवाद्वा । सुरा- | कर्मधारयः तं ऊर्मिभिः आकाशे वल्गन्तमिव स्थितं । रयः असुरा राक्षसाश्च तेषां विषयं आवासभूतं । एतन्निरूपणार्थमेव अनिलोद्धतमिति पुनरुक्तिः॥।१२२ स० तारारत्नसमाकुले एकंनभस्तारासमाकुलं । अपरं रत्नसमाकुलमितिते । तारारत्नैः नक्षत्रश्रेष्ठंः तथा तारारनैः मुक्ताफेरै- रितिनागोजिभट्टः । तत्पक्षे ‘‘ तारःयुद्धमौक्तिके ” इति विश्वोक्तेःीलिङ्गस्ताराशब्दस्तद्वाचीमृग्यः । तारेषुमुक्तासुआरमैः अति श्रेयैरितितद्विनेयैः क्लिष्टकल्पनयासमाधेयं १२ इतिचतुर्युःसर्गः [q०] १ ख. भुजगैर्भजगालयं २ ड.झ. ट.प्रहृष्टाः, ३ ख. ग. ङ. च. ज. -ट. विषयं. ४ ख. ग. ङ. च. ज.-ट. अन्यो न्यैराहताः, ५ खसखरंभीमविक्रमाः६ ङ, छ. झ.ट. इवांबरे. ७ क, ख. ग. ङ.-द. महात्मानो. ८ इ. झ, ट, प्रलपन्तमिवो ९२ श्रीमद्वाल्मीकिरामायणम् [ युद्धकाण्डम् ६ ततो विस्मयमापन ददृशुर्हरयस्तदा ॥ श्रान्तोर्मिजलसन्नदं प्रैलोलमिव सागरम् ॥ १२४ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः ॥ ४॥ पञ्चमः सर्गः ॥ ५॥ समुदवेलाचलोकनाद्युद्दीपकसमुदीपित विरहशोकेनरामेण लक्ष्मणंप्रति सीतामुद्दिश्यसपरिशोचनंबहुधाविला (पः ॥ १ तथा लक्ष्मणसमाश्वासितेनतेन सायंसन्ध्योपासनम् ॥ २ ॥ सा तु नीलेन विधिंवत्खारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ १ ॥ मैन्दश्च द्विविदधोभौ तत्र वानरपुङ्गवौ । विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ २ ॥ निविष्टायां तु सेनायां तीरे नदनदीपतेः ॥ पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ ३ ॥ शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ ४ ॥ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति वा॥ एतदेवानुशोचामि वयोया ह्यतिवर्तते ॥ ५ ॥ वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥६॥ १२३ततइति विशेषाभिधानार्थत्वान्न पुनरुक्तिः। प्रसिद्धमिति लौकिका वन्ति । कान्तामपश्यतो सम भ्रान्तोर्मिजलसन्नामिति । चूर्णिततरङ्गजलसन्नादो तु शोकः अहन्यहनि वर्धते । लौकिकशोकविल; अस्मिन् तं प्रलोलमिव उद्धान्तमिव ॥ १२४ इति | णोमम शोक इतिभावः ४ ननु शत्रुहूताया दूरे श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि- | स्थितायास्तस्याः प्रत्याहरणसमर्थस्य तव किं शोकेनै रीढाख्याने युद्धकाण्डघ्याख्याने चतुर्थः सर्गः त्याशङ्कय न तद्विषयोयं शोकः किंपभोगयोग्यस्य श्रियावयसो वैफल्यानुस्मरणादित्याह--न म इति एवं कृतज्ञत्वमित्रानुरोधित्वपरीक्ष्यकारित्वमहोत्सा- | प्रिया दूरे स्थितेति मे न दुःखं । सुग्रीवेण प्रस्थानेन इत्वाद्यःशरण्यत्वौपयिका रामगुणा दर्शिताः । अथ तस्य निवर्यत्वात् । प्रबलूरक्षसा हृतेति मे दुःखं नास्ति रामस्य कारुण्यरूपं प्रधानगुणं दर्शयितुं सर्गान्तरमार- | तस्य तच्छिरःकृन्तनापनोद्यत्वात् । एतदेवानुशोचामि । भते-सा त्विति ॥खार आसमन्ताद्रक्षन्तीत्यारः | इदमेकमेवृ शोकनिमित्तं । वयोस्या ह्यतिवर्तते गतं यौवनं शोभनाः आरक्षाः यस्याः सातथोक्ता । विधिवत् | न प्रत्याहर्तुं शक्यमितिभावः । अत्र यौवनमतिवर्तत नीतिशास्त्रोक्तरीत्या । सुसमाहिता निराकुला इति नार्थः । नित्ययौवनत्वात्तस्याः । किंतु वयोति निवेशिता १ ॥ दिशमिति जात्येकवचनं । दिश वर्तते । व्यर्थतयैवयातीतिभावः। मानुषभावानुसारेण इत्यर्थः उभसर्वतसोः इत्यादिना द्वितीया चेदं वचनं ॥ ५॥ श्रियास्पृष्टद्रव्यस्पर्शस्य विनोदहेतु सर्वत इति सप्तम्यर्थे तसिः। दिशां सर्वेषु प्रदेशेष्वि- | त्वात्तत्संपादनार्थं वायु प्रार्थयते-वाहीति । हे वात त्यर्थः ॥२-३॥ समुद्रवेलावनाद्युद्दीपकर्शनादुद्धृतं | मेकान्ता यतः यत्र वसति तत्र वाहि गच्छ । विरहशोकं सोदुमशक्नुवन् सौमित्रिं प्रत्याह--शोक- | तत्रगत्वाकिंकरणीयमित्यत्राह-तामिति । न चैतद् श्चेत्यादिना । प्रथमश्चकारोऽवधारणे। द्वितीयस्त्वर्थः यतः सेत्स्यतीति सदृष्टान्तं दर्शयति-दृष्टिसमागमः शोकः इष्टवस्त्वन्तरवियोगजनितः शोकः। गच्छता | चन्द्रे यथा चन्द्राधीनः । तथा मे तद्गात्रसंस्पर्शापि । कालेन अपगच्छति । किलेन्थेति । गच्छत्येवेति । त्वयि त्वदधीनः। तथा तद्वलोकितं चन्द्रं पश्यन् ८ स० सासेनावित्यन्वर असाधुखा असाधूनां सा हिंसाययेति । तदर्थस्तुरिपुनाशिका १ ॥ ति० नन्वचिरात्प्रत्याहरि व्यामः किंशोकेनेत्यत्रतत्रैवविनशङ्कयादुःखमित्याह-नमेइति । प्रियादूरेस्थितेति मेदुःखंनास्ति । स्त्रीधर्मदिवसवत् । तथाहृतेत्यपि नदुःखं । प्रबलङ्गुष्कर्मचशंप्राप्तवान् । अपिखस्यावयः प्राणावस्थितिकालः अतिवर्तते । मासद्वयमात्रंजीवनमित्युकेः तत्रापि [ पा०]१ झ. ध. ट, जाल, २ क. खः प्रालोलमिव. ३ ग. च. विधिनाखार. ख, विधिवत्सुरक्षा. सर्गः ५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २ ३ ९ २ तन्मे दहति गात्राणि विषं पीतमिवाशये ॥ हा नाथेति प्रिया सा मां हियमाणा यदब्रवीत् ॥७॥ तद्वियोगेन्धनवता तचिन्ताविपुलार्चिषा । रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना ॥ ८ ॥ अवगाह्यणैवं खप्स्ये सौमित्रे भवता विना । कथंचित्प्रज्वलन्कामः सै मा सुप्तं जले दहेत् ॥९॥ बडेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरूरेकां धरणिमाश्रितौ ॥ १० ॥ केदारस्येव केदारः सोदकस्य निरूदकः। उपस्नेहेन जीवामि जीवन्तीं यच्छूणोमि ताम् ॥ ११ ॥ कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम् ।। विजित्य शर्धेन्द्रक्ष्यामि सीतां स्फीतमिव श्रियम्॥१२॥ कदा नै चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ १३ ॥

  1. तैस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ । कदा नु खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः १४
िलहू

तत्प्रणालिकया तां दृष्टवानस्मि । तद्वत् तदङ्गस्पृष्टं | षेण दह्यत इत्यर्थः ॥ ८ ॥ सौमित्रे कान्तास्मारकेण स्पृशन् तामेव स्पृष्टवन्भवेयमित्यर्थः ॥ ६ ॥ न | भवता विना अर्णवमवगाह्य स्वप्स्ये। अनेन लक्ष्मणस्य केवलं वयोतिवर्तनस्मरणमेव व्यथाहेतुः किंतु कार- | शेषावतारत्वमुक्तं । अर्णवशयनं हि शैषिणैव किं णान्तरमप्यस्तीत्याह--तदिति । तद्वचनं मे आशये । प्रयोजनमित्यत्राह-कथंचिदिति । इदानीं प्रज्वलन् हृदये । स्थितं सत् । सदा स्मर्यमाणंसदित्यर्थः । | स कामः जले सुप्तं मां कथंचिद्दहेत् कृच्छूद्दहेत् पीतं विषमिव गात्राणि प्रत्यवयवं। दहति । किं तद्वचनं | मन्दीभवेदित्यर्थः ।।९॥ एवं दुःसहदुःखाक्रान्तस्यापि तत्राह-हा नाथेति । सा सर्वान्भोगान्परित्यज्य मया | मम जीवनधारणशक्तिस्तया सह एकधरण्याश्रयणात्त सहगता । हियमाणा सती रावणेन हरणसमये | जीवनप्रवृत्त्युपलम्भाच्च जायत इत्याह-बह्वित्यादिना न त्वां कुर्मि दशग्रीव भस्म भस्माहे तेजसा’ इत्युक्त- | श्लोकद्वयेन । अहं सा वामोरूश्च एकां धरणिमाभि रीत्या पातिव्रत्याग्निना भस्मीकर्तुं समर्थोपि ‘‘ तत्तस्य | ताविति यत् एतद्वहु भूरि जीवनसाधनं । अतः सदृशं भवेत् ’ इत्युक्तरीत्या हा नाथेति मन्नाथत्व- | एतेन कामयानस्य विरहिणो मम जीवितुं शक्यं । मेव पुरस्कृत्य मां यदब्रवीत् तन्मे गात्राणि दहति । । एकशय्याश्रयणन्यायेन कामिनोरेकधरण्याश्रयणमपि एतेन रामशोकः सीताविषयकारुण्यमित्यवगम्यते । जीवनसाधनं भवतीत्यभिप्रायः ॥ जीवन्तीं तां । परदुःखदुःखित्वं हि कारुण्यं ॥ ७ ॥ अथ संतापो शृणोमीति यत् तेन । निरूदकः निरुदकः। केदारः जलप्रवेशं विना न शाम्यतीति वक्तुं तस्याग्नित्वं वर् सोदकस्य उपस्नेहेन उपक्लेदेनेव रूपयति-। | । केदारस्य सावयवं तद्वियोगेति मदनाग्निवर्धक त्वेन वियोगस्येन्धनरूपत्वं । संततत्वेन चिन्तया | जीवामि ॥ १०-१२॥ रसायनं शरीरसिद्धिकर- ज्वालात्वरूपणं। रात्रिंदिवमिति । “ अचतुर - » | मौषधविशेषं । आतुरः रोगी । ‘आतुरोभ्यमितोभ्या- इत्यादिना सूत्रेण साधुत्वं । शीतलाशीतलकालविशे- । न्तः इत्यमरः १३ संहतौ श्लिष्टौ ॥१४ बहुदिवसात्ययात् ॥ शि० एतदेवानुशोचामि । एतेनप्रबलेनैतदुःखेनपूर्वदुःखंतिरोहितमितिसूचितं ॥ ५ ॥ शि० त्वयि सीतास्पर्शविशिष्टे । मेगात्रसंस्पर्शः चन्द्रदृष्टिसमागमः चक्षुस्संयोगः । यथाचन्द्रदृष्टिसमागमतापशामकः तथा सीता स्पर्शवतिखयि ममस्पर्शापितापशामकइत्यर्थः । ती० यद्वा यतोयत्र कान्तावर्तते तत्र वाहि संचर । स्वात्मानंस्पृशन्तंवारंप्रत्येव मुक्तं । मदात्रसंस्पर्शस्तस्याः सिद्ध्येदितिभावः ॥ ६ ॥ ती० /* कथंचित्प्रज्वलन्कामःसमासुप्तेजनेदहेत् ” इतिपाठे जने सुप्तेस- ति कथंचित्प्रज्वलन्कामः। समादहेत्। सः कामः । तंजनं नबाधेतेत्यर्थः । तस्माद्भवताविना वांविहाय । अर्णवमवगायस्खप्स्ये इतिसंबन्धः । ति० सौमित्रे भवताचिनाऽहमेकएकार्णवमवगायखप्स्ये । एवंसतिप्रज्वलन्कामः जलेसुर्तनदहेत् । जलस्याग्निवि रोधित्वात् । मनोमूलकामस्यसुप्तौ मनउपरमेणोपरमाश्चेतिभावः । भवताविनेत्युक्तिरेका कित्वेननिद्राभायै ॥ शि७ भवताबिने- त्युक्त्या जाग्रदेववंतिष्ठेतिसूचितं । तेनखद्भिन्नमन्निकटेनागच्छवितिहेतुःसूचितः । तेनसीतातिरिक्त विषये तदानींदिदृक्षाभावः सूचितः । स० भवताविना तवशीतबाधाभवेदित्यर्थः ॥ ९ ॥ [ पा० ] १ झ. ट. एवंचप्रज्वलन. २ ङ. च. झ. ट. नमांसुसं. ३ ङ. झ. ट. सुचारु. ४ ग. च. छ. झ. ट. तौतस्याः सहितौ. क ख. ज. तौतस्याःसंहितौ. ५ कटहसन्या.

१४

श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ सा नूनमसितापाङ्गी रक्षोमध्यगता सती ॥ मनाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ १५ ॥ कथं जनकराजस्य दुहिता सा मम प्रिया ॥ राक्षसीमध्यगा शेते सुषा दशरथस्य च ॥ १६ ॥ कंदाऽविक्षोभ्यरक्षांसि सा विधूयोत्पतिष्यति ॥ विधूय जलदानीलाञ्शशिरेखा शरत्स्खिव ॥१७॥ स्वभावतनुका नूनं शोकेनानशनेन च ॥ भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ १८ ॥ कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । सीतां प्रत्याहरिष्यामि शोकमुत्घृज्य मानसम् ॥१९॥ कदा नु खलु मां साध्वी सीता सुरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दीपयः॥२० कदा शोकमिमं घोरं मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥२१॥ " एवं विलपतस्तस्य तत्र रामस्य धीमतः । दिनक्षयान्मैन्दरुचिर्भास्करोस्तर्युपागमत् ॥ २२ ॥ आश्वासितो लक्ष्मणेन रामः संध्यामुपासत ॥ स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः ॥ ५ ॥ षष्ठः सर्गः ॥ ६ ॥ रावणेन मत्रिणः प्रति हनुमस्कृतलङ्कादहनादिदुष्करकर्मानुवादपूर्वकं सैन्यैस्सहरामगमनसंभावनया तत्प्रतीकाराय' मत्रिनियोजनम् ॥ १ छङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान्सर्वान्हिया किंचिदवाशुखः ॥ १ ॥ धर्षिता च प्रविष्टा च लका दुष्प्रसहा पुरी । तेन वानरमात्रेण दृष्टा सीता च जानकी ॥ २ ॥ प्रासादो धर्षितथैत्यः प्रवरा राक्षसा हताः । विला च पुरी लङ्का सर्वा हनुमता कृता ॥ ३ ॥ १६ ॥ अविक्षोभ्यरक्षांसीत्येकं पदं । अविक्षोभ्याणि | भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चमः दुराधर्षाणि रक्षांसि ॥ १७ ॥ देशकालविपर्ययात् | सर्गः ।। ५॥ देशकालयोव्र्येत्यासात् । सुखावहयोर्देशकालयोरप गमात्तद्विरुद्धयोरुपगमाच्चेत्यर्थः ॥ १८ ॥ सीतां एवं रामवृत्तान्तमुक्त्वा हनुमन्निर्गमकाळानन्तर प्रत्याहरिष्यामि शोकमुत्सृज्य मानसमिति । सीतां कालिकं रावणवृत्तान्तं वक्तुमुपक्रमते-लङ्कायामिति ॥ प्रत्याहृत्य कदा नु शोकमुत्स्रक्ष्यामीत्यर्थः । आस्यं घोरं दुर्दर्शम् । शक्रेणेव शक्रतुल्येन । ‘‘ इवेन सह व्यादाय स्वपितीतिवत्साधुः ।। १९–२० । शुक्ले तरं मलिनं ॥ २१-२२ । उपासत उपास्त । | नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं भ्रातुरपि लक्ष्मणस्य पुरतो रघुनाथस्यैवंविधवचनप्र- | च वक्तव्यम् ” इति विभक्तेरलोपः ॥ १ ॥ वानर योगस्तस्य सर्वविधसेवकत्वात् । अतो नानौचित्यं | मात्रेण वानरजातीयेन । वानरेष्वल्पेनेति यावत् ॥।२३॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण - |।। २॥ चैत्यः प्रासादः नगरप्रधानभूतः प्रासादः । स० दिनक्षयात् अहःक्षयात् । मन्दवपुः मन्दरश्मिः ॥२२॥ रामानु० उपासत उपात । वचनव्यत्ययआर्षः । उपागमदिति वापाठः । ती० स्मरन्निति हेतौशतृप्रत्ययः । सीतास्मरणाद्धेतोः शोकाकुलीकृतः ॥ २३ ॥ इतिपञ्चमःसरैः ॥ ५ ॥ स० महात्मनाशक्रेणेवेत्यनेन हनुमत्कृतकर्मणः ‘‘ इन्द्रो वृत्रंहमहनस ” इत्युक्तरीत्यामहेन्द्रकृतिसाध्यत्वेपिरावणसुतजिं तेन्द्रप्रयत्नविषयत्वंसूचयति ॥१॥ ति० वानरमात्रेण एकेन निरायुधेन चेत्यर्थः ॥२॥ शि० चैत्यः देवविशेषाविष्ट:प्रासादः ॥३॥ [ पा० ] १ क. ग. ङ. च. ज.-ए. ममचप्रिया. ख. परमप्रिया. २ ङ. झ. ट. अविक्षोभ्यानिरक्षांसि . ३ ङ. ज. झ. ड. लेखः क ख च. छ. • लेखेवशारदी. ४ ङ. झ. ट. मेसाध्वी. ख. सासवी. कञ्च. न्मन्दवपुः ५ झअ. ट. ६ क. ग. ङ. च. झ. जे. ट, सुपागतः , ७ क, ख, ग, सुपाविशतू८ ख. सर्वे. ९ ख, च, छ, आकुलाच. सर्गः ६ ] मङ्गोविन्दराजीयव्याख्यासमलंकृतम् । २१ किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ॥ उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ॥४॥ मत्रमूलं हि विजयं प्रेाहुरार्या मनस्खिनः तस्माद्वै रोचये मत्रं रामं प्रति महाबलाः ॥ ५ ॥ त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषौ वदाम्यहम् ॥ ६ ॥ मैत्रिभिर्हितसंयुक्तैः समथैर्मत्रनिर्णये ॥ मित्रैवपि समानाथंबन्धवैरपि वा हितैः । सहितो मत्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् ॥ दैवे च कुरुते यत्तं तमाहुः पुरुषोत्तमम् ॥ ८ ॥ एकोर्थ विमृशेदेको धमें प्रकुरुते मनः। एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ९ ॥ गुणदोषावनिश्चित्य त्यक्त्वा धैर्मव्यपाश्रयम् ॥ करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ॥ १० ॥ यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ॥ एवं मैत्र हि विज्ञेघा उत्तमाधममध्यमाः ॥ ११ ॥ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।। मत्रिणो यत्र निरतास्तमाहुर्मत्रमुत्तमम् ॥ १२ ॥ ॐद्योपि मतयो भूत्वा मंत्रिणामर्थनिर्णये ॥ पुनर्यत्रैकतां प्राप्ताः स मत्रो मध्यमः स्मृतः ॥ १३॥ अन्योन्यं मतिमास्थाय यत्र संप्रतिभाष्यते । न चैकमत्ये श्रेयोति मत्रः स्रोधम उच्यते ॥ १४ ॥ तस्मात्सुमत्रितं साधु भवन्तो मैतमत्तमाः॥ कीर्यं संप्रतिपद्यन्तामेतत्कृत्यं मतं मम ॥ १५ ॥

  • वीनराणां हि वीर्णां सहस्रैः परिवारितः । रामोऽभ्येति पुरीं लङ्कामसाकमुपरोधकः ॥ १६ ॥

आविळा दाहेन आकुला ॥ ३ ॥ अनन्तरं किं वा |श्चित्य दैवव्यपाश्रयं त्यक्त्वा करिष्यामीत्युपक्रम्ययः युक्तं यन्नः समर्थं हितं । “ समर्थस्त्रिषु शक्तिस्थे | कार्यमुपेक्षेत् उपेक्षेत न समाप्नुयात् ॥ १०-११ ।। संबन्धार्थं हितेपि च ” इत्यमरः । यत्कृतं अनुष्ठितं । उक्तवैविध्यं मन्त्रंप्यतिदिशति-ऐकमत्यमिति । एक- सुकृतं स्वनुष्ठितं । भवेत् फलवद्भवेत् । तादृशं किं | मत्यं एकां मतिं उपागम्य । शास्त्रदृष्टेन स्वभ्यस्तशा- उच्यतां करिष्यमि । वो भद्रमस्त्वित्यन्वयः ॥ ४ ॥ | स्त्रेण । राजदन्तादित्वात्परनिपातः। तदृपेण चक्षुषा बलवतस्तव किं मन्त्रेणेत्याशङ्कय सर्वेषामपि विजय- | उपलक्षिताःमत्रिणः यत्रमत्रे निरताः तं उत्तममत्र- स्य मत्रमूलत्वान्मयापि मत्रः करणीय इत्याह-मत्र | माहुः ॥ १२ ॥ यत्र मन्त्रे । मत्रिणां मतयः बह्वयः मूलमिति ॥ ५॥ मत्रस्य करणीयत्वेपि स्वयमेव | बहुधा भूत्वापि । अर्थनिर्णये अर्थनिर्णयरूपफलवि संमख्यतां किं बहुभिरित्याशङ्कय बहुभिः सह मन्त्र- | षये । एकतां प्राप्ता भवन्ति स मत्रो मध्यमः स्मृतः। यितुरेवोत्तमत्वं वक्तुं प्रतिज्ञापूर्वकं क्रमेण मत्रथितृभे- | नीतिशैरितिशेषः ॥ १३ ॥ यत्र मत्रे । मञ्जिभिः दानाह-त्रिविधा इत्यादिना । समवेतानां संकीर्ण- अन्योन्यं मतिं स्वां स्वां बुद्धिं । आस्थाय प्रधानीकृत्य । स्वरूपाणां । लक्षणज्ञानं विना विवेक्तुमशक्यानामि- | संप्रतिभाष्यते व्यवह्रािते। अनेनोत्तममश्नव्यावृत्ति त्यर्थः। गुणदोषौ उत्तमलक्षणं गुणं अधमलक्षणं | रुक्ता । मध्यममत्रव्यावृत्त्यर्थमाह-न चेति । एक- दोषं । मध्यमलक्षणं मिश्रणं ॥ ६ ॥ हितसंयुक्तैः | मत्ये तेषां मन्त्रिणां श्रेयश्च प्रीतिश्व नास्ति स मत्रो हितपरैः। समानार्थेः समानसुखदुःखैः । कमर | धम उच्यते ।। १४ । सुमत्रितं सुनिश्चितं । साधु म्भान् आरम्भणीयकर्माणि । दैवे वैवसमाश्रयणे । समीचीनं । कार्य संप्रतिपद्यन्तां ऐकमत्येन जानन्तु । कुरुते ॥ ७-८ ॥ धमें पूर्वोक्तदैवसमाश्रयणे । एतत् ऐकमत्येन सुनिश्चितं कार्यं । मम कृत्यं अति- मनः मनःपूर्वं यत्नं ॥९॥ गुणदोषौ हिताहिते । अनि- | शयेन कर्तव्यं ।। १५ । गतं तु गतमेव किं मत्र [ पा० ] १ ङ. च. छ. झ. ज. ट. प्रवदन्तिमनस्खिनः. २ क. -घ. च• छ, ज• गुणदोषं. ३ ङ. झ. मत्रत्रिभिर्हि संयुक्तः. ४ क. च. ग. ट• बान्धवैर्वासमाहितैः. ५ ख. ङ. -ट. दैवव्यपाश्रयं. ६ क . ख . ङ. च. झ. अ . ट. मन्त्रोषिविले. ७ ङ, झन् ट, बीरपिमतीर्गवामन्त्रिणामर्थनिर्णयः । पुनर्यनैकतांप्राप्तः . ८ ख. च. छ. मन्त्रिणो मत्रनिर्णये ९ क. ख. ग. च. छ. अ. मन्त्रिसत्तमाः. ड. ज. झ. ट. मतिसत्तमाः १० कार्यसंप्रतिपद्यतामित्यर्धस्यस्थाने क. च. छ. पाठेङ. इतीमंमन्त्रयत्राजाकार्यतत्प्रतिपद्यते । तस्मात्संमन्त्र्यतांसवैरेतकृत्यंमतंमम ॥ इतिश्लोकोदृश्यते. ११ च. छ. सवानराणां१२ ङ. झ. ट. धीराणां यउत्तमधममध्यमः व• रा. १८१ RK श्रीमद्वामीकिरामायणम् । [ युद्धकाण्डम् ६ तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ॥ तरसा युक्तरूपेण सानुजः सबलानुगः ॥ समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा ॥ १७ ॥ [ खंरो येन हतः संख्ये तस्य वीर्येण लक्ष्यते ॥ १८ ॥] अस्मिन्नेवंगते कार्यं विरुद्धं वानरैः सह ॥ हितं पुरे च सैन्ये च सर्वे सैमव्रयतां मम ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः ॥ ६ ॥ स सप्तमः सर्गः ॥ ७ ॥ राक्षसैरवणंप्रति कुबेरविजयादितदपादानप्रशंसनपूर्वकं रामस्य ततोप्यल्पबलस्वोक्या येनतपराजयस्यसुकरवोक्ति ॥ १ ॥ तथेन्द्रजिदपादानप्रशंसनपूर्वकं रामविजयायतश्रियोजनोक्या समश्वसनम् ॥ २ ॥ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः॥ ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् । द्विपेत्पक्षमविज्ञाय नीतिबाह्यस्त्वबुद्धयः ॥ १ ॥ राजन्परिघशक्त्युष्टिशूलपट्टिशंसंकुलम् ॥ सुमहनो बलं कस्माद्विषादं भजते भवान् ॥ २ ॥ त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि ॥ कैलासशिखरावासी यथैवेहुभिरावृतः॥ सुमहत्कदनं कृत्वा वश्यस्ते धनदः कुतः ॥ ३ ॥ स महेश्वरसख्येन श्लाघमानस्त्वया विभो ॥ निर्जितः समरे रोषाल्लोकपालो महाबलः ॥ ४ ॥ करणे इतःकिं नश्छिन्नमित्यत आह--वानराणामिति।। | मदोद्धता राक्षसास्तद्वलवर्णनपूर्वकं रावणं प्रशंस- ) अभ्येति अभ्येष्यति । “ वर्तमानसामीप्ये वर्तमान- न्ति--इत्युक्ता इत्यादिना । सार्धश्लोक एकान्वयः। वद्वा ’ इति वर्तमाननिर्देशः । उपरोधकः उपरोडै। | द्विषत्पक्षे द्विषद्वलं । पक्षो मासार्धके पार्श्व गृहे क्रियार्थायां क्रियायां ण्वुल् ।१६। सागरे विद्यमाने । सूर्यविरोधयोः । केशादेः परितो वृन्दे बले सखिस कथमस्मानुपरोत्स्यति तत्राह-तरिष्यतीति सार्ध- | हाययोः ” इति विश्वः ॥ १ । परिघः परितो हन- श्लोकः ॥ उच्छोषयति उच्छोषयिष्यति । अन्यत्सेतु- | नक्षमो गदाविशेषः । परिघः परिघातनः ” इत्य- बन्धदिकं वा । करोति करिष्यति ।। १७–१८ ॥ | मरः। शक्तिः दीर्घयष्टिः । क्रष्टिः असिः। « खने अस्मिन् लङ्कानिरोधन रूपे कार्यं । एवंगते उक्तरीत्या | तु निस्त्रिंशचन्द्रहासासिष्टयः । इत्यमरः । शुनं प्रवृत्ते । वानरैः सह विरुद्ध विरोधे च प्राप्ते । भावे | प्रसिद्धं । पट्टिशः खङ्गविशेषः । तैः संकुलं व्याप्तं । निष्ठा । पुरादिषु हितं यत्तत्सर्वं संमत्रयतामित्यर्थः । बलमस्ति समग्रबले एवं विद्यमाने कस्माद्धेतोः भवान् ॥ १९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- | विषादं भजत इति योजना । अत्र सुमहनो बलमिने णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षष्ठः | त्यत्र बलं नास्तीति प्रामादिका भाव्यनर्थसूचिकाखि सर्गः ।। ६ लोक्तिः ॥ २ ॥ तिष्ठतु सैन्यं त्वमेक एव समस्तश नुविद्रावणक्षम इत्याशयेनाह-वयेत्यादिना । सार्ध एवं रावणवचनमाकर्यं अविदितरघुनाथप्रभावा । लोक एकान्वयः । भोगवतीं सर्पराजनगरीं । कदनं ति७ प्रथमान्तपाठे सगरस्यगोत्रापत्यसागरइति रामविशेषणं । तदा सागरमितिद्वितीयान्तमन्यत्पदमध्याहारें ॥ १७ ॥ इतिषष्ठःसर्गः ॥ ६ ति० तत्रादौदुर्मन्त्रिणांदुर्मन्त्रमाह-इत्युक्तइति । यतोनीतिबाह्यः अतएवाबुद्धयः तेराक्षसाः द्विषत्पक्षस्यरामसुग्रीवादेर्ब लमविज्ञाय शखापिमोहादविगणय्यवा प्राञ्जलयस्सन्तोरावणमूचुः॥१॥ति० तदेवप्रपञ्चयते-सइति । सः धनदः। महेश्वरसख्येन हेतुना वयंलाघमानोपि लोकपालोपि वयासमरोषान्निर्जितः ॥ स० श्लाघमानः अहंत्र्यंबकसखः मसदृशोऽन्योनास्तीत्यारमा- ' पा© ] १ इदमर्घ घ. पाठेश्यते. २ क. ग. ङ. च. तसिनेवंगते. झ. ट. तस्मिन्नेवंविधे. ३ ष. निरुढे. ४ क, ग. संमन्त्र्यतामिति. ५ घ. अविज्ञायामनःपक्ष• ६ ङ, झ. कुन्तलं. सर्गः ७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २७ 'विनिहत्य च यक्षौघान्विक्षोभ्य च विगृह्य च ॥ त्वया कैलासशिखराद्विमानमिदमाहृतम् ॥ ५ ॥ मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता । दुहिता तव भार्यायै दत्ता राक्षसपुङ्गव ॥ ६ ॥ दानवेन्द्रो मैथुर्नाम वीर्योत्सिक्तो हुँरासदः। विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥ ७ ॥ निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ॥ वासुकिस्तक्षकः शर्वो जटी च वशमाहृताः॥ ८॥ अक्षया बलवन्तश्च शूरा लब्धवराः पुनः । त्वया संवत्सरं द्वंद्वा समरे दानवा विभो ॥ ९ ॥ स्खबलं समुपाश्रित्य नीता वशमरिन्दम । मायाश्चाधिगतास्तत्र बृहवो रक्षसाधिप ॥ १० ॥ [ र्निर्जिताः समरे रोषाच्छोकपाला महाबलाःदेवलोकमितो गत्वा शूकधापि विनिर्जितः।]॥११ शूराश्च बलवन्तश्च वरुणस्य सुता रणे ॥ निर्जितास्ते मॅहाबाहो चतुर्विधबलानुगाः ॥१२॥ मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम् ॥ कालपाशमहावीचिं यमकिङ्करपन्नगम् ॥ १३ ॥

अॅहाज्वरेण दुर्धर्ष यमलोकमहार्णवम् ॥] अवगाह्य त्वया राजन्यमस्य बलसागरम् ॥

जयश्च विपुल प्राप्तो मृत्युश्च प्रतिषेधितः ॥ १४ ॥ सुयुद्धेन च ते सर्वे लोकास्तत्र विलोलिताः ॥ १५ ॥ क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः ॥ आसीद्वसुमती पूर्णा महद्भिरिव पादपैः॥ १६ ॥ तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे । प्रसह्य ते त्वया राजन्हताः पेरमदुर्जयाः ॥ १७ ॥ तिष्ठ वा किं महाराज श्रमेण तव वानरान् । अयमेको मेहाबाहुरिन्द्रजित्क्षपयिष्यति ॥ १८ ॥ अनेन हि महाराज माहेश्वरमनुत्तमम् ॥ इष्ट्वा यज्ञे वरो लब्धो लोके परमदुर्लभः ॥ १९ ॥ शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् ॥ गजकच्छपसंबाधमश्वमण्डूकसंकुलम् ॥ २० ॥ युद्धे ॥ ३–४ ॥ विमानं पुष्पकं । ५ ॥ दुहिता | र्विधबलानुगाः रथगजतुरगपदातिभेदेन चतुर्विधानि मन्दोदरी । यद्यपि मयेनाभिजात्यभ्रमाद्दत्तेत्युत्तरे | बलानि पृष्ठगानि येषां ते तथा ॥ १२ ॥ मृत्युदण्डे- वक्ष्यति तथाप्यत्र प्रशंसायां भयाद्दत्तेत्युक्तं ॥ ६ ॥ | त्यादिश्लोकद्वयमेकान्वयं ॥ मृत्युदण्डः यमदण्डः स दानवेन्द्रः मधुः । कुम्भीनसी रावणभगिनी । सुख- | एव महाग्राहः महानक्रः यस्मिन् । शाल्मलयः मावहतीति सुखावहः भर्ता ॥ ७ ॥ जटी सर्पवि- | कण्टकशाल्मलिवृक्षाकारायुधविशेषाः त एव द्रुमाः शेषस्य नाम ।त्वया भोगवतीमित्यत्र तक्षकादिभिन्नक- | तैर्मण्डितं । मृत्युः यमः । प्रतिषेधितः युद्धादपक्र- कटकादिजयोक्तिरिति न पौनरुक्त्यं । ८॥ अक्षया | मितः ॥ १३-१४ ॥ सुयुद्धेनेत्यर्थं । सुयुद्धेन इत्यादिश्लोकद्वयमेकान्वयं । लब्धवराः ब्रह्मणेति | स्वल्पयुद्धेनेत्यर्थः । विलोलिताः द्राविताः ॥ १५ ।। शेषः । अक्षयाः चूर्णीकरणेपि पुनरुत्पत्तिमत्त्वेन । क्षत्रियैः अनरण्यप्रभृतिभिः ॥ १६ ॥ न समो राघव क्षयरहिता इत्यर्थः । दानवाः कालकेयाः । तत्र | इति । तेभ्योपि निहीनबलः सुखेन निग्राह्य इति कालकेयसकाशात् । बहवः बह्वथः। ‘‘ वोतो गुणव | भावः ॥ १७-१८ ॥ माहेश्वरं महेश्वरप्रीतिकरं चनात् ” इति पक्षे डीषभावः ॥ ९–११ ॥ चतु ॥ १९॥ । शक्तितोमरेत्यादिश्लोकत्रयमेकान्वयं ।२०. – नंलाघमानः ॥ ४ ॥ ति० नजयमात्रं अपितुसर्वखापहरोपीत्याह-विनिपात्येति । इदंविमानं पुष्पकं ॥ ५ ॥ ति० शाल्मलिद्रुमैः यातनावृकैः मण्डितं । सागरोपिद्वीपेषुवृक्षमण्डितोभवति ॥ १३ ॥ ति० एवंदिव्यंजयमुक्खाभौमंजयमाहुः -क्षत्रियैरिति ॥ १६ ॥ [ पा० ] १ क, ख, ग. ङ. च. ज -ट. विनिपायच . २ क. ख. ग . ङ. ज. झ. ट. महाबाहोवीर्यो. ३ घ. महाबलः । ४ घ. युध्वाविभोरत्नाकरेतदा. ५ च. छ. झ. ट. बहुयोवैराक्षसाधिपः ६ अयंश्लोकःप्राचीनकोशेषुनदृश्यते ७ क. ग. महाभा गाश्चतुर्विध. ख. च, ज, महाराजः ङ, झ. ट. महाभाग. ८ इदमधे ङ-ट, पाठेषुदृश्यते. ९ क. ख. घ.--ट. सुतोषिताः १० क, ग. गुणोत्सेकैः ११ ङ, च, छ. झ. अ, ट, समरदुर्जयाः, १२ क ख. उ-ट, महाराजइन्द्रजित् २८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम् ॥ रथाश्वगजतोयौघं पदातिपुलिनं महत् ॥ २१ ॥ अनेन हि समासाद्य देवानां बलसगरम् । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥ २२ ॥ पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा ॥ गतस्त्रिविष्टपं राजन्सर्वदेवनमस्कृतः ॥ २३ ॥ तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् । यावद्वानरसेनां तां सुरामां नयति क्षयम् ॥ २४ ॥ राजनपदयुक्तेयमागता प्राकृताञ्जनात् ॥ हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥२५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः ॥ ७ ॥ अष्टमः सर्गः ॥ ८ ॥ प्रहस्ताविभीरावणंप्रत्यास्महाघनपूर्वकं रामादिवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ ततो नीलम्वुदनिभः प्रहस्तो नाम राक्षसः ॥ अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ १ ॥ देवदानवगन्धर्वाः पिशाचपतगोरगाः। न त्वां धर्षयितुं शक्ताः किं पुत्रैर्वानरा रणे॥ २॥ सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता । न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः ॥ ३ ॥ सर्वा सागरपर्यन्तां सशैलवनकाननाम् ॥ करोम्यचानरो भूमिमाज्ञापयतु मा भवान् ॥४॥ रक्षां चैव विधास्यामि बैनराद्रजनीचर ॥ नागमिष्यति ते दुःखं किंचिदात्मापराधजम् ॥ ५॥ अब्रवीतु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः ।। इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६ ॥ अयं परिभवो भूयः पुरस्यान्तःपुरस्य च ॥ श्रीमतो राक्षसेन्द्रस्य वॉनरेण प्रधर्षणम् ॥ ७ ॥ अस्मिन्प्रहतें हैवैको निवर्तिष्यामि वानरान् । प्रविष्टान्सागरं भीममम्बरं वा रसातलम् ॥ ८॥ ॥ २१ ॥ दैवतपतिः इन्द्रः ॥ २२–२३ ॥ विसृज | दृष्ट्वा कथमेवमुच्यत इत्यत्राह--सर्व इति । विश्वस्ताः प्रेषय । यावन्नयति नेष्यति ।। २४ । अयुक्ता असं- | परिभवितुमस्मान् कोपि न शक्त इति विश्वस्ताः भाविता । प्राकृतात् क्षुद्रात् हनुमतः ॥ २५ ॥ इति | विस्रब्धाः । प्रामादिकशत्रुपरिभवो न न्यूनतामापा श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि- | दयतीतिभावः ।। ३-४ । आत्मापराधः सीताहर रीटाख्याने युद्धकाण्डव्याख्याने सप्तमः सर्गः ॥७॥ | णरूपो व्यतिक्रमः ॥ ५ ॥ हि यस्माद्वानरेण कृत- मिदं कर्म सर्वेषां नः प्रधर्षणरूपं । भूयः तदुपरि पुर एवं मत्रिभिः सहसंमख्य भूयोभिहिते सकलस- | स्यान्तःपुरस्य च परिभवरूपं । अथच राक्षसेन्द्रस्य चिवप्रधानः प्रहस्तः स्वाभिमतमर्थं राज्ञे निवेदयति-| प्रधर्षणरूपं । अतो न क्षमणीयमित्यर्थः । । ६-७ ॥ तत इति । १८२ ॥ हनुमतः पौरुषं प्रत्यक्षतो | ततः किं करिष्यसीत्यत आह--अस्मिन्निति ॥८-९॥ स० दैवतपतिः इन्द्रः । लङ्कायां तत्रापिकारागृहइतिशेषः । सागरमित्यर्धर्चादिः । अतोमहदितिपूर्वश्लोकस्थविशेषणंयुक्तं । दीप्तानलार्कद्युतिमप्रमेयं ” इत्यत्रप्रमेयदीपिकायामप्रमेयखस्ययुताविवमहदित्यस्यबहुत्रीहिघटकपुलिनपदायैवान्वयः । अतो नपुंसकत्वोपपत्तिः । महान्तमितिलिङ्ग विपर्यासोवा । दैवतशब्दग्रहणेनतेषांनपुंसकवंध्वन्यते ॥ २३२ ॥ ति० पितामहस्य चतुर्मुखस्यरुद्रस्य । यदिज्यातीलब्धवरः तदाज्ञया । । । तन्नियोगात् सर्वस्यजगतःप्रजापतिःपिता भगवांश्चतुर्मुखरुद्रपितामहः भगवान्हिरण्यगर्भःप्रपितामहः । अतएवादित्यरुद्रवसुप्रधानाःसर्वश्राद्धदेवताःसर्वयज्ञदेवताः । ससुरासुरसर्वप्रजोपास्यस्यसर्वख. भूताध्वेतिकतकः । शंबरंवृत्रंहन्ति सः ॥ स७ सर्वदेवनमस्कृतइत्युपहासः ॥ २३ ॥ इतिसप्तमःसर्गः ॥ ७ ॥ रामानु० जीवतइत्यनादरेषष्ठी ॥ ३ ॥ रामानु० करोमि अचिरादेवकरिष्यामि। ‘‘ वर्तमानसामीप्येवर्तमानवद्वा इतिभविष्यदर्थेलद ॥ स० करोमीत्यनेनलप्रयोगेण विलंबासहवंसूचयति ॥ ४ ॥ स० शौर्यमदेनरजनीचरेत्युक्तिः ॥ ५॥ ति० भूयः पुनः। पुरस्य अन्तःपुरस्यचायंपरिभवोदाहरूपोनक्षमणीयइत्यनुषङ्गः । वानरेन्द्रप्रधर्षणं तज्जराक्षसेन्द्रस्यदुःखं । अह [ पा० ] १ ग, घ. च. छ. ज. क. र्लङ्कायांच. २ ङ. छ. झ. अ. ट. नीलांबुदप्रख्यः ३ झ. ट. पुनर्मानवौ. ४ ध. वीरांश्चरजनीचरान्. ५ ङ. झ. ट. वानरेन्द्रप्रधर्षणं, ६ ङ. झ. ट, गवैको. t; ११ सर्गः ८] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २९


२ ततोऽब्रवीत्सुसंक्रुद्धो वजदंष्ट्रो महाबलः । प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ॥ ९ ॥ किं वो हनुमता कार्यं कृपणेन तपस्खिना । रामे तिष्ठति दुर्धर्षे मैसुग्रीवे सलक्ष्मणे ॥ १० ॥ अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ११ ॥ इदं ममापरं वाक्यं णु राजन्यदीच्छसि ॥ उपायकुशलो व जयेच्छचूनतन्द्रितः ॥ १२ ॥ कामरूपधराः शूराः सुभीमा भीमदर्शनाः ॥ ऍक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः॥ १३॥ काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः ॥ सर्वे ह्यसंभ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥ १४ ॥ प्रेषिता भरतेन स भ्रात्रा तव यवीयसा ॥ [ तवीगमनमुद्दिश्य कृत्यमात्ययिकं त्विति ॥r] स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥ १५ ॥ ततो वयमितस्तूर्णं शूलशक्तिगदाधराः॥ चापबाणासिहस्ताश्च त्वरितास्तत्र थुम ह ॥ १६ ॥ आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् । अश्मशस्रमहावृष्ट्या प्रापयाम यमक्षयम् ॥१७ ॥ एवं चेदुपसर्पतामनयं रामलक्ष्मणौ ॥ अवश्यमपनीतेन जहतामेव जीवितम् ॥ १८ ॥ कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् । अत्रचीत्परमक्रुद्धो रावणं लोकरावणम् ॥ १९ ॥ सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः। अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ॥ सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ॥ २० ॥ ततो वज़हनुर्नाम राक्षसः पर्वतोपमः ।। क्रुद्धः परिलिहन्वी जिह्वया वाक्यमब्रवीत् ॥ २१ ॥ वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ॥ एकोऽहं भक्षयिष्यामि तेंन्सर्वान्हरियूथपान् ॥ २२॥ खैःस्थाः क्रीडन्तु निश्चिन्ताः पिउँन्तो मैंथवारुणीम् ॥ २३ ॥ कृपणेन गूढ़संचारप्रकटितभयेन । तपस्विना शोच्येन | समीपे याम । यामेति लोटि रूपं ॥ १६-१७ ॥ ॥ १०-११ ॥ तद्वाक्यं किमित्याकाङ्कायामुपायम्- | एवं कृते किं स्यादित्यत्राह-एवं चेदिति । राम तिपादकं वाक्यं वक्तुमादावुपायं प्रशंसति-उपायेति । लक्ष्मणौ अनयं अस्मत्कृतकैतवापरिज्ञानेन विश्वासं ॥ १२॥ विवक्षितमुपायमेवाह–कामरूपेत्यादिना । यद्युपसर्पतां ततस्तेन अपनीतेन अपनयेन । जीवितं निश्चिताः निश्चितवन्तः । राक्षसा वा सहस्राणीति । | जहतामेव । जह्यातामेवेत्यर्थः॥१८-१९॥ सर्व इत्यादि सहस्रशब्दस्य संख्येयपरत्वेपि शब्दस्वाभाव्यान्नपुंस- सार्धश्लोकमेकं वाक्यं ।२०। तत इत्यादिसार्धश्लोक- कत्वं । किमिति ब्रूयुस्तत्राह-प्रेषिता इति । अस्या- | त्रयमेकान्वयं ।२१-२२मधुवारुणीं मधुरूप वारु न्ते इतिकरणं द्रष्टव्यं ॥ १३-१५ ॥ ते वयं तत्र | णीं । रणकुञ्जरं रणाप्रधृष्यं । स्वःस्था इत्यमङ्गलक्तिः मेकएवगभीत्यासागरादीनपिप्रविष्टान्वानरान्हत्वा निवर्तयिष्यामि प्रधर्षणदुःखंनिवर्तयिष्यामि ॥ ७—८ । रामानु० निव- तिष्यामि निवर्तिष्ये ॥ ८ ॥ रामानु० तपस्विना तपस्व्याहारभूतफलाशिनेत्यर्थः । ती० कृपणेन दीनेन । प्रकाशसंचरेभया- द्रात्रौकृतकार्येणवा । तपस्खिना शोच्येन । हनुमताकिं । अलक्ष्यस्यतस्यहननेन नप्रयोजन मितिभावः। कृपणादिशब्दानांपारुष्यमा त्रेतात्पर्यं । नत्वर्थे । मातृगाम्यादिगालिदानवत् । तर्हिकोहन्तव्यस्तत्राह--रामेतिष्टति अहतेतिष्ठतिसति किमनेनहतेनेत्यर्थः ॥ १० ॥ ती० अद्यराममित्यस्यवास्तवार्थस्तु लक्ष्मणंरामंविनेतिशेषः । सुग्रीवंह आगमिष्यामीतिसंबन्धः ॥ ११ ॥ ती० विवृतं स्पष्टं। वपुः धृत्वेतिशेषः ॥ १४ ॥ ति० सृक्कां ओष्ठप्रान्तं ॥ २१ ॥ [ पा० ] १ ङ. च. छ. झ . अ ट. दूषितं. २ ड~-ट. किंनो. ३ इ. झ. ट. सुप्रवेपि. ४ क. ज. रक्षसांवै. घ. च. छ. झ. ब. ट. राक्षसानां . ५ झ. अ . ट. विवृतं. ६ च. छ. ब. ट. भरतेनैव . ७ इदमर्घप्राचीनकोशेषुनदृश्यते. ८ छ. अ. ट, यामते. ९ क. ङ. छ–ट. सुग्रीवंसहनूमन्तंसवश्चैवात्र. १० ङ.झ. ट. परिलिहन्छुकां. ११ क. ङ. झ. ट. तांसवहरिवाहिनीं. १२ खस्थाःीडन्वित्यर्धात्पूर्वं क छ. पाठयोः ततोमहोदरःक्रुद्धोरावर्णवाक्यमब्रवीत् इत्यर्धमधिकंडश्यते. १३ क. -घ. छ-ट. पिबन्तु• १४ ङ. झ. ट. मधुवारुणं . ३० श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम् ॥ ऽङ्गदं च हनूमन्तं रोमं च रणकुञ्जरम् ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः ॥ ८ ॥ नवमः सर्गः ॥ ९ ॥ विभीषणेनरावणंप्रति रामवधप्रतिज्ञानेनखायुधग्रहणसरभससमुत्थितनिकुंभादिनिवारणपूर्वकं रामपराक्रमप्रशंसनेन तस्मिन्दण्डस्यदुष्करत्वोक्त्या वैपरीत्येऽनर्थप्राप्तिकथनपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ ततःसायंरावणेन विभीष- णादिसर्वजनविसर्जनपूर्वकंस्वगृहंप्रति गमनम् ॥ २ ॥ ततो निकुम्भो रभसः चूर्यशत्रुर्महाबलः॥ सुप्तनो यैज्ञहा रक्षो मॅहापात्रं महोदरः ॥ १ ॥ अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलात्रावणात्मजः ॥ २ ॥ प्रहस्तोथ विरूपाक्षो वजदंष्ट्रो महाबलः ॥ धूम्राक्षधतिकायश्च दुर्मुखचैव राक्षसः ॥ ३ ॥ परिघान्पट्टिशान्प्रासाञ्शक्तिशलपरश्वधान् । चापानि च सवाणानि खङ्गांश्च विपुलाशितान् ॥४॥ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसः । अङघत्रावणं सर्वं प्रदीप्त इव तेजसा ॥ ५॥ अद्य रामं वधिष्यामूः सुग्रीवं च सलक्ष्मणम् ॥ कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥ तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः अन्नबीस्प्राञ्जलिघक्यं पुनः प्रत्युपवेश्य तान् ॥७॥ अप्युपायैस्त्रिभिस्तात योर्थः प्राप्तुं न शक्यते । तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ ८ ॥ प्रमत्तेष्वभियुक्तेषु दैवेन ज़्हतेषु च । विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥ ॥ २३-२४॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | वोक्तिः । विक्रमस्य नायमवसर इति दर्शयितुं सामा मायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने | न्येन विक्रमकालानाह-अप्युपायैरिति । तातेत्यभि- अष्टमः सरैः ॥ ८ ॥ मुखीकरणाय संबोधनं । त्रिभिः सामदानभेदरूपैः। उपायैरपि योथैः लब्धं न शक्यते तस्य सिद्धये । तान् अथ निकुम्भमतमेवानुसरन्तः सर्वेपि प्रधाना | नीतिशास्त्रप्रसिद्धान् । विक्रमकाळान् युक्तानाहुः। अहमहमिकया समुत्थाय शत्रुवधोद्युक्ताः । तमुद्योगं | तदुक्तं कामन्दकेन—« सामादीनामुपायानां त्रयाणां नीतिशास्त्रज्ञो विभीषणः प्रतिषिद्धवानित्याह । तत | विफले नये । विनयेन्नयसंपन्नो दण्ड दण्ड्यषु दण्ड- इत्यादि श्लोकषकमेकं वाक्यं । आदौ निकुम्भोपा- भृत् ’ इति । तथाच नायं दण्डस्य काळ इत्युक्तं दानं निकुम्भमतानुसरणसूचनायै ॥१-४। समुत्पत्य || ८ । न केवलं दण्डस्याकालिकत्वं दण्ड्यत्वं च ते आसनेभ्यः समुत्थाय ॥५॥ । प्रधार्षतेत्यनन्तरमितिक | शत्रोर्नास्तीत्यभिप्रायेणाह-प्रमत्तेष्विति । प्रमत्तेषु रणं द्रष्टव्यं ॥ ६। क्रियाभेदात्तानित्यस्य न पुनरुक्तिः । अनवधानेषु । विषयासक्तेष्वित्यर्थः । अभियुक्तेषु ॥ ७॥ प्रहस्तादीनां प्रधानानां संनिहितत्वाद्रावाणं वा । ज्ञानिषु । विरक्तेष्विति यावत् । यद्वा सामन्तैराक्रा- रावणं वा प्रत्युक्तिः । मध्ये कचिसचिवान्प्रति | न्तेषु । दैवेन भाग्येन । प्रहृतषु क्षीयमाणसंपत्खित्य- ति० कतकरीत्यात्रसर्गाविच्छेदः ॥ २४ ॥ इत्यष्टमः सर्गः ॥ ८ ॥ ति० कौंभकर्णिरेवायंनिकुंभः परैःसहितस्तंपुनराह । शि० निकुंभादिनामत्वेनबहूनांसवान्नपौनरुक्त्यं ॥ १ ॥ ति० विपु- छांडुभान् निर्मलजलकान्तीन् ॥ स० विपुलांडुभान् घनजलप्रकाशान् ॥ ४ स० अभियुतेषु आग्रहवत्सु । प्रमत्तेष्वभियुक्ते ष्वितिपदमेकंवा । प्रमत्तानां परप्रतिभटानां इषुभिरभियुक्तेषु । दैवेनप्रहतेषु अदृष्टशान्येषु । सिध्यन्ति फलोपलंभकाभवन्ति ॥९॥ [ पा० ] १ क-ट. साङ्गदंच. २ ङ, झ. ट. सर्वावैवात्रवानरान् , घ रामंचखरसूदनं. ३ . -ट. यज्ञकोपश्च. ४ घ – . के. . महापार्श्वमहोदरौः ५ ख. इ. च. झ. अ. ट. धूम्राक्षथनिकुंभध. ६ क. ख. ग: विपुलाञ्छुभान्, ङ. . अ. ट. विपुलांडुभान्, ७ ठ. प्रहतेषु छ सर्गः ९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३ १ अप्रमत्तं कथं तं तु विजिगीषं बले स्थितम् । जितरोषं दुराधूर्षे प्रधर्षयितुमिच्छथ ॥ १० ॥ समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । कृतं हनुमता कर्म दुष्करं तर्कयेत वा ॥ ११ बलान्यपरिमेयानि वीर्याणि च निशाचराः॥ परेषां सहसाऽवज्ञा न कर्तव्या कथंचन ॥ १२ ॥ किं च राक्षसराजस्य रामेणापकृतं पुरा । आजहार जनस्थानाद्यस्य भार्या यशखिनः ॥ १३ ॥ खरो यद्यतिवृत्तस्तु रौमेण निहतो रणेअवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ १४ अयशस्यमनायुष्यं परदाराभिमर्शनम् ॥ अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥ १५॥ एतन्निमित्तं वैदेहीं' भयं नः सुमहद्भवेत् । आहृता सा यैरित्याज्या कलहार्थे कृतेन किम् ॥ १६ ॥ नैं नः क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १७ यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । पुरीं दारयते वीणैर्दीयतामस्य मैथिली ॥ १८॥ यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी ॥ नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ १९ ॥ ११ ८ चकाराद्वलवृद्धादिषु । विधिना नीतिशास्त्रोक्त- | खरवधे रामस्य नापकारगन्धोपीति भवः । निहतो रीत्या परीक्ष्य मञ्जिभिर्विचार्य । कृताःविक्रमाः । यदि तत्र को दोष इति शेषः विग्रहः सिध्यन्ति । नान्यत्रेत्यर्थः । यथाह कामन्द- | अवश्यमिति ॥ १३-१४ । प्रथमं रामेणापकृतत्वे ‘बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृ- | प्यनेकदोषमूलं सीतापहरणं न कार्यमित्याह--अय तः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा शस्यमिति । पुनर्भवं जन्मान्तरं । मूर्यंन्तरमितिया विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्त वत् ॥ १५ ॥ एवं सामान्यतः परदाराभिमर्शनस्या मत्रश्च देवब्राह्मणनिन्दकः । दैवोपहतकश्चैव दैवचि- | नर्थहेतुत्वमुक्त्वा प्रकृते तद्दर्शयति--एतदिति । एत न्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंयुतः स्मान्निमित्तादित्यर्थः निमित्तकारणहेतुषु सर्वासां अदेशस्थो बहुरिपुर्मुक्तोऽकालेन यश्च सः । सत्यधर्म- प्रायदर्शनम् ” इति पञ्चम्यर्थे प्रथमा। अयशस्यत्वा व्यपेतश्च विंशतिः पुरुषा अमी । एतैः सान्धि न | दिहेतोर्वंशाः सकाशात्सुमहद्भयं भवेत् । तर्हि किमि कुर्वीत विगृहंयातु केवढं इति ॥ ९ रामस्तु न दानीं कर्तव्यं तत्राह--आहृतेति । उत्तमं वस्तु कथं तादृश इत्याह--अप्रमत्तमिति । अप्रमत्तं सावधानं त्यक्तव्यं तत्राह-कलहार्थे कृतेन किमिति । कलहायै तुशब्दोऽवधारणे बले स्थितं स्थिरबलमित्यर्थः विषये कृतेन कर्मणा किमित्यर्थः अर्थः स्याद्वि जितरोषं अकाले रोषरहितमित्यर्थः । इच्छथेति षये मोक्षे शव्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्र पूर्व रावणंप्रतिवचनं अत्र सर्वान्प्रतीति बहुवचनं १० राम इदानीं दैवानुपहत इत्यत्र उदाहरण वस्तुहेतुनिवृत्तिषु ’ इति वैजयन्ती १६ माह–समुद्रमिति ।। ११ ॥ परेषां रामादीनां ।।१२दोषप्रदर्शनपूर्वकं सीताप्रदानस्यावश्यकर्तव्यतामाह अनपराधिनि निष्कारणवैरकरणमप्यपरमनुचितमि- | न नः क्षममित्यादिना ॥ १७ यावद्दरयते दारयि त्याह-किं चेत्यादि खरवध एव प्रथमापराध | यति यावत्पुरानिपातयोर्लट् ” इतिभविष्यदर्थे इत्याशङ्कयाह-खर इति । दुर्घत्ततया स्ववधप्रवृत्त- । लट् । राम इति शेषः १८ यावत् यदा । तावत् जितरोषमित्यनेन पापाभावादैवोपहताभावउक्तः इतरविशेषणत्रयेणान्योपरुद्धत्वाभावः राक्षसाभिमुख्येनेच्छतेत्युक्तिः अतएवोपरिनिशाचराइतिसंबोधनं । ति० प्रकृतोविक्रमानर्हएवकालइत्याह--अप्रमत्तमिति । धिजिगीषं अनेनशवन्तररा हित्यं । बले दैवबले स्थितं । जितरोषमित्यनेन मौख्यैराहित्यं । दुराधर्षत्वेन दिव्यास्त्रसंपदुक्ता ती० यस्मात्तस्मादि त्यध्याहार्यं । यस्मादवश्यंप्राणिनांप्राणारक्षितव्याः तस्मादितिव्यक्तं । स्खयमेवरामंहन्तृप्रवृत्तःखरस्तु निहतोयदि । एतेन पुराराक्षस तं नापकृतमित्यर्थः १४ ॥ ती० पुनस्तदुपरिपापस्यश्च भवं उत्पत्तिस्थानं १५॥ ति० एतन्निमित्तं एतस्मा [ पा० ] १ क. ङ. च. छ. झ. अ. ट. गतिंहनुमतोलोकेकोविद्यात्तर्कयेतवा. २ ङ. झ. सरामेणहतो. ३ क. ख. चः छ, ज. १. वैदेह्यभयं४ कः च छ. . पुनस्त्याज्या ५ ड. झ. ट. नतुक्षमं ६ घ. रामोदीयतां ३२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ - ५ विनश्येद्धि पुरी लङ्क शूराः सर्वे च राक्षसाः ॥ रामस्य दयिता पत्नी स्खयं न यदि दीयते ॥ २०॥ प्रसादये त्वां बन्धुत्वृत्कुरुष्व वचनं मम ।। हितं पेयमहं बूमि दीयतामस्य मैथिली ॥ २१ ॥ पुरा शूरत्वर्यमरीचिसन्निभानवाग्रमॅट्सन्सुदृढानृपात्मजः । सृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २२॥ यजख कोपं सुखधर्मनाशनं भजस्ख धर्म रतिकीर्तिवर्धनम् । प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २३ ॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । विसर्जयित्वा तान्सर्वान्प्रविवेश खकं गृहम् ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः ॥ ९॥ दशमः सर्गः ॥ १० ॥ विभीषणेन रावणगृहमेल्यतंप्रति सीतानयनकालप्रभृतिलह्यामनर्थसूचकदुर्निमित्तप्रादुर्भावनिवेदनपूर्वकं तत्प्रायश्चित्त वेन रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ रावणेन विभीषणंप्रति रामस्यालक्ष्यवोक्त्या तद्वचनानादरणेनगृहंप्रति तद्विसर्ज नम् ॥ २ ॥ ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिधयः॥ राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ १ ॥ शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ॥ २ ॥ तंदा । नावस्कन्दति न रुणद्धि ।। १९॥ शरा इति । अथ हितपरो विभीषणः सत्त्वोत्तरकाले रावणस्योप विनश्येयुरिति व्यत्ययेन योजनीयं । स्वयं न यदि | देष्टं तद्रुहं गत इत्याह--तत इत्यादि । प्रविवेश दीयत इति पाठः । २० ॥ जूमि ब्रवीमि । अस्य | महाद्युतिरित्यन्तमेकं वाक्यं । ततः प्रत्युषसीत्यनेन अस्मै ॥ २१ ॥ अ शल्यं पुढे शरमूलं नवे अग्रपुत्रे लङ्कादाहानन्तरमेकमहो गतमित्यवगम्यते । प्राप्तध यषां ते । अतएव सुदृढान् पुरा सृजति स्रक्ष्यति ।। मार्थनिश्चयः सीताप्रदानमेषास्माकं धमर्थश्चेति कृत- दशरथस्यायं दाशरथः । “ तस्येदम् ” इति संब- | निश्चयः। भीमकर्मा । परमार्थतो रावणस्य हितत्वे- न्धार्थे अण् । संबन्धश्चात्र पुत्रत्वं । दशरथाय दाश- | प्यनभिमतार्थविज्ञापनरूपसाहसकरणात् भीमकर्म रथये ।। २२॥ रतिः सुखं ।। २३ । विभीषणेति । | युक्तिः । राक्षसाधिपतेः अग्रजस्य । आलयं निवास सर्वे प्रातरालोचयिष्याम इति विभीषणप्रमुखान् | भूतं । वेश्म प्रविवेशेति संबन्धः । शैलाग्रचयसंकाशं विसृज्येत्यर्थः ।। २४।। इति श्रीगोविन्दराजविरचिते | गिरिशिखरचयसदृशं । अनेकधृङ्गयुक्तत्वादितिभावः। । श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- | शैलशृङ्गमिवोन्नतमित्यौन्नत्ये दृष्टान्तः । सुविभक्तम- ख्याने नवमः सर्गः ॥ ९ ॥ हाकक्ष्यं सुष्टु विभक्तमहप्रकोष्ठं ।‘‘ कक्ष्या प्रकोष्ठे हर्यादेः काश्यां मध्येभबन्धने ?रु इत्यमरः । महा- त्कारणात् ॥ १६ ॥ शि० यदिखत्रीरामस्यपत्नीनदीयते तर्हि लङ्काविनश्येत् । अतोदीयतां ॥ २० ॥ इतिनवमःसर्गः ।। ९ ॥ ती० ५ राक्षसाधिपतेर्वेश्मप्रविवेश विभीषणः ” इतिपाठेतु उत्तरषट्झयैतत्प्रपञ्चार्थवत् अग्रजस्यालयंवीरःप्रविवेशमहाद्यु तिः ” इत्यनेनापौनरुक्त्यं । “ राक्षसाधिपतेर्वेश्मभीमकर्माविभीषणः ” इतिपाठे राक्षसाधिपतेरमृजस्यालयं नियनिवासभूतं वेश्मयन्वयः । अस्मिन्पाटेतु वेश्मालययोरपौनरुक्त्यं । “ आकेशग्रहणान्मित्रमहितेभ्योनिवारयेत् ” इतिन्यायेनसर्वात्मनाहि तमेघवक्तव्यमित्यभिप्रेत्यरावणानभिमत हितोपदेशप्रवृत्तत्वाद्रीमकर्मेत्युक्तिः । स० भीमकर्मा वैरिणां । भीमंरावणंप्रति कर्म [ पा० ] १ ङ. ज.-ट. दीयतांपत्नी. २ क. ख. ग. ङ. झ. ट. तथ्यंत्वहं च छ. ज. अ. तथ्यमहं. घ. तथ्यंखलंबूयां ३ ख. ङ. च. छ. अ. ट. शरान्सूर्य. ४ ज. पुद्धन्विशिखान्. ख. पुर्वन्सुशितान्. ५ ख. ङ. च. छ. व ट. त्यमोघान्नि. शितान्, ६ झ. ट. त्यजाशुकोपं. ७ घ. गृहंशुभं. ८ ख. घ. प्रविवेश सर्गः १० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३३ मतिमद्भिर्महामात्रैरनुक्तैरधिष्ठितम् । रौक्षसैश्चाप्तपर्यासैः सर्वतः परिरक्षितम् ॥ ३ ॥ मत्तमातङ्गरनिश्वासैश्यकुलीकृतमारुतम् ॥ शङ्घोषमहाघोषं तैयनादानुनादितम् ॥ ४ ॥ प्रमदजनसंबाधं प्रभृल्पितमहापथम् । तप्तकाञ्चननियूहं भूषणोत्तमभूषितम् । गन्धर्वाणामिवावासमालयं मरुतामिव ॥ रत्नसञ्चयसंबाधं भवनं भोगिनामिव ॥ ६ ॥ तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान् । अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ ७ ॥ पुण्यापुण्याहघोषश्च वेदविद्भिरुदाहृतान् ॥ शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ ८ ॥ ऍजितान्दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः॥ मत्रवेदविदो विप्रान्ददर्श सुमहाबलः॥ ९ ॥ । सें पूज्यमानो रक्षोभिर्दथ्यमानः स्वतेजसा ॥ आसनस्थं मैहीमाहुर्ववन्दे धनदानुजम् ॥ १० ॥ स राजदृष्टिसंपन्नमासनं हेमभूषितम् ॥ जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ ११ ॥ स रावणं महात्मानं विजने मत्रिसन्निधौ ॥ उघाच हितमत्यर्थं वचनं हेतुनिश्चितम् ॥ १२ ॥ प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः ॥ देशकालार्थसंवादी दृष्टलोकपरावरः ॥ १३ ॥ A } जनैः विद्वद्भिः परिगृह्यत इति महाजनपरिग्रहं । तद- | रावणस्यानीत्या सर्वमेकपदे नष्टमिति ज्ञापनाय धिष्ठितमित्यर्थः । महमात्रैः प्रधानैः ।“ महामात्राः |॥ १८७ ।। पुण्यान् पुण्यकरान् । पुण्याहघोषान् प्रधानाः स्युः" इत्यमरः । आप्तपर्याप्तैः कार्यकरणद- | पुण्याहमश्रघोषान् । विजयसंश्रितान् विजयफलका- कैरिति महमात्रविशेषणं। व्याकुलीकृतमारुतं चक्रवा- | नित्यर्थः । उदाहृतान् उच्चारितान् ॥ ८॥ दधिपात्रैः तीकृतवाएँ । शङ्खघोषमहाघोषं शङ्कघोषेण महान् | दधियुक्तपात्रैः । मत्रवेदविदः मन्त्रब्राह्मणविदः । घोषो यस्य तथोक्तं । तूर्यनादानुनादितं तूर्यनादेन | मत्राः कर्मसु विनियुक्ता इषेत्वेत्यादयः । कर्मचोदना सजातप्रतिध्वनिं । प्रजल्पितमहापथं सञ्जातमहाक | ब्राह्मणानि ॥ । ९ ॥ पूज्यमानः श्लाघ्यमानः ।। १० ।। लकलमहामार्गे । तप्तकाञ्चननिघृहं व्रतकनकमयमत्त- | दृष्टिसंपन्नं दृष्ट्या निवेदितमित्यर्थः । समुदाचारं जर वारण । ‘निर्गुहो मत्तवारणः’ इत्यमरः। भूषणोत्तमैः | शब्दप्रयोगादिसमुदाचारं । जगाम आरुरोह ॥११॥ तोरणवितानप्रभृतिभिर्भूषितं । ।| मद्विव्यतिरिक्तजनरहिते गन्धर्वाणामिवावासं विजने । हेतुनिश्चितं हेतुभि तौर्यत्रिकमुखरितत्वादितिभावः । मरुत देवानां । आलयमिव । निरवधिकैश्वर्यसंपन्नस्वादितिभावःरत्न नृक्तिभिर्निश्चितं ॥ १२ ॥ प्रसाद्य स्तुतिवचनेन संचयैः संबाधं संपूर्णम् । अतएव भोगिनां सपण । | प्रसन्न कृत्वा । सान्त्वेनोवाचेत्यन्वयः । उपस्थितक्रमः भवनमिव स्थितं । तेजोविस्तृतरश्मिवान् तेजः शरी- | ज्ञातवचनक्रमः । देशकालार्थसंवादी देशकालप्रयो- रकान्तिस्तदेव विस्तृतरश्मिरस्यास्तीति तथा । मह- | जनानुसारी । दृष्टलोकपरावरः लोके ये परावरे द्युतिः महाप्रभः। अभ्रमिवेत्युपमया तद्वनं विभी- | उत्कृष्टापकृष्टे ते दृष्टे ज्ञाते येन तथोक्तः । रामस्य षणस्य तेजोपहारकमितिव्यज्यते । एवं गृहोत्कर्षवर्णनं | धार्मिकत्वं रावणस्याधार्मिकत्वं च जानातीत्यर्थः हितबोधनरूपंयस्येतिव मत्तमातङ्गनिश्वासैरित्यनेन गजानांबाहुल्येनतच्छासप्राचुर्येणतिरोगच्छतिवायुरितिभावः ॥ १४ ॥ ती० निर्गुहो द्वारं ‘‘ निर्गुहःशिखरेद्वारे ” इति विश्वः । ति० प्रजल्पितमहापथं । आदिकर्मणिक्तः । प्रातःकालखा. प्रारखधजल्पमहामार्ग ५ ती० गन्धर्वाणामिवालयं तौर्यत्रिकमुखरितत्वात् । आलयमरुतामिवऐश्वर्यातिशयात्। भवनंभोगि नामिव परैःप्रवेष्टुमशक्यखात् । आलयापेक्षयातमित्युति ॥ ६ ॥ ती० तेजोविस्तृत रश्मिवान् तेजः स्खशरीरस्थं तेनवि. स्तृताः विसृता विश्रुतावा रश्मयोयस्य। अनेनपाठत्रयंसूचितं । ति० तेजोविस्तृतरश्मिवान् तेजोभिर्विस्तृतारश्मयोयेषांसन्ति । तादृशमणिमानित्यर्थः। स० तेजोविस्तृतरश्मिमान् तेजः विस्तृतंयेषुतेरश्मयोऽस्यसन्तीतितथा । रश्मिमान् रश्मिवान् ॥ ७ ॥ [ पा० ] १ घ. मॅहामात्यैः. २ ड. झ. ट. राक्षसैराप्तघ. राक्षसैश्चापि. ३ क~ङ, झ. ट. तूर्यसंबाधनादितं. ज. तूर्य संघानुनादितं. च. छ. अ. तूर्यसन्नदन् ४ क. संजल्पित. ५ क. बहुरत्नसमाकीर्ण. ६ क. पूजितान्घृतपाठंधस्रग्गन्धैः, च• छ. पूजितांस्तिलपात्रैश्च ७ क. ध. संपूज्यमानः८ ड, झ. ब. ट. दीप्यमानं. ९ ख. आस्थानस्थं, १० क, महाबाहुंववन्दे. वा• रा. १८२ ३४ श्रीमद्वाल्मीकिरामायणंम् । [ युद्धकाण्डम् ६ यदप्रभृति वैदेही 'संप्राप्तेमां पुरीं तव ॥ तदप्रभृति दृश्यन्ते निमित्तान्यशुभनि नः ॥ १४ ॥ सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः । मर्नुसंधुक्षितोष्यग्निर्न सम्यगभिवर्धते ॥ १५॥ अभिष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ॥ सैरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥ १६ ॥ गवां पयसि स्कनानि विमदा वीरेंकुञ्जराः ॥दीनमश्वः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥ १७॥ खरोष्ट्राश्वतरा राजन्भिन्नरोमाः स्रवन्ति नः । न खभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥१८॥ वायसाः सदृशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्कशः॥ १९ ॥ गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः उपपनश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः ॥ २० ॥ क्रव्यादानां मृगाणां च पॅरद्वारेषु सदृशः ॥ श्रूयन्ते विठूला घोषाः संविस्फूर्जथुनिःखनाः ॥२१॥ तदेवं पुंस्तुते कार्यं प्रायश्चित्तमिदं क्षमम् ॥ रोचते यदि चैदेही राघवाय प्रदीयताम् ॥ २२ ॥ इदं च यदि वा मोहाच्छोभाद्वा व्याहृतं मया । तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ २३ ॥ ॥ १३ । प्रथमं रावणसंवादाय दुर्निमित्तानि दर्श- | स्रवन्ति अश्रूणि मुञ्चन्ति । विधानैः चिकित्साभिः । यति-यदेति । यदाप्रभृति यकालमारभ्य । क्रिया- | चिन्तिताः अनुसंहिताः । चिकित्सिता अपीत्यर्थः । विशेषणमिदं । एवं तदाप्रभृतीत्यपि । अशुभानि | स्वभावे प्रकृतौ । नावतिष्ठन्ते प्रकृतिस्था न भवन्ती- निमित्तानि अशुभसूचकनिमित्तानि ॥ १४ ॥ सस्फु- | त्यर्थः ॥ १८ ॥ संघशो व्याहरन्ति संघशः समवेता लिङ्गः अग्निकणसहितः । सधूमार्चिः धूमाकुलऽवाला- | इति च संबन्धः । १९ । पुरीमुपरि उपर्युपरिगृहे- सहितः । सधूमकलुषोदः धूमेन कलुषः उदयः ष्वित्यर्थः । पिण्डिताः मण्डलीभूताः सन्तः । परिली आविर्भावो धूमकलुषोदयः तेन सहितः सधूमकलु- | यन्ते श्लिष्यन्ति । सन्ध्ये हे, अत्यन्तसंयोगे द्वितीया। षोयः। शान्तः शान्तो ज्वलन्नित्यर्थः । मत्रसन्धु- | शिवाः जम्बुकाः । उपपन्नाः नगरसमीपं प्राप्ताः क्षितः मत्रवद्भिर्हविर्भिर्योजितः ॥ १५ ॥ अग्नयस्ति- ॥ २० ॥ क्रव्यादान मांसभक्षकाणां । मृगाण ष्ठन्त्यत्रेत्यनिष्ठाः महानसाः तेषु । अग्निशालासु | श्वादीनामित्यर्थः । सविस्फूर्जथुनिःस्वनाः विस्फूर्जथुः अग्निहोत्रशालासु । ब्रह्मस्थलीषु वेदाध्ययनस्थानेषु । अशनिघोषः तद्पस्वनसहिताः ॥ २१ । एवमुपस्थि- सरीसृपाणि सर्पः। लिङ्गव्यत्यय आर्षः। हविष्येषु । तदुर्निमित्तजातस्य प्रायश्चित्तं सीताप्रदानमेवेत्याह- देवताभ्यो देयेषु आज्यपुरोडाशादिषु ॥ १६ ॥ | तदेवमिति । तत् दुर्निमित्तदर्शनात् । तत्सूच्ये कार्यं स्कन्नानि शुष्काणि “ स्कन्दिनीतिशोषणयोः ” इति | पराजये । एवं लङ्कादहनादिरूपेण प्रस्तुते ’ प्रसक्ते धातोर्निष्ठा। रदाभ्यां निष्ठातो नः पूर्वस्य च दः | सति । क्षमं अशुभनिवारणसमर्थ। इदं प्रायश्चित्तम् । इति नत्वं । वीरकुञ्जराः मत्तगजाः प्रहेषन्ते तेषा- | इदंशब्दार्थमाह—वैदेहीति ॥ २२ एवमनभिमत रवं कुर्वन्ति । हेषा अश्वशब्दः ॥ १७ ॥। अश्वतराः | भाषणेन राजा कुप्यतीति समाधत्ते-इदमिति । महाखराः । भिन्नरोमाः स्वस्थानात् भिन्नरोमाणः | मोहात् कार्यतापरिज्ञानात् । लोभात् जीवनलो गलितरोमाणः ऊर्वरोमाणो वा। अकारान्तत्वमर्ष । भाद्वापि । यदि ठंयाहृतं । तत्रापि तथापि । मयि ति० अग्निर्मथनादिनोत्पत्तिकाले सधूमकलुषोदयः धूमकलुषोयउदयस्तत्सहितः। उपत्यनन्तरंप्रणयनकालेसस्फुलिङ्गसधूमार्चिः । स० मत्रसंघहुतः विहितमत्रसमूहहुतोप्यप्तिः सधूमार्चिः सस्फुलिङ्गः सधूमकलुषोदयः । मन्त्रसङ्गहुतइत्यनेन कर्तादिवैगुण्यनि- मित्तनामैरयंभावः । किंतु नोऽनर्थसूचकइतिसूचयति । १५॥ ति० नवप्रासाभिनन्दिनः। अनेन कृतभोजनअपिबुभुक्षितइति सूच्यते ॥ १७ ॥ स० वायसाःसमन्ततोव्याहरन्ति । तेचसाधारंणाःकेचनेत्याह-क्रूराःसङ्गशइति । नकेवलंव्याहरन्ति । किंतु संघशः विमानाग्रेषुसमवेताश्वदृश्यन्ते । रामरामास्पर्शमात्रमाहर्म्येनास्मन्नेत्रशातनंजातं वंचजागृहीतिसूचयितुमदानेचभा- [ पा० ] १ क--घ. च-ट. संप्राप्तेह. २ ङ. झ. ट, मन्त्रीसंघहुतो ३ छ. सरीसृपाश्च४ ङ, छ. झ. झ. ट. वरकुञ्जराः. ५ झ. नवग्रासाभि. ६ ङ. ज. झः अ, पीडिताः. ध. विष्ठिताः. ७ ग. ङ. जः झ. पुरीद्वार्येषु. ८ क घ. छ. अ. सर्वशः. ९ क. घ. तुमुलाघोषाः, १० क, ख. ग. ड. झ. ट, स विस्फूर्जित घः तत्रस्फूर्जित. ११ ग. निश्चिते. १२ क ख अ रोचतेवीरम् , ऊ, झ. द. रोचयेवीर, १३ कर दोषगन्तुं ५१ सर्गः११ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३९ अयं च दोषः सर्वस्य जनस्यास्योपलक्ष्यते ।। रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च॥ २४ ॥ श्रवणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ॥ अवश्यं च मया वाच्यं यदृष्टमपि वा श्रुतम् ॥ २५॥ संप्रधार्य यथान्यायं तद्भवान्कर्तुमर्हति ॥ २६ ॥ इति स मत्रिणां मध्ये भ्राता भ्रातरमूचिवान् । रावणं राक्षसश्रेष्ठं पथ्यमेतद्विभीषणः ॥ २७ ॥ हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसंप्रतिक्षमम् ॥ निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ।। २८ ॥ भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम् ॥ सुरैः सहेन्द्धेरपि सङ्गतः कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥ २९ ॥ इतीदमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः । दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशमः सर्गः ॥ १० ॥ एकादशः सर्गः ॥ ११ ॥ रावणेन मध्रकरणायसभाप्रवेशः ॥ १ ॥ रावणाज्ञयादूताहूतैराक्षसैर्नानायानैरावणसभाप्रवेशः ॥ २ ॥ रथारोहणेनसभा- मागतेनविभीषणेन रावणप्रणामपूर्वकं तन्नियोगेनपरमासने समुपवेशनम् ॥ ३ ॥ स बभूव कृशो राजा मैथिलीकाममोहितः । असंमानाच सुहृदां पापः पापेन कर्मणा ॥ १ ॥ दोषं अपराधं । कर्तुं नार्हसि ॥ २३ ॥। अयं दोषः | त्वेन सीतापहरणप्रायश्चित्तत्वेनवाप्यतीतकालक्षमं । पूर्वोक्तदुर्निमित्तसूचितोऽनर्थः । सर्वस्योपलक्ष्यते । | सुखवर्धकत्वेन वर्तमानकालक्षमं । धर्मावहत्वेनायति- संबन्धसामान्ये षष्ठी । सर्वेणापि लक्ष्यत इत्यर्थः । क्षमं । उपस्थितज्वरः प्राप्तक्रोध इत्यर्थः । प्रसङ्गवान् ॥ २४ ॥ प्रहस्तादिषु विद्यमानेषु भवतैव किमुच्यते | परिगृहीतार्थेभिनिवेशवान् ॥ २८ ॥ भयं भयजनकं तत्राह-श्रावणे चेति । तेषां त्वचित्तमात्रानुसारित्वादि- पुरुषं । रामो युद्धेन सीतां प्राप्स्यतीति पूर्व विभीष तिभावः। श्रावणे त्वां प्रति विज्ञापने च । त्वं पुनः कथं णोक्तस्य परिहारमाह--मुरैरिति । कथं तिष्ठति । वक्ते प्रगल्भसे तत्राह-अवश्यमिति । भ्रातृत्वादिति | स्थास्यति । स्थातुमेव न शक्तः कुतो योत्स्यति कुत- भावः ॥ २५ ॥ संप्रधार्येत्यर्थं । यथान्यायं यथा- | स्तरां सीतां प्राप्स्यतीति भावः ॥ २९ ॥ राघवं तृणी योग्यं । संप्रधार्य मनस्येव निश्चित्य । तत् संप्रधारितं | कृत्य कथमेवमाहेत्याशङ्कय तन्निदानं दर्शयति काये ।। २६ । इयेतदूचिवानित्यन्वयः । ऊचिवान् | इतीति । ॥ नाशनः हिंसकः । चण्डविक्रमः उग्रवि उक्तवान् । १५ कसुश्च ” इति लिटः कस्वादेशः | क्रमः । आप्तवादिनं युक्तवादिनं ॥ ३०॥ इति श्रीगो ॥ २७ ॥ महार्थं प्रयोजनव्याप्तं । मृदु सान्त्वपूर्व । | विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा हेतुसंहितं युक्तियुक्तं । यतीतकालायतिसंप्रतिक्षमं ख्याने युद्धकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥

व्यतीतकालः भूतकालः । आयतिः भविष्यत्कालः । संप्रति वर्तमानकालः । तत्र क्षमं । अकीर्तिनाशक अथ परेद्युर्विभीषणाद्युपदेशेतिचिन्ताव्याकुलस्य व्यनर्थसूचयितुंचैवमितिभावः ॥ १९ ॥ शि० ननुखदुक्तमसंमतंअस्यारंभेसर्वेषांनिवृत्तखात् सज्जनहिंसावत् । इदमयुक्तसर्वसंम तखाद्विषभक्षणवदित्यतआह-प्रापणइति । अस्यमन्त्रस्य प्रापणे बोधने । सधैमन्त्रिणो निवृत्ताः खद्यादपगताः । एतेन निवृत्तान् नामपिमदुक्तंसंमतमेवेतिसूचितं । तेनोहितानुमानयोर्बाधस्वरूपासिघ्यादिग्रस्तवंध्वनितं । ननुस्खासंमतंबुर्दैवगताःनतुमद्यादि- यतआह--यत्दृष्टंखतोज्ञातं अथवाश्रुतं अन्यतोज्ञातं । तन्मयावाच्यं भवत्संनिधौनिवेदनीयं ॥ २५ ॥ इतिदशमःसर्गः ॥ १० ॥ [पा० ] १ ख, घ, ङ. झ. ट. प्रापणे. २ ङ. च. झ. झ. ट. इत्येवमुक्त्वा . ३६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ - --




Ravindranathamenon (सम्भाषणम्)

\~ ~ [ अतीव कामसंपन्नो वैदेहीमनुचिन्तयन् ॥] अतीतसमये काले तसिग्वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च मैत्रकालममन्यत ॥ २ ॥ स हेमजालविततं मणिविद्रुमभूषितम् ॥ उपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥ तमास्थाय रथश्रेष्ठं महामेघसमखनम् । प्रययौ राक्षसश्रेष्ठो दशग्रीवः सभां प्रति ॥ ४ ॥ असिचर्मधरां योधाः सर्वायुधधरास्तथा ॥ रक्षसा राक्षसेन्द्रस्य पुरतः संप्रतस्थिरे ॥ ५॥ नानाविकृतवेषाश्च नानाभूषणभूषिताः। पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ॥ ६ ॥ रथैश्चातिरथाः शीघं मनैध वरवारणैः । अनुत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥ गदापरिघहस्ताश्च शक्तितोमरपाणयः॥ परश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः॥ ८॥ ततस्तूर्यसहस्राणां संजज्ञे निखनो महान् ॥ तुमुलः शङ्कशब्दश्च सभां गच्छति रावणे ॥ ९ ॥ स नेमिघोषेण मैन्सहसाऽभिविनादयन् । राजमार्ग श्रिया जुष्टं प्रतिपेदे महारथः ॥ १० ॥ विमलं चाँतपत्राणं प्रगृहीतमशोभत । पाण्डरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा ॥ ११ ॥ हेर्घमञ्जरिगर्भा च शुद्धस्फटिकविग्रहे । चामरव्यजने चेय रेजतुः सव्यदक्षिणे ॥ १२ ॥ ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ॥ राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ॥ १३ ॥“ राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दमः ॥ आससाद महातेजाः सभां सृविहितां भाम् ॥ १४ ॥ रावणस्य निर्णयहेतुमत्रकरणाय सभाप्राप्तिं दर्शयति । प्रसिद्धौ ॥ २ ॥ हेमजालविततं स्वर्णमयगवाक्षव्याप्तं। -स बभूवेत्यादि । पापः पापी। ‘ गुणवचनेभ्यो | स्वर्णसंमूहनिर्मितमिति वा । विनीताधं शिक्षिताश्व मतुपो लुगिष्टः ” इति मतुपो लुक् । असंमानात् | युक्तं । उपगम्य प्रदक्षिणीकृत्य ॥ ३ ॥ सभ मत्र- अनादरात् । सुहृदां विभीषणादीनां । कर्तरि षष्ठी । शालां ॥ ४ ॥ चमं खेटः ॥ ५ ॥ ततः रावणाल विभीषणोक्ते तूष्णींस्थितत्वेन प्रहस्तादीनामप्यना | यात् । नानाविकृतवेषाः नानाविधतया विशिष्य दरः सिद्ध एव । पापेन कुत्सितेन सीतापहरणरूपेण | कृतालंकाराः । राक्षसा इति शेषः ॥ ६ ॥ आक्री- कर्मणा। हेतौ तृतीया। मैथिलीकाममोहितइति हेतु- | डद्भिः धारामण्डळगमनादिकं कुर्वद्भिः ॥ ७ ॥ अत्र गर्भविशेषणं । तथाच मैथिलीविषयकाममोहात् । प्रतिपदमन्य इत्यनुषजनीयं । अनूपेतुरिति च ॥८॥ सुहृदनादरात् पापहेतुसीताहरणाच्च कृशः। चिन्ता | ततः स्वालयात् ॥ ९ ॥ नेमिः रथचक्रधारा ।। १०॥ कुठो बभूवेत्यर्थः । १ ॥ तस्मिन्काले मत्रयोग्य- | विमलमिति । भासा विमलमित्यर्थः ॥ ११ ॥ हेमम काले । अतीतसमये अतीतावसरे सति । युधि च | जरिगर्भ हेमसूत्रगर्थे । इकारान्तत्वमार्षे । शुद्धस्फ सत्यां युद्धे च प्राप्ते सति । अमात्यैश्च सुहृद्भिश्च | टिकविग्रहे . शुद्धस्फटिकसदृशाकारे । चामरव्यजने -- मत्रस्य प्राप्तकालममन्यत । मुनिहृदयं तु कालेऽतीत- | चामररूपव्यजने । सव्यदक्षिणे सव्यदक्षिणयोः । समये रावणायुःकालेऽतीते सति । युधि अमात्यादिभिः | – सर्वो द्वन्द्वो विभाषयैकवद्भवति ” इत्येकवद्भावः सहात्मानं । प्राप्तकालं प्राप्तमृत्यै । अमन्यतेति । वै ॥ १२-१३ । सुविहितां सुष्टुनिर्मितां ॥ १४ ॥ स० अतीतसमये अतीतोभवतिसमयःद्वादशमासात्मकःसीताप्राप्तैौसंकेतरूपोयस्मिंस्तस्मिन्काले। अनुचिन्तयन् तम्प्राप्तिमि तिशेषः। युधि युद्ध विषये । अमात्यादिभिःसह प्राप्तकालंयोग्यमालोचनमित्यमन्यत । युधि युद्धे । अतीतसमये विभीषणोतदि शाप्रतिबद्धेसतिकाले। तरकालेमन्त्रणं प्राप्तकालं योग्यमित्यमन्यते तिवा। ती० वास्तवार्थेसबभूवेत्यादिश्लोकद्वयमेकंवाक्यं । अतीव कामसंपन्नः अतएवपापेनकर्मणा अथापिमैथिलीमनुचिन्तयन् । स्वेष्टदेवतात्वेनेतिशेषः । अत एव मैथिलीकाममोहितः मैथिलीभू- त्योभविष्यामीतिचसंबन्धः । भयमोहितः सुहृदामसंमानाचकृशोबभूव । मन्त्रकालंचामन्यतेतियोजना । स० विनीताश्चै [ पा० ] १ इदमथं क. ङ. --ट. पाठेघदृश्यते. २ ग. ङ. ज.--ट. प्राप्तकालं. ३ घ. महान्दिशोदशविलोकयन्. ४ ङ -ट. निनादयन्, ५ ख. ड. झ. ट. चातपत्रंच. ६ घ. हेमरत्नविचित्रेच ७ क ख ग ङ. च. झ. म. ट. तस्य. ८ घः स्तूयमानोसौ जया. १ क, ख, च, ज, ज. विरचितां १० ड. छ. झ. ट. तदा। , , सर्गाः ११ ॥ श्रीमोविन्दराजीयव्याख्यासमलंकृतम् । ३७

सुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम् ॥ विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ १५ ॥ तां पिशाचशतैः षइभिरभिगुप्तां सैदा शुभाम् । प्रविवेश महातेजाः सुकृतां विश्वकर्मणा ॥ १६ ॥ तैस्यां तु वैडूर्यमयं प्रियकाजिनसंवृतम् । महसोपाश्रयं भेजे रावणः परमासनम् ॥ १७ ॥ ततः शशासेश्वरवताँलघुपराक्रमान् । समानयत मे क्षिप्रमिहैताद्राक्षसनिति ॥ १८ ॥ कृत्यमस्ति मैहज़ातं समर्पमिह न मंहत् ॥ १९ ॥ ऍक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः । अनुगेहमघस्थाय विहारशयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ २० ॥ ते रैथानुचिरानेके दृप्तानेके पृथघयान् । नागानन्येऽधिरुरुहुर्जग्मुधैके पदातयः ॥ २१ ॥ सा पुरी परमाकीर्णं रथकुञ्जरवाजिभिः । संपतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ २२ ॥ ते वाहनान्यवस्थाप्य यानानि विविधानि च ॥ सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥२३॥ राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये वृसीष्वन्ये भूमौ केचिदुपाविशन् ॥२४॥ ते समेत्य सभायां वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् । २५ ॥ मन्त्रिणश्च यथ मुख्या निश्चयार्थेषु पण्डिताः ॥ अमात्याश्च गुणोपेताः सर्वज्ञा। बुद्धिदर्शनाः । संमेयुस्तत्र शतशः शूराश्च बहवस्तदा ॥ २६ ॥ १ ०२ सुवर्णेत्यादिश्लोकद्वयमेकान्वयं । विशुद्धस्फटिकान्तरां | राक्षसा इत्यादि सार्धश्लोकः । विहरमाणानीति निर्मलस्फटिकनिर्मितमध्यप्रदेश । रुक्मपट्टोत्तरच्छदां । शेषः । विहारो विहारस्थलं। विहरादिषु आस्थाय कनकमयपट्टवस्त्रास्तरणं ।। १५-१६ । वैडूर्यमयं | विहरमाणानि रक्षांसि । अभीतवत् अभीताः । चोव, वैडूर्यप्रचुरं । प्रियकाजिनसंवृतं प्रियकमृगस्याजिनेन | यन्तः चोदनार्थं लङ्कायामनुगेहं परिचक्रमुरित्यन्वयः संवृतं । प्रियको लोमभिर्युक्तो मृदूच्चमसृणैर्घनैः ॥ २०. -२१ । । गरुत्मद्भिः पक्षिभिः ॥ २२ ॥ वाह- इति वैजयन्ती । सोपाश्रयं सावष्टम्भं । सोपधान - | नानि शिबिकादीनि । यानानि अश्वादीनि । अव मिति यावत् । १७ । ईश्वरवत् राजाही । इह | स्थाप्य बहिर्निक्षिप्य ।। २३ । अन्ये पुरोहितादयः । सभायां। एतान् एतन्नगरस्थान् । इति शशासेय- | पीठेषु सुवर्णादिकृतासनेषु । अन्ये श्रोत्रियाः । वृसीषु न्वयः । तमेव प्रकारमाह-कृत्यमित्यर्थेन । महद्यथा | दर्भमयासनेषु । केचित्पुत्रादयः। भूम। सामान्यास्त तथा समथ्र्यं यत्नेन निर्वाह्य। जातं प्राप्तं । महत्कृत्यम- | रणमात्रयुक्तायां भूमौ ।। २४ । क्रियाभेदात्तच्छब्द- स्तीति शशास । महद्यो रामादिभ्यो जातमिति वा । | द्वयं । उपतस्थुः समीपे तस्थुः । यथाहं यथाक्रमम् महदित्यनेन तदनीं चारमुखेन रामादेः समुद्रतीरग- ॥ २५ ॥ मत्रिणश्चेत्यादिसपादश्लोकः । यथा यथ मनं रावणो । ज्ञातवानितिगम्यते ॥ १८-१९ ॥ | क्रमं । यथामुख्या इत्येकंपदं वा । मुख्याननतिक्रम्य विनीताअश्वयस्यते ॥ ३ ॥ रामानु० ईश्वरवत् ईशानवत् । स७ लघुपराक्रमान् शीघ्रपराक्रमान् । यद्वा परानुद्दिश्य आस- म्यक् क्रमःपादविक्षेपःपराक्रमः । लघुःपराक्रमोयेषांतान् । जबूलानित्यर्थः । १८ । रामानु? कृत्यमिति । एकोमहच्छब्दः क्रियाविशेषणं । इहमहज्जातंकृत्यमस्ति । तत् महत् भूरियथातथा समथ्यै समर्थनीयं । कर्मणिघञ् । समर्थमिहनोभवेदितिव पाठः। पूर्वश्लोकान्तरस्थ मितिकरणमत्रद्रष्टव्यं । इतिशशासेति तिसंबन्धः ॥ १९ ॥ रामङ० रथान्तचराः रथमध्यस्थिताः । जग्मुरित्यर्थः। हयानित्यत्राप्यधिरुरुहुरिति संबध्यते । जग्मु रेकेपदातयः केचिरपदातयस्सन्तोजग्मुरिति संबन्धः । २१ ॥ ति० वृसी वृत्तासनं ॥ २४ ॥ ति० निश्चितार्थेषु । भवेनिष्ठा । आहितश्यादिः । अर्थनिश्चयेष्वित्यर्थः । अमात्याः उपमन्त्रिणः [ पा०] १ घ. ङ. झ. ट. रजतास्तीर्णा. च. छ. ज. रजताकीर्णा. २ ङ. झ. अ, ट. सदाप्रभां. ३ ङ. झ. अ, ट. तस्यास्स. क. ग• छ. तस्यांस ख. तस्यांवैडूर्यरचितं. ४ झ. ट. महज्ञानेकर्तव्यमितिशत्रुभिः. ५ क. ग• छ. ज. भवेत्. ६ ज. राक्षसावचनश्रुखा. ७ ङ, झ. ट. रथान्तचराएकेडमनेकेडढान्हयान्. ८ क. ग. ङ. -ट, नागनेके. ९ घ. महामुख्याः १० घ, समेतास्तत्र ३८ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै रम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङ्घशः ॥ [ राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे ]॥ २७ ॥ ततो महात्मा विपुलं सुयुग्यं वैरं रथं हेमविचित्रिताङ्गम् ॥ शुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य ॥ २८ ॥ स पूर्वजायावरजः शशंस नामाथ पश्चच्चरण ववन्दे । शुक प्रहृतश्च तथैव तेभ्यो ददौ यथाहैं पृथगासनानि ॥ २९ ॥ सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम् ॥ तेषां परागरुचन्दनानां सृजश्च गन्धाश्च ववुः समन्तात् ॥ ३० ॥ न चुक्रुशुर्नानृतमाह कश्चित्सभासदो नैव जजल्पुरुच्चैः । संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥ ३१॥ स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी ॥ तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वजहस्तः ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः ॥ ११ ॥ इदशः सर्गः ॥ १२ ॥ कुंभकर्णादिषुसभामगतेषु रावणेनाप्रहस्तंप्रति विशेषतोनगररचोदना ॥ १ ॥ तथा स्वकृतसीतानयनाद्यनुवादेनस सह शमंस्यसेनाभिःसहसागरतीरागमननिवेदनपूर्वकं तद्वधोचितमत्रकरणचोदन ॥ २ ॥ कुंभकर्णेन सक्रोधंरावणंप्रति सुहृद्धिः सहमंत्रपूर्वकंसीताहरणस्य कर्तव्यस्वोक्तया तद्वैपरीत्यस्यानौचित्योक्तिपूर्वकं दर्पद्मवधप्रतिज्ञनेनसमाश्वासनम् ॥ ३ ॥ स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः॥ प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ १ ॥ स्थितः । अनव्ययत्वमार्षे। निश्चयार्थेषु अर्थनिश्चयेषु। | घोषं चक्षुः । न जजल्पुः नामक्रमोक्तीश्चक्रुः । सभा- अमात्याः कर्मणि सहयाः। मत्रिणः बुद्धिसहयाः। सदः सभागताः। संसिद्धेत्यर्थं वृत्तभेदश्चिन्त्यः॥३१॥ यद्वा अमा सह तिष्ठन्तीत्यमात्याः ।‘‘अव्ययत्यप्' । समितौ सद्दे ‘‘ सधै सभायां समितिः रु इत्यमरः । आप्तस इत्यर्थः । बुद्धिदर्शनाः । बुद्धिचक्षुषः शुरा । सभायां आस्थानमण्डपे ॥ ३२॥ इति श्रीगोविन्दु इत्युत्तरशेषः। अन्यथा क्रियापदपौनरुत्तये ।। २६ ॥ | राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने सुखाय क्षेमाय ॥ क्षेमं विचारयितुं । क्रियार्थाप- | युद्धकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ पदस्य ’ ” इत्यादिना चतुर्थी ॥ । २७ । युग्याः अश्वः। युगं वहन्तीति “ तद्वहति रथयुगप्रासङ्गम् ’ इति । अथ सर्वमेलनानन्तरं नगररक्षाविधानपूर्वकं स्वा यत् ।। २८ ।। नाम शशंस । अभिवादनमकरोदि- भिमतानुसारेण रावणो मनमर्थयते—स तामित्या त्यर्थः । शुकः प्रहस्तश्चेति । ववन्दते इत्यर्थः ।२९ ॥ | दि । समितौ युद्धे जयतीति समितिंजयः ।‘संज्ञायां व्रजश्च गन्धः स्रजां गन्धाः ।। ३० । न चुक्रुशुः न | भृतुवृजि –’ इत्यादिना खचि मुमागमः । तां पूव ॥ २६ ॥ ति० नामग्रहणपूर्वकंनमस्कारःकार्यइतिसदाचारः । व्यग्रचित्ततयाराज्ञःखागमनज्ञापनायवा ॥ स० ददौ रावणः । दृष्ट्यासूचयामासेतिभावः ॥ २९ ॥ स० संसिद्ध।र्थाः पूर्णमनोरथाः । भेदनोपायाविषयाइतिभावः ॥ ३१ ॥ स० प्रभया देह- कान्त्या ॥ ३२ ॥ इयेकादशःसरैः ॥ ११ ॥ [ पा० ] १ इदमर्घ प्राचीनकाशेषुनदृश्यते. २ चः छ. अ. वरार्ह जांबूनदचित्रितांगं. क. वरार्हमेकं सुविचित्रितांगं. ३ क. घ. च, छ. अ. रथै. ४ क. ङ. च. छ. झ. झ. ट. न जांच. ५ ङ, झ. ट. प्रबोधयामास । सर्गः १२ श्रीमद्रविन्दराजीयव्याख्यासमीकृतम् ।। ३९ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ॥ योधानधिकरक्षायां तथा पादेष्टुमर्हसि ॥ २ ॥ स ब्रहस्तः प्रणीतात्मा चिकीर्षत्राजशासनम् । विनिक्षिपद्धलं सर्वं बहिरन्तश्च मन्दिरे ॥ ३ ॥ ततो विनिक्षिप्य बलं घृथङ्गरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ ४ ॥ ‘निहितं बहिरन्तश्च बलं बलवतस्तव ॥ कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतभैस्तु ते ॥ ५॥ प्रहस्तस्य वचः श्रुत्वा राजा रज्यहिते रतः ।। सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६ ॥ प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते । धर्मकामार्थकृच्छेषु यूयमर्हथ वेदितुम् ॥ ७ ॥ सर्वंकृत्यानि युष्माभिः समारब्धानि सर्वदा ॥ मत्रकर्मनियुक्तानि न जातु विफलानि मे ॥ ८ ॥ स सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ ९ ॥ अहं तु खलु सर्वान्वः समर्थयितुमुद्यतः । कुम्भकर्णस्य तु स्खन्नान्नेममर्थमचोदयम् ॥ १० ॥ अयं हि सुप्तः षण्मासान्कुम्भकर्णं महाबलः ॥ सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥११॥ इयं च दण्डकारण्याद्रामस्य महिषी प्रिया । रक्षोभिर्युरिताद्देशादानीता जनकात्मजा ॥ १२ ॥ सा मे न शय्यामारोटुमिच्छयलसगामिनी ॥ त्रिषु लोकेषु चान्या मे न सीतासदृशी मैता ॥१३॥ तनुमध्या पृथुश्रोणी शारदेन्दुनिभानना । हेमबिम्घनिभा सौम्या मायेव मयनिर्मिता ॥ १४ ॥ क्तां । कृतविद्याः अभ्यस्तधनुर्विद्याः । चतुर्विधाः ॥ इत्यर्थः । ७ । कथमहोम इत्यपेक्षयांतकार्यमुखेनः रथिकहस्तिपकसादिपदातिरूपेण चतुर्विधाः । अधि- दर्शयति--सर्वेति ॥ ८ ॥ इदनीमपि तथैवास्त्वि करक्षायां पूर्वापेक्षया सावधानरायां । यथा स्युः । त्याह-स सोमेति । ग्रहाः सोमभिन्नाः सूर्यादयः। यथा जागरूकाः स्युः । तथा व्यादेष्टुमर्हसि । अत्र | मरुद्भिः सोमादिभिरैर्देवैः ॥ ९ ॥ पूर्वोक्तयैवार्थस्य इतिकरणं बोध्यं । २ । सः सर्वेषु विद्यमानेष्वपि | पुनरपि वक्ष्यमाणत्वात्तत्र पुनः कथने हेतुं दर्शयति रावणविस्रम्भपात्रभूतः । प्रणीतात्मा निश्चितबुद्धिः। अहमिति ॥ तुरवधारणे । सर्वान् वः समर्थयितुं मन्दिरे रावणगृहे । विनिक्षिपत् विन्यक्षिपत् व्य- ज्ञापयितुं । उद्यतएव पूर्वमेवोद्यतः। किंतु कुम्भकर्णस्य धात् ॥ ३ ॥ प्रमुखे अग्रे ॥ ४ ॥ अविमनः स्वस्थ । स्वप्नाद्धेतोः इममर्थं नाचोदयं तस्य नादयं । अतः हृदयः यभिप्रेतं तत्कुरुष्व । तत् अभीष्टं ते अस्तु- कथ्यत इत्यर्थः ।। १० ॥ कुम्भकर्णस्य स्वप्नादित्युक्त सिध्यतु ॥ ५॥ सुखेप्सुः कामपुरुषार्थच्छुः । न | मेव स्पष्टयति—अयमिति । षण्मासानित्यत्यन्तसं : विजयेच्छुः ॥ ६ ॥ मत्रणीयं वक्तुमनास्तेषामाभि- | योगे द्वितीया । इदानीं समुपस्थितः। अतः पूर्वं नावे मुख्यं संपादयितुं प्रथमं तान् प्रशंसति-प्रियाप्रिये | दयमित्यर्थः ।। ११ । उत्तरत्र सीताप्रत्यर्पणं विना इति । धर्मकामार्थकृच्छेषु धर्मकामार्थसङ्कटेषु विष- रामजयो विचार्यतामिति वक्तुकामस्तस्या दुस्त्यजत्वं . ये । धर्मादिष्विदानीं को वा सेव्य इति संदेहे तदनु- दर्शयितुं तामेव स्तौति-इयमित्यादिना । रक्षोभि ष्ठानफलभूते । प्रियाप्रिये सुखदुःखसाधने वस्तुनी। श्चरिताद्देशात् जनस्थानादित्यर्थः । सा मयाऽनीतेत्यु सुखं दुःखं लाभालाभौ । लाभ इष्टप्राप्तिः अलाभः क्तिरजानन्तं कुम्भकर्णं प्रति ॥ १२॥ अलसगामिनी तन्नाशः तौ च । हिताहिते। हितं उत्तरकालफलवत्। मन्दगामिनी । त्यज तामनिच्छन्तीं परिहणेतरामि अहितं तदितरत् ते च । वेदितुमर्हथ। प्रियाप्रियादि- | त्यत्राह-त्रिष्विति ॥ १३ ॥.असदृशत्वमुपपादयति फलस्वरूपनिर्धारणाय धर्मादिसंदेहं निराकर्तुं समर्था । तनुमध्येत्यादिना ।। हेमबिम्बनिभा स्वर्णप्रतिमतुल्या । स० मन्दिरे हरूपनगरे । यद्वा मन्दिररक्षणानन्तरंपुररक्षणमितिपूर्वमन्दिरइत्युक्तः। एतेनागच्छद्यवैपुल्यं द्योत्यते ॥ ३ ॥ ति० राजहितैषिणः प्रहस्तस्येत्यन्वयः ॥ ६ ॥ स० षण्मासान् । विशेषणसमासः । षडितिभिर्नवापदं । ८५ कालाध्वनोः १ [ पा० ] १ ङ. -ट. योधानगररक्षयां. क. योधानगररक्षार्थ. ख. योधा नगररक्षये. २ ग. ड. छ. -ट. विनिक्षिप्यबलं. ३ डल झ. ट. सर्वनगर. ४ क. विहितंचमयसबैबलवन्बलतस्तव. ५ कर ख. च- --ट.मस्ति ते . ६ ज. प्रहरत वचनं. ७ क . ड +ट. राज्यहितैषिणः, ८ क, ग, इ--न, सुखदुःखेलाभलाभे, ९ ख. ग. ङ, ज़-ट, श्वरितोद्देशात्. १० ङ, झ. अ.ट. तथा ४ a श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ ॥ दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ १५ ॥ हुताग्नेरार्चिसंकाशामेनां सौरीमिव प्रभाम् दृष्टुं सीतां विशालाक्षीं कामस्य वशमेयिवान् ॥१६॥ उन्नसं वदनं वल्गु विपुलं चारु लोचनम् । पश्यंस्तदाऽवशस्तस्याः कामस्य वशमेयिवान् ॥ १७॥ क्रोधहर्षसमानेन दुर्वर्णकरणेन च । शोकसंतापनित्येन कामेन कलुषीकृतः॥ सा तु संवत्सरं कालं मामयाचत भामिनी । प्रतीक्षमाणा भर्तारं राममायतलोचना ॥ १९ ॥ तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् ॥ श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ।। २०॥ कथं सागरमॅक्षोभ्यमुत्तरन्ति वनौकसः ॥ बहुस वझषाकीर्णं तौ वा दशरथात्मजौ ॥ २१ ॥ अथवा कपिनैकेन कृतं नः कदनं महत् । दुर्जेयाः कार्यगतयो जूत यस्य यर्थामतिः ॥ २२ ॥ मैनुषान्मे भयं नास्ति तथाऽपि तु विमृश्यताम् । तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम् । सौम्या रम्या मायेव प्रतिक्षणमपूर्ववदाश्वयवहवस्तु- | कलुषीकृतः व्याकुलचित्तोस्मि ॥ १८ ॥ यद्येवं सा वत् स्थिता ॥ १४॥ क्रमेणारोक्ष्यतीत्याशङ्कय मन्म | प्रसह्यापि शय्यामारोप्यतां तत्राह-सा त्विति । थ विलम्बं नसहत इत्याह-मुलोहितेति । सुप्रति- संवत्सरं कालं संवत्सररूपं कालं । संवत्सराभ्यन्तरे ष्ठितौ समतलैौ दृष्ट्वा । स्थितस्येति शेषः । शरीरजः | रामो यदि नागतः तदा तथा करिष्यामीत्ययाचते कामः ॥ १५॥ सोपि निगृह्यतामित्याशङ्कयाह-हुते- | त्यर्थः । इदं चारोष्योक्तं । वस्तुतो रावणेनैव तथा त्यादि । अर्धमेकं वाक्यं । अचिश्शब्दस्य इकारान्तत्व- | प्रतिज्ञानादिति भावः । १९ ॥ चारुनेत्राया इति माषं । सौरीभिवप्रभामित्यस्य दृश्चेत्यादिशेषपूरणेन | प्रतिश्रवणहेतुः । नयनसौन्दर्यपारवश्येन तद्वचनम संबंन्धः ॥ १६ ॥ .उनस उन्नतनासिकं। ‘‘ उपस- ीकृतवानस्मीतिभावः। अध्वनि दीर्घमागें ॥ २० ॥ गीच ” इति नसादेशः अवशः विवशः तदधीनः कथं | कथमेनामुपलप्स्यसे तामुपनेतुमुपागते सपरिकरेद निगृहीयामिति भावः । वल्गु सुन्दरं ।। १७ ॥ काम- | शरथावित्यत आह--कथमिति । उत्तरन्ति उत्तरि- वंश्यत्वमेव विवृणोति--क्रोधेति । क्रोधहर्षयोः | ष्यन्ति । सत्त्वानि झषव्यतिरिक्तजन्तवः ॥ २१ ॥ समानेन क्रोधे हर्षे चैकरूपेण । दुर्वर्णकरणेन वैव- | तर्हि किमिदानीं विचार्य तत्राह--अथवेति ॥ यस्य Qर्यकारिणा । शोकसंतापनियेन शोके मनोव्यथायां । यथा मेतिः तथा ब्रूतेत्यर्थः ॥ २२ ॥ विभीषणमत संतापे शरीरपीडायां च नित्येन अनपायेन कामेन । । व्यावृत्त्यथे स्वमतमाह-मानुषादिति । सपादश्लो इतिद्वितीया ॥ ११ ॥ शि० ननुतर्हि किमर्थसंरोध्यतइत्यतआह-हुतेति । सौरप्रभामिव एनांसीतां लब्ध्वेतिशेषः तस्याःसी तायवदनंपश्यन् अवशःस्वतन्त्रोषियोरामः कामस्य तत्प्राप्तिविषयकोत्कटेच्छायाः । वशमेयिवान् सरामःक्रधृकोपंहर्षयतिवर्धयति तेनसीतानिरोधेन समानंजीवनीयस्यतेन । दुर्वर्णस्य रामशरीरवैवर्यस्य करणंयस्मिस्तेन । शोकसंतापयोःनियंनियमेनस्थितियैनते. मकमेन कलुषीकृतः व्याप्तः। एतेन रामदुःखप्राप्तयेएवसीता निरोधइतिध्वनितं । साधुलोकद्वयमेकान्वयि । ति० अवशोखाधी मेंएव तस्यावदनंपश्यन्नेयिवान् प्राप्तवान् । यत्किचिद्विष्य निमित्तकक्रोधहर्षकालयोरपिसमनेन तावप्यभिभूयान्तःप्रवृत्तेन । दुर्व र्णकरणेन कान्तिनशकेन । तदप्राप्तिजयोःशोकसंतापयोः नित्येन नित्यप्रवर्तकेन ॥ १६-१८ । ननुस्खनगरस्थितायांतस्यांकि , मि येवंदुःखभोगोतआह--साविति । सातु संवत्सरंकालं तरसमाप्तिपर्यन्तं । रामंप्रतीक्षमाणा ममास्पर्शमयाचत । मयमितथा स्वितिप्रतिज्ञातं । बलात्कारेशपान्मरणभियाखेनैवकृतंसमयंतद्याचितवेनबूतइत्यत्रवस्तुतत्वं । न हिसीलँवंयाचितुमर्हतीति । अतएव पूर्वं ‘‘ सामेनशय्यामारोमिच्छयलसगामिनी ’” इतिसामान्येनैवो । शि० ननुभर्तार विनासाकीजीवतीत्यतआह-सेति । भर्तारंप्रतीक्षमाणासा सीता संवत्सरं वर्षपर्यन्तं । कालं खजीवनसमयं मामयाचत अवदत् । ती० तह्यदितआरभ्यप्रतिकूल यासीतयाकिंप्रयोजनंसायज्यतमित्याशंकर “ सामेनशय्यामारोढमिच्छयलसगामिनी ” इत्यवशादागतसत्यवचनसूचितंतदनु- रागाभावंसंगोप्यखकृतस्यावधेतप्रार्थन।पूर्वकखमारोप्याह-सखित्यादि । कालं अवधिनाय चत । १९ स० कामात खप्रतिज्ञापरिपालननिमितसीतास्पर्शाभवजनितात् अहंभ्रान्तः सततमध्वनियातो हयइव । रंभापुञ्जकस्थलीशापनिमित्तमरण भयात्तदस्पर्शइतिगूढोभिप्रायः ति० अतःकायैगतयोदुर्जेयाः। तस्माद्यस्ययथामति यद्भाति तद्दत ॥ २२ [ पा° ] १ इदमधे क.ट. पाठेषुनदृश्य ते. २ क, ख, ग, ङ. झ. अ. ट.स्तदवशः. घ. तद्वदनंतस्य। ३ क. ड-ट. मक्षोभ्यंतरिष्यन्ति. ४ झ. ज़, यथामति. ५ इ. झ. ट. मानुषानो. ६ क, तथादेवासुरांश्चपियुष्माभिः. सर्गः. १२] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४ १ ते मे भवन्तश्च तथा सुग्रीव्रप्रमुखान्हरीन् ॥ २३ ॥ परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । सीतायाः पदवीं प्राप्तौ संप्राप्तौ वरुणालयम् ॥ २४ ॥ अदेया च यथा. सीता वध्यौ दशरथात्मजौ ॥ भवद्भिर्मध्यतां मत्रः सुनीतं चाभिधीयताम् ॥२९॥ न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् ॥ सागरं वानरैस्तीर्वा निश्चयेन जयो मम ॥ २६ ॥ तस्य कामपरीतस्य निशम्य परिदेवितम् ॥ कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ २७ ॥ [ संगैधायैव तत्कार्यं करणीयं स्त्रधा विभो । संप्रधार्य सहामात्यैः पूर्वमेव यथातथम् ]॥ २८ ॥ यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता । सकृत्समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यनुनेव यामुनम् ॥ २९ ॥ सर्वमेतन्महाराज कृतमप्रतिमं तव ॥ विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ ३०॥ न्यायेन राजकार्याणि यः करोति दशानन ॥ न स संतप्यते वैश्वान्निश्चितार्थमतिर्नुपः ॥ ३१ ॥ अनुपायेन कर्माणि विपरीतानि यानि च ॥ क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३२ ॥ यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्वं चपरकार्याणि न स वेद नयानयौ ॥ ३३

  • कमेकं वाक्यं। मानुषात् भयाभावे हेतुमाह-तदे- | कुरुते तमाहुर्मध्यमं नरं’इत्युक्तमध्यममत्रयितृभावेपि

ति । अजयमिति च्छेदः । लङन्तमैकवचनं । इन्द्र | नावस्थितोसीत्याह-यदेति। यदा सकृत्समीक्ष्यैव स्व- जितवतो मे मनुष्यः कियानतिभावः । ते मे भव | यमेव विचार्यं । रामस्य सीता इहहृता तदैव चित्तं कर्तुं न्तश्च तथा । ते देवासुरे युद्धे जेतारो भवन्त । तथा | यमुना यामुनं पर्वतमिव सुनिश्चितं सुनिश्चयम् भजेत सहायभूताः । वर्तन्त इत्यर्थः। सुग्रीवप्रमुखान्हरीन- खलु । स एवास्माभिः सह विचारकालः। इदानीं त्युत्तरशेषः ॥ २३ ॥ प्राप्तौ ज्ञातवन्तौ । वरुणालये | विचारणं गते जले सेतुबन्धनमिति भावः।२९। तदा समुद्रं संप्राप्तौ । प्राप्नुतां नाम का नः क्षतिरितिभावः । ऋते किं स्यादित्यत्राह--सर्वमिति । कृतमिति कर्मणि ॥ २४ ॥ विमृश्यतामित्युक्तं विमर्शप्रकारं दर्शयति - | निष्ठा । एतत्कृतं सर्वं मत्रकर्म । अस्य कर्मणः सी अदेयेति । मनो मन्यतां मत्रः क्रियतामित्यर्थः। | ताहरणरूपस्य । आदावेव यदि विधीयेत तदा अप्रः सुनीतं सुनिश्चितं ॥ २५ ॥ मा भूद्रामस्य समुद्र- | तिमं समञ्जसं स्यादित्यर्थः । ३० । आदौ विचार्य वा शक्तिः तत्सहयस्यान्यस्य कस्य- कृतस्य साफल्यप्रदर्शनपुरःसरमविचार्यकृतस्य फर चित्स्यात्तत्राह-नहीति ।। वानरैः सह सागरं ती- | वैपरीत्यं दर्शयति श्लोकद्वयेन-न्यायेनेति । न्यायेन त्। आगन्तुमिति शेषः । रामादन्यस्य शक्तिं न | विचारणेन ॥ ३१ ॥ अनुपायेन क्रियमाणानि पश्यामिनिश्चयेन जय इत्यन्वयः ॥२६॥। | कर्माणि विपरीतानि विपर्यस्तानि यानि तानि च । अतो मम कामपरीतस्य कामेन विपरीतस्य । कामातुरतया | दुष्यन्ति दोषवन्ति च भवन्ति । न केवलं निष्फ- विपरीतबुद्धेरित्यर्थः। परिदेवितं परिदेवनं । तद्वदसंग- | लानि प्रत्युतानर्थकराण्यपिभवन्तीत्यर्थः । अप्रयतेषु तभाषणमित्यर्थः ।।२७-२८“मत्रिभिर्हितसंयुतैः | अशुचिषु अपात्रेषु । दीयमानानीति शेषः ॥ ३२ ॥ समथैर्मद्वनिर्णये । सहितो मत्रयित्वा यः कर्मारम्भा अकालकृतं मत्रकरणमनुचितमित्याह--य इति प्रवर्तयेत् । इत्युक्तोत्तममत्रयितृभावे ॐ एकोथे | पूर्वकार्याणि पूर्व कर्तव्यानि मत्रकर्माणि । अपरका विमृशन्नेको धमें प्रकुरुते मनः । एकः कार्याणि र्याणि उत्तरकालकर्तव्यकर्मारम्भान् । पूर्वं मत्रवि- ती० नहिशक्तिमित्यस्यवास्तवार्थस्तु । अन्यस्यशक्तिनपश्यामि । रामंविनेतिशेषः। एवंनिश्चयेसतिममजयोनेत्यन्वयः ॥ २६ ॥ ति० यदा सलक्ष्मणस्यरामस्यसीतासकृत्समीक्ष्यैव तात्कालिकापातविचारंकूवैवप्रसह्यहृता । तदैव तेचित्तं यमुना यामुनंहदमिव सुनिश्चितंभजेत निश्चयभजनाहैं । यथायमुनापृथिव्यामवतारसमयएव स्खहृदंपूरयति कालान्तरेतुसमुद्गतत्तज्जलयतत्पूरण संभवः । एवमस्माभिःसह विचारस्य सएवकालः । इदानींEनर्थनिश्चयोजात एवेति विचारोनिष्फलइतिक्रोधजाव्यङ्गयोक्तिः ॥ २९ ॥ [ पा० ] १ घ. तढं. २ अयंश्छकः घ. पाठेदृश्यते. ३ घ. पञ्चमुखीहिभवतिप्रभो. वा, रा. १८३ ४२ [ युद्धकाण्डम् ६ चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् ॥ क्षीिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ३४ ॥ वयेदं महदारब्धं कार्यमूप्रतिचिन्तितम् । दिष्टया त्वां नावधीद्रामो विषमिश्रमिवामिषम् ॥३५॥ तस्मा स्वया समारब्धं कर्म ह्यप्रतिमं परैः॥ अहं समीकरिष्यामि हत्वा शत्रैस्तवानघ ॥ ३६ ॥ अहङ्गुत्सादयिष्यामि शगुंतव विशांपते । यदि शक्रविवखन्तौ यदि पावकमारुतौ ॥ तावहं योधयिष्यामि कुबेरघरुणावपि ॥ ३७॥ गिरिमात्रशरीरस्य महाँपरिघयोधिनः नर्दतस्तीक्ष्णदंष्ट्रय विभियादै पुरन्दरः ॥ ३८ ॥ पुनर्मी स द्वितीयेन शरेण निहनिष्यति । ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ ३९ ॥ वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये ॥ हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् ॥ ४० रमख कामं पिब चयवारुणीं कुरुष्व कार्याणि हितानि विज्वरः ॥ मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ ४१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः ॥ १२ ॥ चारात्पूर्वं ॥ ३३॥ इदानीमसमीक्ष्यकारिणो बलमपि । वस्वन्तौ यदि स्यातां तथापीत्यर्थः॥३७स्वस्य योध निरर्थकमित्याह--चपलस्येति । यद्वा प्राप्तामप्यनीतिं | नसामथ्र्यविशेषं दर्शयति-गिरीति । गिरिमात्रशरी बलेन समीकरिष्यामीत्यत्राह-चपळस्येति । कृत्येषु । रस्य गिरिप्रमाणदेहस्य ।‘प्रमाणे द्वयसजूदनमात्र क्षिप्रं चपलस्य असमीक्ष्यकारिणः । बलमधिकमाभि चः” इति मात्रच्प्रत्ययः। पञ्चम्यर्थे षष्ठी ॥ ३८ मुख्येन जेतुमशक्यम् समीक्ष्य विचार्य अन्ये शरवर्षणो रामस्य पुरतः कथं स्थातुं शक्तस्तत्राह-पुन खं रन्ध्रम् प्रपद्यन्ते । असमीक्ष्यकरणरू पा रिति । सः रामः। पुनर्मी प्रथममेकेन शरेण निहत्य वसरं लब्ध्वा अभिभवन्तीत्यर्थः द्विजाः हंसाः पुनरपि द्वितीयेन शरेण मां हनिष्यति । ततः तावदेवे अलबथस्योंघस्य क्रौंचाख्यपवेतस्य । लङ्घनाय खं रन्धैयथाप्रपद्यन्ते तद्वदित्यर्थः। क्रौञ्चस्यौन्नत्येनाल त्यर्थः अत्राश्लीलमपि ध्वन्यते । मां द्वितीयेन शरे बयत्वात् । सुब्रह्मण्यशक्तिविदारणकुतरन्भेण हंसास्त णावश्यंनिहनिष्यति । तस्य रामस्य । ततः तस्माद्धन मतिक्रम्य गच्छन्तीति प्रसिद्धि ३४ सापायं च । नात्। कर्तरिषष्ठी। रुधिरं स्वरुधिरं । पास्यामि । कामं त्वत्कृतं कर्मेत्याह – त्वयेति । महत् दुष्करं । सापाय अत्यर्थ । आश्वस निश्वसेति ।। ३९ ॥ आत्मानमर मित्यर्थः । अप्रतिचिन्तितं अनालोचितं । इदं सीताह- | क्षन्परघातीवीरो न श्लाध्य इति न्यायेन परवत्स्वस्यापि रणरूपंकायै । सापायत्वमेवाह-दिष्टयेति ।३५। स वधे न कोप्यंतिशय इत्यत्राह-वधेनेति । अनूष्य र्वमेतन्महाराजेत्युपक्रम्योक्तमुपसंहरति-तस्मादिति थन्तरं । वधेन स्वविनाशेन दाशरथेः सुखावहं तार्हि का गतिरित्यपेक्षायां मयि जीवति कस्ते भार | जयं तव सकाशादाहतुं यतिष्ये रामं हत्वा रामं इत्याह-अहमिति । अनघेति । त्वं तु निवेंसनोभवे- गत्वा हन हिंसागत्योः इति धातुः। खादामि त्यर्थः समीकरिष्यामि नीत्यनीती तुल्ये करिष्यामी- | किं जीवामि किमिति काकुरनुसन्धेय ४० रम त्यर्थः ॥ ३६ ॥ तदेवाह-अहमिति सार्धश्लोकः स्वेति । अत्राप्यर्थान्तरं । मया रामे विषये अक्षयं यथा विशांपते प्रजानां पते अतिमानुषवैभवौ तौ कथं | भवति तथा गमिता प्रापिता सीता रामस्य वशगा जय्यौ तत्राह-यदीति । तौ दशरथात्मजौ । शक्रवि- भविष्यति । रमस्वेत्यादौ काकुः ४१ ॥ इति श्रीगो / ती० पुनारिख्यादिश्लोकत्रयस्यवास्तवार्थतु । रणमूर्धनिस्खकर्तव्यंविज्ञापयति । पुनरिति शेषः सः रामः मामेकेनशरेणप्रहृत्य पुन द्वैितीयेनशरेणनिहनिध्यति । ततः ततःप्रागेव तस्य रामस्य संबन्धिवानराणामिति शेषः रुधिरंपास्यामिकाममाश्वस ।। ३९ ॥ ती मयारामेविषये यमक्षयंगमितेस ति सीता/ अवशं अस्य विष्णुरूपरामस्यवशमागमिष्यतीतिसंबन्धः ।४१।। इतिद्वादशःसर्गः १२ [ पा०] १ ङ, झ. ट. छिद्मन्ये. २ छ, ल. मुत्पाटयिष्यामि. ३ क, च, छ, ज, शितशलधरस्यच. सर्गः १३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४३ त्रयोदशः सर्गः ॥ १३ ॥ महापार्तेन कुंभकर्णवचनाकर्णनकुपितरावणप्रहर्षणाय सदृष्टान्तोपन्यासं बलात्कारेणसीतोपभोगचोदना ॥ १ ॥ रावणे न सWIघंतंप्रति स्वकृतपुञ्जकस्थलीहठोपभोगलब्धब्रह्मशापस्यहठोपभोगप्रतिबन्धकस्वनिवेदनपूर्वकं रामजयेकुंभकर्णादिनि योजनसूचकतद्वचनोत्तरतयास्वपराक्रमवर्णनपूर्वकमितरनैरपेक्ष्येण स्वस्यरामादिपराजयसामथ्यक्तिः ॥ २ ॥ रावणं कुद्धमाज्ञाय महापाच्च महाबलः । मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥ यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम् ॥ न पिबेन्मधु संप्राप्तं स नरो बालिशो भवेत् ॥ २॥ ईश्वरस्येश्वरः कोस्ति तव शत्रुनिबर्हण । रमख सह वैदेह्या शशूनाक्रम्य मूर्धसु ॥ ३ ॥ बलात्कुंकुटवृत्तेन वैतैस्ख सुमहाबल ॥ आंक्रयाक्रम्य सीतां वै रैथा ध्रुव रमख च ।४॥ लब्धकामस्य ते पश्चादागमिष्यति “ट्यम् । प्राप्तमप्राप्तकालं वा सर्वे प्रीतिसहिष्यसि ॥ ५ ॥ विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा| यथा स्वभर्ता रमते तथा त्वमपि स्वदारेषु रमस्व । ख्याने युद्धकाण्डब्याख्याने द्वादशः सर्गः ।। १२ ॥ | वैदेह्या सह रामं प्रणम्येति वा योजना ॥ ३ ॥ किं करोमि सा हि न मामभिलषतीत्यत्राह-बला अथ रावणस्य दुमेनमतानुसारित्वमाह--रावण | दिति । कुक्कुटवृत्तेन कुक्कुटवृत्या । भवे क्तः । मित्यादि । कुटुं कुम्भकर्णक्तनयापरिज्ञानवचनेने- | कुक्कुटो वञ्चनामार्गेण स्वदयितामाक्रमते । तथा त्यर्थः । मुहूर्तमनुसंचिन्त्य रावणक्रोधनिवारणोपायं | त्वमपीत्यर्थः । कुक्कुटानां कामुककुक्कुटसङ्के कोपो विचार्येत्यर्थः । १ । खलुक्यालंकारे । दुष्करं | जातिधर्मः । तथा सीतामनुभव । यथा कुकुटाःसु- सीताहरणं श्रमेण कृत्वा तसंभोगमकुर्वाणस्त्वं क्षौद्रान् | खिनः तद्वदित्यर्थः । यथाह वात्स्यायनः— क्रुद्ध- काझ्याऽतिगहनं वनं प्रविश्य तदपिवञ्चनइवमूढोसी- । माक्रम्य भोगस्तु कौकुटः सोपि सौख्यदः ” इति । तिभावः ॥ २ । शत्रुषु विद्यमानेष्वधर्मावहमिदंकथं भुङ्क्ष्व भोगं भज । रमस्व निर्विचारो भवेत्यर्थः ।। कुर्यामित्यत्राह-ईश्वरस्येति । सर्वनियन्तुस्तव को | सुनिहृदयं तु कुक्कुटवृत्तेनान्यत्र वर्तस्व सीतां तु वा नियन्तास्ति । अतो धर्मान्न भेतव्यमितिभावः । | बलात् भुङ्क्ष्व रक्ष। “ भुज परिपालनाभ्यवह शशून् मूर्धस्वाक्रम्य तांस्तृणीकृत्येत्यर्थः । अर्थान्तरं तु रयोः ” इति धातुः। आत्मनेपदमापें ॥ ४ ॥ एत रामस्येश्वरः कोस्ति । स निग्रहीतुं न शक्य इत्यर्थः। निमित्तमागामि भयमनिवार्य कथमेवं क्रियतामित्य शत्रुन् रामं । पूजायां बहुवचनं । दशस्वपि मूर्धस्खा- | त्राह--लब्धेति । एवं लब्धकामस्य ते पश्चात् काम क्रम्य शिरसाप्रणम्येत्यर्थः। वैदेह्या सह रमस्व वैदेह्यां । लाभानन्तरं । यत् भयमागमिष्यति । प्राप्तं तदानी- स० मुहूर्तमनुसंचिन्त्य अप्रियोक्तौममविप्रियं तत्प्रियोक्तौसर्वप्रियहानिः । कथंकर्तव्यमितिध्या ॥ १ ॥ स० प्रथमतः सीतानयनंनकर्तव्यं। कृतं चेत्सीताननुभवोभवनयोग्यइतिप्रोत्साहयति--यइति ॥२ ॥ स० “‘साकिंनरम्यासचकिंनरन्तागरी यसीकेवलमीश्वरेच्छा " इत्यादिवदीश्वरेच्छानुसारिताश्चेतरस्य नत वेत्याह-ईश्वरस्येति ॥ ३ ॥ शि० ननुमांप्रत्यतिकुपितायाः सीतायाःकथंप्रसादोभविष्यतीत्यतआह-बलादिति । कुक्कुटानांतच्छब्दानांत्तंवर्तनंयस्मिस्तेन । उषःकाले इत्यर्थः । बलात् हठात् । आक्रम्याक्रम्य तच्चरणौ गृहीत्वाग्रहीत्वा। सीतांप्रवर्तस्व खापराधक्षमापणेनियोजयख। अतएतांलङ्कारसंपत्तिं भुङ्क्ष्व रमखच ती अनङ्गीकारेकथमनुभवइत्यत्राह-बलादिति । रमस्खसहवैदेयेत्यादिसार्धश्लोकस्यवास्तवार्थस्तु—कुक्कुटवृत्तेनेत्यत्र कुकुटधृत्ते न इतिच्छेदः। हेमहाबल रावण वैदेह्याकिं । अतआक्रम्याक्रम्यवा प्रकारान्तरेणवा तांवैदेहीं नभुव नरमस्खच । कुक्कुटवृत्ते कुकुट व्यापारे । चापल्येइतियावत् । नवर्तख किंतु बलाच्छबृन्मूर्धस्खाक्रम्यरमखेतिसंबन्धः ॥ ४ ॥ शि७ ननुसीतासमर्पणेपिराम- प्रसादेसंशयएवेत्यतआह-लब्धेति । पश्चात् सीताप्राप्यनन्तरकाले लब्धःकामः इच्छाविषयीभूतस्खदारप्राप्तिः येनतस्य रामस्य रामत् । भयंतुभ्यंकिं किमर्थं । आगमिष्यति प्राप्स्यति नप्राप्स्यतीत्यर्थः । अतः अप्राप्तकालं अप्राप्तःनिवृत्तइत्यर्थः । कालःकोपः [ पा० ] १ क. खं. ग. ङ. --ट. व्यालनिषेवितं. २ ग. -छ. झ. ज. ट. संप्राप्य . ३ घन् कुक्कटवदृतिवर्तयखमहाबल ४ ङ. झ. ट. प्रवर्तस्वमहाबल. ५ क. ख. आक्रम्यसीतांवैदेहखंभुवचरमस्खच. ६ ङ. छ. जर झ. ट. तीसैंक्ष्वचरमखच. ७ क. ख. ङ.-ट. किंभयं ८ ङ. झ. प्रति विधास्यसे. ४४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १ कुम्भकर्णः सहासाभिरिन्द्रजिच्च महाबलः । प्रतिषेधयितुं शक्तौ सवजमपि वजिणम् ॥ ६ ॥ उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय ॥ ७ ॥ इह प्राप्तान्वयं सर्वाञ्शपूंस्तव महाबल । वैशे शस्त्रप्रतापेन करिष्यामो न संशयः ॥ ८॥ एवमुक्तस्तदा राजा महापार्थेन रावणः । तस्य संपूजयन्वाक्यमिदं वचनमब्रवीत् ॥ ९ ॥ महापार्श्व र्निबोध त्वं रहस्यं किंचिदात्मनः । चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा ॥ १० ॥ पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम् ।। चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ ११ मागतं । अप्राप्तकालं प्राप्तकालमित्यस्य “ प्राप्तापने | स्वचित्तानुगुणमुक्तमिति श्लाघयन्नित्यर्थः ॥ ९ ॥ च द्वितीयया » इति समासः । तथा न भवतीत्य- | महपाश्चैति संबोधनं ॥ प्रमुदितोऽस्मीति शेषः । प्राप्तकालं । आगामीतियावत् । प्रतिसहिष्यसि अभि- चिरवृत्तं रहस्यं किंचित् । अस्तीति शेषः । यत्पुरां भविष्यसीत्यर्थः ॥ ५॥ तिष्ठतु भवान् त्वद्धातृपुत्रा- |मयावाप्तं तदाख्यास्य इति योजना ॥ १० ॥ गच्छ- वेव प्रतिपक्षप्रतिषेधे शक्तावित्याह-कुम्भकर्ण इति । न्तीं । पितामहवन्दनायेति शेषः । पुञ्जिकस्थला ॥ ६ ॥ विभीषणमतं खण्डयति-—उपप्रदानमिति । | नाम काचिदप्सराः । चञ्चूर्यमाणां भीत्या निलीय अकुशलैः युद्धासमथैः। कृतं दानादिकं । अतिक्रम्य | गच्छन्तीं । “« लुपसदचर’ इत्यादिना भावग त्यक्त्वा । दण्डेन बलात्कारेण । अर्थेषु प्रयोजनेषु । | इयां यङ् । संचरणामकस्य भावस्य गहीं निलयनं । सिद्धिं रोचय ।७। । रामाद्यो यत्र वर्तन्ते तत्र गत्वा |¢¢ चरफलोश्च ” इति नुक् । ‘‘ उत्परस्यातः ' ” इत्यु- योद्धव्यमित्युक्तं निकुम्भादिमतं दूषयन्नाह-इहेति ॥ | कारः । अग्निशिखामिवेति तेजोविशेषोक्तिः । यद्वा इह लङ्कापरिसरे । शस्त्रप्रतापेन शस्त्रबलेन । वशे | द्रावकत्वोक्तिः । अत एवोक्तं-K; अङ्गारसदृशी नारी करिष्यामः। निमहिष्याम इत्यर्थः ।। ८ ॥ संपूजयन् । घृतकुम्भसमः पुमान् ” इति । संचार्यमाणामिति समयोयस्यते । प्राप्तंरामं सर्वे स्यापराधजातं प्रतिसहिष्यसि साहयिष्यसि ॥ ५ ॥ शि० ननुप्रसादनेपियदितकोपशान्तिर्नुभ वेत् तदा किंकर्तव्यमित्यतआह--कुंभकर्णइत्यादिभिः । कुंभकर्णइन्द्रजिच्च सवजं वञ्जसहितं वज्ञिणं वप्रस्वामिनमिन्द्रमपि। प्रतिषेधयितुंशक्तौ । एतेन तवापराधसत्वेकुंभकार्णादीनांबलमकिञ्चित्करंभविष्यतीतिध्वनितं ॥ ६ ॥ शि० तवशङ्कन् बलं तसै न्यंच शन्नप्रपातेन करिष्यामः हनिष्यामः ॥ ८ स० ननूतरकाण्डेर्भानिमित्तंनलकूबरशापःपरदाराणांबलात्सर्जभूयते । यथोक्तं-- एतस्मिन्नन्तरेतत्रदिव्याभरणभूषिता। सर्वाप्सरोवरारंभापूर्णचन्द्रनिभानना ” इत्यारभ्य–“ नलकूबरमसाद्य – इत्याद्युक्त्वा “ उत्ससर्जतदाशार्पराक्षसेन्द्रायदारुणं । अकामतनयस्मात्त्वंबलाद्नेप्रधर्षिता । तस्मात्सयुवतीमन्यांनाकामामुपया स्यति ” इत्यादि । तथाभारतेवनपर्वणिरामोपाख्यानेसीतांप्रतित्रिजटावाक्यं – नलकूबरशापेनरक्षिताद्यसिनन्दिनि । शापोथे षपुरापापोवधूरंभांपरामृशन् ”इति। तथाचकथमत्रपुञ्जकस्थलीनिमितंब्रह्मशापोत्कीर्तनं। नचपूर्वेर्भानिमित्तशापः अनन्तरंपुञ्जकस्थ लीकृतःशापइयेकस्यैवशापद्याङ्गीकारेबाधकाभावइतिवच्यं । तथात्वे नलकूबरशापेनतदनन्तरभाविपुञ्जकस्थलीधर्षणकालेतच्छि रस्स्फोटापत्तेः। ब्रह्मशापानन्तरंरंभासंभोगेतुसुतरां। तस्यदुर्निवारत्वात् । तस्मात्कथमत्रेतिचेदुच्यते । कल्पेकल्पेअवान्तरवैचित्र्य स्यबहुलमुपलंभास्कल्पान्तरवृत्तांब्रह्मशापकथांसमाधौसमीक्ष्यक विरवादीदिति । अथवा नलकूबरशापस्यपतिव्रताधर्षणविषयत्वेन वैरिणीविषयभावेननपुञ्जकस्थलीसंगात्तच्छिरसःसहस्रधाभेदः। यथोक्तंतत्रैवोत्तररामायणे–“तेननिस्सीमतांप्रीतिमापुःसर्वाः पतिव्रताः ।” इति । अन्यथापतिव्रता इतिनस्यात् स्याच्चन्नियइति । यद्वा रंभानिमित्तशापस्यकामनारहितीबलात्कारविषयवं । पुञ्जकस्थल्याअन्तःकामोवर्ततइतिज्ञायते । अतोनतन्मरणमभूत् । यथोक्तंतत्रैव-नाकामामुपयास्यसि ’’ इति । अत्रचचूर्ये माणां रावणलज्जयास्खाङ्गनिलीयमानामिवेति । प्रसवृत्युक्ति तु स्त्रीखभावेनलजयाऽनङ्गीकारप्रदर्शनादितिज्ञेयं । यत्तुनागोजिभट्टेन क्वचिदेवमेवकुबेरपुत्रनलकूबरशापोपिर्भानिबन्धनःश्रूयते । तत्रोपपत्तिश्चिन्त्या । अस्यप्रथमवेतस्यांबलात्कारासंभवात् । तस्यस्र थमत्वे अस्यांबलाकारासंभवादितिकेचित् । नलकूबरशापस्यतपोबलेनाकिंचित्करत्वादयमेवशापोब्रह्मन्नवदप्रतिक्रियःपाश्चत्यइत्य येइत्युक्तं । तत्रनलकूबरशापेनेत्युक्तभारतवचनेतस्यैवपुरस्करणं । “ तस्मिन्नुदाहृतेशापेज्वलिताग्निसमप्रभे । देवदुन्दुभयोनेदुः पुष्पवृष्टिश्चखच्युता । पितामहमुखश्चैवसर्वेदेवाःप्रहर्षिताः । ज्ञानालोकगतिंसर्वे ” इयत्रैवोत्तरकाण्डेब्रह्माद्यनुमत्याशापस्यदुष्प- रिहारतेव ‘‘ श्रुखातुसदशग्रीवस्तंशपंरोमहर्षणं । नरीषुमिथुनीभावंनाकामाखभ्यरोचयत्” इत्यनेनशापेनैवाकामकामिनीसंभोग [ पा०] १ छ, ज, झ. ट. रोचये, ३ ट. बलंशत्र. ३ ख. ड. झ ट. प्रवदतोरहस्यं. k १४

सर्ग १३ ॥

श्रीमद्भोविन्दराजीयव्याख्यासमलकृतम् । ४५ सा प्रसह्य मया भुक्ता कृता विवसना ततः ॥ खयंभूभवनं प्राप्ता लोलिता नलिनी यथा ॥ १२ ॥ तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः ॥ अथ संकुपितो देवो मामिदं वाक्यमब्रवीत् ॥ १३ ॥ अद्यप्रभृति यामन्यां बलानी गमिष्यसि । तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥ १४॥ इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम् ॥ नारोपये बलात्सीतां वैदेहीं शयने शुभे ॥ १५ ॥ सागरस्येव मे वेगो मारुतस्येव मे गतिः । नैतद्दाशरथिर्वेद ह्यासादयति तेन माम् ॥ १६ ॥ यैस्तु सिंहमिवासीनं सुतं गिरिगुहाशये ॥ कुटुं मृत्युमिवासीनं बोधयितुमिच्छति ॥ १७ ॥ न मत्तो `निशितान्बाणान्द्विजिह्वानिव पन्नगान् । । रामः पश्यति संग्रामे तेन मामभिगच्छति ॥१८॥ क्षिप्रं वजोपमैर्बाणैः शतधा कार्मुकच्युतैः ॥ राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ १९ ॥ तच्चस्य बलमादास्ये बलेन महता वृतः ॥ उदयन्सविता काले नक्षत्राणामिव प्रभाम् ॥ २० ॥ न वासवेनापि सहस्रचक्षुषा युधाऽसि शक्यो वरुणेन वा पुनः । पाठे परिचारिकार्शितमार्गामित्यर्थः ॥ ११ ॥ विव | तमाह--यस्त्विति ॥ सुप्तं सिंहमिवासीनं सिंहमिव सना कृता सा मया भुक्तेत्यन्वयः ॥ १२ ॥ तत् | स्थितमित्यर्थः । मृत्युमित्यत्रापि सुप्तमित्यनुषज्यते । धर्षणं । मन्य इत्यनेन शापमात्रं मया श्रुतं । धर्षण | अन्यथा प्रबोधयितुमिच्छतीत्यनेनानन्वयः । क्रुद्धे श्रवणं तु मया ऊहितमिति गम्यते ॥ १३ ॥। अद्यप्र- | क्रोधाई । यथा सुप्तं सिंहं मृत्यु वा प्रबोधयितुमिच्छन् भृति एतत्क्षणमारभ्य । क्रियाविशेषणमेतत् । तदा | पुरुषोऽनभिज्ञ एव । तद्वत् तूष्णीं स्थितं मां प्रकोपय गमनकाले एव फलिष्यति विशीर्णं भविष्यति । नामोपीति भावः ॥ १७ ॥ रामो मत्पराक्रमं न इति एवंप्रकारस्य , शापस्य शापादित्यर्थः । प्रसभं | वेत्त्येव तत्तिष्ठतु मद्वाणवेगं वा जानाति नैवेत्याह- नारोप इत्यन्वयोन बलादित्यनेन पौनरुक्त्यात् । नेति । लेलिहानतादशां द्योतयितुं द्विजिह्वानित्युक्तं किंतु प्रसभं शापस्येत्यन्वयः । वैदेहीमियनेन महाकु-|॥ १८ ॥ आदीपयिष्यामि सन्तापयिष्यामि । लप्रसूततया तच्छापादपि भीतोऽस्मीत्यवगम्यते | उल्काभिः निर्गतज्वालकायैः । कुञ्जरपलायनार्थमु ॥ १४–१५ ॥ एवं न युक्ता बलात्कथं सीतेत्युक्त्वा | का प्रदर्शयन्तीति प्रसिद्धिः ॥ १९ ॥ एवं रामं अस्माभिः सह कुम्भकर्णेन्द्रजितौ योत्स्यत इति महान् | पलाययित्वा तस्य सेनां हनिष्यामीत्याह-तच्चेति ।। पार्श्ववचनस्यासहायचूरे मयि विद्यमाने किमन्ये- | आदास्ये खण्डयिष्ये । ई दो अवखण्डने ११ इति नेति परिहारमाह-सागरस्येति । एतत् वेगगति- | धातुः ॥ २० ॥ देवानामप्यजय्योस्मि कथं मनुष्या- मत्वं । आसादयति सेनामिति शेषः । स्वार्थण्यन्तो | दीनां जय्यो भविष्यामीत्याशयेनाह--न वासवेनेति । वा । तेन अवेदनेन । १६ । स्वप्रभावावेदनेनाहि- सहस्रचक्षुषेति तस्याभिमानातिशयोक्तिः । युधा विरुचिताचकर्थसंगच्छतइति विच” । अतएवतेनकेचिदन्येचेत्युक्तमितिमन्तव्यं ॥ ११ ॥ शि० अभुक्ता एकादश्याद्युपवासयुक्त सा पुञ्जकस्थली मया विवसना दूरगमनदर्शनजनितकोपादुत्तरीयरहिता/कृता । ॥ १२ ॥ ति० तच्च ममचरितं । महात्मनस्तस्य मन्ये निश्चितं । ज्ञातमासीत् । मन्यइतितिङन्तप्रतिरूपकमव्ययं । “ मन्येशबेधुवंप्रायोनिश्चयार्थाअमीमताः ” इतिकतकः ॥ १३ ॥ रामानु० अथेत्यादि ।“ तदातेशतधामूर्धाफलिष्यतिनसंशयः ” इत्यनेनरावणविषयेरंभानिबन्धननलकूबरशापविद्य- मानेषितस्यप्राकृतदेवत्वात्तत्पुत्राच्चतच्छापमनादृत्यपुञ्जिकस्थलायामपिप्रवृत्तंरावणंपश्वपितामहःशप्तवान् । श्रुतएव रावणोप्यनु लङ्घनीयंपितामहवाक्यमेवोक्तवानित्यवगम्यते । शापस्यभीतः शापाद्रीतः ॥ १४–१५ ॥ शि० अन्यांनाएं तत्समीपं । बलात् हठात् । यदिगमिष्यसि । इतीति । इतिहेतोः तस्यशापस्य शापाद्भीतः हठप्रार्थनायामियमपिशार्पदास्यती तिभयंप्राप्तोहं शुभेशयने तद्योग्यपर्यङ्कबलान्नारोपये भूमावेवसातिष्ठतीत्यर्थः । नन्वेवंचेद्रमायसमर्पयेयतभाह–सागरस्येति । एतेन रामय दानेमेदौर्बल्यप्रख्यातिर्भविष्यतीत्यतोनदास्यामीतिसूचितं ।। १६ ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ [ पा० ] १ ङ. झ. ट. वेधाः, २ ङः-ट. नारोहये. ३ ख ग. इक-ट. कोहि. ४ क. ख. ङ. ट. संबोधयितुं ५ कञ्चनिर्गतान्, ६ , झ. ट. उदितः. t ४३ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशसर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ॥ विभीषणेन रवणंप्रति कुंभकर्णादीनयुधिरामानेऽवस्थानस्यापिदुश्शकरवोक्तिपूर्वकं रामायसीताप्रत्यर्पणचोदन ॥ १॥ निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि ॥ विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम् ॥ १॥ वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुसिततीक्ष्णदंष्ट्रः॥ पञ्चाङ्गुलीपञ्चशिरोतिकायः सीतामहाहिस्तव केन राजन् ॥ २ ॥ यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः ॥ दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ॥ ३॥ यावन्न गृह्णन्ति शिरांसि बाणा रामे रिता राक्षसपुङ्गवानाम् । वजोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ॥ ४ ॥ भित्त्वा न तावत्प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः ॥ शिताः शरा राघवविप्रयुक्ताः प्रहस्त तेनैव विकरथसे स्वम् ॥ ५॥ युद्धेन न शक्योस्मि । जेतुमिति शेषः । उत्तरार्धेन | रूपकनिर्वाहः। चिन्तैव विषं विरोधिप्राणहरत्वात् । कुबेरेणापि न जेतुं शक्य इति सिद्धं । अत्र वंशस्थ | तत् यस्य सः चिन्ताविषः । सुस्मितं स्वाभाविकम- वृत्तं ॥ । २१ ॥ इति श्रोगोविन्दराजविरचिते श्रीमद्रा- | न्दस्मितं । तदेव शुभ्रत्वेन कामुकहृदयहारित्वेन च मायणभूषणे रकिरीटाख्याने युद्धकाण्डव्याख्याने तीक्ष्णा दंष्ट्रा यस्य सः सुस्मिततीक्ष्णदंष्ट्रः । चिन्ताव त्रयोदशः सर्गः ॥ १३ ॥ शेन वदनोपधालीकृतपाणेः पञ्चाङ्गुल्य एव पञ्चशि रोरूपातिकायो यस्य सः पञ्चाङ्गुलीपञ्चशिरोसि एवं दुर्मत्रिभिः प्रभुचित्तानुसारेण कथिते तदस- | कायः। सीतामहहिः स्पर्शमात्रेण मारकाहिः। तव हमानो विभीषणः परमार्थं हितमुपदिशति-निशेति ॥ | त्वया । केन हेतुना वृतः । सर्वथा त्यक्तव्य एवेति स कुम्भकर्णस्येत्यत्र स इति च्छेदः। गजितानि निर- | भावः । राजन्निति सान्त्वोक्तिः ॥ २ ॥ न केवलं र्थकवचनानि । अर्थयुक्तं कर्तव्यार्थबोधयुक्तं । । १ ॥ | तवैवानर्थहेतुः सीता किंतु तावकीनस्य सर्वस्येत्याह अदेया न यथा सीतेति रावणवचन प्रति वक्तुं | यावदिति ॥ ५७ याबपुरानिपातयोर्लट् ” । इति सीतामहित्वेन रूपयति–वृत इति । बाह्वन्तरं वक्षः | लट् । तावदिति शेषः ॥ ३--४ ॥ तावच्छब्दो तदेव भोगराशिः फणापरिणाहो यस्य स तथा । वाक्यालंकारे । प्राणान्ते भवः प्राणान्तिकाः प्राण यद्वा बाह्वन्तरे वक्षसि भोगराशिः सौख्यसंपत् सैव | हारिण इत्यर्थः । साक्षाद्राजानं प्रत्युक्तेरयुक्तत्वास्म- बह्वन्तरभोगराशिः तिर्यक्प्रसारितयोर्बाह्वोर्यदन्तरं हस्तं प्रति प्राणहरत्वोक्तिः । विकत्थसे आत्मानं तस्प्रमाणो भोगराशिः शरीरपरिणाहो यस्येत्यावृत्त्या श्लाघसे । “कस्थ श्लाघायां “ इति धातुः ॥ ५ ॥ स० अर्थयुक्तं सदभिप्रायगर्भ ॥ १ ॥ ति० सुस्मितं अनुचितकृत्यदर्शनादिजंस्मितं । केनवुतः बद्धः । कण्ठेइतिशेषः । स० मुस्मितं रामवार्ताज्ञानानन्तर्रवृत्तं । पञ्चाङ्गुलीरूपपञ्चशिरोविशिष्टश्चासौ अतिकायतिसतथा । ‘मिचकर्तशिरान्द्रौणिः" इत्यादिषु योगदकरान्तोषिशिरशब्दोवर्ततइतिपक्षेपञ्चशिरइयन्तंभिनंसद हि विशेषणं ॥ २ ॥ रामनु० यावन्नय्हन्तिशिरांसिबाणाइंत्य तःपरंकेषुचिकोशेषुश्यमानः भिवानतावत्प्रविशन्तिकायमितिश्चकः प्रहस्तोद्देशेनप्रवृत्तस्य तीक्ष्णानतायत्तवेत्यस्यानन्तरंद्रष्टव्यः । सर्गः १४०] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ४७ न कुम्भकर्णेन्द्रजितौ न राजा तथा महापार्श्वमहोदरौ वा निकुम्भकुम्भौ च तथातिकायः स्थातुं नैं शक्ता युधि राघवस्य ।। ६ ॥ जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राऽप्यथवा मरुद्भिः । न वासवस्याङ्कगतो न मृत्योर्नभो न पातालमनुप्रविष्टः ७ ॥ निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे न नो भयं विद्म न दैवतेभ्यो न दानवेभ्यो ह्यथवा क्रुतश्चित् ॥८ न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोत्तमेभ्यः कथं नु रामाद्भविता भयं नो नरेन्द्रपुत्रात्समरे कदाचित् ॥ ९ ॥ प्रहस्तद्वाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्गी । ततो मैहात्मा वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः॥ १ प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम् त्रैवाथ रामं प्रति तन्न शक्यं यथा गतिः खगेमधर्मयुद्धेः ॥ ११ ॥ वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा । कथं भवेदर्थविशारदस्य महार्णवं तर्तमिवानघस्य ॥ १२ ॥ धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः ऐहत देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः १३ ॥ ताहिं कुम्भकर्णादयो रामं वारयिष्यन्तीत्यत्राह-न | तत्कार्यजातं न शक्यं कर्तुमिति शेषः अधर्म कुम्भकर्णेति । इदमपि प्रहस्तं प्रति वचनं बुद्धेः स्वर्गं प्रति गतिर्यथा न शक्या तयैवेत्यर्थः राज्ञः असाध्यै विशिष्य दर्शयति-जीवन्निति ११ अशक्यत्वमेव विशदयति--वधस्त्विति । रामस्य रामत् विभक्तिव्यत्ययः। जीवन्न विमोक्ष्यसे | अर्थविशारदस्य कार्यदक्षस्य । रामस्य वधः प्राणपर्यन्तं न त्वां रामो विमोक्ष्यतीति भावः । अङ्कवस्य नौरहितस्य । महार्णवं ततै तरितुं । शक्तिरिति गतोपि पुरः त्रभावेनाङ्गस्थितोपीत्यर्थः। मृत्योरित्यत्रापि | शेषः। शक्तिरिव कथं भवेत् न कथंचिदपि संभवती अङ्कगत इत्यनुषज्यते नभः पाताल वाऽनुप्रविष्टः | त्यथेः एतेन वध्यों दशरथामज। न मोक्ष्यस इति योजना अस्माकं कुतश्चित् १२ उक्तमर्थं कैमुतिकन्यायेन द्रढयति-ध- भयं न विद्म । विसर्गलोपश्छान्दसः एवं सामा- |मॅति । धर्मप्रधानस्य अप्यहं जीवितं जयां न्येनोक्त्वा विशिष्य दर्शयति-न दैवतेभ्य इत्या- इत्युक्तरीत्या धर्मविरोधे तृणीकृतसकलेतरपुरुषार्थस्य दिना । भयं न वि इति सर्वत्रान्वेति पत• | महारथस्य रणे आत्मानं सारथिं च रक्षन् शत्रुसं गोत्तमेभ्यः गरुडेभ्यः नरेन्द्रपुत्रात् मानुषबालादि- | हारक्षमो महारथः तस्य ‘आमानं सारथिं चाश्वत्र त्यर्थः । कथं नो भवितेत्यपि ध्वन्यते ।।९। महात्मा | क्षन्युध्येत यो नरः स महारथसंज्ञः स्यादित्याहुर्ना महाबुद्धिः । धर्मार्थकामेषु । स्वामिन इति शेषः । तिकोविदः ” इत्युक्ते: ॥ इक्ष् ॥ १० होदरोक्तत्वेन पूर्वमनुक्तमप्यनेनावगम्यते | सिद्धनिरतिशयपराक्रमस्य। राज्ञः सकलप्रकृतिमण्डल पूर्वमुक्तमिति । अर्थजातं यथा ब्रवीथ तथा रामं प्रति रजकस्य । तथाविधस्य विराधकयन्धवालिप्रभृतिव अन्यथाप्रकरणविरोधःस्यात् ॥ ५॥ स० युधि तदावद्धननावसरे । राघवस्य पुरतइतिशेषः राघवकर्तृकयुधीतिवा स० ततै तरितुं । धावन्तरस्यवैतद्यं । आगमशासनस्यानित्याद्वा ‘‘ आर्धधातुकस्य इतिनेट् । तेनतर्तुमितिसाधु ॥ १२॥ [ पा० ] १ क. ङ. ज झ. ज. राजंस्तथा। २ क ख ग ड झ. ज. समर्थायुधि. ३ क. -छ, ज, झ, कदाचित् ४ कः ख, ग, छ, ज, झ. ग. महार्थे ५ ख, छ, ज, झ, ब्रवीत. घ. प्रब्रुतः ६ ङ झ. पुरो यदेवाश्च. ' जन्म ६ ॥ ११ ४८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तीक्ष्णा नता यत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः॥ भिखा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ॥ १४ ॥ न रावणो नातिघल स्त्रिशीर्षा न कुम्भकर्णस्य सुतोनिकुम्भः । न चेन्द्रजिद्दशरथिं प्रसोढं त्वं वा रणे शक्रसमं समर्थाः ॥ १५ ॥ देवान्तको वाऽपि नरान्तको वा तथाऽतिकायोतिरथो महात्मा । अकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य ॥ १६ ॥ अयं हि राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः । अन्वास्यते राक्षसनाशनार्थं तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ॥ १७॥ अनन्तभोगेन सहस्रमूर्तुं नागेन भीमेन महाबलेन । बलात्परिक्षिप्तमिमं भवन्तो राजानम्रक्षिप्य विमोचयन्तु ॥ १८ ॥ यावद्धि केशग्रहणात्सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः ॥ निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैगृहीतः ॥ १९ ॥ संहारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः । ११ धविदितवैभवस्य । शक्तस्य कार्यदक्षस्य । रामस्य | विनाशं न जानन्तीति भावः । सप्तव्यसनस्वरूप कृत्येषु रणव्यापारेषु विषये । देवाश्च मूढा भवन्ति । मुक्तं कामन्दकेन —‘‘ वाग्दण्डयोस्तु पारुष्यमर्थदूष- अविदिततदीयव्यापारा भवन्तीत्यर्थः । किं पुनर्भवा- | णमेव च । पानं स्त्री मृगया यूतं व्यसनं सप्तधा प्रभोः इंशा इति भावः ॥ १३ ॥ तीक्ष्णाः तीक्ष्णाग्राः। | इति ॥ १७ ॥ एवं प्रहस्तप्रमुखान्मञ्जिमुख्याग्निर्भत्र्यं झटितिभेदनक्षमा इत्यर्थः । नताः नतपर्वाणः उजव संप्रति कर्तव्यमुपदिशति–अनन्तेति । अनन्तभोगेन इत्यर्थः । सपदि भित्त्वा निर्गन्तुं क्षमा इतिभावः । अपरिच्छिन्नकायेन । सहस्रमूर्थी अतएव भीमेन । न कङ्कपत्राः कझानां पत्राण्येव पत्राणि येषां ते तथोक्ताः। | केवलं भीमत्वमात्रं महाबलेन नागेन। शेषेणेत्यर्थःपरि कङ्कपक्षनिबद्धत्वेन महावेगा इत्यर्थः। अतएव दुरा- | क्षिप्तं परिवेष्टितं।रामदोषो महासर्पवेष्टनतुल्य इति भावः सदाः ॥ १४ ॥ न रावण इति । रावणादयः सर्वेपि |॥ १८ ॥ ननु समयोतीतः किं कुर्म इत्यत्राह-याव न समर्था इति योज्यं ॥ १५ ॥ अतिरथः अतिशयि- | दिति । परिपूर्णकामैःअवाप्तसर्वाभीष्टैरित्यर्थः । राजतो तरथः । महात्मा महाशरीरः । अद्रिसमानसारः | लब्धकामैः राजकार्येऽवश्यं यतितव्यमिति भावः । गिरितुल्यबलः । “” सारो बले स्थिरांशे च ” इत्य- | सर्वैः सुहृद्भिः समेत्य ऐकमत्यं प्राप्येति यावत् । राजा मरः । देवान्तकादयो रावणपुत्राश्च राघवस्य युधि | भीमबलैः भूतैः गृहीतः पुरुष इव निगृह्य बलात्कृत्य । स्थातुं न शक्ताः ॥ १६ ॥ अमित्रप्रतिमैः कार्यतो | यावत्केशग्रहणात् शत्रुभिः केशग्रहणपर्यन्तं । परिर- रिपुतुल्यैः। नाम्ना मित्रैः भवद्भिः त्वत्प्रमुखैः। यस- | क्षितव्यः । आकेशग्रहणान्मित्रमकृत्येभ्यो निवर्तये नाभिभूतः सप्तव्यसनैराक्रान्तः। प्रकृत्या तीक्ष्णः उग्रः । दिति प्रसिद्धिं दर्शयति हिशब्दः । यद्वा आकेशग्रह- असमीक्ष्यकारी अविमृश्यकारी । अयं राजा राक्ष- | णान्निगृह्य परिरक्षितव्यः । अकार्यप्रवृत्तोऽयं राजा संनाशनार्थं अन्वास्यते अनुस्रियते । अस्य राजत्वा | केशेष्वाकृष्यापि निवारणीय इत्यर्थः॥ १९ ॥ संह समीक्ष्यकारित्वव्यसनाभिभूतत्वान्यपुरस्कृत्य तीक्ष्ण- | रिणा विनाशकेन । राघवसागरेण लक्ष्मणसमुद्रेण । त्वमेव पुरस्कुर्वन्तो भवन्तोभिभवन्ति । सर्वराक्षस | प्रच्छाद्यमानः। ततः काकुरथपातालमुखे रामबडबा- ति० यावृत्तेकायंभिवाबाणाःपुनस्तदिषुर्जुिनप्रविशन्ति तेनैवहेतुनातावहेप्रहस्त त्वंविकत्थसेवृथामलाघांकरोषि । रावणस्यपुर रस्तादितिशेषः ॥ १४ ॥ ति० सुवारिणा सुचरित्ररूपवारिमता। राघवसागरेण ॥ शि० सुवारिणा वियोगजनितदुःखरूपजल वता ॥ २० ॥ इतिचतुर्दशःसर्गः ॥ १४ ॥ [ प० ] १ क, ग ङ. झ. अ. सुवारिणा सर्गः १५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४९ युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन्सः ॥ २० ॥ इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृजनस्य । सम्यग्घि वाक्यं खमतं ब्रवीमि नरेन्द्रपुत्राय दर्दम पत्नीम् ॥ २१ ॥ परस्य वीर्य स्खबलं च बुद्धा स्थानं क्षयं चैव तथैव वृद्धिम् ॥ तथा खपक्षेप्यनुमृश्य बुद्धा वदेत्क्षमं खामिहितं च मी ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥ १४ ॥ पञ्चदशः सर्गः ॥ १५ इन्द्र जिता विभीषणभाषणाधिक्षेपेणस्वरमलाघनपूर्वकं कैमुत्येनामपराजयस्य सुशकरवोक्तिः ॥१ ॥ विभीषणेन तफ़र्ड- णपूर्वकं रामायसोपायनंसीताप्रत्यर्पणेन तत्प्रसादसंपादनचोदना ॥ २ ॥ बृहस्पतेस्तुल्यमतेर्वचस्तनिशम्य यत्तेन विभीषणस्य ॥ ततो महात्मा वचनं बभाषे तत्रेन्द्रजिनैऋतयोधमुख्यः॥ १॥ किं नाम ते तात कनिष्ठवाक्यमनर्थकं चैव सुभीतवच्च । असिन्कुले योपि भवेन जातः सोपीदृशं नैव वदेन्न कुर्यात् ॥ २ ॥ भिमुखे । “ पातालं बडबानौ च ” इति नानार्थर- | भृश्य आलोच्य । क्षमं युक्तं । स्वामिहितं च वदेत् । त्नमाला । पतन् सोयं राजा तरसा आरम्भकाल एव । परस्य क्षये स्ववृद्धौ यानं परस्यवृद्धौ स्वस्य क्षये संधिं तारयितुं भवद्भिर्हस्तप्रदानेनोत्तारयितुं युक्तः अर्हः। परस्य स्वस्य च सास्ये आसनंच स्वामिने कथयेदि- अत्र प्रच्छाद्यमानः पतन्निति प्रयोगौ वर्तमानसामी- | त्यर्थः । अत्र प्रकृते परस्य वृद्धेः रावणस्य नगरहन प्यात् । लक्ष्मणः प्रथमं ग्रहीष्यति ततो रामः अतो | तनयनशादिना क्षयस्य दर्शनाच्च सीताप्रदानेन न जीवितुं शक्यं । अतः प्रथममेव राजा निवर्तनीय सन्धिरेव साधुरिति सब्रिभिर्भवत्स्वामिने निवेदनी इतिभावः। सुवारिणेति पाठान्तरं । तत्र सागरपक्षे | यमितिभावः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते सुजलेनेत्यर्थः । राघवपक्षे वारः स्यन्दनः । शोभनो | श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्ड- वारः सुवारः सोस्यास्तीति सुवारी तेन । “ सूय- | व्याख्याने चतुर्दशः सर्गः ।। १४ ॥ दिदिवसे वृन्दे कुन्दवृक्षे परिक्रमे । मद्यपात्रे स्यन्दने च वारो वरुणसेनयोः ” इति निघण्टुः ॥ २० ॥| अथेन्द्रजितो दुर्मुद्धिमुपन्यस्य दूषयति-बृहस्पते मा दिशतु रामाय राजा वैदेहीं वयमेव बलाद्धि | रिति । ततो विभीषणवचनानन्तरं । तत्र राक्षसेषु । दामः यदि हितमाकाङ्कितमित्याह--इदमिति । | यत्नेन निशम्य । असह्यतयेति भावः ।। १ ॥ हे तात स्वमतं स्वस्य सिद्धान्तभूतं । इदंशब्दार्थमाह-नरे- | ते कनिष्ठवाक्यं । अनर्थकं प्रयोजनशून्यं । अनुष्ठा- न्द्रेति ॥ २१ ॥ वयमपि सम्यगेव ब्रूमः शत्रुर्हन्तव्य | तुरभावादिति भावःसुभीतवत् सुभीतिमत् । किंनाम इति तत्राह--परस्येति । मन्त्री परस्य शत्रोः। वीर्य | कीदृशं जुगुप्सितमित्यर्थः । नामशब्दः कुत्सनद्यो स्वबलं स्वराजबलं च बुद्ध्या स्वराजपरराजयोर्बलं | तक « नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने परीक्ष्येत्यर्थः । तथैव बलाबलपरीक्षावत् । परस्य | इतिवैजयन्ती । तदेवोपपादयति-अस्मिन्निति । स्थानं संपदां साम्यं क्षयं वृद्धिं च बुङ् । तथा परस्येव । आद्योऽपिशब्दः प्रश्ने । अपि ननु । अस्मिन् कुले स्वपक्षेपि बुद्ध्या सूक्ष्मदृष्टया । स्थानक्षयवृद्धीः अनु- | पौलस्त्यवंशे । यो जातो न भवेत् । अन्यस्मिन् कुले ८ स० नचकुर्यात्चिन्तामितिवा बलातृहीतस्तुदानमितिवाशेषः ॥ २ ॥ [ पा० ] १ ङ, झ. अ. ददातुमैथिलीं. २ ङ. झ. यूथमुख्यः . व• रा. १८४ ५० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सवेन वीर्येण पराक्रमेण शौर्येण धैर्येण च तेजसा च ॥ एकः कुलेसिन्पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः॥ ३॥ किं नाम तौ राक्षस राजपुत्रावसाकमेकेन हि राक्षसेन ॥ सुप्राकृतेनापि मतौ निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो ॥ ४ ॥ त्रिलोकनाथो ननु देवराजः शक्रतो मया भूमितले निविष्टः । भयैर्दिताथापि दिशः प्रपनः सर्वे तथा देवगणाः समग्राः ॥ ५ ॥ ऐरावतो बिंखरमुन्नदन्स निपातितो भूमितले मया तु ॥ विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ॥ ६ ॥ सोहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोफंदाता ॥ कथं नरेन्द्रात्मजयोर्ने शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः॥७॥ अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनं निशम्य । ततो महर्थं वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः ॥ ८॥ न तात मन्त्रे तव निश्चयोस्ति बालस्त्वमद्याप्यविपकबुद्धिः॥ तस्सावया ह्यात्मविनाशनाय वचोर्थहीनं बहु विप्रलप्तम् ॥ ९ ॥ यो जातः सोपि ईदृशं न वदेत् । न कुर्यात् ईदृग्वच- | अतः भीरो कुतोस्मान् भीषयसे स्वयंभीतोऽस्मान् नार्थं नानुतिष्ठेत् । ईदृग्वचनं वक्तृश्रोत्रोरुभयोरपि | भीषयसे । नास्माकंकिंचिद्भयमितिभावः ॥ ४ ॥ निन्दनीयं ।यद्वा हे तात कनिष्ठ। ते वाक्यं किं नाम । | भयाभावे पूर्ववृत्तं संवादयति-त्रिलोकेति । नन्वि- जुगुप्सितमित्यर्थः जुगुप्सितत्वमेवाह-अस्मिन्निति। यामश्रणे । त्रिलोकनाथ इवैढूर्यमुक्तं । देवराजइति न कुर्यात् नचिन्तयेत् । अत्र करोतिश्चिन्ताक्रियायां | सैन्यसामग्री दर्शिता । मया हेतुना । भूमितले नि वर्तते मुख्यस्य करणार्थस्यासंभवात् सर्वधात्वर्थेषु विष्टः स्थितः। निवेशितइत्यर्थइत्यन्ये ।। ५ । उन्नदन् करोत्यर्थस्य संभवाच ॥ २॥ एतद्वाक्यमेतत्स्वभावस्य | उदुष्यन्। विकृष्य उत्पाट्य। ताभ्यां सर्वे देवगणाः सदृशमित्याह-सत्त्वेनेति । सत्त्वेन बलेन । वीर्येण | वित्रासिताः हेतुभेदेन देवानां भयान्तरमत्रोक्तमिति प्रभावेन । वीर्यं बले प्रभावे च ” इत्यमरः। परा- | न पुनरुक्तिः ॥ ६ ॥ स्ववृत्तप्रदर्शनफलमाह-सोह क्रमेण उद्योगेन । “शौर्योद्योगौ पराक्रमौ' इत्यमरः । मिति । मनुष्ययोरिति देवासुरव्यावृत्तिः । प्राकृत- शौर्येण साहसिक्येन। धैर्येण स्थैर्येण। तेजसा गर्वेण। योरिति इन्द्रव्यावृत्तिः। नरेन्द्रासजयोरिति बाल्यो पराभिभवासहनेनेतियावत्।३। एवं रावणं प्रत्युक्त्वा | क्तिः । कथं न शक्तोस्मि अतः कुतो भीषयसे इति विभीषणं निर्भर्सयति–किंनामेत्यादिना । राक्ष- | पूर्वेणान्वयः ॥ ७ ॥ इन्द्रकल्पस्येत्यादिविशेषणत्रयेण सेति हीनसंबोधनमाप्रहकृत्यं । तौ राजपुत्रौ किं नाम । पूर्वोक्तस्य यथार्थत्वमुक्तं । शस्त्रभृतां वरिष्ठ इत्यनेना न किंचिदपि । अतिदुर्बळावित्यर्थः । कुत इत्यत्राह-भीरुत्वमुक्तं । महार्थमित्यनेन वक्ष्यमाणार्थस्येन्द्रजिता अस्माकमेकेनेति । अस्माकं मध्ये सुप्राकृतेन अतिछंद्रे- | दुर्जेयत्वमुक्तं । ८ । न तातेति अनेन निकृष्टवयस्त्व णापि । एकेन राक्षसेन एतौ निहन्तुं शक्यौ हि ।मुक्तं । बालत्वेपि कस्यचित्सुमतिः संभवति सापि स० कुतइतिद्वितीयान्ताकुशब्दात्तसिः। ॐ लङ्कभूमिं । एतौ प्राप्तौ तौमानुषराजपुत्रौनिहन्तुंशक्यौ । किंनाम भीषयसेस्मकुतो भीषयसे । एतौकिंनाम किंपदार्थं । अलक्ष्यतयैवमुक्तिः ॥४ ॥ ति० भूमितलेनिविष्टः खगप्रच्याव्यभूमौबन्दीकृयस्थापितः । स० त्रिलोकनाथइति । विशेषणसमासोऽयं। लोकानांनाथोलोकनाथः। त्रयाणांलोकनाथव्रिलोकनाथः । सप्तघटिकाभोजनमि तिवद्वा । भयार्पिताः भयमर्पितंयेषुते भयायैवार्पिताइतिा । सर्वाङ्गणभयाइतिा । दिशःप्रपन्नाः। यदेडशीदशात्रिदशेश्वरत्रि दशानां काकथारघुनाथपोतयोरितिभावः ॥ ५॥ स० माययेन्द्रजयेपि वास्तवतत्सामर्थाभावादिन्द्रकल्पस्येत्युक्तिः ॥ ८ ॥ [ पा० ] १ छ, झ मानुषराजपुत्रौ २ झ–ट. भयार्पिताः, ३ डल झन् ट, निखनं. ४ ग. ङ, झ. शोककर्ता. श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ५१ पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोसि शत्रुः॥ यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ॥ १० ॥ त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत्वम् । बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मत्रकृतां समीपम् ॥ ११ ॥ गूढः प्रगल्भोऽविनयोपपन्नस्तीक्ष्णखभावोऽल्पमतिर्द्धरात्मा । मूर्वंस्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद्वालतया ब्रवीषि ॥ १२ ॥ को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाशरूपान् ॥ सहेत बाणान्यमदण्डकल्पान्समक्षमुक्तान्युधि राघवेण ॥ १३ ॥ धनानि रत्नानि विंभूषणानि वासांसि दिव्यानि मणींश्च चित्रान् ॥ सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ॥ १४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ नास्तीत्याह-अद्यापीति । अविपकवुद्धिः अपरिणत- | पपन्नः अशिक्षित इत्यर्थः। तीक्ष्णस्वभावःकूरप्रकृतिः। बुद्धिः । निश्चयाभावं दर्शयति-तस्मादिति । विप्रलप्तं । दुरामा दुष्टान्तःकरणः । मूर्घः अविमृश्यकारी । विप्रलपितं ।। ९ ॥ न केवलं स्वाज्ञानस्य स्वविनाश | अत्यन्तसुदुर्मतिः । प्रहस्त दुर्मतिः महापाद्यादिः एव फलं किंतु पितृविनाशोपीत्याह-पुत्रेति । हे | सुदुर्मतिः त्वमत्यन्तसुदुर्मतिरित्यर्थः । त्वमेवंभूतोसि इन्द्रजित् त्वं पुत्रप्रवादेन पुत्रप्रसिद्ध्या । इत्थंभावे | अतस्त्वं बालतया ब्रवीषि इति संबन्धः ।। १२ ॥ तृतीया। मित्रस्य मुखमिव मुखं यस्य स तथोक्तः । | दुर्मतित्वे हेतुमाह--क इति । ब्रह्मदण्डप्रतिमप्रका- मित्रवद्भासमान इत्यर्थः। शत्रुरसि । शत्रुत्वमेवोपपा- | शान् ब्रह्मदण्डसदृशप्रभान् । ब्रह्मदण्डो नाम युगा यति—यस्येति । त्वं यस्य रावणस्य ईदृशं पुत्रमित्र" | न्तसमुत्थितोन्निवणं धूमकेतुरित्येके । ब्रह्मशाप विनाशपर्यन्तं । राघवतो रामात् । विनाशं निशम्य | इत्यन्ये । आर्चष्मतः ज्वाळावतः । “‘अर्चिर्हतिः शिखा मन्मुखाच्छुत्वा। मोहादनुमन्यसे तस्य रावणस्य त्वं | स्त्रियां” इत्यमरः । कालनिकाशरूपान् अन्तकसदृश शत्रुरसीत्यर्थः। मोहादित्यनेन मित्रमुखत्वमुपपादितं । रूपान्। समक्षमुक्तान् समीपे मुक्तान् ॥ १३ । कृत अनुमन्यस इत्यनेन शत्रुवं ।। १० ॥ एवमनुमोदनस्य | स्याकृत्यस्य प्रायश्चित्तं राजानं प्रत्याह-धनानीति । दण्डमाह-त्वमेवेति । त्वमेव वध्यः दण्ड्यः किमि- | रत्नानि श्रेष्ठवस्तूनि । ‘‘रत्नं स्वजातिश्रेष्ठे पि”’ इत्यमरः ।

त्यर्थः। किंतु यस्त्वां इह सभायां। अनयत् प्रावेशयच्च । | धनानि द्रव्याणि ।। १४ ॥ । इति श्रीगोविन्दराजविर- स एव वध्यः ॥ ११ ॥ सुदुर्मतिश्चेति चशब्ददार्शतान् | चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धका दोषानाह--मूढः इति । मूढः कृत्याकृत्यविवेकशून्यः। पञ्चदशः सर्गः । ॥ ण्डव्याख्याने १५ प्रगल्भः पृष्टः पण्डितंमन्य इति यावत् । अविनयो- । स० ब्रह्मदण्डप्रतिमः ब्राह्मणशापसदृशःप्रकाशस्तेजोयेषांते तान् । कालः कालाभिमानीयममृत्यः । नितरांकाशतइतिनिकाशो ऽग्निः । तद्वद्पंयेषांतान् । समीक्ष्य लक्षीकृत्य ॥ १३ ॥ स० रत्नानिधनानिः श्रेष्ठधनानि । “ रत्नश्रेष्ठमणावपि ” इतिविश्वः मणीन् हीरादीन् ॥ १४ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ [ पा० ] १ ज• मन्यार्थसुदुर्मतिश्च. २३ ख.-ङ, झ. सुभूषणानि५२ श्रीमद्वाल्मीकिरामायणम् [ युद्धकाण्डम् ६ षोडशः सर्गः ॥ १६ ॥ रावणेनविभीषणंप्रतिसगर्हणीभ्रातृत्वाभावेवधार्हस्वोक्तिः ॥ १ ॥ विभीषणेनतदसहिष्णुतयागदपाणिनासतासचिवचतु- श्येनसहगगनोरपतनेनरावणंप्रतिशोचनपूर्वकंरमसमीपगमनम् ॥ २ ॥ सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् ॥ अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥ १ ॥ वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसे विना ॥ २ ॥ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ॥ हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३ ॥ प्रधानं साधनं वैधं धर्मशीलं च राक्षस । ज्ञतयो ह्यवमन्यन्ते शरं परिभवन्ति च ॥ ४ ॥ नित्यमन्योन्यसंहष्ट व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ ५ ॥ श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने कैचित् ॥ पाशहस्तानरान्दृष्ट्वा चूर्णी तान्गदतो मम ॥ ६ ॥ इत्थं हितमुक्तवन्तं विभीषणं प्रति रावणस्य परु - | प्याक्रन्दन्नित्यर्थः । कालचोदितः। भ्राता राम शरणं षभाषणं षोडशे-मुनिविष्टमिति । मुसन्निवेशं गच्छेत्युक्तवान् कालस्तन्न कर्तव्यमिति स्वयं द्विधा अर्थानुसंधानविरहेपि श्रवणमात्रेणात्यन्तप्रीतिजनकं। भज्येयमिति । अतः स्वप्रकृत्यनुगुणं कालमनुसृतवा- तेनार्थस्याननुकूलत्वेपि श्रवणस्यापरित्याज्यत्वमुक्तं । | नितिभावः ।। १ ॥ परुषमेवाह-वसेदिति ॥ सपत्नेन सुनिविष्टं उक्तवन्तमिति क्रियाविशेषणं वा । तेन | बाह्यशत्रुणा । मित्रप्रवादेन मित्रवदवभासमानेनेत्यर्थः। । मनस्यळनं चेदनादरणीयं वा स्यात् । मनसि सम्य- | शत्रुसेविना शत्रुपक्षपातिना । सहजशत्रुणेत्यर्थः । ग्लानं यथा भवति तथा उक्तवन्तं । हितं न केवलं | शत्रुसर्पसहवासादपि सहजशत्रुसहवासः सुदूरं परि- श्रवणश्रियं । अतिदुर्दशानिस्तरणोपायतया पथ्यं । हर्तव्य इति भावः । अतस्त्वग्रा अस्मान्नगरात् सद्यो श्रवणकटुत्वेपि पथ्यत्वपर्यालोचनया अपरित्याज्यं । गन्तव्यमितिद्योत्यते ।। २ ॥ अत्र शत्रुसेवित्वे हेतुं वाक्यं यावद्वक्तव्यार्थपूर्ण । उक्तवन्तं । “नासंवत्सर- | त्रिभिर्दर्शयति-जानामीत्यादिभिः । सर्वलोकेषु बासिने प्रब्रूयात्” इत्युक्तरीत्या गुरूपसदनयुक्तस्य | सर्वजनेषु मध्ये । शीलं स्वभावं। शीलमेवाह-हृष्य पादयोः पतितस्य वक्तव्यस्य दुरवस्थां दृष्ट्वोक्तवन्तं | न्तीति । अस्मव्यसनेन लब्धहर्षस्त्वमेवं गर्जसीति विभीषणं । अन्येन चेदुक्तं परित्याज्यं । साक्षादनुज- | भावः ।। ३ ॥ ज्ञातयः । प्रधानं स्वजातिश्रेष्ठं । तया प्रत्यासन्नेनोक्तं कथं त्याज्यं । परुषं वाक्यमत्र- | साधनं कार्यसाधकं । वैचं विद्वांसं । प्राधान्यादिष्वे- वीत् । श्रवणसमनन्तरं स्थितोस्मि गतसंदेह इति वा । कैकगुणयोगेपि ज्ञातयोवमन्यन्ते । न बहु मन्यन्ते वक्तव्यं । त्वया महोपकारः कृत इति स्तोत्रं वा | अवसरे परिभवन्ति चेत्यर्थः ॥ ४ ॥ एवं ज्ञातीनां कर्तव्यं । सदृशप्रत्युपकाराभावेनानुतापो वा कर्तव्यः। | ज्ञातिषु व्यसने हर्षः उत्कर्षेऽसूया चेति शीलद्वयमुक्तं तद्विहाय शनून्प्रति वक्तव्यमुक्तवान् । अत्रवीदित्यनेन | अथ भयावहत्वरूपं शीलान्तरमाह—नित्यमिति । यथा सुनिविष्टमुक्तं तथा मनसि सुलनं यथा भवति । प्रतिच्छन्नहृदयाः गूढाभिप्रायाः । अतएव नित्यम- तथा व्यक्तमुक्तवान् । एवमुक्तवन्तं प्रत्यपि परुषोक्तौ | न्योन्यसंहृष्टाः बहिःस्नेहवन्त इवस्थिताः । घोराः हेतुद्वयमाह-रावण इत्यादि । रावयति रोदयतीति राव | क्रूरकर्माणः। अतएव व्यसनेषु सत्सु आततायिनः णः परहिंसायां जगद्विदितः। रौतीति रवणः स एव | द्रोहकारिणः । अतस्त्वमस्मासु व्यसने प्रहर्तुमिच्छ- रावणः । स्वार्थप्रत्ययः । अस्थाने पदं दत्वा स्वयम- ) सीतिभावः ।। ५ ।। उक्तं ज्ञातीनां भयावहत्वं हस्ति- ती० सुनिविष्टं सुष्टुविनीति निष्टमितियावत् ॥ १ ॥ ति० सपत्नेनापिसहवसेत् । नतुमित्रप्रवादेन मित्रपदव्यवहार्येण । शत्रु सेविना शत्रुपक्षपातिना । वसेत् । सपत्नचित्तस्यद्वेषकोट्यैवप्रतिष्टा । मित्रप्रवादेतु हृष्यत्वेनस्निग्धत्वेनचेतिपरमदुःखमितितत्सह वासनिषेधः। शत्रुसेविनेत्यनेनास्यभगवद्भक्तत्वसूचितं ॥ २ ॥ ति० ज्ञातयः ज्ञातिरूपाः । आततायिनः “ अग्निदोगरदश्चैव [ पा०] १ ङ. ज. ~-ट. साधकं. घ• सुकृतं• २ ङ. झ. अ. ट. ज्ञातयोप्यव. ३ ङ. झ. पुरा. ४ ङ. छ. झ. अ. ट. शुणुष्वगदतो. सर्गः १६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहामा। घोराः खार्थप्रयुक्तस्तु ज्ञातयो नो भयावहाः।७। उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कुत्राद्याज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ ८ ॥ विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः॥ विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ ९ ॥ ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः ॥ ऐश्वर्यमभिजातश्च ज्ञातीनां सूर्यवस्थितः। १० ।। यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः॥ न श्लेषमुपगच्छन्ति तथाऽनार्येषु संगतम् ॥ ११ ॥ यथा मधुकरस्तषंद्रसं विन्दन्न विद्यते । तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ १२ ॥ [ यथ मधुकरस्तर्षात्काशपुष्पं पिबन्नपि ॥ रसमत्र न विन्देत तथाऽनार्येषु सौहृदम् ॥ १३ ॥ यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहं तथाऽनार्येषु सौहृदम् ॥ १४ ॥ यथा शरदि मेघानां सिञ्चतामपि गर्जताम् । न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ॥ १५ ॥ गीतेन संवादयति-धूयन्त इत्यादिना ।। कचित्पद्म- | तद्धेतुत्वमित्यर्थः । विद्यते अस्ति । “विद सत्ताया वने । पाशहस्तान् पाशः गजग्रहणरज्जबः ते हस्तेषु | इति धातुः। दमः इन्द्रियनिग्रहः। चापल्यं चञ्च येषां ते तथोक्तान् । स्वबन्धनोद्युक्तानिति यावत् । लत्वं । ज्ञातितः ज्ञातिषु । भयं भयकरत्वं ।। ९ । नरान् ज्ञातिगजगोप्तृन् गजग्राहिपुरुषान् दृष्ट्या हस्तिभिः प्रधानं साधनमिति श्लोकोक्तं निदर्शयति--तत इति । गीताः पठिताः । लोकाः श्रूयन्ते । वक्तृपरम्परया | अहं लोकसङ्ग्तः ऐश्वर्य अभिजातः प्राप्तः। रिपूणां तान् श्लोकान् । गदतः बदतः । मम मत्तः। श्रुणु | मूर्यवस्थितश्चेतियत् इदं ततः ज्ञातीनामसहिष्णुत्वात् । ६ । तानेव त्रीञ्श्लोकानुपादत्ते-नाग्निरित्यादि- | तव नेष्टं ॥ १० ॥ चिरं सह वसति विभीषणे कथम ना ॥ नः अस्माकं । अग्निः आश्रयाशोपि न भयावहः।| कार्यमाशङ्कस इत्यपेक्षायामनार्यस्य चिरसंवासो अन्यानि लोकविलक्षणानि अग्नितोपि क्षणान्नाशक | ऽप्रयोजक इत्याह-यथेति । पुष्करपर्णेषु पद्मपत्रेषु 'राणि । शत्राणि आयुधानि च। न भयावहानि । पतितास्तोयबिन्दवः यथा श्लेषं ऐक्यं । नोपगच्छन्ति पाशाः मरणादप्यतिदुस्सहपारवश्यक्लेशकराश्च न | तथा अनार्येषु दुष्टेषु विषये । संगतं संबन्धः । श्लेषं भयावहः । किंतु घोराः निर्दयाः। स्वार्थप्रयुक्ताः | स्नेहबन्धं । नोपयातीत्यर्थः । ११ । त्वदुपजीविन- स्वप्रयोजनपराः । ज्ञातयः भयावहः। अश्यादिभ्यो- | स्त्वयि कथं स्नेहबन्धाभाव इत्यत्राह--यथेति । यथा प्यधिकं ज्ञातिभ्यो भयमित्यर्थः ।। ७ । उक्तं ज्ञाति- | मधुकरः तर्षात् अभिलाषात् । रसं मकरन्दं । विन्दन् भयातिरेकं सयुक्तिकमुपपादयति-उपायमिति ॥ | पिबन् । तत्र रसाधरे पुष्पे । न विद्यते न तिष्ठति । अस्माकं ग्रहणे एते ज्ञातिरूपा हस्तिनः । उपायं । रसप्रदानोपकारंजानन् तत्र न स्निह्यतीत्यर्थः। त्वमपि वक्ष्यन्ति । अत्रोपायकथने संशयो नास्ति ।अतः कृत्स्ना- | तथा मधुकरइव । अनार्येषु दुर्जनेषु । सौहृदं तथा दश्यादिभयात् ज्ञातिभयं सुकष्टं । प्रकृष्टं भयमित्यर्थः । हि । उपजीव्यविषये न जायतइत्यर्थान्तरन्यासः इदमस्माभिः विदितं ज्ञातं च ॥ ८॥ स्निग्धेषु ज्ञातिषु || १२–-१३ ॥ तथापि कृतस्नेहः कुतोपलभ्यते कुतो भयसंभावनेत्याशङ्कयाह—विद्यत इति । गोसं | तत्राह-यथेति । अनार्येषु सौहृदं गजननवतैरेव पत्स्याद्युपादानं दृष्टान्तार्थे । गोषु संपन्नं संपत्तिः । दुष्यत इत्यर्थः ।। १४ । दृष्टोपि स्नेहो न फलपर्येव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैवषडेतेआततायिनः ॐ ॥ ५ ॥ रामानु० सौम्येत्याक्षेपोक्तिः ॥ १० ॥ ति० काशपुष्पंषिब तोपिरसालाभः तथाऽनार्येषुसौहृदंकुर्वतःफलालाभइतिभावः ॥ १३ ॥ ति० यथागर्जतांसिञ्चतामपिमेघानांसंबन्धे पृथिव्याअंबु संक्लेदः अंबुव्याप्तता । नभवति तथा अनार्येषुसौहृदं निष्फलमितिभावः । यद्वा वर्षासुगर्जतांसिञ्चतामपिमेघानांशरदिनांबुसंक्लेदः तथाऽनार्येषुसौहृदं अल्पकालस्थायीत्यर्थः । ती० शरदिसिध्वतां जललवान्मुञ्चतांमेघानांयथाद्भवोनभवति । मेघाइवानद्याः [ प% ] १ क. -ङ, छ.अ. रिपूणांमूर्धनिस्थितः २ ङ. झ. ट. मभिगच्छन्ति ३ क -डै. छ. -अ. सौहृदं. ४ ॐ छ, झ. तिष्ठति. घः ज. सज्जते. ५ अयंलोकः क. ग. ङ. छ, झ. अ. ट. पाठेघश्यते. ६ ख. शारदमेघानां ५४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अंन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतनिशाचर । असिन्मुहूर्ते नभस्वां तु धिकुलपांसनम् ॥ १६ ॥ इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः१७ अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् ॥१८॥ स त्वं भ्राताऽसि मे राजन्ब्रूहि मां यद्यदिच्छसि ॥ १९ ॥ ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः । इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ २० ॥ सुनीतं हितकामेन वाक्यमुक्तं दशानन ॥ न हन्त्यकृतात्मानः कालस्य वशमागताः ॥ २१ ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। २२ ॥ बद्धं कालय पाशेन सर्वभूतापहारिणा ॥ न नश्यन्तऍपेक्षेयं प्रदीप्तं शरणं यथा ॥ २३ ॥ दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः ॥ न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ २४ ॥ शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वेलुकसेतवः ॥ २५ ॥ तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता । आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ॥ २६ ॥ सायीत्याह-यथेति । शरदि सिञ्चतां वर्षतां । | उच्यते । प्रतिकूलनिवृत्तिपूर्वकानुकूलरामविषयाभिमु- मेघानां संबन्धी अम्बुसंछेदः अम्बुसेचनं । यथा न | ख्यश्रीसमेत इत्यर्थः । १८ । स त्वमित्यर्धमेकं भवति तथानार्येषु सौहृदं । शरन्मेघवर्षणवदनार्थेषु । वाक्यं । स त्वं परुषवादी त्वं । भ्रातासि प्रतिवक्तु- सौहृदमनुपकारकमित्यर्थः ।। १५ ॥ एवं सामान्येन मनहसि । अतो यद्यदिच्छसि तद्वद ॥१९॥ तर्हि विनिन्द्य साक्षादपि निन्दति–अन्य इति । अन्यः किमर्थमुद्धतोसि प्रतिवचनाभावात् क्षमापि क्रियतां अनुजादन्यः । एवंविधं अतिपरुषं । एतत् पूर्वोक्तं । तत्राह--ज्येष्ठ इति । ज्येष्ठस्त्वं पितृसमः मान्यः । वाक्यं ब्रूयात् वदेच्चेत् । अस्मिन्मुहूर्तस्मिन्क्षणएव। किंतु धर्मपथे न स्थितोसि । अतस्त्वदुक्तमनृतं परुषं नभवेत् विनश्येत् । नाशयेयमितियावत् । त्वां तु | न क्षमामि न क्षमे ॥ । २० ॥ स्ववाक्याश्रवणे निमित्तं भ्रात्राभासं । धिक् त्यक्ष्यामीत्यर्थः । कुलपांसनं सामान्यतो दर्शयति--सुनीतमिति ॥ २१ ॥ प्रिय- राक्षसकुळवडकरं ॥ १६ ॥ न्यायवाद्यपि इति पूर्वो- | वादिन इत्युपलक्षणं प्रियश्रोतारश्च ॥ २२ ॥ तञ्च क्तरीत्या । परुषमुक्तस्सन् उत्पपात संतप्तसिकतामयं- | तारं प्रति किमर्थं वदसि तत्राह-बद्धमिति । सर्व- भूमिस्थितइव उद्गतः ॥ १७ ॥ एवमाकाशे उपतन्नपि भूतापहारिणा निर्दयेनेत्यर्थः। नोपेक्षेयं नोपेक्षेय । पुनस्तस्मिन्ननुतापेना मसमुद्भवेत्समीची मतिरिति शरण गृहं ॥ २३-२४ ॥ शौर्यबलानशालिनो मे हितोपदेशे प्रावर्ततेत्याह--अब्रवीदिति । अन्तरिक्ष- | कुतो विपशील्यत्राह-शूरा इति । कालाभिपन्नाः गतः श्रीमान् । ‘‘परित्यक्ता मया लङ्का मित्राणि च | मृत्युगृहीताः । सीदन्ति शीर्यन्ति । वालुकाः सिकता धनानि च" इति समुत्थितस्य का नाम श्रीः।। २५ ॥ मर्षयतु । भवानितिशेषः ॥ २६ ॥ आपाततउपकुर्वन्तइवप्रतीयमानाअपिवस्तुनोपकुर्वन्तीत्यर्थः ॥ १५॥ ति० परुषंवाक्यं पूर्वोक्तं । लङ्कावस्थानप्येतैस्सहनाशस्य दुर्वारत्वात्ज्येष्ठोप्यसौ ‘‘ उत्पथंप्रतिपन्नस्यकार्याकार्यमजानतः गुरोरप्यवलिप्तस्यपरित्यागोविधीयते” इतिशास्रबलासर्वथापरित्या ज्यएवेत्यालोच्यतत्सभांहिखाखमुपपातचतुर्भिर्मन्त्रिभिः ॥ १७ ॥ रामानु० अत्रश्रीशब्देनसोपाधिकप्रतिकूलसंबन्धपरित्याग- पूर्वकनिरुपाधिकस्वामिसंबन्धावलंबनरूपाश्रीरुच्यते ॥ १८ ॥ ति७ अथसभासदांज्येष्ठत्यागेनाधमोयमितिशङ्कानिवृत्त्यर्थमाह-स- त्वंभ्रातेइत्यादि। ज्येष्ठखादिगुणकोपिनधर्मपथेस्थितः परदारापहरणादिरूपानेकाधर्मशालिवात् । ५ पतितैःसहसंव्यवहारोनवि द्यते ’ इतिस्मृतेः । पतितमाचार्यज्ञातिवाङ्गहुँनगच्छेत् । नचास्मादुपयुजीत । यदृच्छासंनिपातेउपसंगृह्यतूष्णींव्रजेत् ” इति स्मृतेश्चाग्रजस्यापितेइदंपरुषवाक्यंनक्षमामि । अतःपरमिहस्थित्वेतिशेषः ॥ १९-२० ॥ ति० यदुक्तमश्रियमिवहितं तद्भवान् न्मर्षयतु क्षमतां. । भयाविनासुखीभवेतिव्यङ्गयोक्तिः ॥ २६ ॥ पा० ] १ घ, छ, छ. झ. अ. ट. योनस्खेवं. क. योन्यश्चैवं. २ ख. छ. झ. ट. पांसन. ३ छ, छ. झ. अ. क्षमाम्यग्र जस्यते. क. क्षमाम्यप्रततव ४ ङ. झ. मुपेक्षेखां• ५ क. ख . सैकतमंभसि. सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ५१ खस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २७ ॥ [ नैनं न ते रावण कश्चिदस्ति रक्षोनिकायेषु सुहृत्सखा वा । हितोपदेशस्य स मत्रवक्ता यो वारयेषां खयमेव पापात् ॥ २८ ॥ निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर । प्रीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः ॥ १६ ॥ - सप्तदशः सर्गः ॥ १७ मत्रिचतुष्टयेनसहगगनेऽभ्यागच्छन्तंगदापाणिंविभीषणंडष्टवतासुग्रीवेण हनुमदादीन्प्रति तमद्दर्शनपूर्वकं तदागमनस्यरा मादिहननेच्छामूलकरवोक्तिः॥१॥ सागरोत्तरतीरमागतवताविभीषणेन सुग्रीवादीन्प्रति स्ववृत्तान्तनिवेदनेनसहस्त्रागमननिदा ननिवेदनपूर्वकं श्रीरामेतन्निवेदनप्रार्थना ॥ २ ॥ सुग्रीवेणरामंप्रति तन्निवेदनपूर्वकंविभीपणेदोपनिर्धारणेन तस्यवधार्हत्वो क्तिः ॥ ३ ॥ रामेणविभीषणस्वीकरणे स्वस्वाभिप्रायनिवेदनं चोदितैरङ्गदादिभिर्विभीषणेदोपसंभावनया परीक्षामन्तराग्रहण निषेधे हनुमताऽङ्गदादिपक्षप्रतिक्षेपपूर्वकं तस्य निर्देषत्वनिर्धारणेनग्राह्यत्वोक्तिः ॥ ४ ॥ इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ १ ॥ स्वस्तीत्यर्थं ॥ २७-२९ । इति श्रीगोविन्दराज | भ्राता भ्रातरमापनं परितत्याजेत्यपयशो यावता विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध- | शक्यं परिमाष्ठं तावत्पर्यन्तमुक्त्वा । परुषत्वे हेतुः काण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥ रावणमिति । प्रबलदुर्बलविचारमन्तरेण सर्वरावकस्य शत्रुबलोपवर्णने परुषं भवत्येव । रावणानुजः रावणा एवमष्टभिः सर्गाः - आनुकूल्यस्य संकल्पः प्रा- | नुजत्वेपि सत्वोत्तरतया कथनीयं हितमुक्तवानित्युषिः तिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोमूत्व- | स्तौति । हितकथने ज्येष्ठभावोष्यप्रयोजकः । अत वरणं तथा ।। आसनिक्षेपकार्पण्ये षट्टिधा शरणाग एवोक्तं मनुना–“पितृनध्यापयामास शिशुराङ्गिरसः तिः ” इत्युक्तेषु शरणागत्यत्रेषु प्रपित्सोर्विभीषणस्या- | कविः। पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ नुकूल्यसंकल्पप्रातिकूल्यवर्जने दर्शितं । पुनः पुनरुप | अलं हि बालमित्याहुः पितेत्येव च मत्रदं “ इति । देशादिना महाविश्वासो दर्शितः । अथ कार्पण्यप्र- | आजगाम रावणगोट्यां स्वस्य संबन्धाभवेन राम र्शनपूर्वकं शरणागतिस्वरूपं दर्शयितुमुपक्रमते-इत्यु- | गोष्टयाः स्वगृहत्वेनाजगामेत्युक्तं नतुजगामेति । क्त्वेत्यादिना ।। तत्र रावणेन तिरस्कारे सत्यस्य देश | मुहूर्तेन “ वरं हुतवहज्वालापजरान्तर्यवस्थितिः । एवास्माभिस्याज्यः। परमधार्मिकश्रीरामाश्रयस्तु कर्त- | न शौरिचिन्ताविमुखजनसंवासवैशसं “ इति न्याये व्य इति धार्मिकस्य विभीषणस्य धर्मे मतिरासीदित्यू- | नाङ्गारनिकरपरिक्षिप्तेवर्सेनिपदन्यासवत् रावणस षिः प्रस्तौति---इतीति । इत्युक्त्वा « प्रदीयत | दनावस्थित्यनर्हत्वं विगलितबन्धनरज्जोर्वत्सस्य मातु- दाशरथाय मैथिली ” इति कर्तव्यसौकर्यं ‘‘ यावन्न | रूधःस्पर्शमन्तरेण मध्यदेशादर्शनवदतिवेगागमनं चो गृहन्ति शिरांसि बाणाः ” इत्यकरणे प्रत्यवायं चो- | क्तं । यत्ररामः । रामापेक्षया तद्देशसंबन्धस्य प्राप्य क्त्वा । परुषं सस्त्रीकजनसुखावहस्य मलयमारुतस्य | त्वमुक्तं । ¢ सुभगश्चित्रकूटोसौ गिरिराजोपमो गि विरहिणि दुःखकरत्ववद्विभीषणोदितं हितं । आश्रय- | रिः। यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने दोषेण परुषं । वाक्यं हितपरिपूर्ण । उक्त्वा हितज्ञो | इतिवत् रामस्य लक्ष्मणो व्यावर्तकइति सलक्ष्मण रामानु० परीतकालाः परीतः प्रत्यासन्नः कालोमृत्युर्येषांतेतथोक्ताः । ती० यद्वा परीतः परिवृतः कालः मृत्युरिवअहिः तेनग तान्यायैषियेषांतेतथोक्ताः ॥ २९ ॥ इतिषोडशःसर्गः ॥ १६ ॥ [ पा०] १ ड. झ. ट. परान्तकालेहि. ज. परेतकल्पा हि. ५१ ५६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ १) इत्युक्तं । यद्वा पुरुषकारसान्निध्यमनेनोच्यते । अनेन व्यतोयं परो धर्म एवेति कृतघ्न्नशङ्का दूरोत्सारिता । श्लोकेन भगवद्विमुखानां देशस्य त्याज्यत्वं तत्संबन्धि- । नाप्ययं राज्यकाझ्या रामंशरणमुपजगाम तदपेक्षया देशस्य परमप्राप्यत्वं चोक्तं । यद्वा “ सा काशीति | अदर्शनात् । तथाहि शरणागतिसमये ’’ त्यक्त्वा न चाकशीति ” इत्याद्युक्तरीत्या भगवदंशस्यापि भा- पुत्रांश्च दारांश्च राघवं शरणं गतः ” इत्यन्यविषयवै गवताभिमानाभावे परित्याज्यत्वालक्ष्मणसान्निध्यमु- | राग्यस्य तेन कण्ठरवेणोक्तत्वात् । पश्चाद्रामाय विज्ञ- क्तं । ननु विश्रवःपितामहवरप्रदानविभवविदितनि- | पने क्रियमाणे ४५ परित्यक्ता मया लङ्का मित्राणि च खिलधर्मवृन्देन ‘‘ विभीषणस्तु धर्मात्मा न तु राक्ष- | धनानि च । भवद्गतं मे राज्यं च जीवितं च सुखानि सचेष्टितः ” इति तत्र तत्र धार्मिकतया प्रशंसितेन | च ” इति सर्वविधपुरुषार्थत्वेन त्वामेवाहमुपेयिवा विभीषणेन ४ ज्येष्ठो भ्राता पितृसमः क इति पितृ- | नितिकथनाच्च । ५८ अहं हत्वा दशग्रीवं सप्रहस्तं स- वदनुवतेनयों ज्येष्ठभ्राता बाल्याप्रभृति परिपोषकश्च | बान्धवं । राजानं त्वां करिष्यामि सत्यमेतद्रवीमि सत्रावणः सपदि सन्निहिते शत्रौ क्षुद्बुद्धिनेव दूरं | ते " इत्यनाकाङ्क्षितराजत्वकरणोक्तिः कूलंकषराम कथं परित्यक्तः । त्यजतु नाम कथंचित् । अथापि न | प्रीतिसागरपरीवहरूपानुषङ्गिकभोगप्रदानपरा । य युक्तमभिगन्तुं तस्य प्रहर्तारं । अभिगच्छतु नाम नो थाहुआयुरारोग्यमर्थाश्च भोगांश्चैवानुषङ्गिकान् चितमस्यस्थानमभिलषितु । अभिलषतु नाम नौपयि- | ददति ध्यायतां नित्यमपवर्गप्रदो हरिः इति कमस्यवधोपायंनिर्देष्टुं । अत्र केचित् । रावणस्य निर- | अतो यदुक्तं हनुमता /* राज्यं प्रार्थयमानस्तु बुद्धिपू वधिकदोषदूषितत्वात् “गुरोरप्यवलिप्तस्य कार्याकार्य- | र्वमिहागतः इति । यच्च रामेणोक्तं “ राज्यकाझी मजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते’’ | विभीषणः ' इति तत्सर्वं रामभत्तयाविलाशयस्य इति स्मरणाद्विभीषणेन त्यक्तो रावण इत्याहुः। त्रय्य- | सुग्रीवस्य व्यामोहप्रशमनाय नीतिशास्त्रोक्तराजवृत्ता न्तगुरवस्तु-‘ पितामहवरप्रसादेन लब्धविज्ञानत्वा- | न्तप्रदर्शनमात्रपरमिति मन्तव्यम् । हनुमद्रामवाक्य- द्रामं सर्ववेदान्तवेद्य सर्वलोकेश्वरभूतं सर्वलोकशरण्यं | स्य विभीषणवाक्यस्य चान्योन्यविरोधप्रसङ्ग ‘‘ अ मुक्तप्राप्यं नारायणाख्यं परं ब्रह्म लोकानुजिघृक्षया न्तरङ्गबहिरङ्गयोरन्तरङ्ग बलीयः ’ इतिन्यायेन वि वतीर्णमिति निर्विचिकित्समवगच्छति । यथा मन्दो- | भीषणवाक्यस्य प्राबल्यात् । अतएव ‘‘ राजानं त्व दरीप्रभृतयः । एवं तत्त्वज्ञानसंपन्नस्य विशेषसामा- | करिष्यामि “ इति ब्रुवतो रामस्य प्रतिवचनमनुक्त्वा न्यधर्मप्राबल्यदौर्बल्यविवेकेन सामान्यधर्मपरित्यागो | परिचरणमात्रमेव विभीषणः प्रार्थयामास ‘‘ राक्षसा- विशेषधर्मपरिग्रहश्चोपपद्यते । ज्येष्ठभ्रात्रनुवर्तनंहि | नां वधे साङ लङ्कायाश्च प्रधर्षणे । करिष्यामि यथा- त्रैवर्गिकफलसाधनतयाज्येष्ठानुवर्तनद्वारा परमात्मा- | प्राणं प्रवेक्ष्यामि च वाहिनीम् » इति । तस्यानुमत्य राधने पर्यवसानस्य वक्तव्यत्वात् मोक्षपर्यवसानेपि प- | भावेपि बलाद्राज्यस्वीकार उत्तरकाण्ड उक्तः =* या रमात्मोपासनाङ्गत्वाच्च सामान्यधर्मः। रामानुवर्तनं तु | वत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण । राक्षसेन्द्र साक्षात्परमात्मसमाराधनत्वात् यज्ञादिधर्मसाध्यत्वेन | महावीर्यं लङ्कास्थस्त्वं धरिष्यसि ॥ शापितस्त्वं सखि प्रधानत्वाच्च विशेषधर्मः । उभयोश्चाप्यविरोधे सत्यु- | त्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण भयमप्यनुवर्तनीयं । विरोधेतुसामान्यधर्म परित्यज्य | नोत्तरं वक्तुमर्हसि । इति । इत्थमनन्यप्रयो- विशेषधर्मानुवर्तनीयः । अतो विभीषणोपि इयन्तं |जनत्वादेवास्मै रामः कुलधनं श्रीरङ्गनाथं ददौ। धर्म कालं कृतं रावणानुवर्तनमपरित्यज्यैव मम रामानुव- | संस्थापनार्थमेवावतीर्णस्य रामस्य नियोगेनावशिष्टां तनमपि किं सिद्धयेदित्याशया तस्मै हितं पुनःपुनरुपदि- | राक्षसजातिं सन्मार्गे प्रवर्तयितुं तस्य राज्याङ्गीकरणं । देश । एवमपि तस्यासुरप्रकृतितयाऽनपनोवं रामवैर- | इदमप्याज्ञानुविधायित्वात् कैङ्कर्यकोटावन्तर्भूतमिति मितिनिश्चित्यातःपरं एतदनुवर्तने स्वात्मविनाशकं । विभीषणतात्पर्यं । अतो यथावद्विदितधर्मो लक्ष्मणोपि समविषयकं वैरं मय्यपि स्यादिति भीतःसन् ‘ वरं | “ अहं तावन्महाराजे पितृत्वं नोपछक्षये । भ्राता भर्ता हुतवहज्वाला → इत्यादिन्यायेनात्यन्तदुःसहां तत्संग- | च बन्धुश्च पिता च मम राघवः ” इति सोपाधिक तं तत्याज । विशेषधर्मे रामानुवर्तनं चाङ्गीचकारे| पितरं दशरथं परित्यज्य निरुपाधिकसकलविधबन्धं सर्गः १७ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ५७ ५) तं मेरुशिखराकारं दीप्तमिव शतह्रदाम् ॥ गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः। २ ॥ [ से हि मेघाचलप्रख्यो मैहेन्द्रसमविक्रमः । सैवायुधधरो वीरो दिव्याभरणभूषितः ॥ ३ ॥ ये चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः । तेऽपि सर्वायुधोपेता भूषणैश्चापि भूषिताः ]॥ ४ ॥ तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः वनरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ ५ चिन्तयित्वा मुहूर्ते तु वानरांस्तानुवाच ह ॥ हनुमप्रमुखान्सर्वानिदं वेचनमुत्तमम् ॥ ६ ॥ % राममेव अग्रतस्ते गमिष्यामि पन्थानमकुतोभयम्।| स्थितत्वं प्रकाशमानत्वं पारतयज्ञापकत्वं। तेन रामस्य अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते " इति |ऽङ्गलाभः रावणस्य टुङ्गभङ्गश्चोच्यते । दीप्तमिव रामपरिचरणमेव फलं प्रार्थयामस स भ्रातुश्चरणौ | शतह्रदां । तेजिष्ठत्वगगनसंचाराभ्यां विद्युदृष्टान्तः । गाढं निपीड्य रघुनन्दनः इति राघवं शरणमुपा- | रामभक्ता वानरा नास्मन्प्रवेशयिष्यन्तीतिकम्पः गतश्च । तथा विभीषणोपि सोपाधिकबन्धं भ्रातरं | अप्रवेशे जीवनं न सिध्यतीति त्वरा चेत्येतद्वयं तेन परित्यज्य कैङ्कर्यापेक्षयैव सर्वविधसहजवधं रामं शरणं गम्यते । गगनस्थमिति दूरत एव ददृशुरिति भावः गत इति बोध्यम् । अतएव रामप्राध्यपेक्षया रावण । २-४ । अथ सुग्रीवो लङ्कापुरीदेशादागमनमायुध- परित्यागवेलायामन्तरिक्षगतः श्रीमानिति प्रशंसितः । | सन्नाहं च दृष्ट्वा प्रहर्तुमेवागच्छतीति विचार्य तमर्थं स तु नागवरः श्रीमान् लक्ष्मणो लक्ष्मसंपन्न इतिवत्। | वानरैः सह चिन्तयामासेत्याह-तमिति । तं अत्य तस्मान्नाधर्मशङ्का विभीषणे । ननु यद्येवं तार्ह ‘‘ययो ताभिनिवेशेन शीघ्रमागतं आमपचर्म आसन वीर्यमुपाश्रित्य प्रतिष्ठा काङ्किता मया । तावुभौ मम | पञ्चत्वसद्वयापूरकमित्यर्थः । अनलशरभसंपातिप्र नाशाय प्रसुप्तौ पुरुषर्षभौ । जीवन्नपि विपन्नोस् िघसनामभिश्चतुर्भा राक्षसैर्युक्तमिति यावत् । अनला नष्टराज्यमनोरथ । प्राप्तप्रतिज्ञश्च रिपुः सकामो | दिगतसङ्यापूरण एव विभीषणस्य प्राधान्यमुक्तं । रावणःकृतः” इति नागपाशबन्धनसमये स्वस्य राज्य रामविषयप्रेमास्पदत्वं तु सुग्रीवः गगनस्थ समानं । नाशकृतनिर्वेदः कथमुपपद्यत इति चेन्न । तत्रापि दर्शनार्थी शीतुं शिर उन्नम्य दर्शनेन तात्कालिकग्रीवा प्रतिष्ठाशब्दस्य रामकैङ्कर्यपरत्वात् । नष्टराज्यमनोरथ | सौन्दर्यमृषिःस्तौति । वानरधिपः । शीघ्रमुत्थायः इत्यत्रापि राज्यशब्दो ‘ च ” ‘भवद्रुतं मे राज्यं इत्यु-स्वस्यैव रक्षकत्वेन रामविष दर्शनं वानरसेनायाअपि क्तकॅझ्यसाम्राज्यपरः । एतेन *राज्यं प्राप्स्यसे धमेकं यप्रीतेश्च राघवार्थे पराक्रान्त इत्युक्तेभ्यो वानरेभ्योपि लङ्कायां नात्र संशयः” इति सुग्रीववचनं तु तदाश- याज्ञानकृतमिति न कश्चिदोष’ इति प्राहुः । अतएव स्वस्यैव निरवधिकप्रीतिमत्ताज्ञापकत्वेन च । दुर्धर्षः चतुरशीतौ वक्ष्यति विभीषणः—‘यदज्ञप्तं महाबाहो | शरणागतस्यापि पश्चादाक्रुष्टपादत्वापादकत्वेन . अनः त्वया गुल्मनिवेशनम् । तत्तथाऽनुष्ठितं वीर त्वद्वाक्य | भिभवनीयः स्थितः । बुद्धिमान्वानरैः सह चिन्तया समनन्तरम् ’ इति । १॥ रावणसमीपादुत्पतनसमय मास । स्वयं समर्थत्वेपि तानप्यनुसृत्य चिन्तनं एव सुग्रीवादयो विभीषणमपश्यन्नित्याह--तमिति ॥ | कार्यगौरवात् । चारो वा शत्रुर्वेति चिन्तयामास । तं दवाप्नेर्निर्गत्य शीतलहदे पतितुमिवगच्छन्तं मेरु- | आगमनमुखविकासादिना निर्द्रष्टत्वनिश्चयेपि रामवि- शिखराकारं उन्नत पीवरस्वरत्नबहुलत्वादिभिर्मेरुशि- | षयप्रेमपारवश्येन चिन्तितवानितिबुद्धेः प्राशस्त्यं।५। खरतुल्यं । किंच प्रतिपक्षत्यागलाभेन स्थिरतया । विभीषणे सपरिकरे सविधस्थे मत्रविलम्बो न युक्त

तनि० गगनस्थं रावणगोचीतोनिर्गमनसमयएवददृशुः । महीस्थाः भूमौपरिरक्षणनियुक्ताः । आकाशस्थमपिददृशुरितिजा- गरूकत्वातिरेकः यद्वा महीस्थाः तत्रतत्रवृक्षादिषु स्थितास्सर्वे तदात्वएवगगनस्थंदृष्ट्रामंपर्यवारयन् । वानराधिपाः । अत्यन्तंसा वधानतयाविद्यमानत्वाद्वानरानपिध्दषिःस्तौति-वानराधिपाइति । ददृशुः एकोदृष्ट्वाऽन्यस्मैन्दर्शितवान् । किंतुयुगपदेवसर्वेद दृशुः । अनेनन केवलंप्रतिकूलसमूहान्निर्गमनमेव विभीषणस्यप्रयोजनं किंEनुकूलकटाक्ष विषयख़लब्धमित्युक्रे ॥ २ ॥ तनि० मुहूर्त [ पा० ] १ कर ख, च, छ. प्रदीप्तमिवतेजसा . घ. दीप्यमानमिवश्रिया. २ इदंश्लोकद्वयं क, ख, घ, च. -ट. पाठेषु दृश्यते. ३ क. च. छ। झ. ज. ट. वज़ायुधसमप्रभः. घ. महेन्द्राचलविक्रमः ४ क, ख, घ, च, छ, ज, ट, वरायुधधरो ५ ख, च, छ, ज, ट. भूषणोत्तमभूषिताः. ६ ख, च, छ, वचनमब्रवीत्। वा. रा. १८५ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः ॥ राक्षसोभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ॥ ७ ॥ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ ८ ॥ शीघ्र व्यादिश नो राजन्वधायैषां दुरात्मनाम् । निपतन्तु हताश्चैते धरण्यामंल्पतेजसः॥ ९ ॥ तेषां संभाषमाणानामन्योन्यं स विभीषणः ॥ उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ १० ॥ उवाच च महाप्राज्ञः खरेण महता महान् ॥ सुग्रीवं तांश्च संप्रेक्ष्य सैवान्वानरयूथपान् ॥ ११ ॥ इति झटिति मनसा निश्चित्य सचिवादीन्प्रति निर्णी- | न्यभाषणमनादृत्य प्रहरणोद्यतानामपि तेषामाभिमु तसह--चिन्तयित्वेति । चिन्ताया निर्णयान्तत्वाद| ख्येनाजगाम । आगत्यापि निर्विशङ्कः सन् सर्वेषामा झ चिन्तयित्वेतिनिर्णयघाची ।नायं चारो नापि दूतः | मानं प्रकाशयन्नाकाशे एव स्थितवानित्यर्थः। अत्र अपितु बाधक एवेति निश्चित्य ॥ ६ ॥ स्वनिर्णीतार्थ- | खस्थो व्यतिष्ठतेति द्विःप्रयोगो निर्भयत्वेन निष्कम्पा- साह-एष इति । एषः बाधकतैकान्तक्रौर्यसंपन्नः। | वस्थानसूचनार्थः ॥ १० ॥ अथ पुरुषकारलेशमन्पे : सर्वायुधोपेतः। मनःस्थितीौर्यानुकूलहिंसापरिकरसं- क्ष्य सर्वानपि प्रतिबन्धिनो निवार्य मां रक्षिष्यतीति पूर्णः। अनुकूलस्य प्रतिकूलतानिश्चयवत् रामविषयप्र- | महाविश्वासशाल्यपि विभीषणः सहसा रामं शरणं मंन्धतया एकायुधस्य बहुत्वनिश्चयः एकायुधग्रह नोपजगाम। किंतु दूरत एवस्थितः प्रातिकूल्यप्रवृत्तानेव णचातुर्यदर्शनेन सर्वायुधग्रहणेष्वपि नैपुण्यं ज्ञायत | सुग्रीवादीन्पुरुषकारभूतान्कृत्वोवाचेत्याह-ऽवाचचे इति वा तथोक्तं । स्वामिपीडने ब्रह्मास्त्रसदृशशरणाग- ति ॥ उवाच च चकारेण स्वीकारे स्वगमनमेव पर्याप्त तिरेतस्य हस्ते विद्यत इतिवा । उत्पपात गदापाणिरि- | वचनमप्युक्तवान् । पत्र्यामभिगमाश्चेत्यागमनमपि भा त्यत्रं सर्वायुधोपलक्षणमित्यन्ये । राक्षसः सर्पजाति- | रायेति मन्यमानस्य तदुपरि वाक्यं क्षते क्षारवत्। महा- रितिवत् क्रौर्यातिशयोक्तिः । पश्यध्वं पश्यत । अ- | प्राज्ञ इत्यनेनान्तरङ्गपुरुषकारेणैव कृपालुरपि राजा श स्मान्हन्तुं । अस्मासुः कस्यचिद्धनने हि शेषं जीविष्यति | रणमुपगन्तव्य इतिपरिज्ञानं वानराणां मप्रतिकूलसंर मूलभूतरामहनने सर्घविनाश इति बहुवचनार्थः म्भोपि नमद्वेषकृतः किंतु रामभक्तिप्रकर्षकारितः वानराश्च सुग्रीववाक्यानुसारेणोद्योगं चक्रुरित्याह — | अतोगुणएवायमिति जानन्यदि रामपरिचारका एते सुग्रीवस्येत्यादिश्लोकद्वयेन । अल्पतेजस इति । अस्म- | नाङ्गीकुर्युः किं रामङ्गीकारेण। अतो रामाीकारादप्ये- द्वलस्य गजकंबलप्राया इत्यर्थः ॥८-९॥। तेषामिति । तदन्तर्भाव एव ममपुरुषार्थ इति ज्ञानं च विवक्षितं । अनादरे चेयं दूष्टी । वदन्तु नामैते वानरा यत्किचि- | स्वरेण महतेति । पुरुषकारभूतानां सर्वेषां सर्वलोक- त् । सर्वज्ञः परमकारुणिकः सर्वलोकशरण्यो रामो | शरण्यस्य च स्खार्तरवश्रवणाय महस्वरप्रयोगः । राम मामवश्यं रक्षिष्यत्येवेति महाविश्वासेन तेषामन्यो- विषये चैवंविधार्तरवोच्चारणं भाग्याधिकस्यैवेति विव अल्पकालेन रावणः उत्तरकूलेअनावृतेस्थितंरामंशीभृहखा आगन्तव्यमितिप्रेषितवान् मन्त्रेणविलंबेकृतेअयमतिशेतइतिझटि तिनिश्चितवान् । तुशब्दोनिश्चयानन्तरंपूर्वावस्थापेक्षयावैलक्षण्यंद्योतयति। तानुवाच प्रेमपरवशानुचाचह । स्वामिष रिकरसमवाय प्रकारआश्चर्यकरइतिऋषिरभिनन्दतिहेति। हनुमत्प्रमुखान् गौरवकालेजांबवप्रमुखानितिवक्तव्यं। मन्त्रविचारकालेतु बुद्धिमत्त्वप्रान् धन्यद्धनुमत्प्रमुखानित्युक्तिः । सर्वान् राम विषयप्रेमातिशयःसर्वेषामविशेषइतिसर्चानित्युक्तिः। इदंवचनं । अर्थमन्तरेणापिवचन संनिवेशस्यश्रुतिप्रियखमभिनन्द तिष्ठषिः । उत्तमं सवत्तमं ॥ ६ ॥ तनि० सुग्रीवस्य साहसकृत्यनिर्वाहकस्य । वचःश्रुत्वा अनु मतिंलब्ध्वा। सालानुद्यम्यशैलांश्च शैलवृक्षतारतम्यानादरेणसहसाहस्तसुलभान्स्वीकृत्य । आदरातिशयेनप्रत्येकमुभयपरिकरच मुक्कें । रामकैकयनुकूलवृत्तेर्लक्ष्मणस्ययुगपच्छत्रचामरग्रहणवत् राक्षसहननं हिरामकैङ्कर्ये । इदंवचनं शेषवसिद्धयेसुग्रीवानुम तिमप्यनवेक्ष्यतेषांवधनिश्चयोपपादकंवचनमब्रुवन् । गुणप्रधानभावमौचित्यंवाऽनपेक्ष्यसवेंऽनुवन् । अस्खतन्त्राणामनुमतिविलंबे खतंत्रप्रहारेचपारतन्यहनिःस्यात् । सायथानभवंतितथाशीघ्रमाज्ञापय । नः वधोद्युतानस्मान् । वधोद्युत यूयं किंममानुमत्ये त्यत्राहं -राजन्निति । राजाज्ञाखल्वनुवर्तनीयेतिभावः । वधायहीखाबद्धाश्चेदत्रस्थिवाकथंचिदनर्थीकुर्युः । अतोवधायैवानुमति →या । एषांदुरात्मनामाकारेणैवदौरात्म्यंदृश्यतेखछ । निपतन्तुहताः सर्वेहताःपतन्तु यथापुनराकाशेनोत्पतन्ति तथाभूमावेवनि. पातयिष्यामइतिभावः । .युद्धे जयाजयैौपाक्षिकावित्यतआह-अल्पतेजसः । अल्पबलाः । अस्मद्वलस्यगजकबलप्रायाइतिभावः । [ पा०] १ ख. ग. ध. निपतन्तिहतायायः २ । ट. मरुपचेतनाः३.क. खः घ. च. ट. स्वस्थएवविभीषणः • • सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। १९ रावणो नाम दुर्धत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ १२॥ तेन सीता जनस्थानावृता हत्वा जटायुषम् ॥ रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता ॥१३॥ तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदीयम् । साधु नियत्यतां सीता रामायेति पुनः पुनः । स च न प्रतिजग्राह रावणः कालचोदितः ॥ उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥ १५ ॥ सोऽहं परुषितस्तेन दासवच्चावमानितः। त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ १६ ॥ सर्वलोकशरण्याय राघवाय महात्मने । निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् । क्षया महानियुक्तिः । यथोक्तं लक्ष्मीत–‘आकि- | विशेषतस्तेनापकृतमित्याह-तेनेति ॥१३॥ अस्त्वेवं धन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । मामेव | ततः किमित्यत्राह--तमिति ।। हेतुभिर्वाक्यैः हेतुप्र शरणं प्राप्य मामेवान्ते समभृते " इति ।। ११ ॥ | तिपादकैर्वाक्यैः। न्यदर्शयं अबोधयं । बोधितमेवार्थ- अत्र प्रथमं स्वदोषान्पुरस्करोति-रावण इति ॥ | माह-साध्विति । निर्यात्यतां प्रत्ययैतां ।। १४ ।। ‘रावणंलोकरावणं” इति न्यायेन रावयतीति व्युत्प- विपरीतः मुमूर्द्धः ॥ १५ ॥ एवमीश्वरस्य निहंतुकक- तिसंभवान्नामैव तैरमित्यर्थः । न केवलं नामैव क्रूरं | रुणाकृतेन रावणावमानेन प्रयोजनान्तरवैमुख्यं जातं । व्यापारोपि नृशंस इत्याह—दुर्धत्त इति । जातिरपि | ततश्च परमपुरुषार्थभूतरामप्राप्यर्थं राममेव शरणमु तथाविधेत्याह-राक्षसइति । केवलं स्वयमेवळूरः | पगतोस्मीत्याह-सोहमिति । अत्र पुत्रान्दारानिति, कूरानेकपरिकरसमवेतश्वेत्याह-राक्षसेश्वर इति । ‘‘परित्यक्ता मया लझा मित्राणि च धनानि च” इति रावणस्यैवंविधवे तव किमायातमित्यत्राह--तस्याह- वक्ष्यमाणानां लङ्काराज्ञ्यादीनामुपलक्षणं । अत्र फला मिति । यद्यहमग्रजः स्यां तर्हितदाज्ञाननुवर्तत्वेन | न्तरानिर्देशाद्राक्षसानां वधे साह्यमित्यादिवचनस्य धनवत्तदोपैर्न लिप्येयं । अनुजस्वेन तन्मनीषिताः | स्वेनैव वक्ष्यमाणत्वाच्च रामपरिचरणस्यैव फलवपक्षो सर्वे दोषास्तदाज्ञया मया कृता इतिभावः ॥ १२ ॥ युक्तः ॥ १६ ॥ एवं शरण्यस्य विज्ञाप्यमर्थमुक्त्वा राघवस्य तु प्रियापहरनिरोधादिभिः समाश्रितहननाच्च | तद्विज्ञापनाय पुरुषकारभूताम्प्रार्थयते-सर्वलोकशरं- ८-८९ ॥ ती० राक्षसेश्वरइत्यनेन भृत्यसंबन्धप्रयुक्तदोषवत्त्वमुच्यते । तस्याहमनुजोभ्रातेत्यनेन स्खस्यरावणसंबन्धनिबन्धन- दोषवस्वमुक्तंभवति । अनेन ‘‘ उपायेनैव सिध्यन्तिह्यपायाविविधास्तथा ” इतिगर्वहानिस्तदैन्यंकार्पण्यमुच्यतइत्युत गर्वहा निलक्ष गंकार्पण्यरूपमट्टीप्रदर्शितं ॥ १२ ॥ तनि० पूव तदोषाःप्रायश्चित्तनिवर्याः। नक्षमामीत्युक्तभागवतापचारोप्यस्तीत्याह--तेनेति । तेन उक्तसकलदोषवता । हृता ‘‘ अनन्याराघवेणाहं ’ “ लान्मत्स्याविवोद्धृतौ ” इत्याद्युक्तरीत्यारामविश्लेषानर्ह । हृता सीतागर्भवासादिक्लेशाभावेनपरमपद दजहत्स्वभावतयाऽत्यन्तसौकुमार्या । जनस्थानात् पुष्पापचयादिभोगानामेकान्तस्थानतयो अयोध्यातउत्कृष्टत्वेनसंमतात् । जटायुषंहखा । “ ममप्राणाहि ’ इत्युक्तरीत्याऽत्यन्ताभिमतंजटायुषमवधीतं । यदि सीतयासंह जटायुषमपिकारागारेनिवेशितवान् तदामोचनंस्यात् । तथा न कृतं । खस्यसपरिवारस्यविनाशार्थमेवं कृतवान् । रुद्धच प्रमादाद्धरणे पिपश्चात्तापेनपुनर्नत्यता। किंतूच्छासनिःश्वसासंचारस्थलेरुद्धा । विवशा न्यस्तपाणिपादाचलनेनरामविश्लेषदुःखेन आश्वासकान्तं राभावेनचस्खबलहानिंप्रकाशयन्तीस्थिता । रामभोगपरंपरयाहृष्टामेतादृशवस्थांकृतवान् । राक्षसीभिःसुरक्षिता विकृतभयङ्करवेषव चोभिःएकाक्ष्येककर्णप्रभृतिभिः आश्वासकनवव्याकरणपण्डितस्यापियथानप्रवेशस्तथारक्षिता ॥ १३ ॥ तनि० सीताहरणसम- कालमेवागमनंममोचितं । तथाऽकृवातस्यहितंचर्तुविलंबितोऽहमेवपापीयानित्याह-अहमिति । तं उतद्रोहयुक्तं । अहं पापि पुंज्ञाखापि हितवक्ता । विविधैः सामादिभिर्वाक्यैःपूर्णायैः। हेतुभिः खरवधादिभिर्विदैः। अबोधयं सुप्तमिवप्राबोधयं । बोधित- मर्थमाह-साधुनिर्यात्यतांसीतेति । निर्यातनं प्रतिदानं । साधु अनुत पाकिञ्चन्यादिप्रदर्शनेन । सीतारामाय तदीयएवचतुनित मैदतेपिखकीयंदत्तमितिमन्वानाय । पुनःपुनः तस्येच्छाभावेपिमद्वचःकुर्याद्देतिप्रत्याशयाप्रलपितं ॥ ती० निर्यास्यतां प्रत्यप्र्यतां। अनेन ‘ चराचराणिभूतानिसर्वाणिभगवद्वपुः । ततस्तदनुकूल्यमेकर्तव्यमितिनिश्चयः इत्युक्तमनुकूल्यसंकल्परूपमङ्कप्रदर्शित ॥ १४ ॥ ती० दसवच्चावमानितः अनेनईश्वरस्यनिहंतुककरुणापरिपाकभूतेनैवरावणावमानेनप्रयोजनान्तरवैमुख्यंजातं। ततश्च परमपुरुषार्थरूपरामप्राप्स्यराममेवशरणमुपगतोस्मीत्याह--त्यक्त्वेति । त्यक्त्वा पुत्रांश्चदारांश्चेत्यनेन प्रातिकूल्यवर्जनरूपमर्जीप्रदे र्शितं । राघवंशरणंगतइत्यनेनात्मनिक्षेपरूपमर्कप्रदर्शितं ॥ १६ ॥ ती० सर्वलोकशरण्याय अधिकारिभेदमन्तरेणसुरनरवानरतिर्यु [ पा० ] १ ख. वाक्यैर्बहुभिर्वा १ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः॥ लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ १८ ॥ रावणस्यानुजो भ्राता विभीषण इति श्रुतः ॥ चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ १९ ॥ मत्रे व्यूहे नये चारे युक्तो भवितुमर्हसि । वानराणां च भद्रं ते परेषां च परंतप ॥ २० ॥ अन्तर्धानगता ते राक्षसाः कामरूपिणः । ॥ शूराश्च निकृतिज्ञाश्च तेषं जातु न विश्वसेत् ॥ २१ ॥ प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम् । अनुप्रविश्य सोसास्र भेदं कुर्यात्र संशयः ॥ २२ ॥ ण्यायेति । शरणे रक्षणे साधुः शरण्यः । “तत्र | विभीषणं। रावणवन्नाहं प्रतिकूलः किंतु विभीषणस्तु साधुः’ इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य | धर्मामेत्यनुकूल एव । उपस्थितं अतिहीनस्याप्युपगमन इतिनिरुक्तिः । अनालोचितकुलविद्यावृत्तादि विशेषा- | मेव हि रामाङ्गीकारे बीजमितिभावः ॥ १७ ॥ शेषलोकशरण्यायेत्यर्थः । अतःसंचितविविधापराधस्य | अथ सुग्रीवो रामप्रेमातिशयजनिताव्यामोहात् । रावणस्यापि युष्माकमिवात्रांशोस्ति किमुत तत्संबन्धि- | तिस्नेहः पापशी ” इति न्यायेन तस्य सर्वशक्तित्व नः। परंतु रुच्यभावादेव स स्वांशं न लब्धवान् । मपि विस्मृत्य शरणागतवत्सलो रामः शरणागतिश मम त्वाभिमुख्येनागतस्य दुरपनोदशलाभ इतिभावः। | ब्दश्रवणमात्रेण ढहृदयमेनं परिगृीयात् । ततः अत्र शरण्यङ्गभूतं सुलभत्वपरत्वरूपं गुणद्वयं प्राधा- | कूरहृदयोयं रामे किमिव पापमाचरेदित्यस्थानभयश- न्येन दर्शयति--राघवाय महात्मन इति । सुलभत्वे- काव्याकुलितः शीतुं रामसमीपं गत्वा स्वसमानहृदयं प्यनिष्टानां लोष्टानां उत्कर्षप्यमुलभानां मेरुप्रभृतीनां | लक्ष्मणमपि सहयीकृत्य विभीषणो निग्राह्य इति चानुपादेयत्वादुभयमप्यपेक्षितं । ‘यत्तद निर्देश्यं'" | विज्ञापयामासेत्याह-एतदिति । तुशब्देन पूर्वोक्त इत्यादिवेदान्तगोचरस्य परब्रह्मणःसकलमनुजतिर्यङ्गय- | विशेष उच्यते । लघुविक्रमः शीघ्रगमनः । संरब्धं नसाक्षात्कारक्षममनुजावतारात् केयमन्या सौलभ्य | प्रेमभरात्त्वरितोदिताक्षरं ।। १८-१९। मत्रः कार्या काष्ठेतिभावः। महमने । एवमवतारेप्यजहत्स्वभा- | कार्यविचारः। व्यूहः सेनास्कन्दनिवेशः । नयः वि वतया निखिळहेयप्रत्यनीकत्वे सति ज्ञानशक्त्याद्यन- | चार्य निश्चितानामुपायानां स्वस्वविषयेप्रयोगः । चा न्तकल्याणगुणैकतानाय निवेद्यत । अत्र प्रत्यक्षस्य | रः गूढ़प्रेषणं । वानराणां परेषां राक्षसानां च मञ्जा स्वागमनस्य निवेदने प्रयोजनाभावात् स्वापराधपरि- | दिषु विषये युक्तः अवहितः । भवितुमर्हसि । वान पूतैिः इहामुत्रफलभोगविरागः शरणागतिलक्षणनिर- राणां मत्रादीन्प्रयोजय । शत्रुणां मत्रादींस्तु सम्यग्जा पायोपायपरिग्रहः रामकैङ्कर्याभिलाषः तत्परिचारका- | नीहि । एवं सति तव भद्रं भविष्यतीत्यर्थः । २०॥ तर्भावश्चेत्येतेऽर्था विज्ञापनीया इत्यर्थः। क्षिप्रमित्यनेन अस्वेवं ततः किमित्याशङ्कय प्रकृतं विज्ञापयति यावच्छरण्यः स्वयमेव परिप्रहिष्यति ततः पूर्वमेव | अन्तर्धानेति । अन्तर्धानगतः अदृश्यचारिणः । विज्ञापनेन युष्माभिः सुहृत्कार्यमाचरणीयमितिभावः। निकृतिज्ञाः कपटोपायवेदिनः ॥ २१ ॥ विश्वासे वा स्थावरान्तानांसर्वेषांसमाश्रयणीयाय । राघवाय ‘‘ अन्येपिसन्त्येवनृपाःपृथिव्यांमांधातुरेतेतनयाःप्रसूताः । किंवर्थिनामार्थत दानदीक्षाकृतव्रतलाज्यमिदंकुलंतत् ” इत्यादिवचनैःप्रसिद्धवैभवेरघुवंशेऽवतीर्णाय । अनेनार्थिनांप्रार्थनावैफल्यंनास्तीतिद्योतितं । महामने परमात्मने । मां राममेवसर्वविधबन्धुत्वेननाश्रितं । क्षिप्रं । क्षिप्रमित्यनेन शीतलसुरभिसलिलंपद्माकरंदृष्टवतस्तृषितस्येव विलंबासहखद्योत्यते । निवेदयत विज्ञापयत ।‘‘ वाचाधर्ममवाप्नुहि ” इतिन्यायेनाक्लेशेनभवतांमहानुपकारःसेत्स्यतीतिभावः । सर्वलोकशरण्यायेत्यनेनश्लोकेन ‘‘ अप्रार्थितनगोपायेदितितत्प्रार्थनामतिः । गोपायिताभवत्येवंगोमुखवरणंस्मृतं ’ इत्युक्तंगो सृववरणरूपमसंप्रदर्शितं । उपस्थितं समीपंप्राप्यस्थितं । अनेन « रक्षिष्यत्यनुकूलानइत्येवंसुदृढामतिः । सविश्वासोभवेशात्रस वैदुष्कृतिनाशनः ” इत्युक्तंविश्वासरूपमङ्गुप्रदर्शितं । ननुइक्ष्वाकुवंशस्यराज्ञोरामभद्रस्यसर्वलोकशरण्यसंपरखंचविभीषणेनकथमुक्त मि तिचेदुच्यते । ‘‘ परमापद्तस्यापिधर्ममममतिर्भवेत् । ययमेजायतेबुद्धिर्येषुयेष्वाश्रमेषुच । सासाभवतुधर्मिष्ठातंर्तधर्मेचपालयेत् इतिप्रार्थितेन ब्रह्मणा ¢f धर्मिष्ठखंतथावत्सतथाचैतद्भविष्यति “ इतिदत्तवरत्वेनरामंसकलजगद्रक्षणार्थमिक्ष्वाकुवंशेऽवतीर्णपरमधर्म [ पा० ] १ क. संररुधतरं. संरब्धमिदमब्रवीदित्यनन्तरं प्रविष्टःशत्रुसैन्यंहीतिश्लोकः ग. ङ. च. ज. झ. ट. पाठेघुदृश्यते. अयंश्लोकःअस्मिन्नेवसरैराक्षसो जिह्मयाबुद्धेतिश्लोकानन्तरंविद्यतइतिन।त्रमुद्रितः. १ अयंलोकः ग. ङ. च. ज. झ. ट. पाठेषु. प्रकृत्याराक्षसेन्द्रस्येतिश्लोकानन्तरंदृश्यते३ ङ. झ. तेषां. सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ६१ १) अथवा खयमेवैष चिछद्रमासाद्य बृद्धिमान् । अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥ २३ ॥ मंत्राटवीबलं चैव मैौलं भृत्यबलं तथा ॥ सर्वमेतद्धलं ग्रावं वर्जयित्वा द्विषद्वलम् ॥ २४ ॥ प्रकृत्या रॉक्षसेन्द्रस्य भ्राताऽमित्रस्य ते प्रभो ॥ आगतश्च रिपोः पंक्षात्कथमसिन्हि विश्वसेत् ॥२५॥ रावणेन प्रणिहितं तमवेहि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ २६ ॥ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयQपागतः । प्रहर्तुं मायया च्छन्नो विश्वस्ते वयि राघव ॥२७॥ प्रविष्टः शत्रुसैन्यं हि श्रीज्ञः शत्रुरतर्कितः ।। निहन्यादन्तरं लब्ध्वा उलूक इव वायसान् ॥ २८ ॥ वध्यतामेष दण्डेन तीवेण सचिवैः सह । रावणस्य नृशंसस्य भ्राता प विभीषणः ॥ २९ ॥ एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः । चाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥३०॥ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महायशाः । समीपस्थानुवाचेदं हनुमत्प्रमुखान्हरीन् ॥ ३१ ॥ किमयंकरिष्यतीत्याशङ्कय भेदं दण्डं वा करिष्यतीत्याह | यदा शाठ्यं दृश्यते तदऽसौ हन्यतां तत्राह--प्रविष्ट -प्रणिधिरिति । प्रणिधिः चारः । “ यथार्हवर्णः | इति । प्राज्ञ इति हेतुगर्भ विशेषणं । प्राज्ञत्वादतार्कि प्रणिधिरपसर्पश्वरः स्पशः । चारश्च गूढपुरुषः | तः अस्मज्जिघांसयाऽयमागत इति तैरविचारितः इत्यमरः। भेदं मित्रभेदं । । २२ ।। अपिः संभावनायां । अतएव तेषां सैन्यं प्रविष्टः सन् । कदाचित् अन्तरं २३ । शत्रुसकाशादागतस्यास्य परिग्रहे शत्रोर्बल- | छिद्रं लब्ध्वा हन्यादित्यर्थः । प्रविष्टोप्येकाकी की क्षयः अस्माकं बलवृद्धिश्च स्यादित्याशङ्कय द्विषद्वलव्य- | बहून्हनिष्यतीत्याशङ्कय छिद्रसहितस्य युज्यत इति तिरिक्तमेव बलं ग्राह्यमित्याह-मित्रेति । मित्रबलं | दृष्टान्तमुखेन प्रकटयति--उलूक इति । २८ ।। मित्रसंबन्धिबलं । अटवीबलं आटविकजनरूपं बलं । | ताहिं किं कर्तव्यं तत्राह-वध्यतामिति । वध्यतां मौलं परंपरागतं सैन्यं । भृत्यबलं तादात्विकश्रुतिप्र | केवलनिरसने कृते मारीचवदनर्थकारी स्यादिति भा दानोपजीवि बलं ॥ । २४ ॥ न केवलं द्विषद्वलत्वमात्रं | वः । तीव्रण दण्डेन। बालिवदेकेन बाणेन न हन्त- अन्येष्यपरिग्राह्यताहेतवः सन्तीत्याह-प्रकृत्येति । व्यः । किंतु शिरसि बति कृत्वा दीपारोपण कार्य । प्रकृत्या जायेत्यर्थः । २५ । नन्वयं शरणागतः कथं | सचिवैः सह प्रथमं तेषां शिरांसि छित्त्वा विभीषणहस्ते परित्याज्य इत्याशङ्कय शरणागतिलक्षणमायोपायेन | दत्त्वा ततोयं वध्यतां । तत्र हेतुमाह-रावणस्येत्यादि विश्वासमुत्पाद्य त्वयि प्रहर्तुं प्रवृत्तत्वान्नास्यापरिग्राह्या- ॥ २९ ॥ एवं सुग्रीवो विभीषणविषयवक्तव्यमुक्त्वा त्वमात्रं किंतु सहायैः सह वध्यत्वमित्याह-रावणेने- | अतः परमनेन यत्किचिदुक्तं चेदुत्तरं वक्ष्याम इति त्यादिश्लोकद्वयमेकं वाक्यं । प्रणिहितं प्रणिधिकर्मणा | तूष्णींस्थित इत्याह-एवमुक्त्वेति ।। ३० ॥ अथ शर- नियुक्तं । अस्य शरणागतिर्विप्रलम्भकृतेति भावः ।। णागतवत्सलो रामः सुग्रीवस्य संरम्भप्रतिक्षेपाय क्षमवतां युक्तव्यापारवतां। क्षमं हितं । “ क्षमं शक्ते | यत्किचिद्याजमपेक्षमाणो विभीषणस्य विश्वासातिरे हिते त्रिषु ’ इत्यमरः ॥ २६ ॥ प्रणिधिरप्येष नः | केण किंचिद्विलम्बेपि भावं निवेदयतेति वदतस्तस्य किं करष्यतीत्यत्राह--राक्षस इति । संदिष्टः रावणे- तदन्तर्भावापेक्षां च सम्यगालोच्य प्रतिक्षेपकमुखेनैव नेति शेषः । प्रहर्तुं संदिष्ट इति संबन्धः ।। २७ । तदानयनं कर्तुकामो हनुमदादीनुवाचेत्याह-सुग्रीव- रूपंपरमपुरुषनारायणंज्ञाखातथोक्तवानितिसर्वसमञ्जसम् ॥ १७ ॥ ति० मित्रेणाटविकेन आरण्यकेन प्रेषितंबलमित्राटविबलं । मौलं आप्तबन्धुप्रहितंबलं । मूलंचशीकृतस्वीये ” इति कोशः ॥ २४ ॥ स० तस्यबलिष्ठस्यकथंनिप्रहइत्यतआह-क्षमवतां घरेति । क्षमाःशक्ता एषांसन्तीति क्षमवन्तः तेषुवर । एतेन वसेनानायकैरस्माभिरपितन्निप्रहःसुसाध्यः किमुखयेतिसूचयति । क्षमंयुतेक्षमान्विते । वाच्यवच्छक्त हितयोःक्षमाभूमि तितिक्षयोः ” इति विश्वः एतेन तितिक्षायैक्षमशब्दमर्तकृय हखखः स्यार्षखवर्णनंपरास्तं । सतिगत्यन्तरेतस्यायुक्ताक्षमाकथनस्यकथाऽसंगतवाच ॥ २६ ॥ शि० संरब्धः ईषकोपविशिष्ट [ पा० ] १ च. छ. अ. वीर्यवान्. २ क. ख. ग. च. छ. मित्रादपिघलं. झ. मित्राट धिबलं. ३ ङ. झ. अ. मौलभृत्यबलं. ४ क. घ.-ट. राक्षसोयेष. ५ क. पाश्वत्कथं ङ. च. झ. साक्षात्कथं. ६ ङ. च. झ. ब, ट. मिहागतः. क. -घ) मुपस्थितः ७ क, ख, ग. ङ. -ट. खथिचानघ, घ. खयिमनद. ८ कक-•घ. च. ज. अ• प्राप्तः ६२ श्रीमद्वाल्मीकिरामांयणम् । [ युद्धकाण्डम् ६ यदुक्तं कपिराजेन रावणावरजं प्रति । वाक्यं हेतुमदर्थे च भवद्भिरपि तच्छुतम् ॥ ३२ ।। सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता सैमथुनापि संदेष्टुं शाश्वतीं भूतिमिच्छता ॥ ३३ ॥ इत्येवं परिपृष्टास्ते खं खं मतमतन्द्रिताः ॥ सोपैचारं तदा राममॅचुर्हितचिकीर्षवः ॥ ३४ ॥ अज्ञातं नास्ति ते किंचित्रिषु लोकेषु राघव ॥ आत्मानं वैचयजानन्पृच्छस्यमान्सुहृत्तया ॥ ३५ त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः परीक्ष्यकारी स्मृतिमान्निसृष्टात्मा सुहृत्सु च ॥३६॥ तस्मादेकैकशस्ताववन्तु सचिवास्तव ॥ हेतुतो मतिसंपन्नाः समर्थाश्च ऍनः पुनः ॥ ३७ ॥ इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ॥ विभीषणपरीक्षार्थमुवाच वचनं वैरिः॥ ३८ शत्रोः सकाशात्संप्राप्तः सर्वथा औद्य एव हि । विवासयोग्यः सहसा न कर्तव्यो विभीषणः ॥३९॥ छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः प्रहरन्ति च रम्भेषु सोर्नर्थः सुमहान्भवेत् ॥ ४० ॥ अर्थानथ विनिश्चित्य व्यवसायं ४जेत ह । गुणतः संग्रहं कुर्यादोषतस्तु विंधैर्जयेत् ॥ ४१ स्येति ॥ ३१ रामः सुग्रीववंचनोपळालनपूर्वकम सत्यव्रतः शरणागतरक्षणव्रतस्य सापराधरावणादि न्यानपि सचिवान् स्वं स्वं मतं पृच्छति-यदुक्तमि- | ष्वपि विफलीकर्तुमशक्यत्वात् । परीक्ष्यकारी सर्वज्ञः त्यादिश्लोकद्वयेन । हेतुमत् युक्तियुक्तं । अर्थं अर्थः सन्नपि सम्यग्धेतुभिर्विमृश्याचरणशीलः सुहृत्सु प्रयोजनं तस्मादनपेतं ३२ न ठेकेन सुहृदोप- | निसृष्टामा सुहृत्परतत्रीकृतामस्वरूपः पूर्वश्लोके दिष्टे सत्यन्यैस्तूष्णीं स्थातव्यं अपि तु बुद्धिमता | सुहृत्त्वमात्रमुक्तं अत्र तु सुहृत्परतत्रत्वमितिभेदः समर्थेन । शाश्वतीं भूतिमिच्छता श्रेयस्कामेन । सुहृदा ३६ ॥ तस्मात् भवत उक्तगुणत्वात् । तावत् क्रमे सुहृदन्तरेणापि । अर्थकृच्छेषु कार्यसङ्कटेषु । उपदेष्टुं | ण । हेतुतः युक्तिभिः । ब्रुवन्तु ॥ ३७ ॥ सुग्रीवान युक्तमेव । अतो यूयमपि वदतेत्यर्थः ३३-३४ न्तरमङ्गदस्य युवराजतयाप्रधानत्वात् प्रथममङ्गदोज सोपचारप्रशंसावाक्यमेवाह--अज्ञातमिति अत्र | गादेत्याह-इत्युक्तइति । विभीषणपरीक्षार्थं तदुपा सर्वज्ञ इत्युक्ते प्रायिकस्वशङ्का स्यादिति तन्निवृत्त्यर्थं | यप्रतिपादकमिति शेषः ३८ असौ शरणागतोषेि यतिरेकोक्तिः । त्रिषु लोकेषु कृतकमकृतकं कृतका- | शत्रोः सकाशात्प्राप्तत्वादनुकूलो नेति शङ्कय एव ओमानं सुहृत्तया सूचयन्नस्मान् | अतः सहसा परीक्षामन्तरेण विश्वासयोग्यो न कर्तव्यः पृच्छसीत्यन्वयः अयं वानराणां सुहृदितीमां कीर्तेि | किंतु परीक्ष्य प्रवेष्टव्य इति सुग्रीववचनाद्विशेषः लोके ख्यापयिंतुं तवायं प्रश्न इत्यर्थः पूजयन्निति ३९॥ विश्वासकरणे अनिष्टमाह-छादयित्वेति पाठे तु अस्मान् प्रत्येकं मनयन्नस्मान् पृच्छसीत्यर्थः शठबुद्धयः कुटिलबुद्धयः। आत्मभावं स्वाभिप्रायं । प्रत्येकं माननाभिप्रायेणैवामनमित्येकवचनप्रयोगः छादयित्वा स्वाभिप्रायसूचकेङ्गितादिकमपि' स्थगयि यद्वा आत्मानं आत्मस्वभावं जानन् राजनीतिमिति | त्वेत्यर्थः चरन्ति यावद्रन्ध्रलाभं स्वैरसंचारं कुर्व यावत् । पूजयन् पालयन् । यद्वा । सुहृत्तया शोभनन्ति । रन्ड्रेषु अनबधानेषु सत्सु । प्रहरन्ति हिंस हृद्यतया हेतुना । आदानं स्वं । पूजयन् । कार्यवि- | न्ति ४० त्यागोपादानोपयुक्तं परीक्षाप्रकार चारेषु अस्मदपेक्षया स्वयमेव शोभनहृदय इति स्वप्र- | माह--अर्थानर्थाविति अर्थानर्था गुणदोषौ भावमभिव्यञ्जयितुमितिभावः अस्मन्मतानि पूर्वप- विनिश्चित्य कस्मिश्चिरकर्मणि नियोगेन निश्चित्य क्षीकृत्य स्वमतमेवसिद्धान्तयितुमितिभावः ३५ व्यवसायं त्यागसंग्रहोचिताध्यवसायं भजत । तत्र स्वपूजनार्थमस्मान्पृच्छसीत्यत्र हेतुमाह-वमिति गुणतः गुणनेश्चयेन संग्रहं अङ्गीकारं कुर्यात् । ॥ ३० ॥ ति० तथैएव शङ्कयएव । विश्वसनीयः विश्वासप्रयुक्तव्यवहारार्हः। सहसानकर्तव्यः अपितु शनैरित्यर्थः ३९ ॥ [ पा० ] १ ड. झ. सुहृदामर्थ. क. सुहृदातिच. छ. ज. सुहृदार्थ२ ड. झ. ट. समर्थेनोप. ३ च. ब. सोपचारं मिदंचाक्यं ४ ङ. झ. थ. ट. मूचुःप्रिय. ५ क. -ट. पूजयत्राम ६ ख, घ, ङ. च. झ. अ. ट. पुनस्तथा. ७ क. महत. ८ क. ख. घ. -ट. तक्थं एव. ग. त्याज्य एव. ९ च. झ. ज, ट. विश्वास नीयः १० क. सोनटैस्तत्कृतोभवेत. ११ क. ध. च, झ. ट. भजेदिह. १२ क, ख. घ. -ट, विसर्जयेत्. सगैः १७ ] श्रीमद्रोविन्दराजीयध्याख्यासमलंकृतम् । ६ ३ यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ॥ गुणान्वाऽपि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप ॥४२॥ शरभस्त्वथ निश्चित्य साध्यं वचनमब्रवीत् । क्षिप्रमस्मिन्नरव्याघ्र चारः प्रति विधीयताम् ॥ ४३ ॥ प्रणिधाय हि चारेण यथावत्स्रक्ष्मबुद्धिना ॥ परीक्ष्य च ततः काय यथान्याय्यं परिग्रहः॥४४॥ जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रपुत्रा विचक्षणः। वाक्यं विज्ञापयामास गुणवदोषवर्जितम् ॥ ४५ ॥ बद्धवैराच्च पापाच राक्षसेन्द्राद्विभीषणः । अदेशकाले संप्राप्तः सर्वथा शङ्कयतामयम् ॥ ४६ ॥ ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः ॥ वाक्यं वचनसंपनो बभाषे हेतुमत्तरम् ॥ ४७ ॥ वैचनं नाम तस्यैष रावणस्य विभीषणः । पृच्छयतां मधुरेणायं शनैर्नरवरेश्वर ॥ ४८ ॥ भावमय तु विज्ञाय ततस्तत्त्वं करिष्यसि ॥ यदि दुर्थो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ॥ ४९ ॥ अथ संस्कारसंपन्नो हनूमान्सचिवोत्तमः ॥ उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ॥ ५० ॥ न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् । अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥ ५१ ॥ न वादनपि सङ्कर्षानधिक्यान्न च कामतः। वक्ष्यामि वचनं राजन्यथार्थ रामगौरवात् ॥ ५२ ॥ दोषतः दोपनिश्चयेन तु विसर्जयेत् ॥ ४१ ॥ ननु | अकाले स्वामिपरित्यागानहंकाले ॥ ४६ ॥ सर्वथा सर्वामना गुणी दोषी वा दुर्लभः अतः कथं संग्रह- शङ्कयत्वेपि सुकरोपायेन गुणदोषपरीक्षया अकरणे स्यागव्यवस्थितिरित्यत्राह--यदीति । तस्मिन् विभी- | सुखोपनतमित्रहानिः स्यादिति मैन्दो मतान्तरमाह पृणे । महान्दोषो यदि स्यात् तद् असौ अविशङ्कितं | तत इति । हेतुमत्तरं अतिशयेन हेतुयुक्तं ॥ ४७ ।। अविशॐ त्यज्यतां । बहून्गुणान् ज्ञात्वा संग्रहः | मधुरेण वचसा रावणस्य वचनमयं विभीषणः शनैः क्रियतां वा । स्वल्पदोषवत्त्वेपि बहुगुणो ग्राह्यः । पृच्छयतामिति संबन्धः । पृच्छयंतामित्यत्र अज्ञातपु- स्वल्पगुणबत्त्वेपि बहुदोषस्याध्य इति भावः।४२॥ | रुपमुखेनेति शेषः। उत्तरत्र तथैव हनुमताऽनुवादात् विनियोगं विना गुणदोपपरिज्ञानं न संभवति सहसा || ४८ ॥ भावमिति । एवंविधपरीक्षणेनास्य तत्त्वतो विनियोगे च मत्रहानिः स्यादिति पूर्वास्वरसाच्छरभ | भावं विज्ञाय यदि दुष्टः तदा तदनुरूपं अदुष्टश्चेत्तद् आह-शरभस्त्विति ।तुशब्दः पूर्वस्माद्वैलक्षण्यपरः।| नुरूपं च बुद्धिपूर्वं परीक्षापूर्वकं करिष्यसीत्यर्थः।४९ ॥ साध्यं साध्यार्थकं । अनेनाङ्गदपक्षस्यासाध्यार्थत्वं । एवं सुग्रीवेणेदानीं वध्यत्वं प्रतिपादितं । अङ्गदादिभिस्तु द्योतितं । अस्मिन् विभीषणविषये । प्रतिविधीयतां गुणदोषपरीक्षापूर्वकं परिग्रहपरित्यागौ सिद्धान्तितौ । प्रेष्यतां ॥ ४३ ॥ प्रणिधाय चारंप्रेषयित्वा । सूक्ष्म - | अथ सचिवोत्तमो हनुमान् सुग्रीवमतं राजमतत्वाद्- बुद्धिनाचारेण यथावन्नीतिशास्त्रोक्तरीत्या परीक्ष्य ततो | त्यन्ताविचारमूलत्वाच्चोपेक्ष्य अङ्गदादिमतमेकैकानुवा- यथांन्याय्यं न्यायादनपेतं न्याय्यं । निर्णीतार्थमन- | दपूर्वकं दूषयित्वा इदानीमेव दोषाभावस्य निर्णेतुं तिक्रम्य । परिग्रहः विभीषणपरिग्रहः । कार्यः ।४४। । | शक्यत्वात् सहसैव परिग्राह्य इति सिद्धान्तयति सर्ग- नियोगेन चारेण वा नायं परीक्ष्यः अविस्रम्भहेतूनां | शेषेण–अथेति । संस्कारसंपन्नः शास्राभ्यासहढ बहूनां संभवादिति जाम्बवान्पक्षान्तरमुपक्षिपति– तरसंस्कारयुक्तः । लघु अविस्तृतं ॥ ५० ॥ भवत . जाम्बवानिति । गुणवत् युक्तिमत् । दोषवर्जितं | उपदेशार्थं न मम प्रवृत्तिः भवतः सर्वप्रकारोत्कृष्टत्वात् अनपायमितिपूवोंक्तमतद्वयव्यावृत्तिः ॥ ४५ ॥ बद्ध- | केनाप्याकारेणातिशयितस्य कस्यचिदभावादित्याह वैरात् दृढवैरात् । पापात् पापकर्मणः । अदेशे दूरत- | न भवन्तमिति ॥ ५१ ॥ वादात् तंर्ककौशलात् । यासांप्रतिकभयाभावेन आगमनप्रयोजनरहिते । | संघर्षात् सचिवेषु स्पर्धवशात् । आधिक्यात् अहं ति० अदेशकाले खामिसंदेशं विहायरिपुदेशआगमनेनानुचितदेशप्राप्तवं । स्वामिनःसंकटकाले तत्प्रहाणानौचित्यादनुचितकाल प्राप्तः । अतः शङ्कयतां । सर्वथाशङ्काविषयत्वेनत्यागाईएवायमितिभावः । ती० अदेशे शत्रुसमीपदेशे । अकाले रात्रौ । यद्वा अकाले खामिपरित्यागानर्हकाले ॥ ४६ ॥ [ पं० ] १ च, छ, ज. सुगुणान्दुर्गुणान्ः २ ग• वीरोवचनं. क, ख.ङ.झ. ट. सार्थवचनं. ३ ङ. झ. ट. अनुजोनामतस्यैष. ९ ६४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अर्थानर्थनिमित्तं हि यदुक्तं सँचिवैस्तव ॥ तत्र दोषं प्रपश्यामि क्रिया न ह्यपपद्यते ॥ ५३ ॥ ऋते नियोगात्सामर्थमवबोर्डं न शक्यते । सहसा विनियोगो हि दोषवन्प्रतिभाति मा ॥५४॥ चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ॥ अर्थस्यासंभवात्तत्र कारणं नोपपद्यते ॥ ५५॥ अदेशकाले संप्राप्त इत्ययं यद्विभीषणः । विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति ॥ स एष देशः कालश्च भवतीति यथातथा ॥ ५६ ॥ पुरुषात्पुरुषं प्राप्य तथा दोषंगुणावपि ॥ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि । ऍक्तमागमनं तस्य सदृशं तस्य बुद्धितः ॥ ५७ ॥ अज्ञात रूपैः पुरुपैः स राजन्पृच्छयतामिति । यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥ ५८ ॥ पृच्छयमानो विशदीत सहसा बृद्धिमान्वचः । तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखगतम् ॥ ५९॥ मतिमान् वाग्मीचेत्याधिक्याभिमानात् । कामंतः स्खरै : | थदिरूपस्य विषयस्याभावाच्चरसंचारणं न घटतइत्य भाषणेच्छातः। विभीषणपक्षपाताद्वा । तर्हि किमर्थं | र्थः ॥ ५५ ॥ अदेशकाले संप्राप्त इत्यस्य जाम्बव- प्रवृत्तिस्तत्राह-ौरवादिति । मयि त्वत्कृतात्संमाना- | न्मतस्यासारत्वात्तन्निराकरणेन सर्वं निराकृतप्रायमिति त् ॥ ५२ ॥ पूर्वोक्तेषु चतुर्षी मतेषु प्रथममङ्गद्मतं । तत्स्वरूपासिद्धया दूषयति-अदेशेति सार्धश्लोकए: दूषयति-अर्थानर्थेति ।। अर्थानर्थयोर्निमित्तं निर्णयो- कान्वयः । अयं विभीषणः । अदेशकाले संप्राप्तइति । पायः। सचिवैः अङ्गदेन तादात्विकसंरम्भपरिहाराय । यत् । तत्र तद्विषये । यथातथा याथातथ्येन । स एष नामानुक्तिर्बहुवचनं च । यदुक्तं तत्र दोषं प्रपश्यामि। | देशः कालश्च भवतीति मे यथामति इयं विवक्षास्ति कुतः क्रिया एवंप्रकारेण क्रिया । नोपपद्यतेहि ॥५३| तां निबोधेत्यन्वयः ।५६।। विवक्षितमेव सोपपत्तिकं अनुपपत्तिमेव दर्शयति--तत इति । नियोगात् विशदयति-पुरुषादित्यादिसार्धश्लोकेन । पुरुषात् राजकार्येषु नियोगात् । त्रस्ते विना । `अन्यारादि- | अधमपुरुषाद्रावणात् । पुरुषं उत्तमपुरुषं भवन्तं । तरर्ते~~ इत्यादिना पञ्चमी । सामथ्र्यं साधुत्वं । | प्राप्य मनसा विमृश्य । तथा दोषगुणावपि युवयो सहसा विनियोगः गुणदोषपरीक्षामन्तरेण कुत्रचि- | र्विमृश्य । तथा । रावणे दौरात्म्यं राक्षसकुलविनाश• न्महति राजकार्ये विनियोजनं । मा मां प्रति । दोष- | हेतुभूतसीतापहरणतत्प्रत्यर्पणानपेक्षित्वांदिकं । त्वयि वान् भाति । तथाच सत्यां गुणदोषपरीक्षायां नियो- | विक्रमं खरदूषणप्रमुखराक्षसवधादिकं वालिवधपूर्वक गः । नियोगे सति गुणदोषपरीक्षणमित्यन्योन्याश्रयः। | सुग्रीवराज्यप्रदानं अतिदुस्तरसमुद्रतरणोद्योगं च । अतोनुपपन्नमङ्गदमतमितिभावः ॥ ५४ ॥ अथ शर- | दृष्। तस्य बुद्धितः बुद्धेः सदृशं तस्य आगमनं युक्त- भमतं प्रयोजनाभावेन खण्डयति–चारेति । अत्रे- | मिति संबन्धः। यदा प्रतिकूले दोषदर्शनमनुकूले तिशब्दोध्याहर्तव्यः। चारप्रणिहितं चारप्रणिधानं । गुणज्ञानं च स एव देशः कालश्चभवति । इदं तथ्य युक्तमिति तव सचिवैर्यदुक्तं शरभेण यदुक्तमित्यर्थः । मिति भावः ॥ ५७ ॥ मैन्दमतं प्रतिक्षिपतिश्लोकत्र तत्र तस्मिन्मते । अर्थस्य चारप्रयोजनस्य । दूरतिरो- येण–अज्ञातेति ॥ अज्ञातरूपैः अपरिचितस्वरूपस्व हितदर्शनादेरसंभवात् चारप्रणिधानलक्षणं। कारणं | भावैः । समीक्षिता सम्यक्परीक्षिता। प्रेक्षा युक्ति उपायः। न युज्यत इत्यर्थः । अत्यासन्ने स्वचक्षुर्विषये । रूपा बुद्धिः ॥ ५८ ॥ कचिहुणवत्यपि मित्रे दोषह- सम्यक्परिदृश्यमाने व्यवधानरहिते नभस्स्थलावस्था- ष्टिहेतुत्वेनानैकान्तोयं गुणदोषनिर्णयोपाय इत्याह यिनि चास्मिन् पररन्ध्रादितत्त्वदर्शनलक्षणचारप्रयो- | पृच्छयमान इति ॥ बुद्धिमानपि पुमान् अपरिचितैः जनाभावाद्यमुपायो न युज्यत इतिभावः । चारणं | पृच्छयमानः सन् अविश्वासादेवैते पृच्छन्ति कस्मिन्व- नोपपद्यत इतिपाठेतुचारयितव्यस्यान्तःपुरसमाजती- । चयुक्ते को वानर्थः समापद्यत इति प्रतिवचनरूपंवच- [ ] १ क. सचिवैस्सह कङ. छ. झ. . ३ ङझ. ट. एषदेशश्चकालश्च४ खदोषगुणावुभौ• पा० २ . . भातिमे. . . घ. ५ छ६ , बत्र. घ• च . युतमागतमस्यापिविमृशानस्यबुद्धितः, ङझ. ट. . य, चात्र ७ ग. च. बुद्धिमान्नरः। सर्गः १७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् ९५ १२ sh. अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै अन्तःखभावंगीतंस्तत्रैपुण्यं पश्यता भृशम् ॥ ६ न त्वस्य चुचतो जातु लक्ष्यते दुष्टभावता प्रसनं वदनं चापि तस्मान्मे नास्ति संशयः ॥ ६१ अशङ्कितमतिः खस्थो न शठः परिसर्पति । न चास्य दुष्ट वाकापि तस्मान्नास्तीह संशयः ॥ ६२॥ आकार इछाद्यमानोषि न शक्यो विनिगूहितुम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ६३॥ देशकालोपपनं च कार्यं कार्यविदां वर । खफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥६४॥ उद्योगं तबू संप्रेक्ष्य मिथ्यावृत्तं च रावणस् । वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् । राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ।। ६५ एतावत्तु पुरस्कृत्य युज्यते तत्रं संग्रहः यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति। त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ॥ ६६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशः सर्गः ॥ १७ ॥ , उद्दिश्य । सहसा विविधां शङ्कां प्राप्नुयात् । तथा प्रियङ्करी ॥ ६२ ॥ ननु परमवचकंपुरुषो भावं सति सुखागतं स्वस्मिन्दोषराहित्येन विश्वासोपगतमपि | निगूह्यति कथंतेनविश्वासइत्यत्राह-आकारइति मित्रं मिथ्या पृष्टं सत् तेन प्रज्ञेन हेतुना । प्रदुष्येत आकारः मुखविकारः ॥ ६३ ॥ एवं दोषाभावमुक्त्वा दुष्टं भवेदित्यर्थः ५९ ॥ क्कचिन्निष्प्रयोजनश्चायमु- गुणमुचितज्ञत्वरूपंदर्शयितुं नीतिमर्यादां दर्शयति पाय इत्याह—अशक्य इति ॥ भृशं अत्यर्थ । स्वस्मि- देशेति । देशकालोपपन्नं देशकालाभ्यां युक्तं । प्रयो नैपुण्यं पश्यतापि मिथ्या प्रष्ट्र अन्तःस्वभावैः अन्त- | गेण उचितपुरुषप्रयोगेण अभिसंहितं युक्तं । र्हितस्वाभिप्रायैः। परस्य गीतैः भाषितैः। पराभिप्रायः उचितेषु देशकालपुरुषेषु प्रयुक्तमित्यर्थः काय सहसा शातुमशक्य इत्यर्थः छद्मना प्रष्टुबूढ़मभि- | क्रिया। स्खफलं स्खोचितफलं। क्षिप्रं अप्रतिबन्धु। कुरुते प्रय शत्वा ‘अहृदयवाचामहृदया एव प्रतिवाचो | कर्तरीति शेषः ६४ एतेनाप्येवमेवकाये प्रयुक्त भवन्ति” इति न्यायेन परेणापि स्वाभिप्रायानाविष्कर- | मित्याशयेनाह-उद्योगमितिसार्धश्लोक एकान्वयः णादितिभावः एवं पूर्वोक्तेषु पक्षेषु दोषानु ६५ । फलितमाह-एतावदिति सार्धश्लोकेन ।। द्व्य संप्रत्यासना परीक्ष्य कक्षीकृतं पक्षमुपक्षिपति स्खवचनं निगमयति-यथाशक्तीति यथाशक्ति न त्वित्यादिना । ब्रुवतः बहुव्याहरतोस्य ।। ६१ बुद्धिशक्तिमनतिक्रम्य । आर्जवं निर्दोषत्वं । मद्वाक्यं एवमस्येङ्गिताकाराभ्यामदुष्टत्वमुक्त्वा चेष्टाभाषणा- | श्रुत्वा यत्कर्तव्यमकर्तव्यं वा तस्य सर्वस्य त्वं तु भ्यां च तद्दर्शयति-अशङ्कितेति ॥ शठः गूढ़वि- | त्वमेव । प्रमाणे प्रमातेत्यर्थः ।६६। इति श्रीगोविन्द ति० किंचतस्यशत्रुत्वेतदभिप्रायश्वरैरपिदुर्जेयइत्याह—अशक्यमिति । परस्यशत्रोर्भावधारेण सहसा द्राक् । प्रश्नमात्रेणवेतू ज्ञातुं । अशक्यएव। अशातेनपृष्टउत्तरस्यैवादानात् । शत्रुप्रहितत्वेनज्ञातेप्रत्युतदण्डस्यापिप्रसङ्गात् नन्वेवंजगतिचारप्रेषणनैष्फ ल्यप्रसङ्गइतिचेन्न बहुकालंतस्रस्थितौतद्वचनैस्तव्यबहरैस्तप्रसङ्गहर्षामर्षादिभिश्चतस्यशत्रुमित्रवशानायतप्रेषणसंभवात् । यदेव मतःअन्तरेणेति अन्तरेणस्खरैर्भिनैनैपुण्यंपश्यतांभृशं इतिप्राचीनःपाठः अन्तरेण व्यवहारमध्ये । भित्रैस्वरैः विलक्षणस्खरैः कण्ठध्वनिभिः नैपुण्यं । सदसदन्यतरत्वनिश्चयं । पश्यतां कुरुतां । भवानितिशेषः तत्रबाष्पकण्ठत्वेभीत्यापूर्व परासंगतकथनेचासन् अन्यथासनितिनिधीयतामित्याशयः ति ननुखयैवप्रथमंपरीक्ष्यतामिति चेन्मयापरीक्षितए वेत्याह--नत्वस्येति । दुष्टभावता वचनचेष्टादिभिर्जुष्टान्तःकरणता। नलक्ष्यते । प्रसन्नवदनताच दृश्यते ॥ ६१ स० प्रयोगेण प्रकृष्टयोगेनोपायेनदेवरूपेणाभिसं हितं संबद्ध । यद्वा प्रयोगोनुष्ठानं स्वात्मानमेव सफलंकुरुतइतिा । क्षिप्रंप्रयोगेणाभिसंहितं अदीर्घसमीक्षयाकृतं कर्तारं सफलं सविशरणं । नष्टमितियावत् । देशकालोपपन्नंचका’सफलंकुरुते विभीषणकाएँचदेशकालोपप न्नमितिसफलमेवेतिभावः ६४ स० तवोद्योगं रावणमारणविषयं । मिथ्यादृत्तं असदाचारं । वालिनः रावणादपिबलिनः [ पा° ] १ इ. झ. ट. अन्तरेणस्खरैर्भिनेनैपुण्यंपश्यतां. २ क. प्रसन्नमदनषि• ३ ख. ग. ङ, झ. अ. ट• दुष्टवागति. ४ झ. -ठ. सफलं. ५ क.-ङ. झ. ड.ट. वालिनंचहतं. ६ घ.ङ.छ. झ. ट, विद्यतेतस्य. ७ ग च. न, तस्य, क, ख. ज. वस्य. वा, रा. १८६

६६

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अष्टाशः सगैः ॥ १८ ॥ रामेणसुग्रीवंप्रति विभीषणस्यमित्रभावेनप्रासस्वरूपहेतुना त्यागानर्हत्वोक्तौ सुग्रीवेणतंप्रतिसप्रणामंत स्मिन्दोषोझावनेन तन्निप्रहप्रार्थना ॥ १ ॥ रामेणतंप्रति विभीषणस्य निदषस्वसमर्थनपूर्वकं शरणागतरक्षणस्यावश्यकर्तव्यत्वे कपोतोपाख्यान- स्यदृष्टान्तीकरणेन सह कण्डुमुनिवचनस्यप्रमाणीकरणेन शत्रुर्वेपिशरणागतरक्षणस्यस्खव्रतवोक्त्या तस्माअभयप्रदानोक्तिपूर्वकं तद्वानयनचोदना ॥ २ ॥ अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ॥ प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥ १ ॥ ममापि तु विचक्षाऽस्ति काचित्प्रति विभीषणम् ।। श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ॥२॥ मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात्सतामेतंदगर्हितम् ॥ ३ ॥ •2 राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने | हेतुनिर्देशः। मित्रभावेन वास्तवमित्रत्वाभावेपि मित्र युद्धकाण्डव्याख्याने सप्तदशः सगैः ॥ १७ ॥ त्वाभिनयमात्रेणापीत्यर्थः। मित्रभावः शरणागतत्वं । राघवं शरणं गतः शरण्यं शरणं गत इति पूर्वोत्तरत्र एवं सुग्रीवादिभिः स्वस्वमते प्रतिपादिते स्वाभि- | च तस्यैव कथनात् । अन्यत्रापि—‘विदितः स हि मतमपि रामो वक्तुं प्रारभते--अथेति । । वायुसुतस्य | धर्मज्ञः शरणागतवत्सळ:” इति शरणागतिशब्देनो वचनमिति शेषः । प्रसन्नात्मा सुग्रीवादिवाक्यैः पक्रम्य ‘‘ तेन मैत्री भवतु ते यदि जीवितुमिच्छसि। कलुषीकृते मनसि सति हनुमद्वाक्येन प्रसन्नमनाः । इति मैत्रीशब्देन परिसमापनात् । यद्वा । मित्रशब्दः दुर्धर्षः पूर्वपक्षीरक्षोभ्यः । तत्रहेतुमाह-श्रुतवानिति । | स्वाभिप्रायेण शरणागते गौरवारोपाद्युज्यते । न त्यजेयं वसिष्ठादिभ्यः श्रुतकपोतकण्डूपाख्यानादिमान् त्यक्तुं न शक्नोमि । सर्वशक्तेरपि मम शरणागतशब्द आमनिस्थितं चित्तावस्थितं ॥ १ ॥ सर्वमतप्रतिक्षे- | आविणःपरित्यागे शक्तिसंभावनामपिन पश्यामी- परूपेण स्ववाक्येन किमेते व्याकुलितमनसो भवेयु- | व्यर्थः । कथंचन दृष्टादृष्टानर्थशतानुबन्धित्वे तत्परि रिति शङ्कया रामःसचिवानुपच्छन्दयति—ममा- | ग्रहस्य सुहृदामनभिमतत्वे मत्प्राणपरित्यागे प्रस्तुतेपी पीति । तुशब्दः पक्षान्तरवद्धनुमत्पक्षमपि व्याव- | त्यर्थः । दोषो यद्यपि तस्य स्यात् । यद्यपि सुग्रीवा- र्तयति । ममापि विभीषणंप्रति काचिद्युष्मत्पकैः दिभिरुक्ता दोषा नास्मिन्सन्ति । सन्तु वाततोपि सह परिगणनायोग्या विवक्षा अस्ति । अतः तत्सर्वं | भूयांसः । अथाप्यशक्यमहं कथं करोमीत्यर्थः । मद्विवक्षितं वा तु साध्यरूपं सर्वमर्थजातं । श्रेयसि | स्याच्छब्दः दुष्टोपि शरणागतशब्दप्रयोक्ता मया परि स्थितैः अस्मच्छेयोनिरतैः । भवद्भिः युष्माभिः । गृहीत इति मम महद्यशो भवेदित्येवमर्थे। अदुष्टपरि- श्रोतुमिच्छामि । भवद्भिः श्रुत्वा परीक्षणं कार्यमिति- | ग्रहे गुणो मन्दः । दुष्टपरिग्रहे तु मम शरणागत ममेच्छास्तीत्यर्थः ॥ २ ॥ एवं सचिवाननुगुणीकृत्य | रक्षणधर्म उत्तेजितोभवतीतिभावः । करुणयादुष्ट स्वस्वभावकथनव्याजेन स्वविवक्षितुं सहेतुकं दर्श- | परिग्रहे शिष्टगस्यादित्यत्राह-सतामेतदिति । यति-मित्रभावेनेति । मतान्तरेषु सदोषत्वान्न | एतदुष्टस्यापि शरणागतस्यसंग्रहणं । सतां शिष्टानां । परिग्राह्य इति हेतुसाध्ये अपि दुष्टे । मारुतिमतेतु | अगर्हितं गर्हितादन्यत्। पूजितमित्यर्थः । पूजितत्वं परिग्राह्यत्वरूपे साध्येसमीचीनेपि निर्दोषत्वादिति | च कपोतोपाख्यानादिभिः प्रपञ्चयिष्यते । एवंच हेतुरसमीचीनः। किंतु शरणागतोहमितिवाक्यप्रयो- | शास्त्रेषु दोषाणां परित्यागहेतुत्वोक्तिः शरणागतव्य क्तृत्वमेव तत्र मुख्यहेतुरित्यभिप्रायेण मित्रभावेनेति । तिरिक्तविषयेति विषयव्यवस्थाऽभिप्रेता । अतएव निष्कंपप्रवृत्तावर्यहेतुः । राज्यं रावणसाम्राज्यं । ज्येष्ठमारणकनिष्ठाभिषेचनयोःसुग्रीवनिदर्शनेननिधियरावणमारणखस्थापनार्थ- मयमायातइतिनाचातुरीतस्येतिभावः ॥ ६५ ॥ इतिसप्तदशःसर्गः ॥ १७ ॥ स० अयंहनुमदुकप्रकारेणानिदषएवयद्यपि , । यदितस्यदोषः त्यागहेतुःस्यात् तर्हि तस्यैवदोषःवधरूपःस्यात् नास्माकंकश्चन। [ पा० ॥ १ छ, झ, ठ, ममापिच२ ग• घ. मेतद्विगर्हितं. सर्गः १८] श्रीमद्रोविन्दराजीयव्यांच्यासमलक्कृतम् । ६७ दोषाधिक्येनवधार्हस्यापि शरणागतस्यरक्षणमेवकार्य |यनेन मानसवाचिककायिकरूपपूर्णप्रपदनमुच्यते । मितिधृतिराह--तस्मादपिवध्यं प्रपन्नं न प्रतिप्रयच्छ | न त्यजेयं त्यक्त न शक्नोमि । सर्वशक्तेरपि मम शर- न्तीति । आचार्ययोजना । मित्रस्य स्नेहिनो भावो । णागतशब्दश्राविणः परित्यागे शक्तिसंभावनामपि न मित्रत्वं । तेन आशालेशमात्रेण अद्वेषमाभिमुख्यः पश्यामीत्यर्थः संप्राप्तं न त्यजेयं, शरणागतस मात्रंवाऽस्मदङ्गीकारे प्रयोजकं न तु पूर्णभक्तिरिति । स्यमालिनीयं वृषशैलेशकृषीवलं धिनोति य इत्युक्त भावः । तथोक्त —‘त्वामामनन्ति कवयः करुणामृता- | रीत्या रक्षापेक्षां प्रतीक्षमाणोहं कथं संप्राप्तं त्यजेयं । उधे ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः। एतेषु केन | न त्यजेयं तसंबन्धेन रावणविषयाकारापेक्षी कथं वरदोतरकोसलस्थाः पूर्वं सर्वमभजन्त हि जन्त- | तमेव त्यजेयं । अतएवहि घण्टाकर्णपक्षपातेन तदनु वस्त्व स इति । यद्वा मित्रभावेन मित्रक्रियया । । जस्यापि मुक्तिं ददौ । अतएव च मालाकारविषयप- भावो लोळस्वभावयोः। जन्त्वभिप्रायचेष्टासु भूतौ | क्षपातेन युष्मत्सन्ततिजातानां दीर्घमायुर्भवि विद्वत्पदार्थयोः । क्रियायामात्मनि इति नानार्थ- | ष्यति ’ इत्युक्तवान् । न त्यजेयं । आगमनमात्रेण रत्नमाला । मित्रभावनयेतियावत् । अहृदयशरणो | श्लाघनीये त्यागसंभावना कुतः। संभावनायां लिङ्क । तयेत्यर्थः । तदप्युक्तं—« शरणवरणवागियं योदिता | त्यागसंभावनायां खलु साधनोद्योगः । तस्य त्यागे न भवति बत सापि धीपूर्विका ” इति । शरणागत- | स्वसत्ताचे साधनोद्योगः स्यात् । सैव न निर्वहति भावेनेति वक्तव्ये मित्रभावेनेत्युक्तिः स्वाश्रयणाय क- | कथमुद्योगः तत्स्वीकाराभावे स्वसत्ता न सिद्ध्यति तिचित्पदानि कुर्वत्यपि स्वसदृशवद्धिकारिणभगवतो- चेत् तस्वीकारेऽस्मत्सत्ता न सिद्ध्यतीत्यस्मत्यागः भिप्रायेण । देव्यापि शरणागतिमभिदधत्या « तेन | स्यात् स कथमुपपद्यत इति चेत्तत्राह-कथंचन । मैत्री भवतु ते यदि जीवितुमिच्छसि ’ इत्युक्तं अप्यहं जीवितं जह्यां ’ इत्युक्तरीत्या नवप्रसववा- यद्वा मित्रभावेन मित्रत्वेन हेतुना सुहृदं सवे त्सल्येन वत्सला गौः पूर्ववत्सानिव युष्मानपि भूतानां इत्युक्तरीत्या अस्मदीयसहजसौहदैपुर त्यक्ष्यामि न त्वाश्रितं । यद्वा कथंचन सवेदेशसवे- स्कृत्येत्यर्थः । यद्वा मित्रभावेन आनुकूल्यसंकल्पादि- कालसर्वावस्थास्वपीत्यर्थः । यद्वा कथंचन शरणाग पूर्वकमित्यर्थः । यद्वा मितात्रायतइति मित्रं । ईश्वरो- | तस्य गुणाभावेपि दोषप्राचुर्येपि तत्परिग्रहस्य सर्वान- पकारं परिच्छिद्य तत्सदृशोपकारप्रवृत्तस्य भावेनेत्यर्थः। भिमतत्वेपि दृष्टादृष्टानिष्टशतानुबन्धित्वेपि मत्प्राणप- यद्वा विश्वसनीयस्थलं मित्रं।‘‘तन्मित्रं यत्र विश्वासः | रित्यागे प्रस्तुतेपीत्यर्थः । किंच दोषो यद्यपि तस्य इत्युक्तत्वात् । विश्वासिनो भावेनेत्यर्थः । संप्राप्तं स्यात् । अस्मदभिप्रायेण दोषो नास्येव अस्थानभय “तस्याशालेशमात्रेण हीरेषाहिममातुला’ इत्युक्तरीत्या | शङ्किनो भवतोभिप्रायेण तस्य दोषोस्ति चेत्स्यात् । मम तन्निवासगमने प्राप्तेपि स्वयमेव प्राप्तं कथं | अङ्गीकारेऽव्ययमिदं । दोषभोग्यत्वरूपवात्सल्यैकस्व त्यजेयं । संप्राप्तं सम्यक्प्राप्तं । पादुके द्वारि विन्यस्य भावस्य मे आश्रितोषो टुपादेयइतिभावः। सुकुमा देववन्दनकारिन्यायेनान्यत्रचित्तप्राप्तिमन्तरेण ‘परि- रस्य राजकुमारस्य सुगन्धिमूलफुलेशवदस्य दोषभो त्यक्ता मया लङ्का मित्राणि च धनानि च ” इति | ग्यत्वं । यद्वा दोषो यद्यपि स्यात् । तस्य शरणागत विरोधिनिवृत्तिपूर्वकं प्राप्तमित्यर्थः यद्वा संप्राप्तं | स्य नदोषः यथैषीकातूलमनौ प्रोतं प्रदूयेतैवं माता पिता भ्राता निवासः शरणं सुहृद्गतिर्ना- | हास्य सर्वे पाप्मानः प्रदूयन्ते इत्युक्तरीत्या दोषो रायण इति न्यायेन मयि त्यक्तसकलविधबन्धुभ- | न लिप्येदित्याशयः। यद्वा दोषो यद्यपि स्यात् । स वमाचरन्तं । यद्वा मदन्तरङ्गानुचरपुरस्कारेण प्राप्तं तस्य हि शरणागतिरूपनिरतिशयगुणशालिनो दोषो यद्वा संप्राप्तं लकायां स्थित्वा राघवं शरणं गतोस्मी- | न त्याज्यकोटिमाटीकते सुगन्धिमूलमृलेशवत् । त्युक्तंचेत् अतन्द्रितचमूपतीत्याद्युक्तन्यायेन मम तत्र यद्वा दोषो यद्यपि तस्य दोषोस्ति चेत्तत्संबन्धी खळ गन्तव्यतायामपि तस्यागमनेन पञ्जोरुपरि गङ्गनिप- | दोषः। स तस्मादपि श्लाघ्यः स्यात् । प्रार्थनायां लिङ्क तनवदस्मस्प्रयोजनमेवकृतं । संप्राप्तं प्राप्तिरेवास्माक| अस्मामिः प्रार्थितःखलु। गुणवात्रक्षितश्चेत् गुणक्त्ताप्र- मपेक्षिता। न तु स्तुत्यर्चनध्यानप्रणामादिः। समि- | तिकरः । दोषवात्रक्षितश्चेतिशयोस्माकमिति भावः । ८८ १८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् '६ सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ॥ ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ ४ ॥ सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः ॥ ५॥ ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥ को नाम स भवेत्तस्य यमेष न परित्यजेत् ॥ ६ ॥ वानराधिपतेर्वाक्यं श्रुत्वा सर्वाउँदीक्ष्य च ॥ ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् ।। इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥ ७ ॥ अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ॥ न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः॥ ८॥ अस्ति स्रक्ष्मतरं किंचिउँदत्र प्रतिभाति मे । प्रत्यक्षी लौकिकं वैऽपि विचेंते सर्वराजसु ॥ ९॥ यद्वा दोषो यद्यपि अस्मद्वधापेक्षया तस्य स्यात् तस्या- | प्राह --सुग्रीव इति । । आभाष्य अनूद्य । शुभतरं नीति- पेक्षितफलसिद्धिः स्यात् । कपोतोपाख्यानानुगुणेयं | शास्त्ररहस्यमूलत्वात्स्वामिविषयप्रेमातिशयनिबन्धन योजनेति श्रीवत्साङ्कमिश्रा आहुः। कथं तवैतन्महा | त्वाच शुभतरं । वाक्यमुवाच । अत्र लक्ष्मणमित्युक्त- मत्रिणो निन्दन्तीत्यत्राह-सतामेतदगर्हितं । एतत् | त्वादुपसंहरे सहलक्ष्मण इत्युक्तत्वाचोभयोरपि वच आश्रितदोषाङ्गीकरणं । सतां अगर्हितं अनिन्दितं । | नमुभावपिप्रति प्रतिवचनं च बोध्यम् ।। ४ । सुदुष्ट अस्मत्पक्षपातिनामस्थानभयशङ्किनां निन्दितत्वेपि | इत्यर्धमेकं वाक्यं । अस्माभिः पूर्वमुक्तैश्छिद्रान्वेषि- परमार्थदर्शिनां कपोतादीनांच न निन्दितमिति भावः । त्वादिदोपैर्युक्तो भवतु वा मा वा कृतन्नः स एष रज यद्वा एवं दुष्टापरित्यागे प्रत्यवायपरिहारो वा पुरुषा- | नीचरः । किं किमर्थ । परित्याज्यएवेत्यर्थः ॥ ५ ॥ र्थसिद्धिर्वा पापक्षयो वेति चेन्नैतदित्याह-सतामिति । | कृतघ्नतामेवाह-ईदृशमिति । यं बन्धं । एष व्यसने सद्रोटीष्वस्मद्र्हपरिहारएव फलं स्वमारणोद्योगवता प्राप्ते न परित्यजेत्स कस्तस्य भवेत् नकोपीत्यर्थः । मपि रक्षकाः कपोतादयः तेषामगर्हतं । यद्वा दुष्ट | भ्रातरं परित्यजन् सर्वानपि परित्यजेदेवेति भावः । जनपरिग्रहस्य शिष्टगर्हितत्वाच्छात्रनिन्दितत्वाच्चायु- ईदृशं व्यसनं । लङ्कादहनपुत्रवधादिकमारभ्य समु क्तमित्याशङ्कय सत्यमेतदुष्टजनत्याज्यत्ववचनं सामान् | द्रतीरनिवेशपर्यन्तं व्यसनमित्यर्थः ।। ६ । अथ न्यविषयं । तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छ- | सूक्ष्मधर्मानभिज्ञस्य सुग्रीवस्य नीतिमर्याद्यैवोत्तरं –- न्तीत्येवमादिशरणागतापरित्यागविषयविशेषशास्त्रस्य | वक्तुमारभते--वानराधिपतेरिति सार्धश्लोकः । ईष- सद्भावात् । दुष्टस्यापि शरणागतस्य संरक्षणे शिष्टग• | दुत्स्मयमानः धर्मरहस्यमिदं मम परमशक्तिं शरणाग र्हणा नास्ति प्रत्युत श्रेय एवेत्याह-सतामेतदगर्हि- | तसंरक्षणव्रतं च सम्यगपरिज्ञाय यत्किचिद्वदत्ययमि तमिति । एतत् दुष्टशरणागतपरिग्रहणं । सतां सामा- | ति मन्दस्मयंकुर्वन् ॥ ७ ॥ प्रथमं तद्वचनमुपलालय- न्यविशेषशास्त्रविदां । अगार्हतं गर्हितादन्यत् । पूज- | ति–अनधीत्येति ॥ ८ ॥ सूक्ष्मतरं किंचित् अ नीयमित्यर्थः । सर्वशक्तेः काचिदशक्ति । सर्वज्ञस्य | र्थस्वरूपमितिशेषः । तदेवार्थस्वरूपं विशिनष्टि- किंचिदज्ञानं च मित्रभावेनेति श्लोकेन दर्शितमिति । प्रत्यक्षमिति । प्रत्यक्ष दृष्टं । लौकिकं लोकसिद्धं गोविन्दयतिनः प्रत्यवदन् ।। ३ । अथ सुग्रीवो राम | यत्सर्वेष्वपि राजसु विद्यते मे प्रतिभाति च प्रकृतिमाकण्यै अतिसाहसमेतदित्यन्तं भीतभीतः | तत्सूक्ष्मतरं किंचिद्धर्मस्वरूपमस्तीतिसंबन्धः ॥ ९ ॥ यद्यपितस्यदोषःस्यात् तथापि नत्यजेयमितिवा ॥ ३ ॥ रामानु० दुष्टवदुष्टत्वयोर्मायोयमितिवदन्तंरामंप्रत्युभयथापिव्याज्यइ. तिसोपपत्तिकमह–सुदुष्टइत्यादिना । सुदुष्टोवाप्यदुष्टोवा एषरजनीचरः। किं किमर्थं । अनेनसाध्यंप्रयोजनं किमपिनास्तीत्यर्थः ॥ ५ ॥ ती० यद्वा योविभीषणः ईदृशव्यसनंप्राप्तंभ्रातरंपरित्यजेत् त्यक्तवान् । सएषः यं कमित्यर्थः । सgषविभीषणः कंनपरि त्यजेत् तस्यकोनामभवेत् एवंविधमेनंकोवापरण्यादित्यर्थः त० तस्यास्यकोनामसभवेत् यमेष संकटेनपरित्यजेत् । तस्मादस्मानपिसंकटेयक्ष्यत्येव। विश्वासघातिकृतनत्वादित्यर्थः । ६ । ति० सर्वानुदीक्ष्यसुग्रीवस्योत्तरक- याचालनसामथुसर्यहरीननुभाव्य तथालक्ष्मणमुदीक्ष्येषदुमयमानोबालवेनम हृत्तापरिज्ञानात्तवप्येत देवसंमत मितीषद्धसंकुर्वनि [ पा० ] १ ग. . झ. ट. उदीक्ष्यतु. १ ग. ड.झ. ट. यथावप्रतिभातिमा. ३ क. ङ.स. च.ट.चापि. ४ छ.झ.ट. वर्तते. तं सर्गः १८ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ६९ अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ॥ व्यसनेषु प्रहतारस्तस्मादयमिहागतः ॥ १० ॥ अपापास्तत्कुलीनाश्च मानयन्ति खकान्हितान् । एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ ११॥ यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च ॥ तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु । न वयं तत्कुलीनाश्च राज्यकाङ्की च राक्षसः ॥ १२ ॥ पण्डिता हि भविष्यन्ति तसाद्राद्यो विभीषणः ॥ १३ ॥ अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति संगताः । प्रणादश्च महानेष ततोस्य भयमागतम् । इति भेदं गमिष्यन्ति तस्माद्द्यो विभीषणः॥ १४ ॥ तदेवार्थस्वरूपमाह-अमित्रा इति । तत्कुलीनाः | न वयं तत्कुलीनाः राक्षसराज्यानर्हः । अस्माकं ज्ञातयः। प्रातिदेश्याः समनन्तरदेशाधिपाश्च । व्यसनेषु | तद्राज्ये आकाङ्काभावात् । मम रावणस्येव तस्मिन्न- समुपस्थितेषु प्रहर्तारः अमित्राः शत्रवःकीर्तिताः ।| रित्वशङ्काप्रसक्तिर्नास्ति । अतो नास्मांस्त्यक्ष्यतीति तस्माद्यसनप्रहर्तृज्ञातित्वात् ।१०।। व्यसनिनं रावणं | भावः । किंच राक्षसो विभीषणस्तु राज्यकाझी परित्यज्यागमने कारणान्तरमस्तीत्याह-अपापा इति । अस्मन्मुखेन रावणं घातयति । अतः स्वकार्यविघात- अपापास्तत्कुलीना नरेन्द्राः । हितान् हितपरान् । भयादपिनास्माकमपकारं करोतीत्यर्थः । १२ । ननु स्वकान् ज्ञातीन् मानयन्त्येव । तेषामपि नरेन्द्राणां मूर्वा राक्षसाः कथमेवं विमृश्यकारिण इत्याशङ्कय शोभनो गुणवानेष ज्ञातिः प्रायः शङ्कनीयः । लोके । नायं नियम इत्याह-पण्डिता इति । अर्धमेकं पापभूयिष्ठतया शोभनोपि प्रायेण शङ्कनीयः । वाक्यं । राक्षसा अपीत्यर्थः ॥ १३ ॥ पुनरप्यस्य पापिनस्तु नरेन्द्रस्य तादृशो ज्ञातिः शङ्कनीय इति । रावणेन विरुध्यागमनमेव प्रतिपादयन् परिग्राह्यत्वं किमु वक्तव्यम् । अतोयं रावणेन शङ्कितस्तेन सह | निगमयति--अव्यग्रा इति सार्धश्लोकेन । । ते ज्ञातयः विरुध्यैवागत इत्यर्थः ।। ११ ॥ एवं रावणपरित्यागे | अव्यग्राः प्रहृष्टाश्च सन्तः कदाचिदप्यन्योन्यसंगताः हेतुमुक्त्वा स्खापरित्यागे हेतुं वक्तुं प्रतिजानीते- | न भविष्यन्ति न भवन्तीति । अनेनैव हेतुना ज्ञात यस्त्विति । अरिबलस्य विभीषणस्य । दोषः को नाम | योवसरे भेदं गमिष्यन्ति गच्छन्ति । अस्य च भीत स भवेत्तस्येत्यादिनोक्तः । तत्र विषये । यथाशास्त्रं | स्यैव महान् प्रणादः श्रूयते । अतो बलीयसो रावणात् नीतिशास्त्रमनतिक्रम्य इदमुत्तरं—न वयमिति अस्य भयमागतं तेन च भयेनामत्राणार्थमागत इति तिहोवाच ॥ ७ ॥ ति० तदर्थरूपंप्रतिपादयितुंतदुपयुक्तांलोकस्थितिमाह--अमित्राइति । राज्ञांअमित्राः शत्रवः। द्विधाकी fर्तताः । तत्कुलीनाज्ञातयः प्रातिदेश्याः आसन्नदेशवासिनवेति । तेद्विविधाअपि खांवरोधिज्ञातेःस्वविरोधिनः आसन्नदेशवर्तिः नश्च। व्यसनेषु आध्यात्मिकादित्रिप्रकारकडेषु । तस्यप्रहर्तारोभवन्तीतिप्रसिद्धं । अकिंततइत्यत्राह---तस्मादिति । नानाप्रक रखपीडाप्रवृत्तज्ञातिभयाखत्राणार्थमिहागतः । यद्वा तमात् व्यसनप्रहर्तृज्ञातित्वात् । व्यसनिनंरावणंप्रहर्तुमयं विभीषणइहागतइ त्यर्थः । शि० तत्कुलीनाः स्खकुलप्रसूताः । प्रातिदेश्याः तत्समीपदेशवासिनश्च । अमित्राः समयविशेषेशत्रवःकीर्तिता। । अत: एव व्यसनेषु दुःखसमयेषु । प्रहर्तारोभवन्ति । तस्मात् ज्ञातिरूपरिपुभग्रात् अयमिहागतः ।एतेनभ्रातृनिष्ठीति विषयवेयश्चय मिहागच्छेत् तदास्मिन्कृतनवदिदोषसंभावनासंभवेत् । अयंतुपापाचरणशीलः स्वबन्धुनास्वविपरीताचरणवत्तयाऽयंनिस्सारित इतिनदोषवानितिसूचितं ॥ १० ॥ ती० प्रवादधमहानेषइतिपाठेतु ज्ञातिभ्योभयागमनेअपवादश्च * घोराःस्वार्थप्रयुक्ताश्चज्ञात योनोभयावहाः ” इतिहस्तिगीतादिरूपोलोकप्रवादोस्तीत्यर्थः । ति० उक्तहत्वनुवादपूर्वग्रायत्वमुपसंहरति-अव्यग्राइ।त साधेन । तेज्ञातयः अव्यग्राः अनाकुलाः । निश्चयवन्तइतियावत् । प्रहृष्टाः अन्योन्यं संतुष्टश्च । सौभ्रात्रात्संगताः परस्परमिलिताभविष्यन्ती तिसर्वलोकप्रसिद्धं । तेभ्योन्येत विपरीताइतिप्रागुक्तरीत्यापापमूलराज्यलोभदिनाभेदंग मिष्यन्ति। ततोऽनन्तरं।अस्य ज्ञातिवर्गस्य । एषः लोकप्रसिद्धः । प्रणादः युद्धरूपकोलाहलः । भवति । अन्योन्यस्यान्योन्यतोभयंचागतभवतीतिलक स्थितिर्यतः तस्मादयमेता- वकालमनपगतसौभ्रात्रोपिकेनचिन्निमित्तेनाद्यप्राप्तवैरःशरणमगतोग्राह्यएवेतिकतकव्याख्या। तीर्थस्तु नैषतस्येतिपठित्वा अस्य भीतयेव एषमहान्प्रणादःश्रूयते । अतस्ततोबलवतोरावणादस्यविभीषणस्यभयमागतामित्यास्मत्राण।र्थभागतःपरिग्राव्यएवेत्यर्थः । [ पा० ] १ क ग. घ. प्रतुष्टास्तेन . झ. ट. प्रहृष्टाश्चते. श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ७५ ८ ५१ न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः॥ मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥ १५॥ एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः ॥ उस्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥ १६ ॥ रावणेन प्रणिहितं तमवेमि विभीषणम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ १७ ॥ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं त्वयि विश्वस्ते घृच्छन मयि वाऽनघ ॥१८॥ लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह । रावणस्य नृशंसस्य भ्राता वेष विभीषणः ॥ १९॥ एवमुक्त्वा। रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः ॥ वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ २० ॥ सुग्रीवस्य तु तद्वाक्यं रामः श्रुत्वा विमृश्य च ॥ ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ॥ २१ ॥ परिग्राह्योयमित्यर्थः । । ननु १४ दुष्टोपि ज्येष्ठोनु- पिता । न्तरं गतः तत्तुल्यपितृमानस्मत्सदृशः कश्चि वर्तनीय एवेत्याशङ्क्य यद्यप्ययं धर्मः तथापि न सर्वत्र | दस्ति किमित्यर्थः। यद्वा मद्विधाः पितुः पुत्राः सन्तुवा संभवतीत्याह--न सर्व इति ॥ ४ मद्विधा वा पितुः । मा वा भरतसमा भ्रातरस्त्वत्समाः सहृदश्च न सन्ती पुत्राः ” इति भूतार्थकथनत्वान्नासप्रशंसादोषः त्यर्थः। सुहृदो वा भवद्विधाः । वषरात्रसमये स्थितेन यथा “ कृपावानविकत्थनः ” इत्युक्तलक्षणेन धीरो- | मयाऽत्यन्तकुपितेन लक्ष्मणेन चात्यन्तं परुषमुक्तेपि अस्मासु प्रेमातिशयमेव प्रकटयन् त्वत्समः कोवास्तीति दान्तेन दुष्यन्तेन “ सतां हि संदेहपदेषु वस्तुषु प्रमा भावः। यद्वा मद्विधा वा पितुः पुत्रा न भवन्ति । नि मन्तःकरणप्रवृत्तः ” इत्युक्तं । यथा च हनुमता रतिशयपितृवात्सल्यभूतोस्मतुल्यो नास्तीत्यर्थः॥१५॥ पन्नगाशनमाकाशे पतन्तं पक्षिसेविते । वैनतेयमहं अथ सुग्रीवो नीतिमुखेन विभीषणस्य त्याज्यतां प्रति शक्तः परिगन्तुं सहस्रधा” इति । दण्डिना च काव्या पा। यितुमशक्तः परिग्रहे चाविदितभावोयं कम नात्र दरों प्रथमपरिच्छेदे । « स्खगुणाविक्रियादोषो |रामे नर्थमुत्पयिष्यतीति प्रेमशेन व्याकुलो विभीषण भूतार्थशंसिनः । अपि त्वनियमो दृष्टस्तथा त्वन्यैरु-सलक्ष्मणेन शरणागतेरेकस्याः स्वेन क्रियमाणं शर दीरणात् ” इति । यद्वा कार्थस्य भरतेति णागतिद्वयं प्रबलमभिमन्यमानः शरणागतिपूर्वकं प्रसङ्ग परिहरति--सर्व इति । तातेति सान्त्वोक्तिः । विभीषणनिग्रहं प्रार्थयते-एवमित्यादिचतुःश्लोकैः सर्वे भ्रातरः भरतोपमा न भवन्ति । कैकेयीवरभातं १६-१७॥ राक्षस इत्यादि । अत्र मयि लक्ष्मण पित्रा दत्तमपि राज्यं परित्यज्य वनं गतं मामनुसृत्य | इति स्वस्य लक्ष्मणस्य चानर्थकथनं स्वव्यसनादपि तवैव राज्यं त्वमेव गृहाण । अहं त्वदास्यं करिष्या- | स्वाश्रितव्यसनं रामस्यात्यन्तारुन्तुदमिति तत्प्रदर्श मीति वदन्भरतादन्यः कश्चिदस्ति किमिति भावः नेन विभीषणापरिग्रहसमर्थनार्थं १८-१९ ।। एवंविधप्रसक्त्यभावालक्ष्मणस्यानुपादानं । अत्र दृष्टा- । मौनमुपागमत् । प्रणयरोषादितिभावः । २० । अथ न्तमाह-मद्विधा इत्यादिना । मद्विरहमात्रेण लोका- | रामः स्वस्य सर्वशक्तित्वप्रदर्शनेन सुग्रीवस्यातिशङ्कां- इतरतुप्राग्वदेवव्याख्येयमित्याह १४ ॥ ति० ननुभरतादिध्वेतद्दोषादर्शनातृणामीदृशभेदासंभवोतआह--नसर्वइति । राज्यादीच्छयाप्राप्तसौभ्रात्रत्यागस्याभावोभरतादन्येपरमदुष्करः । तेनपितृदत्तराज्यत्यागात् । लक्ष्मणादेतुतदप्रसक्तयानतदुक्तिः । मद्विधावापुत्राः सुखलिप्सयापितृवाक्यलङ्गनरहिताः । सुहृदोवाभवद्विधाः । त्यक्वापिसर्वसौख्यंसट्टककारेणसर्वबलेनसर्वयत्नेनच मित्रकार्यसाधकसुहृत्परमदुर्लभइतिभावः । अत्रभूतार्थकथन रूपत्वान्नात्मप्रशंसादोषोभगवतः। ‘‘ स्खगुणाविकियादोषोनास्तिभू- तार्थशंसने ” इतिदण्ड्युतेः । स० भ्रातृषुसौभ्रात्रेदुर्मिलमितिनवच्छंयुक्तं । भरतेभक्तिभरितता त्वयि त्वदनुभूतैववर्ततइत्यतः काचिकएवैवंभावोभ्रात्रादिष्वित्याह--नेति । सर्वेभ्रातरोभरतोपमानभवन्ति । स लोकविलक्षणइतिभावः । लक्ष्मणस्यच खस मखेदमोदत्वेनसहैवावस्थानाद्रज्यप्राप्तेरहन्ताहेतोरभावेनचानुक्तिर्नतुसौहार्दावमर्देनेतिहृदयं । भ्रातृप्रस्तावे पितापुत्राचारोक्तिः प्रसङ्गसङ्गल्या। सवैभ्रातरोभरतपमानेत्यनेन मारिततारारमणस्यमभंकीर्तनंमन्यमानस्तंसुमुखीकर्तृसुहृदइत्याद्युक्तिवेतिज्ञेयं ॥१ स० विश्वस्तेखयिवा तथा विश्वस्तेमयिवा । खयिविश्वस्तेमयिवा मयिविश्वस्तेत्वयिवा । एतेन मन्नाशस्तवतवनाशोममसं- तापकरइतिस्वाम्यर्थस्खरैचायंनसंग्राह्यइतिभावः ॥ १८ ॥ स० लक्ष्मणेवाप्रहर्तुमागतः । वयिराजत्वान्मयिधूवट्टत्वाप्रहरणेन दुस्सहं । लक्ष्मणप्रहरणंतुत वेवममपिदुस्सहमितिभावः सचिवैः चतुर्भिः १९ ॥ ति० मौनमुपागमत् त्रिवाचनं । अतो धिकंप्रभौनवीयुक्त मित्याशयेनेतिशेषः ॥ २० ॥ ती• सुग्रीवस्यवायंभुख तद्विमृश्य । अस्यायमर्थः प्रथमतःकृतविभीषण- [ पा०] १ ख. -ट. निशाचरं. १ ड. झ. ट. विश्वस्तेमथि ३ ङ, झ. थ. ट. ससुग्रीवस्य. सर्गः १८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७१ सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः । सूक्ष्ममष्यहितं कर्तुं मैमाशक्तः कथंचन ॥ २२ ॥ पिशाचान्दानवान्पक्षान्पृथिव्यां चैव राक्षसान् । अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर ॥ २३॥ श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं वैश्च मांसैर्निमश्रितः ॥ २४ ॥ स हि तं प्रतिजग्राह भार्याहर्तारमागतम् ॥ कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः॥ २५ ॥ निवार्य शरणागतरक्षणरूपस्य स्वव्रतस्य । धर्मशास्र- | एतेनाप्यनुष्टितत्वे किमु वक्तव्यमस्माकं । कपोतेन सिद्धत्वात्तस्यापरित्याज्यतां प्रतिपादयति-सुग्रीवस्य | एकेनासहायेन कृतं किमुत ससहायैरस्माभिः। शत्रुः स्त्वित्यादिना । विमृश्य मयि प्रेमातिशयेनैवमुक्तमिति | कपोतस्य मृगयुः स्वयं भार्यापहारी वैरी। बिभीषण विचार्य ॥ २१ ॥ सुग्रीवस्य भयं निवर्तयति–सुदुष्ट स्वस्माकं नतथा । तथाप्यरक्षणे किमस्मत्पौरुषेण । इति । स एष रजनीचरः सुदुष्टो वा अदुष्टो वा । शरणमागतः कपोताध्युषितह्मस्थलं यदृच्छयाप्राप्तः। भवतु किं करिष्यति । तदेव विवृणोति-सूक्ष्ममिति।‘‘ सोजतुिं शिरसा बह्वा वाक्यमाह वनस्पतिम् । सूक्ष्ममपीत्यनेन साक्षान्मयि मदाश्रितेषु मत्संबन्धि- । शरणं हि गतोस्म्यद्य वैवतामिहवासिनीं य इति । संबन्धिष्वपि न शक्त इति भावः ।। २२ ।। कथं न स्वावासवनस्पतिदेवतां प्रत्युक्तवान् नतुकपोतं । विभी शक्त इत्याकाङ्कायां स्वशक्ति दर्शयति-पिशाचानिति ॥ | षणस्तु राघवं शरणं गत इति अस्मत्कूटस्थरघुराक्षस पृथिव्यां विद्यमानानितिशेषः । त्वं तावत्सकलैः | संवादोक्तशरणागतराक्षसरक्षणं पुरस्कृत्य मांप्राप्तः । स्वबलैः सह तिष्ठ अहमेक एव पर्याप्तइत्यभिप्राये- | यद्वा शरणं । “ शाखिनः पक्षिणां गृहं ” इत्युक्त णाह-हरिगणेश्वरेति । अङ्गुल्यग्रेण शस्त्रास्त्रादिप्र- | रीत्या वनस्पतिरूपं गृहं प्राप्तः । न तु शरणागतिं सङ्गान्येनअङ्गुल्यन्तरनिरपेक्षेण एकस्यामप्यङ्गुल्या- | चक्रे शरणं गृहरक्षित्रोः इत्यमरः अचेतश्च मंशान्तरव्यापारवर्जितेन । तत्रापि हस्तपादादिविशे- | लुब्धकत्वात्सहजशत्रुत्वात् भार्यापहर्तृत्वाच्चापन्नोष्य षविवक्षान्येन अग्रमात्रेण । हन्यां हन्तुंशक्तः । सावित्युपेक्षणस्य तद्वधोपायान्वेषणस्य च कर्तव्यत्वे नकेवलं लङ्कामात्रनिवासिनो राक्षसान् किन्तु | प्राप्नेप्यतिथैिववैनमत्वा शीतनिवारणायाभिमानीयं स्थानान्तरनिवासिनोपीतिविवक्षया पृथिव्यांचैवेति | पूजितः । वयंतु " तीमेण दण्डेन सचिवैः वध्यतामेष निर्देशः । न केवलमेकजातीयानामेव लक्ष्यत्वं किन्तु | सह ” इत्यनुबन्धिपर्यन्तं सम्यगर्चयामः । यथा सर्वेषामपीत्यभिप्रायेणाह-तानिति । तहेि लङ्कामा- | न्यायं । यावत्क्षुन्निवृत्ति सन्मित्रागम इव समप्राक् त्रनिवासिनो राक्षसान्किमिति न इंसीत्यत्राह-इ- | रेणान्तर्विषादलेशं विन आदृतः । यद्वा प्रियवचना च्छन्निति । इच्छाभावादेव तद्वधभावः । न त्वश- | दिभिः वञ्चनांविनेत्यर्थः । स्वैश्च मांसैर्निमश्रितः। क्त्येतिभावः । २३ । एवमस्मादपकारशङ्का नास्ती- । बहिः कतिचिदाहारानानीय स्वकीयद्रव्यान्तराणि त्युक्त्वा भवतुवाऽयमपकारी तस्मादेवापकारान्मम | कतिपयानि शरीरैकदेशान्वा दत्त्वा नोपचचार । प्राणा गच्छन्तु वा। अथापि नायंनिग्राह्यः नापिपरि- | किन्त्वजैरामत्वेनाभिमन्यमानैः प्रागैरप्यायं धर्मसार त्याज्यः । किन्त्ववश्यं रक्ष्यएवेति कपोतोपाख्यानेन | धनमित्यादरणीयैः शरीरमांसैः शरभङ्ग इव । “ इ प्रतिपादयति--धूयतेहीति ।। हीतिप्रसिद्धेयमाख्यायि- |मेकं महत्तपः च इति मत्वा बहूबहूय पतति स्म । केत्यर्थः। कपोतेन धर्माधिकारशून्येन तिर्यङआत्रेण। निमन्त्रितः भोजनार्थंनियोजितः ॥ २४ ॥ उक्तमे शरणागत्यपेक्षयापश्चात्कृतसुग्रीवलक्ष्मणशरणागतेदौर्बल्यंच ‘तस्मादपिवध्यंप्रपन्नंनप्रतिप्रयच्छन्ति” इतिश्रुत्यर्थानुसारिशरणागतर- क्षणरूपस्खधर्मचपर्यालोच्येत्यर्थः ॥ २१ ॥ ति७ ममसूक्ष्ममप्यहितंकथंकथंचन कथमपिशक्तःकिं नकथमपिशक्तइत्यर्थः ॥ २२ ॥ यथैवमस्मदादिसंग्रहोव्यर्थस्तत्राह--इच्छन्निति । खस्यनिरतिशयमहिमानंतविकंब्रह्मभावंप्रकटीकर्तुमिच्छन्यदस्यां तदा तत्रैव कुय संप्रतितुभ्वभावोपेतनिजाविलासैरैशेपैरवध्यत्वमस्यमयैवदत्तमितितत्पारिपालनायखदिव्यभावंस्खशक्तयैवान्तर्धाय मानुषम यदायांस्थित्यातद्भावप्रकटनायैवसीतावियोगप्रयुक्तरोदनवद्भवादृशसहायमेलनं । वस्तुतोनखातिरिक्तसहायान्तरापेक्षामम। मनुः ष्याणांसंसारमर्यादाज्ञापनंतयवहारफलमितिभावः ॥ २३ ॥ स० सहि सोपि । अनेनापकृतोपीत्यर्थः । प्रतिजग्राह प्रतिहत- भार्यावचनश्रवणानन्तरमपिप्रीतिपूर्वकंजप्राहेति सूचयति । सहितं हितेनसहितंयथाभवतितथेतिवा । तिर्यक्समाधानंतिर्यङ्गिदर्शने- [ पा० ] १ ङ. च. झ. ट. सदुर्यो. १ क. ङ. च. झ. द. ट, ममशक्तः, ३ स, धैर्मासैरभितर्पितः ७२ श्रीमद्वारमीकिरामायणम् [ युद्धकाण्डम् ६ ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा ॥ शृणु गथां पुरा गीतां धर्मिष्ठां सत्यवादिनीम् ॥२६॥ ९३ ९ ३ वायै दृढीकुर्वन् स्वस्य कैमुत्यमाह--स हि तमिति । नराधिपत्ये स्थितः सन् स्वजातिधर्म इति शरणागत सः कपोतः । वयमिव घर्मानुष्ठानयोग्यजातौ शर- रक्षणं किंनावलम्बते । किं पुनर्मद्विधो जनः । कपो ण्यवंशे वा नोत्पन्नः । तं जात्या स्वभावेन च क्षुद्र- | तचरितं पश्यतां मादृशां किं वक्तव्यं । मद्विधः शर मचारं पक्षिणां कालसंमित इत्यखिलपक्षिजातिवि-| णागतरक्षणाय समुच्छूितध्वजे रघुवंशे जातः रोधिनं । तस्य कपोतस्यान्तिकंप्रति यदृच्छयाभ्येत्य षष्टिर्वर्षसहस्राणि लोकस्य चरता हितम् । पाण्डु पतितं उपायान्तरशून्यं विपरीतानुष्ठानैकनिरतं अनु- रस्यातपत्रस्य छायायां जरितं मया ” इत्युक्तरीत्या तापलेशेन वा अनुकूलवादप्रसङ्गन वाऽनन्वितं प्रति- | लोकरक्षणदीक्षितस्य दशरथस्य पुत्रः वसिष्ठवि जग्राह । स्वामत्यागेनाङ्गीकृत्यावति पूर्वश्लोके श्वामित्रादि शिष्यः महायोगिना जनकेन कृतसंबन्धुः शत्रुरिति सामान्येनोक्तमर्थं तबृत्तिप्रदर्शनेन विशिन रामो विग्रहवान्धर्मः ” इति प्रसिद्धः ष्टि-भार्याहर्तारमिति । एवमेव रावण आगतश्चेद- दानां च लोकस्य कर्ता कारयिता च सः " इति स्माभिः कार्य इत्यभिप्रायः। आगतं अस्याङ्गीकाराय । सर्वलोकानुकृतधर्मानुष्ठानः अहं संप्रति शरणागत कृतमुपायानुष्ठानं कपोतावासद्मस्थळे प्रत्यागमनमा- | हिंसां कुर्या चेल्लोकः कीदृग्विधः स्यात् । मद्विधः तद्विना वनस्पतिदेवतां प्रत्युक्तं शरणशब्दं | मम वृत्तं पश्चाद्वक्ष्यते सामान्येन धर्मसेतुनृपाणा कपोतोनाऽणोत् । अत्र स हीत्यनेनैव कपोतानुवादे | मिति मादृशानां संमतत्वेन स्थितः मद्विधः मादृशः लुब्धेपि पुनः कपोतग्रहणं श्येनकपोतोपाख्यानः | शरणागतत्यागं न करोति । अव ध्यवधोन्मुखानां नायं परिगृहीतकपोतशरीरो देवो मुनिर्वा । किंन्तु रावणादीनां खल्वीदृशं कार्यं रोचते । जनः शरणा प्राकृतः कपोतं इति ज्ञापना । अयं कपोंतः प्राक्तन- | गतत्यागकृत्कीदृशोत्पतिमान्स्यात् २५ अनयोग्यो । शास्त्रानधिकारिणस्तिरश्चोनुष्ठानमनुपादेयं न च चोद् बभूव। कपोत इत्यनेन तिर्यक्त्वं शास्त्रानधिकारित्वं | नामन्तरेण प्रकृतिमात्रेण धर्मत्वं सिध्यतीत्याशङ्कय बुद्धिमान्धं च सूचितं । वानरश्रेष्ठ पुनरप्येकस्तिर्यक् कण्डुमुनिगाथया विधानं दर्शयति--ोरिति शहूँ किरातं ररक्षत्येनां कथां श्रृंणु । वानरः कश्चिब्याघ्रा कण्वस्य पुत्रेणेत्यनेन महकुलप्रसूतत्वं परमर्षिणेति तं स्वावासद्ममागतं किरातं ररक्ष । तदानीं वृक्ष- | यथार्थदर्शत्वं सत्यवादिनेति यथादृष्टार्थवादित्वं मूलस्थो व्याघ्रस्तस्मिन्वानरे सुते निषादं समीक्ष्य त्वां | चोच्यते । तेन परमाप्तत्वं दर्शितं। वेदवचनादिसिद्धे रक्षामि वानरं पातयेत्युवाच ततः पपैकनिरतः | पुरा गीतां। कण्डुकल्पितेयमिति न मन्तव्यं । अर्च किरातः स्खरक्षणकारिणं वानरं पातयामास अनन् | एव सामत्वात्पुरा विद्यमानामेवेदानीं गीयमानां न्तरं वानरं पतितं गृहीत्वा व्याघ्रः त्वां जह्यां स्वोप- | गीतां एतत्कृतत्वेपि सामध्वनिवत्समस्तपापापनोदन कारिद्रोहिणं निषादं जहीति मनुष्यमांसलुब्धत्वादु- | क्षमां । धर्मिष्ठां वेदोक्तधर्मोपमेयस्मृत्युक्तप्रतिपादिकां वाच । ततो धर्मवित्स वानरः प्राणात्ययदशा- | अनेन परमप्रयोजनत्वमुक्तं सत्यवादिनीमितिपाठे त्वादहृदयं तत्त्यागमङ्गीकृत्य व्याघ्रमुक्तस्तरुमारुह्य | अबाधितार्थप्रतिपादिनीं गाथां अनेकार्थोचितसुल स्वस्यापकर्तारं किरातं पश्चापि गत्यन्तराभावान्निज- | भाभ्यसनीयत्वाय संकुचितशब्दां श्रुणु इतः पूर्व वासद्मस्थितिहेतुना शरणागत इत्यरक्षत् । भवान्वा मेतद्रथानाकर्णनेन खलु त्वमेवमाविलात्मासि एना नशीथंभवतीतिा भार्यापहर्तृभ्रातृग्रहणेभार्यापहर्तुसत्कारकर्तृनिदर्शनमुचित मितिवादौकपोतेतिहासोबोधितोरामेणेतिीयं ‘मुनि रुवाच । धर्मनिश्चयसंयुक्तांकामार्थसहितांकथां । शृणुष्वावहितोराजन्गदतोपेमहाभुज ” इत्यारभ्य पक्षाध्याय्या शान्तिपर्वण्याप .द्धर्मोक्ताकपोतव्याधकथात्रानुसन्धेया २५ स० पिपीलिकालिपिवद्यदृच्छिकखानतश्चेष्टाधर्मेप्रमाणस्यादित्यतोमहर्षिगीतां गाथांकथयति-ऋषेरिति । रामोक्तेस्तिर्यगतिर्यगादिविषयत्वादेवमादिनिदर्शनंयुल मितिभावः ‘नहिपितुः पाण्डित्येनपुत्रःपण्डि .तोभवति ” इतिन्ययेनातत्सदृशपुत्रगीतेत्यतस्तं विशिनष्टि -परमर्षिणेति । पितुःऋषित्वं एतस्यपरमर्षिमितितीताकथा [पा० ] १ , आ. गाथापुरागीताधर्मिष्ठासस्यवादिना. . सर्गः १८ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७३ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् । न हन्यादानृशंस्यार्थमपि शत्रु परंतप ॥ २७ ॥ आत वा यदि वा दृप्तः परेषां शरणागतः ॥,अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ॥२८ स चेद्भयाद्वा मोहाद्वा कामाद्वाऽपि न रक्षति । खया शक्त्या यथासत्वं तत्पापं लोकगर्हितम् ।।२९॥ विनष्टः पश्यतस्तंस्यारक्षिणः शरणागतः । आदाय सुकृतं तस्य सर्वे गच्छेदरक्षितः ॥ ३० ॥ मवहितमनाः शृणु ॥ २६ ॥ अथ कण्डुगाथायां | त्यर्थः । दृप्तस्तु विलम्बाविलम्बावनादृत्य फलसिद्धि- चतुःश्लोक्यामाद्यश्लोकेन पूर्णप्रपत्त्यसिद्धावपि गत्य- | मात्रसक्तः । अस्यां वेलायां विनयस्वापराधभयशून्यो न्तरशन्यतयाऽऽत्मनिक्षेपाभिप्रायव्यञ्जकशरणागति- | वा । मुमुक्षुपक्षे संसारजुगुष्सानुसंधानेन सद्य एव शकलतुल्याजलबन्धादिमात्रविधानमपि हानिं नन- | देहनिवृत्तिकाम आर्तः । दृप्तः शरीरावसाने मुक्ति येत् तत्करणमनुग्रहावहमित्याह-बद्धाञ्जलिपुटमिति । | कामः । यद्वा आकिंचन्यानन्यगतित्वपुरस्सरं प्रपन्न अनुकूल्बुद्धिवाग्वृत्त्यभावेष्यजलिमात्रमेवालं।‘‘अज- | आर्तः। स्तोभहेलनादिरूपेण शरणागतोस्मीति ब्रुवन् लिः परमा मुद्रा क्षिप्रं देवप्रसादिनी ’ इति स्वतञ्च दृप्तः परेषां शरणागतः स्वव्यतिरिक्तशरणागतः स्याप्याशु दयाजननी मुद्रा खल्वियं । दीनं एवमज- | यद्वा परेषामिति निर्धारणे षष्ठी । परेषां मध्ये शर लिबन्धमात्रं विनापि कार्पण्यद्योतनावस्थानमेवातं ।। णागतोरिः वैरे हृदि विद्यमानेपि शरणागतिश- याचन्तं अजल्याद्यभावेपि कार्पण्यद्योतनेष्यहृद्यप्रा- | ब्दमात्रमभिदधानः पुरुषः कृतासना निश्चितसंन- धुनैवालं। शरणागतं । अजलिबन्धादित्रयेष्यविद्य- | स्केन । धर्मशास्त्रविश्वासशालिनेत्यर्थः । प्राणान्परि- माने रक्षकनिवासस्थलाभिगमनमेवालं । पूर्वं स्वरक्षा- त्यज्य रक्षितव्यः । अस्थिरान्प्राणान्परित्यज्य स्थिरं भरनिक्षेपरूपशरणागतिशकलान्युक्त्वा शरणागत- | शरणागतरक्षणं कर्तव्यं । कृतामनेति विशेषणेन मिति पूर्णप्रपत्तिरुक्तेतिवा स्यात् । अपि शठं साक्षा- | विदुषोतिक्रमे दण्डभूयस्त्वमुक्तं । शरणागतरक्षणशा च्छत्रुमपि । न हन्यात् । अयं शास्त्रार्थ ऐहि- | त्रस्य निरवकाशत्वात् । सर्वथैवात्मानं गोपायेदिति काभ्युदयार्था वा परलोकार्था वा प्रत्यवायपरिहारार्थं | शास्त्रस्य सावकाशत्वात्तव्यतिरिक्तविषयेष्यवस्थाप्य वेत्युक्ते सति तेभ्यः प्राक्प्रयोजनान्तरमाह--आनृ- | मितिभावः ॥ । २८॥ एवं शरणागतरक्षणधमें चो शंस्यार्थमिति । अघातुकत्वसिद्ध्यर्थमित्यर्थः । नृशं- | दनामभिधाय तदरक्षणे प्रत्यवायमाह--सचेदिति ॥ सोयमिति लोकापवादपरिहारार्थमितियावत् । यद्वा | भयात् तद्रक्षणे तच्छत्रुसकाशात् तस्माद्वा । किरात आनृशंस्यं सकलधर्मसारभूतो दयागुणः तद्रक्षणा- | न्यायेन स्वस्यापि भयमुत्प्रेक्ष्य ततोहेतोः। मोहात् शा- थैवा । यथोक्तं सीतया–‘ आनृशंस्यं परो धर्मस्त्वत्त | त्रार्थापरिज्ञानात् । कामात् स्वच्छन्दवृत्तिस्वाभाव्यात् एव मया श्रुतः ’ इति । परंतपेति कण्डुरपि कंचि- | तच्छत्रुसकाशात्किचिदाभापेक्षणाद्वा । स्खयाशक्त्या द्राजानं प्रत्युक्तवानितिगम्यते । परंतप। । शरणागते | स्वकीयेन केनचित्सामर्यप्रकारेण । स्वसहायसंपाद: किं पौरुषप्रकटनेन प्रत्यर्थिषु खलु तत्कर्तव्यमितिभावः । नस्वकीयद्रव्यदानादिना शरीरस्यागपर्यन्तेनोपायक ।२७ । पूर्वं न हन्यादिति स्वेन क्रियमाणं हननमात्रं । लापेनेत्यर्थः । यथासत्त्वं सत्वमनतिक्रम्य । शक्तौ प्रतिषिद्धे । अत्र स्वेतरक्रियमाणशरणागतपीडायामपि | सत्यामपि येन केनचिच्छलेन शक्तिवचनामकृत्वा । शरणागते आर्तत्वदृप्तत्वविभागानालोचनेन प्राणा- | तत् अरक्षणं । पापप्रत्यवायहेतुः । अनेन निरयहे- निहत्वा तद्रक्षणं कार्यमित्याह--आर्ता वेति । आर्तः | तुत्वमुक्तं । न केवलं परलोकबाधकं । इह लोकेपि स्वाभिमतसंभवे विलम्बाक्षमतीव्रसंवेगवान्वा । शर- | सर्वजनगर्हितमित्याह-लोकगर्हितमिति ॥ २९ ॥ णागमनवेलायामपि स्वापराधनिमित्तभयादिमान्वे | न केवलमैहिकानर्थहेतुत्वमात्रं पूर्वसंचितसकलसुकृत- ऽऽदर्तब्येत्यनेनसूचयति ॥ २६ ॥ शि७ शत्रुमपि आनृशंस्यार्थं अतिनूरत्वनिवृत्यर्थमपिनहन्यात् । ‘‘मशकाथोंधूमः” इत्याद विवार्थशब्दस्यनिवृत्यर्थकर्वप्रसिद्धे । अतएवास्यार्थस्यप्रतिषेधोवक्तव्यइतिवार्तिकेअर्थशब्दस्यतथात्वंकैयटादिभिर्याख्यातं । किंच आनृशंस्यार्थे खस्मिन्कूरतासंसर्गाभवार्थमित्यर्थः ॥ २७ ॥ ति० यःशरणागतोऽरक्षितोविनष्टःस्यात् सपश्यतस्तस्यरक्षिणः रक्षा [ पा०] १ ङ. झ. ट. शरपुंगतः २ ग. च. तस्यरक्षितुः क , छ. झ. जे. स्तस्यरक्षिणः वा• रा. १८७ C४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एवं दोषो महानत्र प्रपंमनामीक्षणे ॥ ३१ ॥ अस्खयें चायशस्यं च बलवीर्यविनाशनम् ॥ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ॥ धर्मिष्ठं च यशस्यं च खर्यं स्यात् फलोदये ॥ ३२ ॥ सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्रतं मम ॥ ३३ ॥ विनाशकमपीत्याह--विनष्ट इति । यः कश्चिद्य | स्मृतं ’ इति याज्ञवल्क्योक्तधर्मप्रमाणेषु भूयत इत्य कंचिच्छरणमागतः। तमरक्षिणस्तस्य पश्यतः रक्ष- |नेन, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्तीत्यादिना क्रत्वेन घृते समर्थे च तस्मिन्पश्यति । तेनारक्षणेनैव | श्रुतिः। कण्डुगाथामुखेन स्मृतिः। कपोतादिना शिष्टा स्त्रशत्रुसकाशाद्विनष्टश्चेत् तस्य अरक्षकस्यसंबन्धि | चारः । प्रतिपक्षनिरसनपूर्वकबलवदुपपानेन स्वद्भि धनादिकालसंचितं सर्वे सुकृत्तमादाय गच्छति । यत्वं चेत्येवं चतुर्थं प्रमाणेषु प्रपन्नरक्षणरूपपरमधर्म ऑस्यारक्षकस्य समार्जितसकलसुकृतभूयोभवतीत्यर्थः । विषयेषु दर्शितेषु संप्रति तत्र प्रमाणं पञ्चमं दर्श 1ः ३० ॥ कण्डुवचनचतुःश्लोकीतात्पर्य संग्रहेणाह -यति--सकृदेवेति । सकृदेव एकवारमेव । उपाया- एवं दोषो महानन्न प्रपन्नानामरक्षण इत्यर्धेन | न्तरेष्वावृतिः शास्रार्थः प्रपत्तौ त्वनावृत्तिः «f सकृ ॥ ३१ ॥ विस्तरेणाह-अस्वर्यमित्यादिना । अस्वर्थे देव हि शास्त्रार्थः कृतोयं तारयेन्नरं ” इत्युक्तेः । प्रप स्वर्गाविरुद्धं । नरकहेतुभूतमित्यर्थः। अयशस्यं अकी- | नाय गत्यर्था ज्ञानार्थी इति न्यायेनात्र मानसम्प र्तिकरं । बलवीर्यविनाशनं । ययोः शारीरबलवीर्ययोः त्तिरुच्यते । तवास्मीति तु वाचिकी । उभयोरन्यत संतरेव शरणागतो न रक्षितः तयोर्विनाशकमित्यर्थः । रेण युक्तायापीत्यर्थः । यद्वा प्रपन्नायेत्युपायः कथ्यते । अत्रं अरक्षणमिति विशेष्यमनुषज्यते । एवं शरणाग | तवास्मीति च याचत इति तच्छेषवृत्तिलक्षणफलविः नरक्षणे कण्ड्वचनं प्रमाणयित्वा धर्मसंस्थापनप्रवृ- शेषप्रार्थना । एवंभूतायाधिकारिणे । संर्वभूतेभ्य इति तस्य ममैतदवश्यंपालनीयमित्याह--करिष्यामीति ॥ | & भीत्रार्थानां भयहेतुः ” इत्यपादानत्वं । भयहेतु उत्तमं लोकाहृतं । न प्रत्यवायबाहुल्यं । तया शङ्कितेभ्यः सर्वभूतेभ्यः भयभवं । करणे दृष्टादृष्टाभ्युदा बहवः सन्तीत्यपि कण्डुवच- | ददामि । अभयमेव मोक्षो नाम । अथ सोभयं नतात्पर्यमिति रामः स्वयमाह—धर्मिष्ठमिति । पाप| गतो भवति आनन्दं ब्रह्मणो विद्वान् ने बिभेति कुत- निवर्वकंधयोपेतत्वं विवक्षितं । फलहेतुर्धर्मोपेतत्वस्य | धुनेति” इति ब्रह्मविद्याफळवेन श्रवणोत् । एतत् स्वर्यमित्यनेनैव सिद्धत्वात् । फलोदये फलप्रदानका- | तवास्मीति फलविशेषयाच्चेति पक्षस्यानुकूलं । पक्षा लेसमुपस्थिते । स्वग्र्यं । स्वर्गहेतुरित्यर्थः अत्र प्रति- | नेतर त्रैवर्गिकफलानामप्येतदुपलक्षणं । स्वस्थ सकल पायगतं धर्मिष्ठत्वादिकं प्रतिपादकवचने समुपचर्यते । फलप्रदत्वात् । एतद्रतं मम व्रतवदिदं कस्यांचिदपि A ३२ ॥ एवं “ श्रुतिः स्मृतिः सदाचारः स्वस्य च | शायां परित्यागायोग्यमित्यर्थः । अत्र सर्वभूतेभ्य प्रियमार्सन । सम्यक्संकल्पजः कामोधर्ममूलमिदं । इत्यपि चतुर्थी । प्रपन्नसंबन्धिभ्योपि सर्वभूतेभ्योभयं संवृतस्य समक्षमेवतस्यरक्षिणःसर्वसुकृतमादायगच्छेत् । स० तस्यखरक्षणसमर्थस्याप्यरक्षितुःसुकृतं । उपलक्षणमेतत् । खपा पंतभेदत्वेत्यपिप्रायं ॥ ३० ॥ ति० एतदन्ताश्कण्डुगाथाः । अथरामवाक्यं-एवमिति ॥ ३१ ॥ ति० अस्खग्र्यं खर्गप्रतिब धकं । स० अस्खग्र्यं अस्खर्गप्रापकं ॥ ३२ ॥ ति० अत्रघर्तमानप्रयोगेणनित्यसत्सहजधर्मखमभयदानस्यद्योत्यते । तदेवाह एतन्ममव्रतमिति । नित्यपरिगृहीतःनित्यनिजप्रतिष्ठितोस्मद्धर्मइत्यर्थः । अत्रतात्कालिकमात्यन्तिकंचेत्युभयविधमप्यभयदानंप्र- तिशायते । तत्रात्यन्तिकंसंसारभयोपरतिरूपं । द्वितीयंत्रावणादितस्थितमृयुभयनिवृत्तिरूपं इदंचोरारिप्रहनिमित्तकाभयदा स्यार्थोपलक्षणं । नन्वेवंसर्वेश्वरस्यापितवनिमित्ताभयदातृत्वेवैषम्यनैर्गुण्यादिदोषप्रसङ्गस्तत्राह--सकृदिति । अनेनोभयविधाभ यंदांनंस्यसाधनमुपदिश्यते । सकृदेकयैववृत्त्याप्रपन्नाय। पदिनीत्यर्थः । प्रकृष्टप्रतिपत्तिमते । प्रतिपत्तौप्रकर्षश्वनिरन्तरत्वं । साच तत्त्वमस्यादिवाक्यजन्याभगवतःखात्मत्वेनप्रतिपत्तिः । अयंच “ ज्ञानीखात्मैवमेमतः ” इतिगीतोक्तः । अयमेवात्यन्तिकभय- दानपात्रं। द्वितीयाभयदानसाधनमाह ‘– तवास्मीतिचयाचते ’ इति । औपाधिकभेदमवलंब्यतवाइंसेवकस्त्वंमेखामी अहंशि प्यस्वंगुरुः अहंरक्ष्यस्त्वंरक्षकइत्येवमुपासनांकुर्वतः द्वितीयाद्धिभयंभवति ” इतिन्यायेनावश्यंप्राप्तभयस्यसर्वभूतेभ्योयथाभयं नभवतितथायतामीतिमेत्रमित्यर्थः । अतथाभूतेभ्यनुनयच्छामीतिननैर्युण्याविदोषप्रसन्नइतिभावः । स० सकृत् एकवारं प्रप सर्गः १८] श्रीमद्भरिन्द्राजीयव्यांल्यासमलंकृतम् । १७५ आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया । विभीषणो वा सुग्रीव यदि वा रावणः खयम् ॥ ३४ ॥ रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः । प्रत्यभाषत काकुत्स्थं सौहार्दनं प्रचोदितः ॥ ३५ ॥ किमत्र चित्रं धर्मज्ञ लोकनाथ सुखाचह । यचमार्यं प्रभाषेथाः सस्ववान्सत्पथे स्थितः ॥ ३६॥ मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम् । अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ॥ ३७ ॥ ददामि । ॐ पशुर्मनुष्यः पक्षी वा ये च वैष्णवसं- | विपरीतप्रवृत्तान् पूर्वसुहृदो नानाप्रकारैरनुनीय यदि श्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदं “ | वा रावणः स्वयमिति वदतो रामचन्द्रस्य कोयं सौहा इत्युक्तेः ॥३३॥ एवमुक्ते सव्यसंभवदुत्तरं प्रशान्तमे- | तिशय इति विस्मयेन प्रेरित इत्यर्थः ।। ३५ । एवं मान्यतया प्रसन्नमुखं विभीषणाभिमुखं सुग्रीवमा- | विस्मयातिशयाद्वक्तुमुपक्रान्तो रामस्य स्वाभाविका लोक्य तमेव तदानयने नियुङ्क-आनयैनमिति ।। | न्कल्याणगुणौघानालोच्य सहजधर्मत्वादेतद्रामे नाश्श्च- निवेदयतेति सपरिवारान्युष्मान् । पुरुषकारतया | यैकरमित्याह--किमिति । धर्मज्ञ । धर्मसूक्ष्मतत्त्व वृतवन्तमेनं यूयमेवानयत । तथा सत्येतावत्पर्यन्तम- | ज्ञस्य तव धर्मानुष्ठानं किमाश्चर्यं । लोकनाथ । भूय- स्वीकारकृतदुःखमस्य निवर्तेत । हरिश्रेष्ठ तस्य दुःख- वर्गसंरक्षणं स्वामिनः किं चित्रं । सुखावह । स्वय निवृत्तये त्वमेव गत्वानयसि चेन्मयि स्नेहवद्यो | मवाप्तसमस्तकामत्वेन परप्रयोजनैकपरायणस्य सर्व हरिभ्यः श्रेष्ठं भवन्तमतिक्रम्य किमहं स्वीकरोमि। | सुखकारिणस्तव शरणागतेषु समाश्रितेष्वस्मासु सुख दत्तमस्याभयं मया । अस्य स्वबन्धुत्यागपूर्वकं स्वनि- | कारित्वे कोवा विस्मयः । आर्यं समीचीनं । सत्त्र कर्षकीर्तनपुरःसरं चागतस्य मया मित्रभावेनैवाल- वान् प्रशस्ताध्यवसायवान् । “ द्रव्यानुव्यवसायेषु मिति मन्यमानेन अभयं दत्तं । शरणशब्दश्रवणकाल | सत्त्वमस्त्री तु जन्तुषु ’ इत्यमरः। दृढव्रतस्य व्रतप• एवेति शेषः। कथमानयेयमित्याकुलितं समाधत्ते- | रिपालनंकिमद्भुतं । यद्वा सत्व बलं सशक्तेस्तत्र विभीषणो वेत्यादिना । विभीषणो वा । “ विभीष- | समाश्रितभयनिवारणं किमाश्चर्यं । सत्पथे स्थितः । णस्तु धर्मात्मा ” इति विभीषणस्वीकारो धर्मवत्स्वी- | धर्मसंस्थापनार्थमेवावतीर्णस्य शरणागतरक्षणरूपवि कारतया नोत्कर्षाय । रावणस्य नृशंसस्येति रावण- शेषधर्मानुष्ठानं नाश्चर्यमित्यर्थः । प्रपन्नसंरक्षणे धर्म स्वीकारएवोत्कर्षःस्यादिति । विभीषणस्वीकारे तत्प- | ज्ञत्वादिष्वन्यतम एव गुणः पर्याप्तः । किमुत सर्वेपि रिकराश्चत्वार एवरक्षिताःस्युः । रावणस्वीकारेतु समुदिता इतिभावः ॥ ३६ ॥ किमस्मत्प्रशंसनेन लकस्थाः सर्वेपि रक्षिताःस्युरितिमर्हद्भिाभः । सुग्रीव। | त्वन्मनःप्रवृत्तौ खलु विभीषणो ग्राह्यः स्यात्तत्राह - अस्माकमागतोतिशयो युष्माकं तुल्यः खलु । ‘एकं | ममेति । मम । ‘‘ वध्यतामेष तीत्रेण दण्डेन दुःखं सुखं च नौर् इत्युक्तेः यदि वा रावणः इत्युक्तवतोपि । न केवलमस्मिन्नर्थे मन्तःकरणप्रवृ स्वयं यत्संबन्धेन विभीषणेप्यतिशङ्का स एवास्तु त्तिरेकमेव प्रमाणं । प्रमाणान्तराण्यपि सन्तीत्याह स्वयं । सीतामपुरस्कृत्य स्वयमागतो रावणो वास्तु । अनुमानादिति । अनुमानात् त्वया हनुमता चोक्तयु यद्वा स्वयं अयं यदि विभीषणो न भवति किंतु क्तिकदम्बात् । भावात् भावबोधकान्मुखप्रसादादि कामरूपी रावण एव बिभीषणभूमिकां परिगृह्य यद्य - | लिङ्गात् । सर्वतः सर्वत्र । अन्तर्बहिश्चेत्यर्थः । यद्वा गतः तथाष्यस्याभयं मया दत्तं । त्वमपि रावणोयं अनुमानात् हृदयप्रकाशकमुखविकासादिलिङ्गात् । न तु विभीषण इति विज्ञापनायापि पुनर्ना भावात् आर्तध्वनिप्रकाशितमृदुस्वभावात् । चशब्देन गच्छेः । किंत्वानयैवेत्यर्थः । अथ सुग्रीवः कचिदप्यसंभावितं रामस्य शरणागते स्वस्मिश्च सौहा | वध्यतामपीत्युक्तावस्थायां न त्यजेयमिति कालेप्येक तिशयमालोच्य विस्मयपरवश आह--रामस्येति । रूपत्वं समुचीयते । सुपरीक्षितः संशयविपर्ययराहि- सौहार्देन प्रचोदितः । सर्वानपि दोषाननालोच्य | त्येन परीक्षितः । अन्तरात्मा अन्तःकरणं । चापीति ११ नाय शरणंगताय । तेननतत्रपरीक्षापेक्षेतिसूचयति ॥ ३३ ॥ ति० लोकनाथानांराज्ञांशिखामणे ॥ ३६ ॥ [ पा० ] १ झ. सौहार्देनाभिपूरितः. २ ङ. च. झ. ट. नाथशिखामणे. ७६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तस्मात्क्षिप्रं सहासाभिस्तुल्यो भवतु राघव ॥ विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥ ३८॥ ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः॥ विभीषणेनाशु जगाम संगमं पतत्रिराजेन यथा पुरंदरः ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः॥ १८॥ एकोनविंशः सर्गः ॥ १९ ॥ विभीषणेन मन्निभिःसहगगनादवतीर्यं श्रीरामचरणप्रणामपूर्वकं तंप्रति स्ववृत्तान्तनिवेदनेनसहस्वशरणागति निवेदनम् ॥ १ ॥ विभीषणेन रामचोदनयातंप्रतिरावणकुंभकर्णादिपराक्रमनिवेदनपूर्वकं यथाशक्तियुद्धसाहाय्यकरणप्रतिज्ञानम् ॥ २ ॥ रामेण विभीषणपरिष्वङ्गपूर्वकंतस्य लक्ष्मणकरेणळकराज्येऽभिषेचनम् ॥ ३ ॥ हनुमत्सुग्रीवाभ्यांसगरतरणोपायंपृष्टेनविभी षणेन तौप्रति रामेणसमुदंप्रतिशरणागतिकरणोक्तिः ॥ ४ ॥ रामेण लक्ष्मणसुग्रीवद्यनुमत्यासमुद्रोपासनाय तत्तीरेसमास्तृ तकुशोपरिशयनम् ॥ ५ ॥ राघवेणाभये दत्ते सनतो रावणानुजः । विभीषणो महाप्राज्ञो भूमिं संमवलोकयन् ॥ खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ॥ १॥ रामान्तःकरणसमुच्चयार्थः ॥ ३७ ॥ पूर्वमानयैनमिति | दिवाक्यरूपविरोधिनिरसनपूर्वकं श्रीविभीषणस्वीकारं नियुक्तमनुतिष्ठति-तस्मादिति ॥ क्षिप्रं पूर्वमज्ञान- प्रतिश्रुत्य कथंचित्सुग्रीवादिवाक्यजनितं विलम्बमवि- वशान्मया पापमाचरितं । तत्त्वविचरे त्वयं क्षण- | षह्य त्वरया रक्षितुं स्वयमेव तेन संगत इत्याह मात्रं विलम्बानी इतिभावः । तुल्यो भवतु । विभीषणेनाशु जगाम संगममिति । आशु त्वरितं । निवेदयत मामिति भ्यर्थितानां | आश्रितसंश्लेषे स्वयं त्वरातिशयवानितिभावः । पुरं नृशंसानामस्माकं पुरुषकारत्वं संपादयितुमेव | दरो यथा पतत्रिराजेन संगमं स्वलाभममन्यत तथा तवायं प्रयासश्व सिद्धः। इतःपरमस्माभिः पुरुषका । ऽयमपीति दृष्टान्ताभिप्रायः । यद्वा सुग्रीवस्य बुद्धिः रख्यापारः क्रियत इत्यर्थः । एवं विभीषणस्य पुरुषा- । पुनर्विपरीता चेत्कार्यहानिरिति शीघ्र जगाम ।। ३९ ॥ र्थमर्थयित्वा तत्सख्यरूपं स्वेषां पुरुषार्थमर्थयते-वि- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे भीषण इति । महाप्राज्ञः फलसाधनोपयोगिज्ञानवान्। नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टादशः न केवलं ममैव सर्वेषामिदं फलं समानमिति दर्शयितुं सर्गः ॥ १८ ॥ नः सखित्वमित्युक्तं ।। ३८ । एवं सुहृत्तरसुग्रीवाभ्यः नुज्ञानानन्तरं शरण्यस्य शरणागतसंगमविशेषं दर्श | एवं शरणस्य शरणागतसंगमरूपफलमुक्त्वा शर- यति-तत इति । सुग्रीववचो निशम्य ततो हरीश्व- | णागतस्य शरण्यसेवाख्यपुरुषार्थलाभमाह-राघवेणे रेणामिहितं विभीषणेन जगामेत्यन्वयः। अभि- | त्यादि सार्धश्लोक एकान्वयः । अभये स्वापेक्षिते सर्व- सगम हितं हे विभीषण राघवस्तवाभयं दत्तवान् राघवसु- भूताभये दत्ते । सन्नतः ।‘‘गुणैस्यमुपागतः’ इति पयाहीत्येवं सुग्रीवोक्तं । नरेश्वरः संगमं जगामेति न्यायेन पूर्वश्रुतेभ्योट्यधिकानां रामकल्याणगुणानां संगमोपि कर्तुरीप्सिततमत्वकथनेन रामस्यायं लाभ | साक्षात्कारेण सम्यक्प्रीताङ्गः। महाप्राज्ञः । निर इति गम्यते । न त्यजेयं कथंचनेत्यादिभिः सुग्रीवा- । पायोपायपरिग्रहेण परमपुरुषार्थलाभाद्वेदशास्त्राभ्या स० तुल्यः दास्येनेतिशेषः । यद्वा भ्रातृहननमुखेनराज्यप्राप्त्यासमोभवतु । ‘आत्मनिगुरावेकेष’’ इत्यादेर्बहुवचनं ॥३८॥ स० हरीश्वरेणहनुमताभिहितंविभीषणेनसंगमंसख्यंजगाम मनसेतिशेषः । पतत्रिराजेन गरुडेन । पुरंदरोयथाअमृतहरणकाले सख्यंजगामतद्वत् ॥ ३९ ॥ इत्यष्टादशःसर्गाः ॥ १८ ॥ स० सन्नतः प्रवणः। सखभावत्वात्सत्सुनतइतिा । भूमिंसमवलोकयत् । अवतरणायेतिभावः ॥ १ ॥ महा स७ हृष्टः पा० ॥ १ ङ. झ. समवलोकयत. सर्गः १९ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम्। ७७ स तु रामस्य धर्मात्मा निपपात विभीषणः । पदयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥ २॥ अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः । धर्मयुक्तं च युक्तं च सांप्रतं संप्रहर्षणम् ॥ ३ ॥ अनुजो रावणस्याहं तेन चप्यवमानितः । भवन्तं सर्वभूतानां शरण्यं शरणागतः ॥४ ॥ परित्यक्ता मया लङ्का मित्राणि च धनानि वै ॥ भवेद्तं मे राज्यं च जीवितं च सुखानि च ॥५॥ सातिशयजनितप्रज्ञातिशयस्य फलमिदानींनिधृत्तमिति । रणवरणः विभीषणः रामस्य स्वस्मिन्पक्षपाता भावः । भूमिं समवलोकयन् । अन्तरङ्गसचिवसमू- | तिशयद्योतकाभिरामाकारस्य पादयोः स्तनन्धयस्य हसंमर्दनिरवकाशेपि रामपुरोदेशे सचिवैरेव सयूथ्य- | मातृस्तनवत् श्रीपादावेव स्वस्य भोग्यभूताविति तामापन्नस्य विभीषणस्य स्वपरिषन्मध्ये दत्तं भूतकाळा- | पपात । अन्यैरागत्य सम्यग्यो प्रशिथिलानवयवान् वकाशं सम्यक्पश्यन् । खावनीं पपातेति प्राथमि- जयित्वा यथोत्थाप्येत तथा पपात । चतुर्भिः सह उच्यते प्रणामाद्ययोग्यस्थानमाकाशं | राक्षसैः करचरणाद्यवयववतत्परत जैरित्यर्थः परित्यज्य पाणिपादशिरःप्रभृतिभिरष्टाद्वैभूमिं प्राप्त- | तत्रानुकूल्यसंकल्पप्रातिकूल्यवर्जनवत्वमुक्तं । धर्मा वानित्यर्थः । नन्वपेक्षितमभयं दत्तमेव पुनः किमर्थं | मेति महाविश्वासः शरणान्वेषीति गोप्तृत्ववरणं प्रणनामेत्यत्राह--हृष्ट इति । रामस्य स्वरूपरूपगुणा- | पपातेत्यात्मनिक्षेप इति साङ्गशरणागतिः कृता नुभवजनितहर्षविवशीकृतशरीर एव प्रणतः नतु | भवति ॥ २ ॥ एवं कायिकी शरणागतिरुक्ता । अथ किमपि प्रयोजनमुद्दिश्येत्यर्थः । भक्तैरनुचरैः सहेति। वाचिकीं दर्शयति--अब्रवीदिति । तदा पादपतन- राघवं शरणं गतः। निवेदयत मां’’इति विभीषण समये । तत्र सुग्रीवादीनां सर्वेषामैकमत्यवति सद्- स्यैकस्यैवोपायानुष्ठानश्रवणेपि तदनुबन्धिनां तद्भक्ति- सि । रामं पूर्वं सुग्रीवादिपुरुषकारभूतान् प्रति संप्रति वशादेव रामपरिचरणं समानमित्युच्यते । उक्तं हि | शरण्यमेव धर्मयुक्तं शरणागत्यङ्गानुकूलसङ्कल्पादिध पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव | र्मयुक्तं । युक्तं समर्थकारुणिकशरण्यविषयतया यो- ते प्रयास्यन्ति तद्विष्णोः परमं पदं” इति ।। १ ॥ पूर्व | ग्यं । सांप्रतं संप्रहर्षणं । पूर्व राघवं शरणं गत वाचिका प्रपत्तिः कृता संप्रति कायिकशरणागतिं । इत्युक्तिदशायां सुग्रीवादीनां श्रुतिकटुकं जातं । प्रयुक्ते—स त्विति । स तु पूर्वस्माद्विलक्षणः ।संशय- | इदानीं सर्वसंप्रहर्षणं ॥ ३ ॥ अनुज इति पूर्व विपर्ययनिवृत्त्या अनुकूलत्वनिर्णयविषय इत्यर्थः । ध- | निवेदयतेत्यत्र पुरुषकारभूतान्प्रत्युक्तं । इदानीं सा- सर्वावस्थास्वप्यप्रच्युतशरणागतिधर्मनिष्ठा- | क्षाच्छरण्यं प्रतीति नपुनरुक्तिः पूर्वार्धेन स्वदोष वान्। “वध्यतामिति । शङ्कयतामिति । न त्यजेयमिति। | ख्यापनादाकिंचन्यमुक्तं । सर्वभूतानां शरण्ये रावण आनंपैनमिति अस्माभिस्तुल्यो भवत्विति चोक्तासु स्यापि शरणं भवामीति कृतसङ्कल्पं । भवन्तंज्ञानश- सर्वावस्थास्वप्यविचारेणैकरूपचित्त इत्यर्थः । अनेन | तयादिपरिपूर्ण ॥ ४ । अनन्तरं प्राप्यान्तरनिरस- विभीषणस्य महविश्वास उक्तः । शरणान्वेषी कृतश- 'नपूर्वकं त्वमेव प्राप्यइत्याह-—परित्यक्तेति । लङ्का लाभोजातइतप्रीतमनाः रामस्यपादयोः। अनेन नकेवलमयमंबरचर ऐहिकफलावलंबी । किंतुभोक्षज्ञानानन्दाद्यर्थाचेतिसूचयति । यथोक्तंबृहदारण्यकोपनिषद्भाष्ययोः । ‘‘ सुवरितिप्रतिष्ठे वैएतेप्रतिष्ठे द्वेएतेअक्षरे । ” « खिल्यानन्दःसमुद्दिष्टो वरिति ज्ञानमु च्यते । मोक्षदानेन तद्दानामुचरस्य पदद्वयम् । दक्षिणध्वेति सव्यश्च ” इति । अथ अवतरणानन्तरं । चतुर्भिःसचिवैःसह सहितः । यः निपपाता नितरांपान्ति जगदिति निपाः ब्रह्माद्याः । तान्पातिस्वभावेन नफलाशयेति निपपाता। । तंरामंप्रति विभीषणोऽब्रवीदिति श्लोकद्वयस्यैकान्वयः अथवा स्वयंपादयोर्निपपात । खामिवात्स्खस्यप्रथमतःप्रणामः अथ अनन्तरं । सवि भीषणः चतुर्भिःसचिवैःसहनिपपात । अथवा खात्पपातेतिपूर्वे । अनन्तरं रामस्यसमीपतइतिशेषः। अथ तदनन्तरंचतुर्भाराक्ष सैःसहरामस्यपादयोर्निपपात । एतं विशेषं तुशब्दउद्वोधयति ॥ अथ विभीषणस्यरामपाद निपतनानन्तरं । सरावणः चतुर्भारा क्षसैः कुंभकर्णमहापावेंन्द्रजिस्प्रहस्तैःसहनिपपातेतिमध्ये एष्यन्नयेनकविवचनंवा । चतुर्भिरभिहितैःसहेतरराक्षसंघीरामप्रणिपात- स्तन्निपातहेतुरितिभावः ॥ १–२ ॥ स० भवन्तं सर्वभूतानांशरण्यं। अनेनाप्रजस्यमहाद्रोहेण सहवासायोग्यता स्खस्यश्रीरामे भगवदवतारतामतिंचसूचयति ॥।४॥ स० मित्राणि पूर्वमित्रवदनुकृतानि । परित्यक्तानीतिलिङ्गवचनव्यत्यासेनवा यस्यांमित्राणि [ पा० ] १ ङ, झ. ठ. पादयोर्निपपाताथ. २ ख. ग. ङ, च. ज.--ट, चम्यवमानितः ३ ङ, झ. ट. भवद्भन्नहिमेराख्यं . श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ७८ तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।। वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ॥ ६ ॥ आख्याहि मम तत्वेन राक्षसानां बलाबलम् ॥ ७ ॥ एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा ॥ रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ ८ ॥ अवध्यः सर्वभूतानां गैन्धर्वासुररक्षसाम् । राजपुत्र दशग्रीवो वरदानात्खयंभुवः ॥ ९ ॥ रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ॥ कुम्भकर्णं महातेजाः शक्रप्रतिबलो युधि ॥ १० ॥ राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ॥ कैलासे येन संग्रामे माणिभद्रः पराजितः ॥ ११ ॥ बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि । धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ १२ ॥ संगमसमयव्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगतः शैथुनिन्द्रजिद्धन्ति राघव ॥ १३ ॥ महोदरमहापाश्च राक्षसश्चाप्यकम्पनः। अनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ १४ ॥ दशकोटिसहस्राणि रक्षसां कामरूपिणाम् । मांसशोणितभक्षाणलङ्कापुरनिवासिनाम् ॥ १५ ॥ स तैस्तु सहितो राजा लोकपालानयोधयत् ॥ १६ ॥ सह देवैस्तु ते भग्ना रावणेन चैहात्मना ॥ १७॥ वासस्थानं । मित्राणि सुहृदः । धनानि तद्दारा | स्वसाम्यप्रदंहि भगवदाश्रयणवैभवं ॥७- -८॥ सर्व- समागतानि सोपाधिकानि वस्तूनि प्राप्यान्तराणि | भूतानामित्येतत् गन्धर्वादिव्यतिरिक्तपरं । राजपुत्रेति त्यक्तानीत्यर्थः। भवद्भतं त्वदधीनं । राज्यमिति सर्व- | संबुद्ध्या मानुषवध्यत्वं द्योतयति ॥ ९ प्रतिबलः परिग्रहोपलक्षणं । जीवितमिति धारकपोषकभोग्यो- | समानबलः ॥ १० ॥ कैलासे वर्तमान इति शेषः ।। पॅलक्षणं । सुखानि ऐहिकामुष्मिकरूपाणि । इदं | माणिभद्रः कुबेरसेनापतिः यदिवा श्रुत इति । हनु सर्वे भवद्भतं भवस्कैङ्कर्यान्तर्गतं भवत्कैङ्कर्येविना | मत इति शेषः ॥ ११ ॥ बद्धेति । अङ्गुलीस्त्रायत अंन्यन्नाहमभ्यर्थयामीत्यर्थः । ५ ॥ तस्य सर्वपरिग्र- | इत्यङ्गुलित्राणं अङ्गलिकवचं । “ गोधा तलं ज्याघा- हत्यारापूवकं रासेन्यस्तभरस्य । तद्वचनं रामकैङ्कर्यमेव | तवारणे' इत्यमरः । अनेन निरन्तरशरसन्धायीति सकलभोग्यजातमिति वाक्यं। सान्त्वयित्वा शरणं | गम्यते । अवध्यकवचः अभेद्यकवचः। युधि अदृश्यो गंत इत्युक्तिसमय एव स्वीकार्योसि एतावत्पर्यन्तं | भवतीत्यन्वयः । हनुमद्राहकत्वेन प्रसिद्धत्वात्तस्य विलम्बः क्षन्तव्य इति सान्त्ववचनान्युक्त्वा ।लोचना- | रावणपुत्रत्वानुक्तिः । ११ ॥ कुतोस्यादृश्यत्वशक्तिः भ्यां पिबन्निव सान्त्ववचनेन तस्य हृदयमाद्धं कृत्वा | अदृश्यश्च किं करोतीत्याह-संग्रामेति ॥ संग्राम अत्यादरेण विलोकयन्नित्यर्थः । ६ ॥ एवं विभीषणेन | समयकृतव्यूहे । तर्पयित्वा होमैःप्रीणयित्वा ॥१३॥ कांयिककैङ्कर्यं प्रार्थिते कायिककैङ्कर्यं पश्चाद्भविष्यतीति | महोदर इत्यादि श्लोकद्वयं ।। अनीकस्थाः सेनापतयः। संप्रति वाचिककैङ्कर्यं कुर्विति दर्शयति-आख्याही- | एते महोदरादयः दशकोटिसहस्राणि सन्तीति शेषः ति । अत्र भवदीयानामित्यनुक्त्वा राक्षसानामित्यु- |॥ १४-१५ ॥ स तैरित्यर्ध ॥ १६ । न केवलं क्तेरयं राक्षसजातिर्न भवति किन्विक्ष्वाकुवंश्य इति | योधनं पराजिताश्च ते लोकपाला इत्याह-सह रामो मेने इतिगम्यते । भ्रमरकीटन्यायेन सद्यः | देवैरित्यर्धमेकं वाक्यं ॥ देवैः लोकपालभिन्नैः । ते धनानिच सालङ्कापरित्यक्तेतिवाऽन्वयः । मेराज्यं । जीवितं जीवनं । सुखानि ऐहलौकिकानि । पारलौकिकानिच । भवद्रुतानि पूर्वस्मात्परित्यक्तामयालदेंख्यावृत्तं सङ्गवङ्गतेति विपरिणतेनान्वेति । परित्यक्तः आमयोरोगरूपी प्राकाराद्ययङ्गभङ्गकारित्वाद्रावणः यया सालङ्क। भवङ्गता । एतेन एकांमूलनगरींस्थापयित्वा खस्यास्वितिरामेणगृहीत्वाराज्यप्रदानेनाभिप्रेतं विभीषणेनरामवदान्य ताज्ञेनेतिभावः ॥ ५ ॥ ति० दशकोटिसहस्राणि । इदंश्च प्रधानराक्षस विवक्षया ॥ १५ ॥ [ पा० ] १ ङ. झ. ट. गन्धर्वोरगपक्षिणां. २ झ. ज. यदिते. ३ ङ . झ. ट. समरे. ४ ख. घ. -ट. संग्रामेसुमहचूहे. ५ ड, झ. ट. श्रीमानिन्द्रः ६ छ, झ, अनीकपातु. ग. अतिकायास्तु. ७ क. घ.-ट, दुरात्मना। सर्गः १९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७९

विभीषणवचः श्रुत्वा रामो दृढपराक्रमः । अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ १८ ॥ यानि कर्मापदानानि रावणस्य विभीषण । आख्यातानि च तत्वेन ह्यवगच्छामि तान्यहम् ॥१९॥ अहं हत्वा दशग्रीवं सप्रहस्तं संबान्धवम् । राजानं त्वां करिष्यामि सत्यमेतैद्रवीमि ते ॥ २० ॥ रसातलं वा प्रविशेत्पातालं वाऽपि रावणः पितामहसकाशं वा न मे जीवन्विमोक्ष्यते ॥ २१ ॥ अहत्वा रावणं संख्ये सपुत्रबँलबान्धवम् ॥ अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्बहुभिः शपे ॥ २२॥ श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ॥ शिरसाऽऽवन्द्य धर्मात्मा वैक्तुमेवोपचक्रमे ॥ २३ ॥ राक्षसानां वधे साधे लङ्कायाश्च नैधर्षणम् ॥ करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥२४॥ इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ॥ अग्रवील्लक्ष्मणं प्रीतः समुद्रजलमानय ॥ २५ ॥ तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ २६ ॥ एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् । मध्ये वानरमुख्यानां राजानं रॉजशासनात् ॥ २७ ॥ तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः॥ प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन् ॥ २८ ॥ अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् । २९॥ लोकपाळाः। महामना महाधैर्येण ॥ १७ ॥ अन्वी- | यवाची । यथाप्राणं यथाबडें ॥ २४॥ एवं कैङ्कर्यच्य- क्ष्य आलोच्य । सर्वे कर्तव्याकर्तव्यं ॥ १८॥ कर्मा- | तिरिक्तफलमनाकाङ्कमाणं विभीषणं परिष्वज्ञेन वशी- पदानानि । “अपदानं कर्मवृत्तं’’इत्यमरः। करिकलभ | कृत्यानुषङ्गिकमपि फलं मत्प्रदत्तमङ्गीकर्तव्यमित्यभि- इत्यनेव कर्मशब्दप्रयोगः । शौर्यकृतव्यापारा इत्यर्थः। प्रायेण लक्ष्मणमादिशति-इतीति ॥ २५ ॥ तेन अवगच्छामि अवधारयामीत्यर्थः॥ १९ आलोचि- समुद्रजलेन । महाप्राज्ञ कैङ्कर्यपर्यन्तस्वशेषत्वस्वरू- तमर्थमाह--अहमित्यादिना T ॥ २० ॥ रसातलं | परं । मयि प्रसन्ने सतीत्यनेन अभिषेको विभीषणे- भूविवरं । पातालं अधोलोकं । पितामहसकाशं | नानाकाङ्कित इति गम्यते । मन बहुमानंप्री । स्ववरप्रसमीपं । उपरितनलोकावधिभूतं सत्यलोकं | मत्प्रसादे सति फलप्रदस्त्वमिति भावः ॥ २६ ॥ वा । मे मतः ॥ २१ । उक्तमथ व्यतिरेकमुखेन | मध्ये वानरमुख्यानामित्यनेन महत्समांजे कृतमलव द्रढयन् सत्यमेतद्रवीमि त इत्युक्तं विवृणोति--अ- | नीयमिति द्योत्यते । राजशासनादित्यनेनालवनीयं हत्वेति । सह्ये युद्धे । तैः प्रसिद्धेः । भ्रातृभिरिति | राजशासनमिति विभीषणोनुमेन इति भाठ्यते । हेतुविक्षया तृतीया ॥ २२॥ स्वानभिमतराज्यप्रदान- | ।। २७ ॥ प्रचुक्रुशुः हर्षनादं चक्रुः । महात्मानं रामं । प्रतिज्ञानात् वन्दनपूर्वकं स्वाभिमतं कैङ्कर्यमेव प्रयो| अब्रुवन् प्राशंसन्नित्यर्थः ॥ २८ ॥ अथ समयान्तरे जनान्तरनिवृत्तयेथयते-–श्रुत्वेत्यादिना । आवन्वेति । कुत्रचिदेकान्ते प्रदेशे हनुमत्सुग्रीवौ स्थलजं विभीषणे च्छेदः ॥ २३ ॥ साहुं साहाय्यं । सहशब्दः सहा- | वानरसेनातरणोपायमपृच्छतामित्याह-अब्रवीच्चेतिं । ति० कर्मापदानानि युधिकर्मनिर्वर्तितशौर्याणि । तान्यहमवगच्छाम्येव । नतुतानिभयप्रभविष्यन्तीतिभावः । स० कर्मा पदानानि अपदानानि अतिवृत्तानि अमर्यादयाकृतानि । कर्माणिचतान्यपदानानिच तानि । यद्वा कर्मणि युद्धादिरूपेअंपदांन निअतिवृत्तानिवैरिकर्मखण्डकानीतिवा । ‘‘ अपदानमतीवृत्तकर्मखण्डनयोर्मतं “ इति विश्वः । १९ ॥ सठ रामंप्रतिज्ञांश्च- वाविभीषणोषिप्रतिष्टणोतीत्याह--वक्तुमेवेंति । एवकारेण सर्वस्वामिनोरामस्यसहाय्यकरणवचनमुपहास्यं के तथापि लौकिक रीत्यनुपालनार्थमिदमितिसूचयति ॥ २३ ॥ स० राजानं लङ्कायाः राजशासनात् रामाज्ञायाः । र। वणावरजस्यस्खवरजेनाभिषे चनंयुक्तमितिवा इदानींरावणमारणदीक्षाबन्धाव्यापारान्तरस्याकरणीयतयावा साक्षात्पितामहएवाभिषेकयोग्योनान्यइतिालक्ष्मणे नाभिषेचन मितिमन्तव्यं । राजशासनात् राजारावणः तच्छासनं शिक्षतृणीकृयेतिवा । ल्यबलोपनिमित्तापश्चमी ॥ २७ ॥ [ पा० ] १ क. ख. ग. ङ.छुट, विभीषणस्यतुवचस्तच्छुत्वारघुसत्तमः . २ ङ. च. छ. झ. अ. ट. सहात्मजं. ग. संह। नुजं. ३ ङ. झ. मेतच्छृणोतुमे . ४ कर ख. घ. -ट, जनबान्धवं. ५ ङ. च. झ. ब. ट. वक्तुमेवप्रचक्रमे ६ क. ग.--e. प्रधर्षणे। ७ क. ग• घ, च , छ, ज. रामशासनात्। श्रीमद्वाश्मीकिरामायणम् । [ युद्धकाण्डम् ६

========= = = ==[सम्पाद्यताम्]

कथं सागरमक्षोभ्यं तराम वरुणालयम् । सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ ३० ॥ उंपायं नाधिगच्छामो यथा नदनदीपतिम् ॥ तराम तरसा सर्वे ससैन्या वरुणालयम् ॥ एवमुक्तस्तु धैज्ञः प्रत्युवाच विभीषणः ॥ ३१ ॥ समुंद्री राघवो राजा शरणं गन्तुमर्हति ॥ ३२ ॥ खनितः सगरेणायमप्रमेयो महोदधिः। कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ॥ ३३ ॥ एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ॥ आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ ३४ ॥ ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥ सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ ३५॥ प्रकृत्या धर्मशीलस्य रौघवस्याष्यरोचत ॥ ३६ ॥ स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ॥ सस्क्रियार्थ क्रियादक्षः सितपूर्वमुवाच ह ॥ ३७ ॥ विभीषणस्य मत्रोऽयं मम लक्ष्मण रोचते ॥ ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ ३८ ॥ सुग्रीवः पण्डितो नित्यं भवान्मंत्रविचक्षणः। उभाभ्यां संप्रधार्यार्थं रोचते यत्तदुच्यताम् ॥३९॥ एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ॥ समुदाचारसंयुक्तमिदं वचनमूचतुः ॥ ४० ॥ किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव । विभीषणेन उँच्चोक्तमसिन्काले सुखावहम् ॥ ४१ ॥ अबह्वा सागरे सेतुं घोरेऽसिन्वरुणालये ॥ लङ्का नासादितुं शक्या सेन्ट्रैरपि सुरासुरैः॥ ४२॥ इदमर्घसेकं वाक्यं ॥ २९ ॥ दुस्तरत्वे हेतुः अक्षोभ्य- | ते । उपवेशनं उपासनं ॥ ३५ ॥ प्रकृत्येत्यर्धमेकं मिति तत्रापि हेतुर्वरुणालयमिति ॥३०॥ बुद्धिमन्तो | वाक्यं । अरोचत तदुपवेशनमित्यनुषङ्गः ॥ ३६ ॥ भवन्त एव विचारयन्तीत्यत्राह--उपायं नाधिग- | महातेजाः तात्कालिकहर्षप्रकाशकदेहकान्तिमान् । च्छाम इति । सर्वे । वयमितिशेषः ॥ ३१ ॥ समु- | अन्यान्विहाय सुग्रीवं प्रति वचने हेतुःहरीश्वरमिति । द्रमित्यर्थं । क्ष्मणव्यावृत्तये राजेत्युक्तिः ॥ ३२ सांक्रयाथ विभीषणमत्रबहुमानार्थे । क्रियादक्षः शरणवरणं व्याजीकृत्य समुद्रः प्रत्यासक्त्यतिशया | स्वयं कार्यकरणसमर्थोपि ॥ ३७–३८ ॥ पण्डितः सद्य उपायं दिशेदित्यभिप्रायेणाह-खानितइति ॥ मनसमर्थः। उभाभ्यामिति चतुर्थी । अर्थ प्रयोजनं खनितः स्वपुत्रैरिति शोषः केवलमुत्पत्तिमात्रं संप्रधार्य निश्चित्य । यत्कार्यमुभाभ्यां रोचते तदुच्य- तन्मूलं किं त्वतिशयोपि तदधीन इत्याह- -अप्रमेयो | ॥ ३९ ॥ तामितिसंबन्धः समुदाचारः अजलि महोदधिरिति । सगरेण रामकूटस्थेन । महामतिः उंपंकारज्ञ इत्यर्थः ॥ ३३ ॥ राक्षसेनेति स्थलज्ञतो बन्धाद्युपचारः तत्संयुक्तमिति क्रियाविशेषणं ।४०॥ क्का । विपश्चितेति तात्कालिकबुद्धिमत्ता। आजगा अस्मिन्काले उपायमन्तरा दर्शनकाले । सुखावहं मेत्यनेन सुग्रीवादिप्रश्न इति कालान्तरे देशान्तरे | । ॥ अयत्नेन कार्यसाधकं नौआवयोः ४१ ॥ रामश गम्यते ॥ ३४ ॥ विपुळणीव इत्यनेन कुतूहलित्व रणागतेः फलं सेतुबन्धनमित्याशयेनाह--अबद्धेति । मुक्तं । आरेभइत्यनेन आरम्भमात्र एव सूक्ष्मज्ञ- | घोरे तिमितिमिङ्गिलादिसत्वाधिष्ठितत्वेन दुस्तरे । तया रामेण सहसा सुग्रीवविवक्षितं ज्ञातमित्युच्य- | सेन्ट्रैरिति । किं पुनरस्माभिरिति भावः ॥ ४२ ॥ ति० ससैन्यावरुणालयंयथातराम तथाकैरुपायैर्नदनदीपतिमभिगच्छाम । मार्गप्राप्तये तद्वदेतिशेषः ॥ ३१ ॥ ति० एवं विभीषणोक्तंश्रुत्वा यत्ररामोवर्तते तंदेशंसलक्ष्मणःसुग्रीवआजगामेतिसंबन्धः ॥ ॥ ३४ [ पा० १ ख. ग. ड. झ. ट. उपायैरभिगच्छामः. च. छ. अ. उपायैरैरधिः २ ङ. च. झ. ज. धर्मात्मा ३ ग. ङ. शतेःकाथै४ ख़. ग. ङ. च. छ, झ. अ. ट. विभीषणेनोक्तं. ज. विभीषणेनोते. ५ ङ. झ. रामस्यास्याप्यरोचत . ६ ख. ग. ङ. च. झ. ध. ट. यत्तूक्तं सर्गः २० ॥ श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । ८१ विभीषणस्य शूरस्य यथार्थं क्रियतां वचः । अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् । यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ॥ ४३ ॥ एवमुक्तः कुशास्तीर्थे तीरे नदनदीपतेः। संविवेश तदा रामो वेद्यामिव हुताशनः॥ ४४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ विंशः सर्गः ॥ २० ॥ रावणचोदनयासागरोत्तरतीरमेत्य रामादिवृत्तान्तावगमनपूर्वकं लङ्कांपुनरागतेनशार्दूलन|न्नाचरेणरावणे रामवृत्तान्तनिवे दनम् ॥ १ ॥ रावणप्रेषितेनपक्षिरूपधारिणाशुकनन्नाराक्षसदूतेनान्तरिक्षस्थेनैवसता सुग्रीवे रावणसंदेशनिचेदनम् ॥ २ ॥ गगनमुन्नतैर्वानरैर्गुप्तपणपूर्वकंपीडितेनशुकेन स्त्रप्रार्थितरामनियोगात्तैर्विमोक्षणे पुनरन्तरिक्षमेत्यसुग्रीवंप्रति संदेशप्रार्थनम् ॥ ३ ॥ शुकंप्रतिसुग्रीवेणरावणे रामापराधापुत्रमित्रादिभिस्सहमारणप्रतिज्ञानरूपप्रतिसंदेशनिवेदनचोदना ॥ ४ ॥ अङ्गदेन शुकेतव निषेधेनचारवसमर्थने वानरैःपुनर्रहणेनबन्धनपूर्वकं तदपीडनम् ॥५॥ शुकप्रार्थितेनरामेण तेभ्यस्तन्निवारणम् ॥६॥ ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् ॥ ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥१॥ चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः ॥ गॅविश्य लङ्कां वेगेन ‘वणं वाक्यमब्रवीत् ॥ २ ॥ ऍष वानरयक्षौघो लङ्कां समभिवर्तते ॥ अगाधश्चप्रमेयश्च द्वितीय इव सागरः ॥ ३ ॥ पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥ ङत्तमायुधसंपन्नौ सीतायाः पदमागतौ ॥ ४ ॥ एतौ सागरमासाद्य सन्निविष्टं महाद्युती ॥ ५॥ बैलमाकाशमावृत्य सर्वतो दशयोजनम् । त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि । तव दूता महाराज क्षिप्रमेहन्त्यवेक्षितुम् ॥ ६ ॥ उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ ७ ॥ २रस्य मत्रशूरस्य । यथार्थं परमाप्तोक्तत्वादिति | सेनां । वीर्यवानिति दर्शनसामथ्यक्तिः ॥ १ ॥ भावः । नियुज्यतां प्रार्थतां । यथेति । तथा नियु- चार इत्यादि सार्धश्लोकः ॥ दुरात्मनः दुर्युद्धेः । ज्यतामिति पूर्वेणान्वयः ॥ ४३ ॥ संविवेश संवेश- अकाले चारप्रेषितुरित्यर्थः ॥ २ ॥ अगाधः सेनापक्षे नमकरोत् । वेद्यामिव हुताशन इत्यनेन ज्वलिष्य- | दुष्प्रवेश इत्यर्थः । अप्रमेयः अपरिच्छेद्यः ॥ ३ ॥ माणत्वं व्यज्यते ॥ ४४ ॥ इति श्रीगोविन्दराजवि- | पदं स्थानं प्रति । आगतौ ॥ ४ ॥ एतावित्यर्धमेकं रचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध |॥ ५ ॥ बलमिति । पूर्व सेनासन्निवेशमात्रमुक्तं । काण्डव्याख्याने एकोनविंशःसर्गः ॥ १९ ॥ अत्र तद्विस्तार उच्यते । आकाशं अवकाश । सवतः चतुःपार्थेषु । दशयोजनपरिमितमवकाशमावृत्य स्थितं अथ विभीषणनिर्गमनानन्तरं लकवृत्तान्तं प्रस्तौति | तत्त्वभूतमिति मया सामान्यतो ज्ञातं यथार्थभूतं -तत इत्यादिना । निविष्टां समुद्रतीरस्थ। ध्वजिनीं । यथा भवति तथाज्ञातुमर्हसीत्यर्थः ।। ६ । उपप्रदान ति० सागराय सागरप्रार्थनार्थं । नियुज्यतां । स्वात्मेतिशेषः ॥ ४३ ॥ इत्येकोनविंशःसरैः ॥ १९ ॥ स० सीतायाःपदं त्राणमुद्दिश्य अत्रवर्ततइतिचिहंज्ञात्वावा शब्दंहनुमद्वोधितंश्रुत्वावा । “” पदंव्यवसितत्राणस्थानलक्ष्माद्भि- वस्तुषु ’ इत्यमरः ॥ ४ ॥ स० उपप्रदानं सीतायारामसमीपंगत्वादनं । सान्त्वं सीतादानंविनाऽमूल्यरत्नादिदानेनसमाधानं । [ पा० ] १ ङ. झ. सागरायः २ ङ. च. झ. सर्वतोऽव्यग्रां. ३ क. ग. ङ. -ट. आविश्य. ४ क.ट. राजानमिदमब्रवीत्। ५ ग. ड. झ. ट. एषवैवानरक्षघो६ ङ. झ. ट. उत्तमौरूपसंपन्नौ. ७ . झ. स, ट. बलंचाकाश. ८ क. च. छ. ज. तत्वमेतन्महाराज. घ. तथाभूतं ९ घ, ङ. च. झ. झ. ट. मर्हन्ति वेदितुं वा. रा. १८८ ४२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ॥ उवाच सहसा व्यग्रः संप्रधार्यार्थमात्मनः॥ शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् ॥८॥ सुग्रीवं ब्रूहि त्वा त्वं राजानं वचनान्मम॥ यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा ॥ ९ ॥ वं वै महाराज कुलप्रसृतो महाबलश्चक्षीरजस्सुतश्च । न कैश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥ १० ॥ अहं यद्यहरं भार्या राजपुत्रस्य धीमतःकिं तत्र तत्र सुग्रीव किष्किन्ध प्रतिगम्यताम् ॥ ११ ॥ न हीयं हरिभिर्लङ्का शक्या प्राहुं कथंचन ॥ देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ १२॥ स तथा राक्षसेन्द्रेण संदिष्टो रजनीचरः । शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ १३ ॥ स गत्वा दूरमध्वानमुपर्युपरिसगरम् । संथितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् सर्वमुक्तं येथादिष्टं रावणेन दुरात्मना ॥ १४ ॥ तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः॥ श्रीपद्यन्त दिवं क्षिप्रं लोष्ठं हन्तुं च मुष्टिभिः॥ १५॥ स तैः प्लवनैः प्रसभं निगृहीतो निशाचरः ॥ गगनाङ्कतले चाशु पॅरिगृह्य निपातितः ॥ १६ ॥ वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥ न दूतान्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः ॥१७॥ यस्तु हित्वा मतं भर्तुः खमतं संभ्रभाषते ।। अनुक्तवादी दूतः सन्स दूतो वधमर्हति ॥ १८ ॥ मित्यर्धमेकं वाक्यं । दण्डस्य त्ववकाश एव नास्ती- | त्राह--अहमिति । राजपुत्रस्य तवेति पदाभ्यां ति भावः । अत्र रामविषये । ७ ॥ शार्दूलस्येत्यर्ध- | नरवानरयोः कः संबन्ध इत्युक्तं । धीमत इति त्रयमेकान्वयं । अर्थः कर्तव्यार्थः ॥ ८॥ भेदप्रयो- | सुग्रीवविशेषणं । तत्र हरणविषये । किं का हानि गमुपदर्शयति—मुग्रीवमिति - | । मम वचनाद्रहि मयोरित्यर्थः ॥ ११ ॥ आरब्धस्यान्तगमनमिति न्यायेन क्तमिति ब्रूहि। अच्छीबं सधाधुर्यमित्यर्थः । श्लक्ष्णया- | प्रक्रान्तं --नहीति । कार्यं कथं त्यज्यतामित्यत्राह पारुष्यरहितया । परया श्राव्यया ॥ ९॥ वचनमे- | उक्तमथे कैमुतिकन्यायेन द्रढयति-देवैरिति वाह-वमिति । वचनगाम्भीर्यंव्यजनाय गुरुवृ- | अत्र नरप्रहणात् पूर्वार्धे हरिपदं नरोपलक्षकं बोध्यं । तारम्भः । हे महाराज त्वं कुलप्रसूतः । सूर्यपुत्रत्वा | त्वमेवामुमर्थमालोचयेतिभावः। इयं लक प्राप्तुं न दिति भावः । तेन निष्कारणवैरं त्वया कर्तुमनुचि-शक्येत्युत्तराधैनुषज्यते । ॥ १२ ॥ अम्बरमाप्लुत्य तमिति व्यज्यते । महाबलः अल्पबलं राममवलम्बि तुं नार्हसीत्यर्थःमम आजगामेति शेषः १३॥ उपर्युपरिसागरं साग । त्ररक्षरजस्सुतः ब्रह्मपौत्रत्वेन |प्रदेशे उपर्यध्यधसः सामीप्ये बन्धुभूतासीत्यर्थः । तव रामावलम्बने कश्चिदर्थों रस्याव्यवहितोपरि “ नास्ति । अनवलम्बने अनर्थश्च नास्ति । अफलं वैरं इति द्विर्वचनं ।आपेडितान्तत्वात् “उभसर्वतसोः” इति तव नोचितमिति भावः । वालिसंबन्धेन भ्रातृसम | ॥१४॥। प्रापयन्तं श्रावयन्तं प्रापद्यन्त पर्य द्वितीया । त्वान्मयैव प्रणयं कुर्वित्यभिप्रायेणाह-तथा हीति । वारयन् ॥ १५ ॥ निगृहीतः बद्धः ॥ १६ -१७॥ ॥ १० सीतापहरणमेव त्वत्कृतो महाननर्थ इत्य- दूतोष्ययुक्तकारी वध्य एवेत्याशङ्कय नाहं तथा अयु भेदः मित्रभेदः । चतुर्युपायभूतोदण्डस्तु रामसेनावलोकनानन्तरं अयमशक्यइति शार्दूलेननोपन्यस्तः ॥ ७ ॥ स० त्वंमेभ्रातृ- समः वालिरावणयोःसख्यान्मदनुजसमइत्युक्तिः । एवंदैवान्निस्सुतयावाण्या वालिनइवरावणस्यवधोपि रामद्भविष्यतीतिसूच्यते । स० सगन्धर्वैः हरिभिः बहुवचनमाद्यर्थे । इन्द्रादिभिः नारायणादिभिर्वा। देवैः।‘‘हरिर्वातार्कचन्द्रेन्द्रोपेन्द्र”--इत्या दिविश्वः ॥ १२ ॥ ती० लोप्तुं पक्षावितिशेषः ॥ १५ ॥ स० अवतारितः रामाज्ञांविनाहनने भूपकोपास्पदतास्यादिति मन्दं [ पा० ] १ ड• झ. ट. २ क. ङ. च. झ. ट. गत्वा ३ ङ. च. छ, झ. ट. कश्चनार्थः ४ . राक्षसः शुकंसाधु ५ क.ग, यथोद्दिष्टं. ६ ग• ङ. झ. प्रपद्यन्ततदा, कचछ, प्रारभन्ततदा. ७ क ग छ, ट. परिणुद्यावतारितः. ङ. च. झ. घ स , , झ. संप्रधारयेत प्रतिगृह्यवतारितः ८ ट. . सर्गः २० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ५३ शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम् ॥ उवाच मा वधिष्ठेति नः शाखामृगर्षभान् ॥ १९ ॥ स च पैत्रलघुर्भूत्वा हरिभिर्दर्शिते भये । अन्तरिक्ष स्थितो भूत्वा पॅनर्वचनमब्रवीत् ॥ २० ॥ सुग्रीव सत्वसंपन महाबलपराक्रम । किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ २१ ॥ स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः। उवाच वाक्यं रजनीचरस्य चारं शुकं तैर्णमदीनसत्वः ॥ २२ ॥ । न मेऽसि मित्रं न तथाऽनुकम्प्यो न चोपकर्ताऽसि न मे प्रियोसि ॥ अरिश्च रामस्य सहानुबन्धः सें मेसि वालीब वधार्ह वध्यः॥ २३ ॥ निहन्म्यहं त्वां समुतं सबन्धं सज्ञातिवर्णं रजनीचरेश ॥ लङ्कां च सर्वो महता बलेन सिँगै करिष्यामि समेत्य भलें ॥ २४ ॥ न मोक्ष्यसे रावण राघवस्य क्षुरैः सहेन्द्धेरपि मूढ गुप्तः॥ अन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः । [ गिरीशपादांबुजसंगतो वा हतोसि रामेण सहनुजस्त्वम् ॥] २५॥ क्तकारीत्याशयेनाह-यस्त्विति ॥ १८ ॥ परिदेवितं | कथं भ्रातृसमोसीति भावः । प्रत्युत मित्रशत्रुत्वाच्छ परिदेवनरूपं वचनं । मा वधिष्ठेति प्रत्येकोक्त्यभिप्रा- | नुरेवासीत्याह--अरिश्चेति । ननु नोपकर्तृत्वादिना येणैकवचनं । वधिष्ठेतीत्यत्र आर्षः सन्धिः ॥ १९ ॥ | मित्रं किन्तु सख्युर्वालिनो भ्रातृत्वादित्यत आह-स पत्रलघुः लघुपत्रः । वानरैः प्रायेण लूनपक्ष इत्यर्थः । मेसीति । नः अरिभूतस्त्वमपि वालीव मे वध्योसि । भये दर्शिते दर्शितेपि ॥ २० ॥ स्ववाक्यश्रवणाय ! अरिमित्रस्याप्यरित्वादिति भावः । इदमेव मनसि सुग्रीवं प्रशंसति–सुग्रीवेति।लोकरावण इत्यनेन प्रति- कृत्वोक्तं वधार्हति । अनेन अहं यद्यहरं भार्यामित्येत वचनानादाने मां हनिष्यतीति भावः ॥ २१ ॥ स | दत्तोत्तरं ॥ । २३॥ न हीयं हरिभिर्लङ्गत्यस्योत्तरमाह- एवमिति। लोके कश्चिदधिपतिरपि तज्जातीयो न भवति। निहन्मीति ॥ ज्ञातिवर्गः कुम्भकर्णादिः। विभीषण त द्यावर्तनाय प्लवङ्गमानामृषभ इत्युक्त । महाबलः | स्तु न ज्ञातिरिति भावः । सुतादयः किमर्थं हन्तव्या तृणीकृतरावणइत्यर्थः। अदीनसत्वः अदीनमनस्कः। इत्यपेक्षायां राजापराधादित्याह-रजनीचरेशेति । अत्र वंशस्थोपेन्द्रवजेन्द्रवजायोगादुपजातिवृत्तभेदः । बलेन सेनया ॥ २४ ॥ मयि लङ्कास्थे खल्वेवं करि ॥ २२ । भ्रातृसमोसीत्यस्योत्तरमाह-न मेसीति ॥ | ष्यसि । स्थलान्तरं गमिष्यामीति शङ्कायामाह-न मे मित्रं नासीत्यर्थः। अनुकम्प्यः दयनीयश्च नासि । मोक्ष्यस इति । राघवस्य राघवात् । पञ्चम्यर्थे मे उपकर्ता च नासि । मे प्रियोपि नासि । अतः | षष्ठी । मूढेति संबुद्धिः । सूर्यपथं सूर्यद्वारं । गतः सन् भुवमवतारितः ॥ १६ ॥ ती० पक्ष लघुः पदैर्लघुः लूनपक्षइतियावत् । स० पक्षलघुः कपिभिर्युप्ताल्पपक्षः पूर्वभूत्वा अनन्तरं रामाज्ञयाहरिभिरभयेदर्शिते दत्तेसति पदैः छिन्नप्ररूढेः लघुः शीघ्रगामीभूत्वेत्यथैवा । यत्तु लूनपक्षत्वे अन्तरिक्षगमनासंभवः । रामाज्ञाननुष्ठानप्रसङ्गश्चेति कैश्चिदभिहितं तत्तु शुकरूपस्यमायिकत्वेन पक्षच्छेदेपि माययापुनःप्ररोहणस्यसंभवादन्तरिक्षगमनसंभ चेन रामाज्ञातः पूर्वमेव कतिपयतल्लेपनेन तदाज्ञाभङ्गस्याप्यभावेनचायुक्तमितिीयम् ॥ २० ॥ स० प्लवगाधिपः एवमुक्तोऽभूत् । एवमुक्तः प्लवङ्गमानामृषभःसुग्रीवःरजनीचरस्य रावणस्य। चारं दूतं । दीनंशुकंप्रत्युवाच। प्लवगान् आधितः मनोव्यथातःपाती तिवा तथा । प्लवङ्गपुमानः चित्तोन्नतिर्यस्यसः प्लवङ्गमानः । सचासौनविद्यते मृषा मिथ्यावचनं येषांते अमृषाः तेषांभइवभः इन्द्रइतियावत् ।‘‘ भःस्यान्मयूखेशनेच ” इति ‘‘ मानश्चित्तोन्नतौ ’ इतिचविश्वः । अदीनसत्त्वः अदीनन्तःकरणः ॥ २२ ॥ ति० त्वां मन्मित्ररामारिं । सर्वैःसमेत्येत्यन्वयः ॥ २४ ॥ शि० अतः अन्तर्हितत्वादिकंप्राप्तोपिसहानुजस्त्वं रामेणहतः । [ प०] १ च. छ. ठ. पक्षलघुः. २ ख. -ट. अन्तरिक्षेस्थितो. ज. अन्तरिक्षे स्थिरो. क. अन्तरिक्षगतो. ३ च. अ. शुकोवचनं. क. भूयोवचनं ४ ङ. च. झ. ट. शुद्धमदीन. ५ ग. ड. झ. ट. ततोसि. घ. स्वमेव, ६ ङ, झ. ज. सधैः करिष्यामि. ७ ज. भग्नां ८ इ.-ट. सधैः. ९ इदमट्टी ङ. झन् अ. ट. पाठेषुदृश्यते ८४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् ॥ ब्रांतारमनुपश्यामि न गन्धर्वं न चासुरम् ॥ २६ ॥ अवधीर्यजरावृद्धमक्षमं किं जटायुषम् ॥ २७॥ किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा ।। हृता सीता विशालाक्षीयां त्वं गृह्य न बुध्यसे ॥२८॥ महाबलं महात्मानं दुर्धर्षममरैरपि ॥ न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान्हरिष्यति ॥ २९ ॥ ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः ॥ नायं दूतो मैहाराज चारिकः प्रतिभाति मे ॥ ३० ॥ तुलितं हि बलं सर्वमैनेनात्रैव तिष्ठता ॥ गृह्यतां मा गमलङ्कामेतद्धि मम रोचते ॥ ३१ ॥ ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः ॥ जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ ३२ ॥ शुकस्तु वानरैश्चण्डैस्तत्र तैः संप्रपीडितः॥वैयाक्रोशत महात्मानं रामं दशरथात्मजम् । लुप्येते मे बलात्पक्षौ भिद्येते च तथाऽक्षिणी ॥ ३३॥ यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् । एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । सर्वं तदुपपद्यथा जयां चेद्यदि जीवितम् ॥ ३४ ॥ नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम् ॥ वानरानब्रवीद्रामो मुच्यतां दूत आगतः ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः सर्गः ॥ २० ॥ अन्तर्हितोपि न मोक्ष्यसे ॥ २५ ॥ त्रिदशेश्वरेपि | तुलितं तुल्या मितं । परिच्छिद्य ज्ञातमिति यावत् । त्रातुमनीश्वरे का वार्ता क्षुद्राणामित्याह--तस्येति । ॥ ३१ । राज्ञा सुग्रीवेण ॥ ३२ । शुकस्त्वित्यादि तस्य रामशरविद्धस्य ॥ २६ ॥ यदि रामसहये | सार्धश्लोक एकान्वयः । चण्डेः अत्यन्तकोपनैः। स्थितोसि तर्हि ते जटायुषोवस्था स्यादित्यत्राह - | पितृसंबन्धकीर्तने दया भवेदिति दशरथात्मजमि- अवधीरिति अर्धमेकं वाक्यं । जरया वृद्धं अत | युक्तं । पक्षौ पूर्वलुप्तशेषौ ॥ ३३ ॥ यामित्यादि- एवाक्षमं असमर्थ । जटायुषमवधीरिति यत्तत्र ते | सार्धश्लोक एकान्वयः । रात्रिशब्दोऽहोरात्रवचनः । किं वीर्यमिति शेषः। नाहं तादृश इति भावः । यां च रात्रिं यस्मिश्च दिवसे । मरिष्यामि । यस्मिश्च ॥ २७ ॥ भार्याहरणकाले किमप्यकुर्वन्रामः किमि- | जाये अजाये “अनित्यमगमशासनं”इत्यडभावः । दानीं करिष्यतीत्यत्राह--किंन्विति ॥ ते त्वया । | जातोस्मि । एतस्मिन्नन्तरे जननमरणयोर्मध्यकाले सन्निधिरेव सान्निध्यं । विशालाक्षीत्यनेन सीताहरणं | मया यदशुभं कृतं तत्सर्वं निरपराधस्य मे घातयिता रामस्यात्यन्तासह्यमित्युच्यते । गृह्य गृहीत्वा । न | त्वं उपपद्येथाः प्राप्नुहि । चेदिति. प्रसिद्ध्यर्थमव्ययं बुध्यसे भाव्यनर्थमिति शेषः ॥ २८ ॥ न बुध्यस | ॥ ३४ ॥ नाघातयत् वधात्रयवतेयत् । मुच्यतां इत्युक्तं विवृणोति-महबलमिति । महात्मानं महा- । बन्धनान्मुच्यतां । निर्यापणं तु दक्षिणकूले ।। ३५ ॥ बुद्धिं ॥ २९ ॥ हरिसत्तमः इङ्गितप्रेक्षणादिज्ञ इति । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्न यावत् । चारिकः चारः स्वार्थे ठञ् । दूतो हि | किरीटाख्याने युद्धकाण्डव्याख्याने विंशः सर्गः।२० न वध्यः चारस्तु वध्य एवेति भावः ॥ ३० ॥ निहतप्रायोसि ॥ सार्धलकएकान्वयी ॥ २५ ॥ ति० पिशाचादीनामेकैकंसमुदितंचत्रातारंनपश्यामि । अतएवनपञ्चकंचरितार्थं ॥ २६ ॥ रामानु० चारधारणं । तदस्यास्तीतिचारीकः । “ अतइनिठनौ ” इतिठन् ॥ ३० ॥ तुलितं इयत्तयापरिच्छिन्नं ॥ ३१ ॥ इतिविंशःसर्गः ॥ २० ॥ [ पा० ] १ क. ग. ड. छ.-ट. त्रातारंनानुपश्यामि. च. त्रातारंनाधिगच्छामि. २ ङ.--ट. अवधीस्खंजरावृद्धेर्ध्रराजं जटायुषं. क. --घ. अवधीस्खंजरावृद्धेर्भ्रराजमपक्षकं ३ ङ. च. झ. ज. ट. दुराधर्षसुरैरपि. ४ ङ, झ. स. ट. महाप्राज्ञ चारकः५ ङ. च. झ. न. ट. मनेनतवतिष्ठता. ६ ङ. च. झ. स. ट. व्याचा सर्गः ३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८६ एकविंशः सर्गः ॥ २१ ॥ रामेण समुदप्रसादनायतनोरेसमास्तृतदर्थेषु निजभुजोपधानेन नियमाच्छयनम् ॥१॥ रामे दिवसत्रयमनवरतंकुशशर शयानेपि समुद्रस्वशरीरमदर्शयति कोपाद्मेण लक्ष्मणकराबरानयनेन कतिपयशरप्रक्षेपेण जलधिजलविक्षोभपूर्वकंजल धिजिघांसया शरान्तरसन्धानायधनुराकर्षणे लक्ष्मणेन सप्रतिषेधनंधनुरालबनम् ॥ २ ॥ ततः सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्खः कृत्वा प्रतिशिश्ये महोदधेः । बाहुं भुजगभोगाभमुपधायारिरुदनः ॥ १ ॥ जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ॥ २ ॥ वैरकाञ्चनकेयूरमुक्तप्रवरभूषणैः ॥ भुजैः परमनारीणामभिमृष्टमनेकधा ॥ ३ चन्दनागरुभिश्चैव पुरस्तादधिवासितम् ॥ चालढ्येनैतीकाशैश्चन्दनैरुपशोभितम् ॥ ४ ॥ एवं प्रासङ्गिकं परिसमाप्य एकान्तरितपूर्वसर्गा- | अधिवासितं सजातगन्धं । बालसूर्येति विशेषणात् न्तोदितकथाशेषमुपक्षिपति-तत इत्यादि सार्धश्लोक | द्वितीयचन्दनशब्दो रक्तचन्दनपरः । तच्च कुङ्म । एकान्वयः । ततः शुकमोक्षणानन्तरं । सागरवेलायां । “ कुङ्मं घुसृणं प्रोक्तं लोहितं रक्तचन्दनं ल इतिह शर्कराप्रचुरायां। दर्भान् शिताग्रकुशान् । आस्तीर्य । | लायुधः । आदौ चन्दनागरुभ्यां चचितं अथ कुङ्कमै- राघवः सर्वशरण्यकुलप्रसूतः । महोदधेः अजलिं | रिति बोध्यं । कश्चिदाह । परमनारीणामित्यनेन कृत्वा । भुजगभोगाभं अहिकायवदतिमृदुलं बाहुं । सीताव्यतिरिक्ताश्च भार्याः सन्तीति तन्न । नहि बाल उपधाय उपधानीकृत्य । प्राचुखः सन् प्रतिशिश्ये । | काण्डे कुत्रचिद्रामस्य दरान्तरोद्वाहः प्रतिपाद्यते । प्रतीत्यनेन तदानीं सागराभिमुखमपरः सागर इव | प्रत्युत “ रामस्तु सीतया सार्ध विजहार बहूनृतून् स्थित इत्यवगम्यते । अरिसूदन इत्यनेन तादृशदशा- | मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ” इति यामपि शत्रुणामधृष्यतया स्थित इत्युच्यते । अत्र | सीतया सह निरन्तरभोग एवोच्यते । अतएव विशेषणमहिम्ना अतिसुकुमारस्य कथमतिकठिनावनि- | सीताप्याह ‘ समा द्वादश तत्राहं राघवस्य निवेशने। तलशयनं अखिलरक्षकस्य कथमन्यतो रक्षापेक्षेति | भुजना मानुषान्भोगान्सर्वकामसमृद्धिनी ” इत्यत्य- वाल्मीकेः खेदो द्योत्यते ॥ १ ॥ अमुमेवार्थं प्रपञ्च- | न्तसंयोगे द्वितीयया निरन्तरभोगं । तत्कुतोस्य दारा- यति–सार्धसप्तश्लोकैः । जातरूपमयैरित्यादि । | न्तरावकाशः । ननु रामस्य दयिता भार्येति विशेष जातरूपमयैः चकाराद्रत्नमयैः । एवकारोऽयोगव्यव णाद्रोहिणी यथेति ताराणामन्यतमया रोहिण्यां दृष्टा- च्छेदार्थः । पुरा अयोध्यावासकाले । अवतारात्पूर्वं | न्तीकरणाच्च भार्यान्तरं तस्य व्यज्यत इति चेन्न । वा ।। २ ॥ वरकाञ्चनेति परमनारीभुजविशेषणं । दयितो भ्रातुरितिवदनुगमनानर्हत्वाय तथा विशेष भुजैः हस्तैः । तदेकदेशलक्षणा । परमनारीणां सैर | तत्वात् किं भरतो रामस्य न दयितः । “ तामेवेक्ष्वा- न्ध्रिकाणां । अनेकधा नानालङ्करणादिषु चन्दनागर| कुनाथस्य भरतस्य कथां कुरु । न सर्वे भ्रातरस्तात कुङ्मप्रभृतिभिः बहुप्रकारेण । अभिमृष्टं संमृष्टं ।। ३ ॥ | भवन्ति भरतोपमाः ” इत्यादिविरोधात् । रामवाल स० सागरवेलायां समुद्रतीरे । महोदधेःअजलिंकृखा बद्धा । प्राञ्जुखःसन्प्रतिशिश्ये । शयनप्रतेि निधिंकृतवन् । प्रतिना निर्दोषस्यरामस्यखाभाविकीनिद्रानवकुंशक्येतितत्प्रतिनिधिभूतंचक्षुर्निमीलनमात्रमिति सूचयति ॥ १ ॥ स० परमनारीणां कौस- ल्यादीनां । परमाश्वते अरयोनभवन्तीतिनारयोब्रह्माद्यभक्तः तेषां । अथवा खदत्तपारम्योवरुणस्तस्यनायगङ्गाद्याः तासांबाहुः भिस्तरत्रैः स्खेष्ववतारेषु रमायाअप्यवतारबाहुविध्येन नारीणामितिबहुवचनबोधितबहुविधता संभवतीति नैककामिनीव्रततो- पहति रितिज्ञेयं । शि० परमनारीणां समवेतजनकराजवेश्मस्थाङ्गनानां । भुजैः अनेकधा बहुवरं। पुरस्तात् विवाहसमये । अभि मृष्टं श्रमापनयनहेतुकनिपीडनादौस्पष्टं । किंच नारीभुजयोःपूज्यत्वाद्वहुवचनमिति नारीशब्देनसीतैवग्राह्या । किंच अनारीणां नारीसंसर्गरहितानांनैष्ठिकानांहनुमदादीनमित्यर्थः । भुजैरभिमृष्टं । सख्यभावनयास्पृष्टं । अतएवपरमं तेषांतृप्तिकारकं । किंच यत् अरीणभुजैर्नाभिमृष्टं तत् परं अत्युत्कृष्टं अपालकं अइतिअन धातुप्रकृतिकक्किबन्तप्रकृतिकामन्तंसमान्येनपुंसकं । दीर्घभ [ पा० ] १ ङ. च. छ• झ• च. ट, मणिकाञ्चन. २ इ. झ. ट. दभिसेवितं. ३ ङ, छ.-ट. प्रकाशैश्च. १६. श्रीमद्वाग्मीकिरामायणम् । [ द्युद्धकाण्डम् ६ शयने चोत्तमाङ्कन सीतायाः शोभितं पुरा ॥ तक्षकस्येव संभोगं गङ्गाजलनिषेवितम् ॥५॥ संयुगे युगसंकाशं शत्रुणां शोकवर्धनम् । सुहृदानन्दनं दीर्घ सागरान्तब्यपाश्रयम् ॥ ६ ॥ अस्यता च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥ ७ ॥ भ्यातिशयेन सौकुमार्यातिशयेन च राजगृह एवाव- | प्रवृत्तस्य रामस्याचारादपरं किं नाम मानमपेक्ष स्थाय दिव्यसुखानुभवयोग्यावपि सीतालक्ष्मणौ राम- णीयं । वस्तुत आचार एव प्रथमं प्रमाणं श्रुत्या पूर्वा मनुगताविति हि तत्र मुनिहृद्यं। रोहिणी चेयमन्या | चारं प्रदश्यैव कर्मविधानात् । आपस्तम्बोप्यतएव ! प्रसिद्धाया नित्यानुगमनासंभवात् । ननु च “हृष्टाः | धर्मज्ञसमयः प्रमाणं वेदाश्चेत्याचरमेव प्रथमं प्रमा खलु भविष्यन्ति रामस्य परमाः स्त्रियः । अप्रहृष्टा | णमाह । अतएव स्मरन्ति च स्मर्तारः ५« श्रुतिर्वि भविष्यन्ति स्नुषास्ते भरतक्षये ” इति स्नुषासंहच- भिन्ना स्मृतयो विभिन्न न चानृषेर्दर्शनमस्ति किंचित्। यद्रामस्य स्त्रियः पतयो बह्वयः सन्तीति गम्यते । । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स सुन्दरकाण्डेपि “ स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं | पन्थाः ’ इति । तस्मात् « चातुर्वण्यै च लोकेस्मि पुंस्यसे वीतभयः कृतार्थः इति सीतया चोच्यते ।| न्स्वे स्वे धमें नियोक्ष्यति ’ इत्युक्तरामाचार एव अत्रापि भुजैः परमनारीणामभिमृष्टमनेकधेत्युक्तं । | समीचीनं प्रमाणं तद्विरुद्धाश्च न्याया न प्रभवन्ति तस्माद्वह्नयः पत्यो रामस्य सन्तीत्यवगम्यते । मैवं । यद्यपि राजसूयाश्वमेधानां महिषीवद्वावातापरिवृत्ति रामस्य परमाः स्त्रिय इति रामसंबन्धिन्यः कौसल्या- | भ्यामपि भवितव्यं । तथापि तल्लोपे तत्कार्याननुष्ठा- सीतातदासीप्रभृतय उच्यन्ते । पूजायां बहुवचनेन | नमेव । तस्य कर्मवैकल्याहेतुत्वात् । यथा पवन्धा- सीतैवोच्यते । ते स्नुषा इतिवत् । न हि भरतस्या- | देर्यज्ञे विष्णुक्रमाज्यावेक्षणादिलोपेन न यज्ञलोपः । नेकाः स्त्रियः सन्तीत्यत्र प्रमाणमस्ति । त्वं रंस्यस | तत्तन्मत्रोच्चारणस्यैव कार्यत्वात् । तस्मात्केवलन्याय- इत्यत्रापि लौकिकरीतिमनुसृत्य सीतोक्तवती । परम- सञ्चारेणापन्यायमार्गे नानुसरणीयः । किंतु सर्वा नारीणामित्यत्रापि अलंकर्मीणामित्यर्थ उक्तः । यद्वा | चारप्रवर्तकसर्वकर्मधुरन्धरभगवदवताररामचन्द्रचार अभिमृष्टं अभिमर्शनाई । आशंसायां क्तः। परमनार्यः | एव विवेकिभिरनुवर्तनीयइति सर्वमवदातं ॥ ४ ॥ श्रीभूमिनीळाः । आदानं मानुषं राम एव हि मन्यंते | शयने हंसतूलिकामये तल्पे । गङ्गनिषेवितं गङ्गाजले ऋषिस्तु रामस्य विष्णुत्वं व्यक्तीकरोत्ये जज्ञे | वर्तमानं। तक्षकस्य संभोगं कायमिव स्थितं । सीताया विष्णुः सनातन इत्याह । ननु राजसूयाश्वमेधाद्यनु- | उत्तमाट्टेन शोभितं चेति योजना ॥ ५ ॥ संयुगे ष्ठानान्यथानुपपत्त्या रामस्यानेकपत्न्यः कल्प्यन्ते । युद्धे । युगसंकाशं गोपुरार्गलवप्रतिभटनिवारकं । कामं कल्प्यन्तां न ता इह संबध्यन्ते । तासां केवलं | अतएव शत्रणां शोकवर्धनं । सागरोन्ते यस्यासौ धर्मार्थं वृत्तानां परिभ्रष्टुं रन्तुं चायोग्यत्वात् । वस्तुतो आलम्बन सागरान्तः भूमण्डलं । तस्य व्यपाश्रयं न ताः कल्प्याः सीतयैव प्रतिमया यज्ञे पत्नीकार्य भूतं ।। ६ ॥ सव्यं अप्रदक्षिणं यथाभवति तथा । निर्वाहस्योत्तरकाण्डे दर्शितत्वात् । न च पत्नीप्रतिनि- धिभावो न भट्टाचार्येण कथ्यत इति वाच्यं । ”’ न अस्यता इषीन् क्षिपता । स्वेनैव हेतुना ज्याघातेन वचनविरोधे न्यायः प्रभवति ” इति न्यायात् । करणेन विगतत्वचं ज्याकिणाङ्कितमित्यर्थः बचनं च हेमाद्रिस्मृतिनिबन्धने दर्शितं « यदि दुष्ट रिघसन्निभं । उत्तमपरिघाख्यायुधवत् दृढं । गोसह- भार्यो दूरभार्यो वा स्यात्तदा दर्भपुलं तत्स्थाने । स्त्रप्रदातारं करणे कर्तुत्वोपचारः । महद्भुजं भुजोत्तमं । निधायाग्निमाधाय कुर्यात् ” इति । धर्मसंस्थापनार्थं | तथैव प्रायशः पाठः। आर्षः । एवंभूतं आत्वाभाव वस्तु संज्ञापूर्वकविधेरनित्यत्वात् । पुरस्तात् पूर्वेचन्दनादिभिरभिसेवितं ॥ ३–४ ॥ स७ अत्रबाहुभुजगभोगाभमित्युपक्रम्यगो सहस्रप्रदातारमित्येतच्चोकपर्यन्तंप्रतिछकंविशेष्येणबाह्वादिशब्देनभवितव्यमितिदर्शयितुं बाहुभुजगभोगाभं दक्षिणबाहुं भुजोत्तम [ पा० ] १ घ, ङ, च इ. स. ट. सुहृदांनन्दनं. हि सर्गः २१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८७ गोसहस्रप्रदातारमुपधाय महद्धजम् । अद्य मे मरणं वाऽथ तरणं सागरस्य वा ॥ ८ ॥ इति रामो मैतिं कृत्वा महाबाहुर्महोदधिम् ॥ अधिशिश्ये स विधिवत्प्रीयतो नियतो मुनिः ॥९॥ तस्य रामस्य सुप्तस्य कुशास्तीर्णं महीतले ॥ नियमादप्रमत्तस्य निशास्तिस्रोतिचक्रमुः ॥ १० ॥ स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ॥ उपासत तदा रामः सागरं सरितां पतिम् ॥ ११ ॥ न च दर्शयते मन्दस्तदा रामस्य सागरः॥ प्रयतेनापि रामेण यथार्हमभिपूजितः॥ १२ ॥ समुद्रस्य ततः क्रुद्धो राम्रो रक्तान्तलोचनः । समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥ १३ ॥ अवलेपः समुद्रस्य न दर्शयति यत्खयम् ॥ १४ ॥ प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥ जैसामर्थं फलान्येते निर्गुणेषु सतां गुणाः ॥ १५॥ आत्मनशंसिनं दुष्टं धृष्टं विपरिधावकम् । सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥ १६ ॥ न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः प्राप्तुं लक्ष्मण लोकेऽसिञ्जयो वा रणमूर्धनि ।१ अद्य मद्वाणीनिर्भिन्नैर्मकरैर्मकरालयम् ॥ निरुद्धतोऽयं सौमित्रे स्रवद्भिः पश्य सर्वतः॥ १८ ॥ महाभोगानि मत्स्यानां करिणां च करानिह । भोगिनां पश्य नागानां मया छिननि लक्ष्मण ॥१९॥ दक्षिणं बाहुमुपधाय दक्षिणः दाक्षिण्यवान् ॥॥७-८॥ | षष्ठी । रक्तान्ते लोचने यस्य सः रक्तान्तले महाबाहुः सर्वाभयप्रदः । रामः अद्य मे तरणं वा | चनः । अनेन मन्दकोपत्वमुक्तं । शुभलक्षणं स्वस्य सागरस्य मरणं वा भवत्विति मतिं कृत्वा । विधि- | हृद्यकोपमवगम्य कृतमन्दहासं ॥ १३ ॥ स्वयं न वत् शास्त्रोक्तरीत्या । प्रयतः कायिकनियमयुक्तः । दर्शयतीति यत् अयं समुद्रस्यावलेप इत्यन्वयः नियतः वाचिकनियमवान् । मुनिः मानसनियमोपे- |॥ १४ ॥ प्रशमः अक्रोधता । क्षमा अपराधसहि तथासन् । महोदधिमुद्दिश्याधिशिश्य इति योजना।९॥ ष्णुता। आर्जवं परचित्तानुसारित्वं । अकौटिल्यं वा। सुप्तस्य शयानस्य । नियमाप्रमत्तस्य अतएवाप्रच्यु- प्रियभाषिता प्रियवादित्वमित्येते गुणाः निर्गुणेषु असा तनियमस्येत्यर्थः। तिस्रो निशाः त्रीण्यहानि ॥ १० ॥ | मर्यं फलन्ति । असमर्थत्वबुद्धिं जनयन्तीत्यर्थः।।१५। तिसृष्वपि रात्रिपूपासनमविच्छिन्नमित्याह-स इति ॥ | कं पुनः समर्थं निर्गुणो मन्यते तत्राह-आसेति ॥ त्रिरात्रोषितः त्रिरात्रं शयानः। तत्र समुद्रतीरे । सर्व- | आत्मप्रशंसिनं आत्मस्तुतिपरं । दुष्टं वचकं । धृष्टं शक्ते:कुत एवं निर्बन्ध इत्याशङ्कय धर्मप्रवर्तनार्थमित्या- | निर्दयमित्यर्थः । विपरिधांवकं सर्वपलायनकरं । सर्वत्र शयेनाह-नयज्ञो धर्मवत्सल इति । शरणागतधमें | सगुणेषु निर्गुणेषु च । उत्सृष्टण्डं छुप्तण्डं । लोकः प्रीतिमान् । सरितां पतिं स्वगोष्ठयां कान्तापुरुषकार- | अज्ञो जनः । १६ ॥ बलकृता प्रथा यशः । पराक्र- मुखेन समाश्रयणदर्शनात्स्वयमपि तथैवाचरदिति | मकृता कीर्तिः । जयो वेत्यत्रापि न साम्ना प्राप्तुं भावः । ११ ॥ नच दर्शयते आत्मानमिति शेषः । | शक्यत इत्यनुषजनीयं ॥ १७ ॥ माणनिर्भिन्नै मन्दः अज्ञः । ननु रामेण सम्यकृता शरणागतिः | अतएव जलोपरि प्लवद्भिः मकरैः । निरुद्धतोयं कुतो नफलिता । उच्यते । अनधिकारिणा कृत- | व्याप्ततोयं । १८ । भोगिनां महाकायानां । भूम्नि त्वात् ब्राह्मणकृतराजसूयवत् । न च शरणाग- | मतुपू। भोगः सुखे रूयादिश्रुतावहेश्व फणका- तावधिकारी रामः । अकिंचनो हि तत्राधिकारी | ययोः ” इत्यमरः । नागानां सर्पाणां । महाभोगानि ॥ १२ ॥ समुद्रस्य समुद्रविषये । संबन्धसामान्ये | महशरीराणि । कीबत्वमार्ष । करिणां मत्स्यानां मितित्रिवारमुक्तिः ॥ ७ ॥ ति० अत्रत्रिदिनमुपासनयाप्रसन्नस्यसागरस्यप्रसादेनमेससैन्यस्यतरणंवापिस्यात्। ततःपरमुपेक्षणे सागरस्यमत्मरणमेवस्यादितिधृतिं कृत्वा निश्चियेतियोजना ॥ ९ ॥ ति० अभिजग्मतुः अभिजग्मुः ॥ १० ॥ [ पा० ] १ च. छ. ज. अ. भुजोत्तमं. २ ग, घ, ङ, झ. ट. धृतं. ३ क. ग. घ. ङ. ज. -ट. शिश्येच. ४.ड. झ. e. प्रयतोत्रस्थितो. ५ ङ. झ. स्तिस्रोभिजग्मतुः६ ङ. च. झ. अ. ट. दर्शयतेरूपंमन्दो च दर्शयतेत्मानंतदाः छ. दर्श यतेरुपंतदा. ७ क. ङ. च. छ. झ अ. ट. असामर्थफलाढ्येते. ८ ङ. च. छ, झ. ब. निर्भर्तुः ८८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सशङ्गशुक्तिकाजालं समीनमकरं शूरैः । अद्य युद्धेन महता समुद्रं परिशोषये ॥ २० ॥ क्षमया हि समायुक्तं मामयं मकरालयः । असमर्थं विजानाति धिक् क्षमामीदृशे जने ॥ २१ ॥ न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥ २२ ॥ चापमानय सौमित्रे शरांश्चाशीविषोपमान् ॥ सागरं शोषयिष्यामि पद्यां यान्तु प्लवङ्गमाः ॥२३ अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ॥२४॥ वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् । निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ॥ २५ ॥ महार्णवं क्षोभयिष्ये महादानवसंकुलम् ॥ २६ ॥ एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः। बभूव रामो दुर्धर्षों युगान्ताग्निरिव ज्वलन् ॥२७॥ संपीड्य च धनुषरं कम्पयित्वा शरैर्जगत् । मुमोच विशिखानुग्रान्वजानिव शतक्रतुः ॥ २८ ॥ गजाकारमत्स्यानां । छिन्नानीति लिङ्गव्यत्ययेनानु- | मात्रमानीतं तदाह--शरांश्चेति । लीलाप्रयोगार्हषु षङ्गः । करान् शुण्डाद्ण्डान् ।‘‘ मत्स्यविशेषो मकरः | केषुचिदानीतेष्वाह--आशीविषोपमानिति । दृष्टि करिमकरो भवति तद्विशेषश्च इति हलायुधः | विषाः सर्प आशीविषा इत्युच्यन्ते । किमर्थं शरान ॥ १९-२० ॥ क्षमैकसाराणां भवतामीदृशी फणि- यनमिति विलम्ब्य सौमित्रिणा पृष्ट आह--सागर तिरनुचितेत्याशङ्कयाह-क्षमयेति । सागरशोषणेन- | मिति । एकेनैव दग्धं सामथ्र्येपि शरानित्युक्तिस्तत्सं वृत्तोप्येतावत्पर्यन्तं क्षमया गृहीतचरणोस्मि । “सुप्त- | बन्धेन सप्तसागरानपि शोषयितुमिच्छया । कोपाति प्रमत्तकुपितानां भावज्ञानं दृष्टं ” इति न्यायेन स्वरूपं | शयेन स्वबलमज्ञात्वा वा तादृशोक्तिः । शोषयिष्या प्रकटयति-मामिति । मां इतरनैरपेक्ष्येण स्थितं। अस- मीति वदतः किं शरेणेति न शङ्कनीयं । छिन्न भिन्न मर्थं विजानाति कार्यकरणाक्षमं मन्यते । विजानाति म- | शरैर्दग्धमिति रामशराणां दाहकत्वसंभवात् । अन्त करालयः। अयोध्याधिपतिः कोसलाधिपतिरिवस्वमा- रेणापि चतुर्थभूतजगन्निर्वाहं करिष्यामीति भावः। लानं मन्यते । कतिपयमीनग्रहणगर्त इति न जानाति। सागरं । यद्ययं ज्ञातिविरोधमाचरति तर्हि वयमपि धिछ क्षमां इतःपरं क्षमां नाङ्गीकुर्मः। विनियोगकाले | ज्ञातिकृत्यं कुर्म इतिभावः । सागरं शोषयिष्यामि हि क्षमा स्वीकार्या । अद्य क्रोध एवाङ्गीकर्तव्यः। अनेकसहस्रखातमेक एव हरिष्यामि । किं तत इत्य इक्ष्वाकूणां कदाचिदपि क्षमा किं त्याज्येत्यत्राह-ई- त्राह-पयामिति । एकैकस्य पदद्वयं गमनसाधन दृशे जन इति । ईदृशे जने प्राप्तरक्षस्सहवासदोषे | मिति द्विवचनं । वानराणां हि द्वावेव पादौ द्वौ हस्तौ ॥ २१ ॥ न दर्शयतीत्यर्थमेकं वाक्यं ॥ २२ ॥ अपि | ग्रहणभक्षणादीनां ताभ्यामेव दर्शनात् । अनेन कृतस्य कदाचिदात्मानं दर्शयेदिति करुणया समुद्रं वाचा | कार्यविच्छेदस्यानुरूपममुं वानरपादाभ्यामेव दर्शयि निर्भत्र्यं कर्मणापि निर्भर्सयितुमुपक्रमते-चापमान- | ष्यामीतिभावः ।। २३ ॥ पक्षान्तरमाह--अथेति । येति ॥ एव विलम्ब्य करणं क्रमेण निर्भत्र्यं कार्यं | अर्धमेकं वाक्यं । । २४ । पुनः पक्षान्तरमेवाह- कारयितुं । अन्यथा सद्य एंव शोषयेत् । चापमानय वेलास्खिति वेलासु चतुर्थी तीरेषु । कृतमर्यादं निर्गुणं वशीकर्तुं सगुणमानयेत्याशयः चपमा- | कुंतव्यवस्थं कदाचिदपि वेलामनतिवर्तमानमि नय अस्यानम्रत्वं निवर्तयितुं नभं चापमानय । त्यर्थः। निर्मर्यादं करिष्यामि अव्यवस्थं करिष्यामि । समुद्रस्य शेषशय्यात्वेन तस्मिन्किचित्सौहार्दवता | भूतले प्लावयिष्यामीत्यर्थः । २५ ॥ समुद्रेण चिरप- लक्ष्मणेन क्षणं विलम्बः कृतः। अत आह-सौमित्र | रिपोषिता दानवाद्य एतं रक्षिष्यन्तीत्यत्राह महा इति । सुमित्रावचनमेव कर्तव्यं ज्येष्ठवचनं तु न | र्णवमिति । दानवैः सह क्षोभयिष्यामीत्यर्थः ॥२६ कर्तव्यमिति नियमोस्ति । यद्वा सौमित्रे रामे प्रमादं | विस्फारितेक्षणः विवाततनयनः ॥ ॥ २७ माकार्षीरिति मात्रोपदिष्टं मा विस्मर्षीः। चाप- | दृढमुष्टिना मध्यमवलम्ब्य । कम्पयित्वा भयकम्पितं अथ [ पा०]१ ऊ. अ. तथा संगैः २१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८९ ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः॥ प्रविशन्ति समुद्रस्य सलिलं त्रैस्तपन्नगम् ॥ २९ ॥ तोयवेगः समुद्रस्य सैनक्रमकरो महान् ॥ संबभूव महाघोरः समारुतरवस्तदा ॥ ३० ॥ मैहोर्मिमालाविततः “ह्युक्तिसमावृतः॥ सधूमपरिवृत्तोर्मिः सहसाऽऽसीन्महोदधिः ॥ ३१ ॥ व्यथिताः पन्नगाश्चासन्दीप्तस्या दीप्तलोचनाः दानवाश्च महावीर्याः पातालतलवासिनः ॥ ३२ ॥ ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा ॥ विन्ध्यमन्दरसंकाशाः समुत्पेतुः सैहस्रशः । ३३ ॥ आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः । उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ॥ ३४ ॥ ततस्तु तं राघवमुग्रवेगं प्रकर्षेमाणं धनुरप्रमेयम् ॥ सौमित्रिरुत्पत्य संमुच्छसन्तं मामेति चोक्त्वा धनुराललम्बे ॥ ३५ ॥ [ऍतद्विनापि बुदधेस्तवाद्य संपत्स्यते वीरतमस्य कार्यम् ॥ भवद्विधाः क्रोधवशं न यान्ति दीर्घ भवान्पश्यतु साधुवृत्तम् ॥ ३६ ॥ अन्तर्हितैश्चपि तथाऽन्तरिक्षे ब्रह्मर्षिभिधैव सुरर्षिभिश्च ॥ शब्दः कृतः कष्टमिति ब्रुवद्भिर्मामेति चोक्त्वा महता खरेण ॥ ३७ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः ॥ २१ ॥ कृत्वा । जगत् जगत्यजन्तून । वश्रानित्यभूतोपमा | चूर्णितेति । आघूर्णितसंभ्रान्तोद्वर्तितपदान्येकार्थानि ॥ २८ ॥ तेजसा ज्वलन्त इत्यन्वयः । प्रविशन्ति |॥ ३४ ॥ ततस्त्विति । तुशब्देन पूर्वसंधानाद्वैषम्य प्राविशन् । त्रस्तपन्नगमित क्रियाविशेषणं ।। २९ ॥ | मुक्तं । अप्रमेयं अपरिच्छेद्यवैभवं । प्रकर्षमाणं । तोयवेगः तरङ्गविततिः । मारुतरवः वातजन्यरवः। | अमोघशरसन्धानायेति भावः । समुच्छुसन्तं कोपे समारुतरवः वातसंघट्टनजन्यरवसहित इत्यर्थः॥३०॥ | नेति शेषः । तं राघवं । उत्पत्य झटित्यागत्य । मामेत्यु तीरे महोर्मिमालाविततः। अन्तस्तरङ्गजालाकृष्टशङ्क- | त्वा एतादृशं धनुराकर्षणं मा कुर्वत्युक्त्वा । भय शुक्तिसमावृतः । सज्वालशरप्रवेशेन सधूमः । मध्ये | तिशयाद्वीप्सा । अनिवर्तमाने तस्मिन् धनुराललम्बे शराग्निशोषणेन परिवृत्तोर्मिश्चासीदित्यन्वयः ॥ ३१॥ |॥ ३५-३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीम व्यथिता इति । आपातालं शराः प्रविष्टा इति भावः । द्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने ॥ ३२ ॥ तात्कालिकतरङ्गरौन्नत्यं वर्णयति-ऊर्मय | एकविंशः सर्गः ।। २१ ॥ इति ॥ ३३ ॥ उक्तानुवादेन विशेषान्तरमाह--आ- शि० उदधेः एतत् विनाशनंविनापि । वीरतमस्यतव कार्यं सन्तरणं । संपत्स्यते सेत्स्यति । ननु प्राप्तक्रोधस्यकथंनिष्फ- लखमित्यतआह-भवद्विधाः भवत्सदृशाः । कोधवशंनयान्ति । अतः दीर्घ सार्वकालिकं । साधुवृत्तं कोधादिरहिततयाख स्थितिं । भवान्पश्यतु संस्मरतु ॥ ३६ ॥ शि० निवारणेखस्वातन्त्र्यंनिवारयन्नाह--अन्तरिति । अन्तरिक्षे अन्तर्हितैः तिरोहिततयासंस्थितैः । महताखरेण कष्टमितिब्रुवद्भिद्रंह्मर्षिप्रभृतिः ममा एवंमाभूदित्यर्थः । इत्युक्खा शब्दःकृतः । किंच एको माशब्दः अस्मच्छब्दप्रकृतिकद्वितीयान्तः । एतेन तद्वोधनायैवमयानिवायेंसइतिसूचितं । तेन लक्ष्मणस्यापिकिंचिद्भयंव्यक्तम् ॥ ३७ ॥ इत्येकविंशः सर्गः ॥ २१ ॥ [ पा० ] १ क. ध. ज. दृप्तपन्नगं. २ ङ. च. छ. झ• समीनमकरो. ३ ङ. झ. महोर्मिजालचलितः. ४ क. ग. घ. ड. झ. ५ क. ध. च. अ. समन्ततः. ६ ङ. च. झ. अ. स ७ ङ. च. झ. स. ट. विनिश्वसन्तं. ८ इदंछोकद्वयं ङ. च. झः ट. पाठेघूदृश्यते य, र, १८९ ९० श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ द्वाविंशः सर्गः ॥ २२ ॥ रामेण सप्रतिज्ञानसागरशोषणायब्रह्मास्त्राभिमश्रितशरसन्धानपूर्वकंधनुराकर्षणे घोरतरोत्पातप्रादुर्भावेभीतेनसागरेण गङ्गादिभिःसह नानाभूषणभूषितनिजरूपप्रकटनपूर्वकंसमुद्रमध्यादुद्गमनेनश्रीराममेत्य साञ्जलिबन्धंक्षमापणम् ॥ १ रामेण धनुस्संहितनिजशरस्यामोघवोयालक्ष्यप्रदर्शनंचोदितेनसागरेण स्वान्तर्वर्तिमरुकान्तारवासिपापतराभीरेषुशरमो क्षणचोदने शराग्निनातद्वधपूर्वकंतप्रदेशस्यमरुत्वदोषनिरसनम् ॥ २ ॥ सागरेणरामंप्रति कपिकुलमध्यवर्तिनगुणप्रशंसन पूर्वकं सकरेणसेतुरचनाचोदनेनपुनरन्तर्धानम् नलेनरामचोदनया कपिराणाहूतनानागिरितरुभिरद्वतसेतुरचना ॥ ४ ॥ हनुमदङ्गदांससमारूढाभ्यांराघवाभ्यां सुग्रीवादिभिस्सहसेतुमार्गेण परपारमेत्यतत्रसेनासंनिवेशनम् ॥ ५ अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ १॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर । मया शोषितसवय पांसुरुत्पद्यते महान् ॥ २ मंत्कार्मुकविसृष्टेन शरवर्षेण सागर ॥ पॅरं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥ ३ विचिन्वनाभिजानासि पौरुषं वाऽपि विक्रमम् ॥ दानवालय संतापं मत्तो नाधिगमिष्यसि ॥ ४ ब्राहेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम् ॥ संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ५ । तस्मिन्विकृष्टे सहसा राघवेण शरासने । रोदसी संपफालेव पर्वताश्च चकम्पिरे ॥ ६ ११ प्रथमं वानरसेनातरणाय सागरं शरणं गत्वा | पर्यालोचयितुं । नापि लक्षणहेत्वोः तस्मिन्ननागते चापमानयेति वाचा भीषयित्वा तथा- | इति शतृप्रत्ययः । इमज्ञानं सहवासकृतमित्याशयेन तं शरैः प्रक्षोभ्य तावताप्यनाग- | दानवालयेति संबोधनं । मत्तो भाविनं संतापं च तस्य तस्य भीतिमुत्पादयितुं ब्रह्मास्त्रसन्धानायोपक्रमत | नाधिगमिष्यसि न ज्ञास्यसि । मत्पराक्रममजानन् इत्याह-अथेत्यादिना । सपातालं पातालपर्यन्तमि- | मत्तो भाविब्रह्मास्त्रपीडामपि न ज्ञास्यस्येवेतिभावः यथः । १ । शरनिर्दग्धतोयस्य निर्जलस्येभ्यः ४ ॥ ब्रह्मदण्डः ब्रह्मशापः तद्वदमोघमित्यर्थः परिशुष्कस्य भूम्यन्तर्गतजलाशयस्य । शोषितसत्वस्य । यद्वा ब्रह्मदण्डः केतुविशेषः तथोक्तं नारदसंहि दग्धसत्त्वस्येत्यर्थः । ते महान् पांसुः अतिसूक्ष्मो पितामहात्मजकूरस्त्रिवर्णः शिखरान्वितः। रेणुः । उत्पद्यते । वर्तमानसामीप्ये वर्तमानप्रयोगः ब्रह्मदण्डाह्यः केतुः सर्वभूतविनाशनः महावर्षेपि पुनर्यथा जललवोपि न तिष्ठति तथा करि- | ब्राहेणात्रेण ब्रह्मास्त्रमत्रेण संयोज्य अभिमत्र्य । २। ननु सकलजलशोषणेन पाता- | तद्धनुर्विचकर्ष ।। ५ ॥ अथानुसन्धानस्य मरुकान्ता लमात्रपरिशोषात्तत्र गमनासंभवादाकाशेन गन्तव्यं । रवर्तनां युगपद्विनाशहेतुत्वात्तत्काले तदुचितमहो ततो वरमिदानीं तथागमनं किं कोपेनेत्यत्राह-म- त्पातान् दर्शयति-तस्मिन्नित्यादिना । शरसन्धान कार्मुकेति । शरवर्षेण शरजालेन सेतुस्थानीयेन । कालिकं लोकस्यभयं दर्शयतीत्यप्याहुः । रोदसी सेतुबन्धादिीशो मे न भवतीतिभावः ॥ ३ ॥ पौरुषं | द्यावापृथिव्यौ । संपफालेव भिनं इव । एकवचन बलं। विक्रमं पराक्रमं च । विचिन्वन् विशेषेण | मार्षे द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च ती० विक्रमं जलोपरिशरसेतुबन्धनजलस्तंभनतच्छोषणादिशक्तिरूपं। विचिन्वन् विशेषेणपर्यालोचयन् । नाभिजानासि । पौरुषं शात्रवश्यत्वसौजन्यनिबन्धनंशरणवरणरूपंपुरुषकृत्यं । नाभिजानासि मत्तोभाविनंसन्तापंनावगमिष्यसि नज्ञास्यसि । सर्वशक्तेरपि धर्मशीलतयाशरणागतस्यमे फलप्रदानाभावे महाननर्थाभविष्यतीत्यमुमर्थेनजानासीत्यर्थः ४ ॥ स० रोदसी द्यावापृथिव्यैौ संपफाल विशीर्थे । एकवचनमार्षमितिनागोजिभट्टादयः वस्तुतस्तु “ रोदधरोदसीचापि दिविभूमौपृथक्पृथक् । सहप्रयोगेष्यन योरोदयादपिरोदसी इतिविधोक्तेःरोदसी तत्रन्यायेनयौष्टथिवीच । पकाल विशीर्येत्यर्थः । रोदसीत्यव्ययमप्यस्तीतिभानुदी [ पा० ] १ ड. छ. झ. ट. अद्यहं२ च. छ. निर्दग्धसत्वस्य. ३ ४: इन अ. ट. निहतसत्वस्य. च. छ. शोषिततोयस्य. ४ ॐ झ. ट. परंतीरं ५ क८. नापिविक्रमं ६ क. -घ. ङ. झ. ट. नामगमिष्यसि, च, छ. अ. नावगमिष्यसि. सर्गः २२ ] . तम् । ९१ ' 6% तमश्च लोकमावते दिशश्च न चकाशिरे ॥ पैरिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥ ७ ॥ तिर्यक सह नक्षत्रैः संगतौ चन्द्रभास्करौ ॥ भास्करांशुभिरादीनं तमसा च समावृतम् ॥ ८ प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निघता निर्जग्मुरतुलखनाः ॥ ९ ॥ ऍस्फुरुश्च घना दिव्या दिविं मारुतपङ्कयः बभञ्ज च तदा वृक्षाञ्जलदाउँद्वहन्नपि । अरुजंश्चैव शैलाग्राञ्शिखराणि ऍभञ्जनः॥ ११ ॥ दिविस्पृशो महामेघाः संगताः समहाखनाः ॥ सुमुचुर्वैद्युताननस्ते महशनयस्तदा ॥ १२ ॥ यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् । अदृश्यानि च भूतानि सुमुचुर्मेरवस्खनम् ॥ १३ ॥ शिश्यिरे चापि भूतानि संत्रस्तान्युद्विजन्ति च ॥ संप्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ॥१४॥ सह भूतैः सतोयोर्मिः सनागः सहराक्षसः सहसाऽभूत्ततो वेगानीमवेगो महोदधिः ॥ १५॥ योजनं व्यतिचक्राम वेलामन्यत्र संप्लवात् । तं हुँदा समतिक्रान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥ १६ रोदसी ” इत्यमरः ॥ ६–७ तिर्यकेति श्लोकद्व- | विदारयन्ती धरातलं चक्रसंस्थाना ” इति ॥ १२ ॥ यमेकान्वयं । चन्द्रभास्करौ नक्षत्रैः सह तिर्यग्वक्रे | यानीत्यादि श्लोकद्वयमेकं वाक्यं यानि भूतानि यथा भवति तथा सङ्गतौ तिर्यग्जग्मतुः। भयादिति | दृश्यानि मनुष्यादीनि । अदृश्यानि पिशाचादीनि भावः । आदीप्तं ईषदीप्तं । मन्दरश्मित्वात्तमसावृत- | तानि सर्वाणि भूतानि संत्रस्तानि । अतएवोद्विजन्ति त्वाच्च सूर्यस्येतिभावः समावृतं सम्यगावृतं कम्पमानानि सन्ति । अशनेः समं अशनिस्वरसमं उल्काशतविदीपितं । उकालक्षणमुक्तं वराहमिहिरेण यथा तथा चुक्रुशुः तथा । भैरवस्वनं मुमुचुः । ततः उल्का शिरसि विशाला निपतन्ती वर्धते च तनु- | शिश्यिरे सुप्तानि । सुप्तवद्रुमौ पतितानीत्यर्थः । पुच्छा " इति । निघतलक्षणं तेनैवोक्तं पवनः | तत्रापि संप्रविव्यथिरे चिन्तया दुःखितानि । भयान्न पवनामिहतो गगनादवनौ यदा समापतति । भवति | पस्पन्दिरे न चलितानि ॥ १३-१४ ॥ अथ समुद्र तथा निर्यातः स च पापो दीर्घखगविरुतः ” इति | राजस्योत्थानं सूचयति-सहभूतैरित्यादिना । ततो ८-९ । पुस्फुरुः चेरुः मारुतपङ्कयः आवहो- | वेगात् पूर्वसर्गान्तोक्तद्रामवेगात् । सहसा शरसन्धा इहादिवातस्कन्धाः । दिव्याः श्लाघ्याः ॥ १॥ नसमय एव । भीमवेगोऽभूत् भीमप्रवाहवेगोऽभूत् । उद्वहन् ऊर्ध्वनयन् । शैलाग्नान् पर्वताग्रप्रदेशान् । केवलशरमोक्षकृतात्क्षोभात् ब्रह्मात्रमोक्षारम्भे महा शिखराणि खण्डपर्वतान् । अरुजन् अपीडयत् । न्क्षोभोऽभूदित्यर्थ १५ ॥ वेगफलं दर्शयति-यो- ११ ॥ ते वैद्युताग्नयः। तदा महा जनमित्यादिना । सार्धश्लोक एकान्वयः । संप्लवात् शनयोभवन् । अशनिस्वरूपं मिहिरेणोक्तं अशनिः | वारिपूरेण । वेलामन्यत्र वेलां विनेत्यर्थः। अथवा स्वनेन महता युक्ता नृगजाश्वतरुपशुमुखेषु । निपतति | संप्लवान्यत्र प्रलयं विना। वेलां योजनं योजन क्षितः ॥ ६ ॥ ति७ नक्षत्रैःसहतिर्यक्संगतौ यथाप्राप्तपूर्वापरमार्गप्रतिरोधाद्दक्षिणोत्तरमार्गगामिनावभूतामित्यर्थः । भास्करांशुभि रादीप्तमपितमसासंवृतं आकाशमासीदितिशेषः अनेनविरुद्धयोस्तेजस्तिमिरयोःसामानाधिकरण्यरूपोत्पातःसूचितः वि० प्रास्फुटन् प्रचेलुः। बभञ्जच्चेति मारुतपहिरितिशेषः । उद्वहन् मारुत समूहइतिशेषः । अप्रेप्येषएवकर्ता । शैलाग्रान् पर्वत प्रदेशान् । आरुजन् अपीडयन् । बहुवचनमार्षे । शिखराणि खण्डपर्वतान् बभञ्चेत्यन्वयः उपमायां । तंतथा चोरमिवस्थितं । चोरंखगृहस्थापयितायथाचोरसदृशोभवति । तथा खदारचोरस्यरावणस्यस्खगसँस्थापनात्स मुखश्चोरसदृशस्तं । द्वितीयेन तमित्यनेन समुद्रपरामर्शः तकारःकीर्तितश्चोरे ” इति विश्वः । एतेननपौनरुक्त्यं समतिक्रान्तं अतिक्रान्तवेलं। अतएवोद्धतं उत्कृष्टमपितंनदनदीपतिं। रामः नातिचक्राम नावधीत् । भीषणार्थमेवात्रसंयोजनंनवस्तुतः। सत्य [ पा० ॥१ ख, ग, घ, छ. झ. ट. २ च. छ. ज. अ. प्रास्फुटंधपुनर्दिव्याः ङ. झ. ट. वपुःप्रकर्षेणव बुर्दिव्यमारुतपद्यः. ३ क. प. विमानवरपतयः. ४ ङ. च. छ. झ. अ. ट. नुद्वहन्मुहुः. क. जुड़वाहच. ख. जुद्वहन्तिच. ५ . म. ट. बभञ्जच. ६ ग-छ. अ. म. ट. दिविचम. ७ ङ. च. छ. झ. झ. ट. तथा• ८ क. ग. च. झ. तमुद्धतं. ८ ११ स० तथाशब्द ९२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ततो मध्यात्समुद्रस्य सागरः खयमुत्थितः ॥ उदयन्हि महाशैलान्मेरोरिव दिवाकरः ॥ १७ ॥ पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैडूर्यसंकाशो जाम्नदविभूषितः ॥ १८॥ रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः॥ सर्वपुष्पमयीं दिव्यां शिरसा धारयन्त्रम् ॥ १९ ॥ जातरूपमयैवैव तपनीयविभूषितैः । आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥ २०॥ धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव ॥ एकावलीमध्यगतं तरलं ऍण्डरग्नभम् ॥ २१ ॥ विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ॥ आघूर्णिततरङ्गौघः कालिकानिलसंकुलः ॥ २२ ॥ [देवैतानां सृरूपाणां नानारूपाभिरीश्वरः। गङ्गासिन्धुर्मेघानाभिरापगाभिः समावृतः॥ २३ ॥] उद्वर्तितमहाग्राहः संभ्रान्तोरगराक्षसः ।। सागरः सत्रुपक्रम्य पूर्वमामद्य वीर्यवान् । अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥ २४ ॥ पृथिवी वायुराकाशमापो ज्योतिश्च राघव । स्खभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥२५॥ पर्यन्तं । व्यतिचक्राम अतिक्रान्तवान् । योजनमन्त- | इत्यमरः । तयाऽनिलेन च संकुलः झुमितः। मेघा दीर्थोऽभूदित्यण्यांहुः। तं समतिक्रान्तं पलायमानं | निलौ समुद्रस्य सहचराविति प्रसिद्धिः ।। २२-२३॥ नातिचक्राम । पलायमानं प्रति शत्रप्रयोगरूपातिक्रमं | उद्वर्तितेत्यादि सार्धश्लोक एकान्वयः । उद्वर्तितः ‘न चकार ॥ १६ ॥ समुद्रस्य मध्यात् उन्नतात् । उद्वामितः । समुपक्रम्य समुपागम्य । स्वसौजन्यं स्वयं खागरः समुद्रामिमानिदेवता । दिवाकर इव | पुरस्कर्ते पूर्व आमट्य आहूय । प्रकृष्टो मूर्ति छतो बभावितिशेषः ॥ १७ ॥ जाम्बूनदं जम्बूनदीप्रभवं | जलिः यस्यासौ प्राञ्जलिः । शरपाणिनमिति नका- स्खणें ॥ १८॥ रक्तमाल्यं रक्तवैकक्ष्यमाला ॥ १९॥| रान्तत्वमार्ष । स्वविरोधिन. मरुवासिनो रामेण जातरूपमयैः आकरजसुवर्णप्रचुरैः। तपनीयविभू- | घातयितुं खयं रावणभीतत्वेन तसंहारक्षममस्य पराक्र चितैः रनकीलनार्हद्वतकनकविभूषितैः । रत्नानां संब- | मं परीक्षितुं च समुद्र एतावत्पर्यन्तं विलम्बितवानिति निधमिभूषणोत्तमैः ॥ २० ॥ एकावली मुक्तावली। बोध्यम् ॥ २४ ॥ किं विभोस्तव मया कर्तव्यं किं तरलं २१ नायकरत्नं ॥ ॥ आघूर्णितः चलितः ।| गाधत्वं उत जलस्तम्भनं आहोस्वित्सेतुबन्धनानुकू ‘कालिका मेघपङ्किः मेघजालेपि कालिका ल्यमित्याशङ्कय न तावदाद्यः पक्ष इत्याह श्लोकद्व । । संकल्पखात् । नातिचक्राम खधैर्यान्नचचालेतिवा । अत्रपक्षेदृष्टेतिशेषः ॥ १६ ॥ स० सागरः वरुणः । मेरोरिवविद्यमानात बदयाद्रेर्महाशैलात् ४ङ्गात् दिवाकरइव । मेरोःधनुषोभयादुत्थितइतिवा मेरुश्रृंधरधन्वनोः ” इतिविश्वः ॥ १७ स० सर्वपुष्पमयीं यावपुष्पयुकां । शिरसिधारयनियनेन रामसत्कारार्थमितिज्ञायते । एकैकस्यदेवस्यएकैकंपुष्पंयुलंअयुञ्जचैकंश्रीनाराण रूपिणोरामस्य । समस्तकुसुमयुकायुकामाला । यथोक्तंभागवतेनवमे । रुक्मिणीशविजयेचप्रमाणान्तरोकार्थसंग्राहके। “सिन्धुः शिरस्यर्हणंप्रतिगृयरूपीति » « यावैचंपकसंपदाऽब्जवसतेर्दूर्वाश्रियाखात्मनःकेतक्याविभवेनकृत्तिवसनस्यांभोजकान्त्याविधोः सुनीलोत्पलशोभयादिनमणेःश्रीमतुलस्याऽमताहेरंबस्य हरेःपरंसमुचितासामालिकाशोभते ” इति । यद्वा वरुणाभरणप्रस्तावात्त स्रग्वा ॥ १९ ॥ स० समुपक्रम्य पादाभ्यामागत्य । पूर्वमामन्त्र्य अहं भोरामांभोनिधिर्देवंवन्देत्वामितिसंबोध्य । शरपाणिनं बाणपाणिं । पणोग्लहः । वएवपाणःप्रज्ञादिः। शरैःपाणः रिपुप्राणरूपःसोस्यास्तीतिसतथावा तं। नचभारतेवनपर्वणि “ सागर नुततःखप्नदर्शयामासराघवं” इतिखऐरामस्यसागरआत्मानंदर्शयामासेत्युक्त्या अत्रचसमुत्थितः प्राञ्जलिरितिवचःपूर्वे अत्रच सागरःस्रमुपक्रम्यपूर्वमामन्त्र्यवीर्यवान् । अत्रवीत्प्राञ्जलिर्वाक्यं ” इतिवाक्यंविरुद्धमितिवाच्यं। भागवतेनवमे “ सिन्धुःशिर यशीर्णप्रतिग्रयरूपीपादारविन्दमुपगम्यबभाषएतत् ” इत्युक्तेः प्रत्यक्षतएवजाग्रद्दशायामेवदर्शनं । भागवतस्योत्तरत्वेनैतदनुरोधे- नप्रतिशिश्यइतिपूर्वोदीरितेस्खप्नेखापेकृतेसतिनदनदीभर्ताराघवखंदर्शयामासेतिभारतश्लोकार्थोपपत्तेः । अत्रैवयादोगणैर्युतइत्युति वारयाच्च । खनेचेदेकमात्रदर्शनेनभविकार्यसिद्धस्तत्संवृततयागमनमनुपयुक्तं । प्रत्यक्षतस्तत्सहनयनंवद्रोषोष्मणायादसांदशेहू [ पा° ] १ ङ. च. छ. झ. अ. ट. त्.ि २ क. संकाशस्तप्तकाञ्चनकुण्डलः शोजबूनदविभूषणः. ३ क. ख. च. छ. पाटलप्रभं. ४ अयंश्छोकः क. ख. ग. च. छ. पाठेघश्यते. ५ क. ख. खरूपाभिः ६ छ. च• प्रधानाभिस्तोयधाराभिर्खरा, ग, प्रधानाभिर्नानारूपाभिर्खराट् . घ. प्रधानाभिर्नानारूपाभिरावृतः ङ. च. छ• झ• अ• टं• संका सर्गः २२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ९३ तत्स्खभावो ममाप्येष छेदगाधोऽहमप्लवः । विकारस्तु भवेद्ध एतत्ते प्रवदाम्यहम् ।। २६ ॥ न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज ॥ ग्रहनक्राकुलजलं स्तम्भयेयं कथंचन ॥ २७ ॥ विंधास्ये राम येनापि विषहिष्ये ह्यहं तथा ॥ ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति ॥ हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥ २८ ॥ तैमब्रवीत्तदा रोम उद्यतो हि नदीपते । अमोघोऽयं महावाणः कस्मिन्देशे निपात्यताम् ॥ २९ ॥ रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ३० ॥ उत्तरेणावकाशोस्ति कैश्चित्पुण्यतमो मम ॥ टुमकुल्य इति रूयातो लोके ख्यातो यथा भवान् ॥३१॥ उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः। आभीरप्रमुखः पापाः पिबन्ति सलिलं मम ॥ ३२॥ येन–पृथिवीति ॥ सौम्य प्रसन्न । अनेनाञ्जलिक |॥ । २७ ॥ तृतीयं तु पकं कक्षीकरोमीत्याह-विधास्य रणानन्तरमेव रामः प्रसन्न इति गम्यते । पृथिव्या- | इत्यादिसार्धश्लोकेन ॥ येन यथाहं विषहिष्ये श दयः पञ्चपदार्थाः। शश्वतं नित्यं । मार्गे मर्यादां । क्ष्यामि । तथा विधास्ये । किं तच्छक्यमित्यपेक्षाया आश्रिताः सन्तः स्वभावे काठिन्यतिर्यग्गमनावकाश- | माह-प्राहेत्यादि । यावत्सेना तरिष्यति तावत् प्रदानागाधवोर्वज्वलनादिस्खस्वभावे तिष्ठन्ति । प्राप्त न प्रहरिष्यन्ति । जलेपि हि केचिद्रमिष्यन्ति । स्वास्वभावं नातिक्रामन्तीत्यर्थः ॥ २५ ॥ एषु कस्ते | हरीणां तरणे विषये । यथा स्थलं भवति यथा सेतु स्वभाव इत्यत आह--तदिति । तत् तस्मात् | माणं भवति । तथा करिष्यामि । सेतुबन्धद्रव्याप- सर्वेषां पृथिव्यादीनां स्वस्वभावानतिलङ्गित्वात् । अहं | कर्षणादिविप्नं न करिष्यामीत्यर्थः ।। २८ ॥ उद्यतः अगाधः अप्लवः अलङ्घयति यत् एषः ममापि | कृतसंधानः ॥ २९ ॥ महातेजाः स्वाभिमतलाभेन स्वभावः । तस्मादेवमेव मया स्थातव्यं । गाधःप्लव- | जनितकान्तिः ॥ ३०॥ उत्तरेण समीपवर्तिन्युत्तर विषयोहमिति यत् एषः मम विकारः अन्यथाभावः। | भागे। “ एनबन्यतरस्यामदूरेऽपञ्चम्याः ” इत्येन । तथा मया न स्थातुं युक्तं । एतत् उक्तस्वरूपं ते प्रव | ममावकाशः मध्यप्रदेशइत्यर्थः । पुण्यतमः चारुतमः। दामि प्रावदं । प्रददामीति पाठेष्ययमेवार थः । धातु पुण्यं तु चार्वेपि रु इत्यमरः । द्रुमेषु कुल्या नामनेकार्थत्वात् ॥ २६ द्वितीयपक्षप्यनुपपन्न यस्यासौ दुमकुल्यः । ॐ कुल्याल्पा कृत्रिमा सरित् ’ इत्याह—न कामादिति । कामात् अर्थेच्छया । लोभात् लब्धवस्तुत्यागासहिष्णुतया । भयात् दण्ड- | ॥ उने इत्यमरः ॥ ३१ दर्शनकर्मणी येषां ते उग्र- भयात् । पार्थिवासजेत्यनेन सर्वमर्यादास्थापकोसीति | दर्शनकर्माणः । स्यवः शत्रवः । “ स्युशात्रव- द्योतयति । न स्तम्भयेयं पीडाकरत्वादिति भावः । शत्रवः ” इत्यमरः । दस्यवः चोरा वा। आभीराः ॥ | शीतिप्रदर्शनेन देवदयोदयहेतुरितिसहनयनंयुक्तं ॥ २४ ॥ ती० हेपार्थिवात्मजेत्यनेन दशरथेऽवतीर्णेश्वरेत्युक्तंभवति । ईश्वर- द्वादेव भयात् त्वद्भयात् रागात् त्वयिभक्त्याच वानररूपान्तरङ्गभक्तसहितापादारविन्दरजोवहनभाग्यंमयालब्धमितिभक्त्याज- संस्तंभयेयमित्यर्थः ॥ २७ ॥ स० हेवरुणालय वरुणश्चासावालयोयादसामितिसतथा । तस्यसंबुद्धिः । हेवरुण । अलय मत्तो- नाशरहित । अतएवमोघोबाणः कस्मिन्देशेनिपात्यतामितिप्रश्नःसंभवति । महाबाणः ब्रह्मात्राभिमन्त्रितः इतिशेषः । एतेन पूर्वविसृष्टानांकेवलबाणत्वाद्वा समुद्रशोषणेच्छयानत्यतइत्यतोवा नतसंहारइतिबोध्यं ॥ २९ ॥ स७ उत्तरेण तृतीयासप्तम्यर्थे । एनबन्तमव्ययंवा। ऊध्र्वत्वेनोपलक्षितोऽवकाशोस्तीति । पुरतोविलोकने ऊध्र्वं किञ्चित्प्रवाहाध्वैअवकाशोस्तीतिसंबन्धः। नामाह इमकुख्यइतीति । पुण्यतमइतिलोकेख्यातोयथाभवान् तथाऽयंदेशोपिपुण्यतरइतिख्यातः। यथा भवानेतत्स्थलमङ्गलीकरणेन लोके ख्यातः दस्यूशिरस्यस्खच्छंकृतवान्सुकृतवान्रामइतिख्यातोभवेत् पुण्यतरश्चभवेतथोत्तरेणावकाशोस्तीतिवा ॥ ३१ ॥ ती० उग्रदर्श: [ पा० ] १ घ. यदगाधोमहाप्लवः २ ङ. झ. ट. रागान्नकुल. घ. नगननाकुल, ऊ, एतन्नकाकुल, ३ क. ख. ङ.-ट. विधास्येयेनगन्तासि, ४ ज• प्रसन्नस्तुतदारामश्चाब्रवीत्तंनदीपतिं . ५ ङ. च. छ. झ. अ. ट. रामश्णुमेवरुणालय. ६ ड, चक छ. श. कश्चित्पुण्यतरो. क. कश्चित्ख्यातोमरुर्मम। २९४ A.,श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तैस्तु संस्पर्शनं प्राप्सैनं सहे पापकर्मभिः ॥ अमोघः क्रियतां रोम तत्र तेषु शरोत्तमः॥ ३३ ॥ तस्य तद्वचनं श्रुत्वा सागरस्य से राघवः । मुमोच तं शरं दीप्तं वीरैः सागरदर्शनात् ॥ ३४ ॥ तेन तं मरुकान्तारं पृथिव्यां खलु विश्रुतम् ॥ निपातितः शरो यत्र दीप्तशनिसमप्रभः ॥ ३५ ॥ ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद्रणमुखात्तोयमुत्पपात रसातलात् ॥ ३६ ॥ स बभूव तदा कूपो व्रण ईत्यभिविश्रुतः ॥ सततं चोत्थितं तोयं समुद्रस्येव दृश्यते । जैवदारणशब्दश्च दारुणः समपद्यत ॥ । ३७ ॥ तैसात्तद्धाणपातेन वेपः कुक्षिष्वशोषयत् ॥ ३८ ॥ विख्यातं त्रिषु लोकेषु मरुकान्तारमेव तत् ॥ शोषयित्वा ततः कुभिं रामो दशरथात्मजः । वरं तस्मै ददौ विदन्मरवेंऽमरविक्रमः ॥ ३९ ॥ पशव्यऽल्परोगश्च फलम्लरसायुतः ॥ बहुस्नेहो बहुक्षीरसुगन्धैिर्विविधौषधः ॥ ४० ॥ ऍवमेतैर्गुणैर्युक्तो बहुभिः र्सततं मरुः॥ रामस्य वरदानाच शिवः पन्था बभूव ह ॥ ४१ ॥ तसिन्दग्धे तदा कुक्षौ समुद्रः सरितां पतिः ॥ राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥ ४२ ॥ अयं सौम्य नलो नाम छैनुजो विश्वकर्मणः । पित्रा दत्तवरः श्रीमीन्प्रतिमो विश्वकर्मणा ॥ ४३ ॥ महाशूद्राः ॥ ३२ ॥ तत्र दुमकुल्ये । तेषु आभीरप्र- | मरुकान्तारनामैव । विख्यातं प्रसिद्धमभूदिः त्यर्थः मुखेषु ॥ ३३ ॥ सागरदर्शनात् सागरमतेन । यद्वा | कुक्षि समुद्रमध्यप्रदेशं । मरुकान्तारं शोषयित्वा दग्ध्वा। अङ्गुल्या निर्दिश्य सागरेण प्रदर्शनात् ॥ ३४ ॥ | कथं मनुष्यत्वं भावयतो वरदानमित्यत्राह--अमर तेन शरमोक्षणेन ॥ ३५ ॥ ननाद जलनिर्गमेनेति | विक्रम इति ।‘‘ सत्येन लोकाञ्जयति” इति न्यायेन भावः । व्रणमुखात् व्रणमुखद्वारेण ३६ ३९ वरं व्रणमुखं । व्रणकूप इत्यभिविश्रुतो बभूव । सततमिति । दर्शयति श्लोकद्वयेन–पशव्य इत्यादि । पशव्यः तस्येति शेषः । अवदारणशब्दः बाणस्येति शेषः | पशुभ्यो हितः पशुपभोग्यबालतृणादिसमृद्ध इत्यर्थः । ॥ ३७ ॥ तस्मादित्यर्थ । तद्वाणपातेन तस्य बाणस्य | अल्परोगः आरम्भ एव विनष्टरोगः । रसः मधु । पातेन / कुक्षिषु अवटेषु। स्थिता अपः पूर्व पापस्पृष्टानि आयुतः समन्ताद्युक्तः । स्नेहः शृतं । औषधं ओषधि जलानि । अशोषयत् न्यवारय- समूहः। एवमेतैः एवंप्रकारैः । गुणैः भोग्यैः। युक्तः । तस्मात् द्रुमकुल्यात् वित्यर्थः॥ ३८ ॥ पूर्व रामबाणपातेन पृथिव्यां विश्रु- | संयुतः । शिवः पन्थाः शोभनप्रदेश इत्यर्थः । ४० ‘तत्वमुक्तं संप्रति विरोधिनिरसनात् त्रिषु लोकेषु वि- | ४२ ॥ एवं सेतुनिर्माणानुकूलं स्थास्यामीत्युक्तवान् ख्यातत्वमाह-विख्यातमिति । मरुकान्तारमेव | संप्रति वरदानसन्तुष्टो वाक्सहायमाचरति=अय- नकर्माणः उप्रे दर्शनकर्मणी येषांतेतथा ॥ ३२ ॥ स० व्रणमुखात् बाणकृतच्छिद्रादित्यर्थः ॥ ३६ ॥ स० अमरविक्रमः देववि क्रमः अप्रतिहतपराक्रमोवा ॥ ३९॥ स० अल्परोगः तुच्छकृतरोगः॥ ४० ॥ ति० पित्रादत्तवरः सर्ववस्तुनिर्माणसामथ्यै दत्तवरः । विश्वकर्मणस्तव प्रीतिमान् खद्विषयप्रीतिमान् । तेनखन्नामस्मरणंपूर्वेकरोवित्यर्थः। संसारसागरेगाधतासंपादकस्यखन्ना- । [ पा० ] १ ङ. तैर्नाहंस्पर्शनंपापंसहेयं. ख. ग. अ. ट. तैर्नसंपर्शनंपापंसहेयं. क. घ. तैर्न संस्पर्शनंरामसहेयं. झ. तैर्न तत्स्पर्शनंपापंसहेयं. ज. तैस्तुसंस्पर्शनंपापंसदाक्लेशकरंमहत्. २ ग. ङ. च. छ. झ. ध. ट. रामअयंतत्रशरोत्तमः. ज. रामशि तस्तत्रशरोतमःक. राममरैतत्रशरोत्तमः• ३ ङ. झ. महात्मनः. ४ ख . ग• ङ. ज. झ. ट. परंसागर५ ख.. तन्मरु. ६ झ. ट. किल ७ ख. निपपातशरो. ८ ङ. च. छ. झ. ब. ट. वङ्गाशनि. ९ ङ. च. छ. झ. अ ट. इत्येवविश्रुतः, १० ख. अवदारणजःशब्दो. ११ ज. पातेन १२ क. झ. ट. अपःकुक्षिषु. ग. घ. अपःकुक्षिमशोषयत् १३ क गटशोषयित्वातुतंकुलैिं. ख. सशोषयित्वातंकुक्षि- १४ क. ध. च. छ. अ. पश्चन्मरवे. १५ क. ख. ज. श्वप्यरोगश्च १६ च. झ. झ. ट. विविधौषधिः, १७ ग. ड. -ट. एवमेतैजसंयुक्तो १८ . च. छ. झ. ज. ट. संयुतो १९ क. ङ. च. छ, झ, झ. ट. तनयो. १० ग, च, छ. के. अ. . प्रीतिमान्विश्वकर्मणः, क. ध. धृतिमान्विश्वकर्मणः सर्गः २२] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ९५ एष सेतुं महोत्साहः करोतु मयि वानरः॥ तमहं धारयिष्यामि तथा शेष यचू पिता ॥ ४४ ।। एवमॅक्त्वोदधिनेष्टः समुत्थाय नलस्तदा ॥ अत्रवीद्वानरश्रेष्ठो वाक्यं रामं मैहाबलः ॥ ४५ ॥ अहं सेतुं करिष्यामि विस्तीर्णं वैरुणालये ॥ पितुः साममथाय तत्त्वमाह महोदधिः ॥ ४६ ॥ दण्ड एव वरो लोके पुरुषस्येति मे मतिः । धिकुक्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ ४७ ॥ अयं हि सागरो भीमः सेतुंकमंदिदृक्षया ॥ ददौ दण्डभयाद्धं रौघवाय महोदधिः ॥ ४८ ॥ मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ।। [भैया तु सदृशः पुत्रस्तव देवि भविष्यति ।] औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ॥ ४९ ॥ सारितोस्म्यहमेतेन तत्वमोह महोदधिः । न चाप्यहमनुक्तो वै प्रज़्यामारमनो गुणान् ॥ ५० ॥ समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये ॥ काममचैव बभ्रन्तु सेतुं वानरपुङ्गवाः ॥ ५१ ॥ तैतोतिसृष्टा रामेण सर्वतो हरियूथपाः ॥ ऑभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ॥ ५२॥ ते नगान्नगसंकाशाः शाखामृगगणर्षभाः ॥ वैभञ्जुर्वानरास्तत्र पुंचकर्घश्च सागरम् ॥ ५३ ॥ ते सालैश्चाश्वकर्णेश्च धवैर्वरैश्च वानराः । कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि ॥ ५४ ॥ मिति । दत्तवरः मतुल्यः पुत्रस्ते भविष्यतीति मात्र | हेतुं दर्शयति-ममेति ॥ मया सदृशः पुत्रस्तव दत्तवरः । ४३ ॥ तं सेतुं । तथा दोष यथा पितेति। | भविष्यतीत्येवंरूपो वरः। अयं चार्थः ‘‘औरसस्तस्य पिता । यथा यादृशशक्तिमान् तादृशोयमित्यर्थः॥४४| पुत्रोहं सदृशो विश्वकर्मण’ इत्यनुवादात्सिद्धः ॥४९॥ उदधिः नष्टः अन्तर्हितः ॥ ४५ ॥ पितुः सामथ्र्यं । तद्रेतावत्पर्यन्तं किमर्थं नोक्तवानसीत्यत्राह-स्मारित पित्रा दत्तं सामर्थे ।। ४६ ॥ अथ वानरान्प्रत्याह-- | इति । एतेन समुद्रेण । अनुक्तौ निमित्तान्तरम- दण्ड इत्यादि श्लोकद्वयेन । अतो राघवायेति परो- | प्याह-नचेति । अनुक्तः अन्येनानुक्तः। स्वेनैवोक्तों क्षनिर्देशः । हिमवान्मन्दरो मेरुरित्यादिवत् । मध्ये | महाकर्मारम्भे विश्वासो न भवेदिति भावः ।। ५० ।। ऋविवाक्यं वा । दण्ड एव परःसमीचीनोपायः। न केवलमुक्तिमात्रं समर्थश्चापीत्याह-समर्थश्चेति । क्षसां सान्त्वं साम दानं वा धिक् । क्षमाद्यो नोपाया | बभ्रन्तु बन्धनाय शिलादिकमानयन्त्वियर्थः ॥।५१॥ इत्यर्थः ॥ ४७ ॥ उक्तेर्थे हेतुमाह-अयं हीति । हि अतिवृष्टाः नियुक्ताः ॥ ५२ ॥ नगान् वृक्षान् । नग यस्मात्सागरः सगरखानितः । प्रत्युपकारानभिज्ञ | संकाशाः गिरिसंकाशाः । वानराधिपतित्वेपि सनु- इत्यर्थः । दण्डभयात् सेतुकर्मदिदृक्षया गाधं ददावि- | ष्यत्वं संभवति निषास्थपत्यधिकरणपूर्वपक्षन्यायात त्यन्वयः। सेतुकर्मेदिदृक्षा च दण्डभयादेवास्य जाते- आहवानरा इति । तत्र तदानीं । प्रचकर्घः आनयन्ति त्यर्थः ॥ ४८ ॥ पूर्वोक्तस्वपितृतुल्यसामर्यलाभस्य | स्म ॥ ५३ । सेतुबन्धनसाह्यकृतां वृक्षाणां कृतार्थतां नोमद्धतासंपादनमीषकरमितिभावः । स० विश्वकर्मणः तन्नामदेवतक्षाध्यक्षस्य । विश्वकर्मणः विखंचतत्कर्मच । तस्मात् प्रीतिमान् पितुरिति विपरिणतंसदावर्तते । पितुः यथाकर्मसुकौशलंवर्तते तथासर्वकर्मसुकुशलत्वात्तप्रीतिपात्रमितिभावः ॥ ४३ ॥ स० धारयिष्यामि विना धरासंपर्कमुपर्युवधारयिष्यामि । यथोक्तंवनपर्वणि –“ नलेन नस्पृश्यमानास्तेगण्डशैलाःसपर्वताः । तेरु- Fरांनिधौतस्मिस्तूलसूक्ष्ममयंयथा ” इति ॥ ४४ ॥ स० अणुसागरः सगरपुत्रखानितः रामज्ञातिर्महोदधिः। दिदृक्षया स्खदिदृ क्षया कृतोयोदण्डस्तद्भयात् गाधं श्लाध्यंसेतुकमद्दिश्यददौ मार्गमितिशेषः। ॐ गाधःलाध्येपिलिप्सायां “ इतिविश्वः । ॐ गा यन्तिदिग्विजयिनोयमुपेत्यभूपाः ” इत्यादेः । ननु हनुमतियडूतआगतेसमुद्र मैनाकं ’ अङ्गमाननीयोहिमादृशैः ” इत्याद्युक्खा सेवार्थीप्रबोधयामासयस्स स्वयंरामउपयाते नोपयातइत्ययद्भुतमितिचेत्सत्यं । स्खमध्यवर्तिदुद्धृत्तिमद्रामेतरामरणदितिसुतवधोनतो धोदयेनविनाभवतीति विलंबमवललंबेइतिशीघ्रमायातोयादोभिःसहेतितात्पर्यमवधेयं ॥४८॥स० उत्पेततुः उत्पेतुः। उत्पेतुश्चेतिक [ पा०] १ ज. मुक्त्वोदधिर्यातः. २ क- च -ट. महाबलं. ३ झ.ट. मकरालये. ४ ग.-टन् मासाद्य. ५ घ. सेतुबन्ध. ६ च. छ. राघवस्य. ७ इदमधे क, ख. ङ. -ट. पाठेघदृश्यते. ८ क ख. स्मारितोद्याहं. ९ ङ. झ. ट. तस्मादत्रैव . १० .-ट. ततोविसृष्टा. ११ ङ. छ. झ. ध. ट. उस्पेततुर्महा. च. उत्पेतुस्ते. १२ ख. . -ट. बभक्षुःपादपस्तत्र. १३ क. चिक्षिपुश्चहि. घ. चिक्षिपुःसागरंप्रति. ९६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ बिल्वैश्च सप्तपर्णाश्च कर्णिकारैश्च पुष्पितैः ॥ चूतैश्चाशोकवृक्षीध सागरं समपूरयन् ॥ ५५ ॥ समुलांश्च विमूलांश्च पादपान्हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्य प्रजहुर्हरयस्तरून् ॥ ५६ ॥ तालान्दाडिमगुल्मांश्च नारिकेलान्बिभीतकान् ॥ बैकुलान्खदिानिम्बान्समाजहुः समन्ततः ॥५७ हस्तिमात्रान्महाकायाः पाषाणांश्च महाबलाः॥ पर्वतांश्च समुत्पाट्य यत्रैः परिवहन्ति च ॥ ५८ ॥ प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् ॥ सैमुत्पतितमाकाशमुपासर्पत्ततस्ततः ॥ ५९ ॥ समुद्रं क्षोभयामासुर्वानराश्च समन्ततः॥ [आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥] सूत्राण्यन्ये प्रगृहन्ति ध्यायतं शतयोजनम् ॥ ६० ॥ नलश्चक्रे महासेतुं मध्ये नदनदीपतेः । स ऍथा क्रियते सेतुर्वानरैर्धारकर्मभिः ॥ ६१ ॥ दण्डानन्ये प्रगृह्नन्ति विचिन्वन्ति तथा परे ॥ ६२ ॥ वीनराः शतशस्तत्र रामस्याज्ञापुरस्सराः ॥ मेघामैः र्पर्वतानैध तृणैः काष्ठंबंबन्धिरे ॥ ६३ ॥ शुष्पितागैश्च तरुभिः सेतुं बच्भन्ति वानराः ॥ ६४ ॥ पाषाणांश्च गिरिप्रख्यान्गिरीणां शिखराणि च । दृश्यन्ते परिधावन्तो ह्म वीरणसन्निभाः ॥६५॥ शिलानां क्षिप्यमाणानां शैलानां चं निपात्यताम्॥ बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ॥६६॥ [सँहेलं हनुमाञ्शैलं यंयं विपुलमाक्षिपत् ॥ तंतं करेण वामेन सलीलं जगृहे नलः ॥ ६७ ॥] व्यंजयितुं तान् परिंगणयति-श्लोकद्वयेन ते | सूत्राणि शतयोजनं व्यायतं आकृष्टं यथा भवति । सालैरित्यादिना ॥ ५४-५५ ॥ अथैमानयनलै- | तथा । प्रगृहन्ति प्रगृहुन् । आर्जवार्थे व्यत्ययेन त्र्यमाह-समूलानिति ॥ हरयस्तरूनित्युत्तरशेषः | लकारः ॥ ६० ॥ घोरकर्मभिः युगपदनेकपर्वतान ।। ५६ वृक्षेषुन्मूलितेषु गुल्मादीनाजहुरित्याह— | यनकर्मभिः तथा ६१ तालानिति । तालान् क्षुद्रतालान् । खदिरान् अरि- | दण्डान् सूत्रबद्धदण्डान् । वानरत्वराकरणदण्डान्वा । मेकान् ॥ ५७ ॥ भूरुहेषु लुप्तेषु पाषाणपर्वतादी- | विचिन्वन्ति विशेषेण चयनं कुर्वन्ति । नलबद्धसे नाजहुरित्याह--हस्तीति ॥ हस्तिमात्रान् गजप्रमा- तोरुपरि शिलाश्चितवन्त इत्यर्थः ॥ ६२ ॥ बबन्धिरे णान् । “ "प्रमाणे यत्रैः द्वयसचुदन्नमात्रचः शकटादिभिः ५८ ” इति ॥ बुद्धतं मा- | | मार्देवार्थमुपरि सेतूप्रदेशानिति बबन्धुरित्यर्थः शेषः ॥ ६३ । ६४ ॥ ॥पुष्पितानैरिति अथ वानराणां उत्पतेिते । आसीत् । समुत्पतितं सत् आकाशं ततः पर्वतानयनं वर्णयति-पाषाणांश्चेति । गृह्य गृहीत्वा स्ततः तत्र तत्र । उपासंपेत् प्रससार ॥ ५९ ॥ ॥ ६५ ॥ निपात्यतां आर्षे परस्मैपदं । तुमुलः संकुलः चित्पाठः ॥५२॥ स० यन्त्रैः अनायासाहरणकरणैश्चक्रादिभिः । समथुःकौशलप्रदर्शनार्थं असमरैःशरीररक्षणार्थंयत्रादिकरणमिति वि वेकः ॥५८॥ ती० शतयोजनंव्यायतंसूत्राणिप्रगृहन्ति शतयोजनपर्यन्तव्यायामस्यन्यूनातिरिक्तत्वपरिहारार्थसूत्राण्याहमित्यर्थः। स० शतयोजनमायतंदीर्घसेतूंकडें ॥ ६० ॥ शि० नलोमहासेतुंचने । ससेतुःवानरैरितरैरपिक्रियते । एतेनपाषाणादिसङ्घट्टनंनला. यत्तं । सामग्रीसंपादनमितरायत्तमितिसूचितं ॥ ६१ ॥ स० दण्डान् मानार्थे । विचिन्वन्ति छिद्रादिकंयथानस्यात्तथामार्गयन्ति । ति० विचिन्वन्ति आहरणीयवृक्षादिकं ॥ ती० दण्डान् प्रयेकंबन्धनीयसेतुविभागंमनदण्डान्गृहन्ति । विचिन्वन्ति समविष मभोगंपरीक्षन्ते । यद्वा सेतुबन्धनार्थं पर्वताद्यानेतृन्वानरांस्वरयितुं दण्डान् दीर्घयर्थः । प्रह्वन्ति । विचिन्वन्ति श्रमात्तत्रतत्र च्छायासुविलीनान्वानरानन्वेषयन्ति ॥ ६२ ॥ स० आशैवपुरस्सरीयेषांते तैः । आज्ञायाःपुरस्सराः अहमहमिकयातैर्वा । [ पा० ] १ ख. ध. -झ. ट. बिल्वकैः, २ ङ. झ. ट. करीरान्बकुलानिंबान्. घ. खादिरान्पाटलानिंबान्. ३ ङ. -ट. स्वमुत्स्रखर्पचाकाशमवासर्पत्ततःपुनः. ४ घ. च. छ. झ. अ. र्निपतन्तःसमन्ततः५ इदमर्घ क , पाठेदृश्यते ६ ख. ग. आ. यायतं• ७ ङ. च. छ. झ. अ. तदा. ८ क. ख. ङ. --ट. वानरैः. ९ क. --ट. पुरस्सरैः, १० क. -ट. पर्वतमैश्च. ११ क. घ. ड. जर दानवसंनिभाः, १२ क. ख. ग. इ-ट. तत्रपात्यतां. १३ अयंलोकः ख, च, छ. ज. पाठेघदृश्यते. सर्गः २२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। ९७ कृतानि प्रथमेनाह्न योजनानि चतुदश ॥ प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः ॥ ६८ ॥ द्वितीयेन तथा चाद् योजनानि तु विंशतिः ॥ छूतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥ ६९ ॥ अह्न तृतीयेन तथा योजनानि कृतानि तु ॥ त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥ ७० ॥ चतुर्थेन तथा चाद् द्वाविंशतिरथापि च ॥ योजनानि महावेगैः कृतानि वरितैस्तु तैः ॥ ७१ ॥ पञ्चमेन तथा चाहू प्लवगैः क्षिप्रकारिभिः॥ योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै । [पॅहष्णैर्गिरिसंकाशैस्त्वरमाणैः प्लवङ्गमैः ॥ ७२ ॥ ] स वानरवरः श्रीमान्विश्वकर्मात्मजो बली ॥ बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥ ७३ ॥ स नलेन कुतः सेतुः सागरे मकरालये । शुशुभे सुभगः श्रीमान्द्वातीपथ इवाम्बरे ॥ ७४ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । आगम्य गगने तस्थुर्दष्टकामस्तदद्भुतम् ॥ ७५ ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् । ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥ ७६ ॥ आप्लवन्तः प्लवन्तश्च गजेन्तश्च प्लवङ्गमाः ॥ ७७ ॥ तदचिन्त्यमसवं च अद्भुतं रोमहर्षणम् ॥ ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ॥ ७८ ॥ ॥ ६६-६७ ॥ कृतानीति । चतुर्दशयोजनपरिमितः | मध्यमः " इति प्रक्रम्य ‘‘ तथा वे चापि फल्गुन्या सेतुर्बद्ध इत्यर्थः । एवमुत्तरेष्वपि योज्यं । ६८ ॥ | मघा चैवार्षभी मता । हस्तश्चित्रा तथा स्वाती मध्य द्वितीयेनेति । प्रतिदिनं योजनाधिक्यमुत्साहातिरेकात् । वीथ्यभिविश्रुता ॥ ज्येष्ठा विशाखानूराधा वीथी ॥ ६९-७१ ॥ त्रयोविंशत् त्रयोविंशतिः। आर्यो | राजगवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग ध्यत्ययः। अधिकृत्य अवधिं कृत्वा ॥ ७२ । अस्य | उच्यते ’ " इति ॥७४-७५॥ नलसंबन्धी सेतुर्नल- पिता यथा यादृशशक्तिविशिष्टः । तथा तादृशशक्ति | सेतुः तं ॥ ७६ ॥ निर्विन्नसेतुबन्धेन जातं वानरहर्षे विशिष्ट इत्यर्थः ।। ७३ ॥ सुभगः शोभनमाहात्म्य | दर्शयति-आप्लवन्त इति ।। अर्धमेकं वाक्यं । आप्लवन्तः वान् । स्वातीपथः छायापथः। स्वातीवीथिर्वा । सा | आभिमुख्येन प्लवन्तः दूरं प्लवन्तः । आसन्निति शेषः चाकाशे सूर्यादीनां मध्यमार्गे मध्यमावीथिः । तदुक्तं |॥ ७७ । अचिन्त्यं इतःपूर्वं मनसापिं चिन्तयितु वायुपुराणे–“ सूर्यादीनां त्रयो मार्ग दक्षिणोत्तर- मनहें । असठं कस्यापि यत्नविषयं । अद्भुतं आश्चर्य- शि०शतशोंवानरैः तृणादिभिः बबन्धिरे सेतुप्रदेश इतिशेषः ॥६३ति० सुवेलं सामीप्येसुशब्दस्याव्ययीभावःवेलासमीपं पर पारसमीपमधिकृत्येत्यर्थः । स० सुर्बलं सुशोभनाप्राप्यावान्तरवेलायस्मिन्कर्मणितद्यथाभवतितथा। अधिकृत्येतिकेचित् । वस्तु तस्तु सुवेलंतन्नामकंपवीतं । यद्भक्ष्यति ‘‘ तेसुवेलस्यशैलस्य ” इति । ननुवनपर्वणि ‘‘ दशयोजतविस्तारंत्रिंशद्योजनमायतं । बबन्धुर्वानराः सेतुंप्रथमेदिवसेतद । सन्ध्यामवर्द्वितीयेतुत्रिंशद्योजनविस्तरः। एवंत्रिभिर्दिनैर्वीरैसेतुर्नवतियोजनं । चतुर्थोतुदि नेसार्धयामेतेचवलीमुखः । दृष्टालङ्कतिरामायशशंसुः ” इतिचतुर्थदिनेदशयोजनानीत्याहत्यशतयोजनोभवतिसेतुर्दशयोजन विस्ता रैवेतिदिनचतुष्टयेन्नतुसमायुक्तः । तथापद्मपुराणेपुष्करखण्डेत्रिंशेऽध्याये ‘“ एषसेतुर्मयाबद्धःसमुद्रवरुणालये । त्रिभिर्दिनैःसमा बीिमेनीतोवानरसत्तमैः ।” इतित्रिभिर्दिनैःसेतुसमायुक्तेश्च भारतेचतुर्दिन्युक्तिश्चकथं । कथंचात्रपञ्चदिन्युक्तिरितिचेन्न । हिर ण्यक्षवधस्यभागवतेतृतीयस्कन्धेकर्णमूलताडनेन तथापुनस्तत्रैवदंष्ट्रयेतिकथनंयथाकल्पभेदेनेतिव्यवस्था श्रीतात्पर्येणकृता कृताच वामाङ्गुष्ठनखनिर्भिनेतिभागवतस्यदक्षिणाङ्गुष्ठनखनिर्भिनेतिपुराणान्तरस्यचवाराहादिकल्पभेदेनेति तथा भारतरामायणयोरपिविरो धंसमाधिरवधेयः । अवधेयश्चपद्मपुराणाविरोधः । तथाचोक्तंस्कान्दे—उमासंहिताद्वादशाध्याये ‘‘ कदाचिद्धनुषासेतुःकदाचिद्वि शिखेनचे । दार्वादिनाकदाचिच्चकपेकल्पेव्यवस्थितिः’ इति । एवंदिनेष्वपिकल्पभेदेनसमाधानज्ञेयं । अथवापञ्चषासुपुस्तकसंपुटीषुनै तेलौकाःसंन्ति सन्तिचक्कचिदेवेंत्येतेप्रक्षिप्ताउँतिज्ञेयं ॥ ७४ ॥ [ प% ] १ च. -झ. ट. तथैवाहा. ३ ङ. च. छ. झ. ट. योजनानितुसागरे. ३ ङ. च. झ. ध. ट. खरितैस्ततः. ग. ईवगैस्तुतैः. ४ इदमथं ग. पाठवुड्यते. ५ ददृशुरित्यर्धस्यस्थाने ख. पाठेददृशुर्देवगन्धर्वाःसिद्धाश्चपरमर्षयः । विस्मिताश्चतद्ष्टा मलसेतूंसुदुष्करं इत्येकःछोकोदृश्यते. ६ घ. दुष्करं. व• रा. १९० ९८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तानि कोटिसहस्राणि वानराणां महौजसाम् ॥ बभ्रन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥ ७९ । विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः । अशोभत महासेतुः सीमन्त इव सागरे ॥ ८० ॥ ततः पारे समुद्रस्य गदपाणिर्विभीषणः॥ परेषामभिघातार्थमतिष्ठत्सचिवैः सह ॥ ८१ ॥ सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ।। हुनुमन्तुं त्वमारोहू अङ्गदं चापि लक्ष्मणः ॥ ८२ ॥ अयं हि विपुलो वीर सागरो मकरालयः । वैहायसौ युवामेतौ वानरौ तारयिष्यतः ॥ ॥ ८३ अग्रतस्तस्य सैन्यस्य श्रीमात्रामः सलक्ष्मणः ॥ जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ॥ ८४ ॥ अन्ये मध्येन गच्छन्ति पार्श्वतोन्ये प्लवङ्गमाः ॥ सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ॥ ८५॥ केचिदैहायसगताः सुपर्णा इव पुप्लुवुः ॥ ८६ ॥ घोषेण मेहता तस्य सिन्धोर्चषं समुच्छुितम् ॥ भीममन्तर्दधे भीमं तरन्ती हरिवाहिनी ॥ ८७ ॥ वानराणां हि सा तीर्णा वाहिनी नलसेतुना ॥ तीरे निविविशे रॉज्ञ बहुमूलफलोदके ॥ ८८ ॥ तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः । उपेत्य रामं सहसा महर्षिभिः समभ्यषिञ्चन्तुशुभैर्जलैः पृथक् ॥ ८९ ॥ जय खशभृन्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः॥ इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥ ९० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ करं । रोमहर्षणं पुलकावहं ॥ ७८ ॥ सेतुं बभ्रन्तः | त्यन्वयः । राज्ञेति पाठे राज्ञा सुग्रीवेण सहेत्यर्थः । तीरे सेतुबन्धनसहकारिणः ॥ ७९ ॥ सुकृतः दृढतया | दक्षिणतीरे ॥८८। इस्थमकुण्ठदशकण्ठकण्ठाटवीत्रुट कृतः सुकृतकरो वा । श्रीमान् जुत्वेन कान्तिमांन्। | ननिदर्शनभूतं सेतुनिर्माणनैपुण्यमालोक्य समुपजात सुभूमिः निम्नोन्नतत्वरहितः । सुसमाहितः निर्विवरः । मानन्दसन्दोहमा रावणनिबर्हणादनुद्धाटनीयमष्यन्त- ।। ८० ॥ पारे दक्षिणतीरे ॥ ८१ ॥ लक्ष्मण इत्यत्र | नियन्तुमशक्रुवन्तस्तादृशहर्षप्रकर्षबलात्कारेण देवा आरोहत्विति पुरुषविपरिणामः कर्तव्यः ॥ ८२ ॥ | यथोचितं राममपूजयन्नित्याह--तदित्यादिना श्लोक आरोहणहेतुमाह--अयमिति । विपुलः शतयोजन- | द्वयेन । दुष्करं रामान्यैर्मनसापि कर्तुमशक्यं पृथ संपयां गमने बहुकालविलम्बो भविष्यतीति भावः । | छप्रत्येकं समभ्यषिञ्चन् ॥ ८९ ॥ जयेति च्छेदः । वैहायसौ अपादचारिणौ । इति सुग्रीवः प्राहेति पूर्वे- | स्वशतृन् आश्रितशत्रुणामेवास्य शत्रुत्वादिति भावः ।। णान्वयः ॥ ८३-८४ ॥ न लेभिरे मार्गालाभातीर | नरदेवसत्कृतं नरैश्च देवैश्च सत्कृतं । अपूजयन् एव कंचित्कालं स्थिता इत्यर्थः ॥ ८५ ॥ केचिदित्य- | अस्तुवन् । स्तुतिर्हि वांचिका पूजा ॥ ९० ॥ इति धमेकं वाक्यं । वैहायसं विहायःसंबन्धि गतं गमनं | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि येषां ते तथोक्ताः । सुपर्णाः गरुडाः ॥ ८६ । अन्त- | रीटाख्याने युद्धकाण्डव्याख्याने द्वाविंशः सर्गः ॥२२॥ र्दधे तिरश्चकार ॥ ८७ ॥ वानराणां राज्ञो वाहिनी- रामानु० सुग्रीवेणसमन्वितोजगामेत्यनेन सुग्रीवस्यापिविहायसागमनंद्योत्यते ॥ ८४ ॥ ति० नरदेवः ब्राह्मणाः ॥ ९० ॥ इतिद्वाविंशः सर्गः ॥ २२ [ पा० ] १ घ. ज. झ. ट. सलिलं. २ क. --घ. व. -ट, महताधोधुसागरस्य ३ घ. हन्त. ४ घ. सिन्धोर्बहुमूल. क. ग. ङ.-ट, राज्ञाबहुमूल. सर्गाः २३ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ९९ त्रयोविंशः सर्गः ॥ २३ ॥ तीर्णार्णवेनरामेण लक्ष्मणंप्रति घोरतरसमरसूचकोत्पातप्रदर्शनपूर्वकमुत्साहेन सेनयाविभीषणसुग्रीवादि भिस्सहलङ्कांप्रति प्रस्थानम् ॥ १ ॥ निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ॥ सौमित्रं संपरिष्वज्य इदं वचनमब्रवीत् ॥ १ ॥ परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ २ ॥ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निंबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ ३ ॥ वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ॥ पर्वताग्राणि वेपन्ते पतन्ति च महीरुहः ॥ ४ ॥ मेघाः क्रव्यादसंकाशाः परुषाः पैरुपखनाः क्रूराः क्रूरं प्रवर्षन्ति मिथं शोणितबिन्दुभिः ॥ ५॥ रक्तचन्दनसंकाशा सन्ध्या परमदारुणा ॥ ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥ ६ ॥ दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः । प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥ ७ ॥ रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः ॥ ८ ॥ कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ॥ हूखो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः॥ ९।। एवं रामो नलसेतुना तीर्णमहार्णवो महासमर- परुषस्वनाः श्रुतिकटुखनाः । अतएव क्रूराः भयं सूचकान्महोत्पातान्दृष्ट्वा चिरप्रार्थिताभीष्टसिद्धिर्भवि- कराः । मित्रं उदकमिति शेषः । क्रूरमिति क्रियावि ष्यतीति सन्तुष्टो दृष्टानि निमित्तानि निमित्तज्ञाय | शेषणं । अत्र मिहिरः —‘‘ दिव्युल्कापतनं चैव दिवा लक्ष्मणाय दर्शयति-निमित्तानीति । निमित्तज्ञत्वे | नक्षत्रदर्शनम्। दिवाऽशनिस्तथा काष्ठतृणरक्तप्रवर्षणं’ लक्ष्मणादष्याधिक्यं दर्शयितुं लक्ष्मणपूर्वज इत्युक्तं । । ५ । रक्तचन्दनं कुङ्कमं । रक्तचन्दनतुल्यमेघवती- संपरिष्वङ्गश्चिरप्रार्थितसमरस्यासन्नत्वात् । निमित्ता- | त्यर्थः। परमदारुणा भवतीति शेषः ।अग्निमण्डलं अग्नि पेक्षणस्यावश्यकत्वमुक्तं कामन्दके– निमित्तान्येव | पिण्डः ॥६। दीनाः दीनाकृतयः। जनयन्तः सूचयन्तः शंसन्ति शुभाशुभफलोदयम् । तस्मादेतानि शास्त्रज्ञो ॥ ७ ॥ रजन्यामिति अर्धमेकं वाक्यं । अप्रकाशः राजा समुपलक्षयेत् ” इति ॥१॥ शीतमुदकं शीतो- | निष्प्रभः । संतापयति । शीतस्य संतापकरणं दकवप्रदेशं । वनानि जळसमीपस्थानि । परिगृह्य | हृत्पात इति भावः ॥ ८ ॥ कृष्णा रक्ताश्वांशवः वासार्थं स्वीकृत्य । व्यूह्य गरुडरूपेण सन्निवेश्य । तथा | पर्यन्ते यस्य सः तथोक्तः । सर्वान्ते कृष्णमण्डलः व्यक्तीभविष्यति ।।२। लोकक्षयकरं क्षुद्रजनक्षयकरं। तदनन्तरं रक्तमण्डल इत्यर्थः । सुलोहितः मध्ये विशिष्य प्रवीराणां निबर्हणं विनाशकं । भयमिति । अत्यन्तरक्तवर्णः। लोकक्षये प्रळये उदितः परिवेष युद्धमुच्यते ॥ ३ ॥ भयदर्शने लिङ्गान्याह-वाता इव स्थितः । रूक्षः क्रूरः । अप्रशस्तः अप्रसिद्धः । इतः इत्यादि । महीरुहाः पतन्ति अकस्मादितिभावः । पूर्वमदृष्ट इत्यर्थः। परिवेषः दृश्यत इति शेषः ।। अत्र अत्रात्यन्तानिष्टकरो भूकम्पः संध्याकालिक इति ज्ञेयं । । वर्गत्रयकथनेन मण्डलत्रयकथनात्सायंकालिकत्वाच्च तथोक्तं वसिष्ठेन –“ यामत्रयाञ्च भूकम्पो द्विजाती- | परिवेषस्य नृपक्षयकरत्वं सूच्यते । तथाहकाश्यपः नामरिष्टदःअरिष्टदः क्षितीशानां संध्ययोरुभयोरपि ” | f* द्विमण्डलश्चमूपन्नो नृपन्नो यस्त्रिमण्डलः ” इति । इति ॥ ४ ॥ क्रव्यादसंकाशाः वृकवर्णाः श्येनादिसं- | ५ दिनकरपरिवेषः पूर्वयामे तु पीडा दिनकरपरिवेषो स्थाना इति वा । परुषाः दुर्दशः। रूक्षा इति यावत् । वृष्टियुद्धे द्वितीये । दिनकरपरिवेषं क्षेममाहुस्तृतीये स० भयं तत्साधनं। निबर्हणं नाशश्च । योग्यतयाभयं ऋक्षवानराणां । रक्षसांचनिबर्हणमित्यन्वेतव्यं । अन्यथा सर्वज्ञस्य रामस्यनिमित्तोपन्यासोनिर्भरणवानरऋक्षविषयेमोघःस्यात् । अथवा “ तारापिता तान्निरुजश्चकार ” इतितद्भन्धमादनानिलोजी विताःब्रह्मवराचजीविताश्चेत्येतत्पूर्वतनमृतिं विवक्षिा प्रबर्हणवचनमर्हतियक्षवानरपक्षे षि ॥ ३॥ स० परुषखराः प्रखरखराः । [ पा० ] १ ङ. झ. प्रबर्हणं. २ ठ. परुषस्खराः $ © श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ १० ॥ रजसा महता चापि नक्षत्राणि हतानि च ॥ युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ॥११॥ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवानदानदन्ति सुमहाभयान् ॥ १२॥ शैलैः शूलैश्च खडैश्च विसृतैः कपिराक्षसैः ॥ भविष्यत्यावृता भूमिर्मासशोणितकर्दमा ॥ १३ ॥ क्षिप्रमथैव दुर्धर्षा पुरी रावणपालिताम् ।। ऑभियामं जवेनैव सैवेंतो हरिभिर्युताः॥ १४ ॥ इत्येवमुक्त्वा धैर्मात्मा धन्वी संग्रामहर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥ १५ ॥ सविभीषणमॅग्रीवास्ततस्ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो निर्जिता द्विषतां वधे ॥ १६ ॥ रीघवस्य प्रियार्थं तु भृतानां वीर्यशालिनाम् ॥ हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ दिनकरपरिवेषः सर्वनाशश्चतुर्थे ’ इति ॥९॥ नीचें | मवती ॥ १३ ॥ क्षिप्रं सत्वरं । जवेन वेगेन ॥ १४॥ लक्ष्म छिद्ररूपं । तदाह वराहः- अपर्वणि तथा । पुरतः प्रतस्थ इति उत्साहातिशयोक्तिः । विभुः समर्थः राहुग्रहणं चन्द्रसूर्ययोः। चन्द्रार्कमण्डलच्छिद्रं दृष्ट्वा |॥ १५ ॥ निश्चिताः निश्चयवन्तः । अत्र प्रस्थानं जनपदक्षयः ’ इति । यद्वा नीलं लक्ष्म चन्द्र इव | शीतोदकफलवद्वत्नपरिग्रहार्थं परिगृह्योदकमित्यादिना कलक दृश्यते । एतदेवौत्पातिकं नैल्यमधिकृत्य यदा- प्रथमं तस्य कर्तव्यतया अभिहितत्वात् ॥ १६ ॥ दित्यस्य रोहितं रूपमित्यारभ्य यत् कृष्णं तदन्नस्ये- | धृतानां धैर्यवतां । कर्मचेष्टाभिः युद्धकर्मादिविषय त्युच्यते ॥ १० ॥ रजसा मालिन्येन । युगान्तं प्रख्यं चेष्टाभिः लाङ्लोत्थापनादिभिः । तुतोषेत्यनेन इदं ॥ ११ ॥ नीचैः दुर्बलैः। अधिकबलानां दुर्बलैः दुर्गप्रदेशं दृष्ट्वा वानरा निरुत्साहा भवेयुरिति पूर्वं परिभवोऽयुत्पात इति । शिवाः गोमायवः। ff स्त्रियां | राममनसि स्थितमित्यवगम्यते ॥ १७ ॥ इति श्रीगो शिवा भूरिमायगोमायुः” इत्यमरः । नादान् नन्ति विन्राजविरचिते श्रीमद्रामायणभूषणे रुद्रकिरीटा नादान्कुर्वन्तीत्यर्थः । १२ । उक्तोत्पातफलमाह-ख्याने युद्धकाण्डघ्याख्याने त्रयोविंशः सर्गः ॥ २३॥ शैकॅरिति । मांसशोणितकर्दमा मांसशोणितरूपकर्द अतएवपरुषाः श्रोत्रोल्बणाः। क्रूराः मनउद्वेजकाः ॥५॥ शि० क्षिप्रमभियाम । एतेन स्खविजयसूचकसुशकुनोपिरामेणावलोकितइति व्यजितं ॥ १४ ॥ ति० रामः जनरमणः रामइत्यन्वयः ॥ स० अरामः पुत्रत्वेनतत्सदृशःतद्भिन्नोलक्ष्मणः । पुरतोरामः। अपुरतः तस्पर्धाहक्ष्मणः ॥ सरैः मुक्ताहारादिभिर्नविद्यतेमाशोभाइदानींयस्येतिा सरामः इदानींदुरितभार्यत्वेनारामः सर्वाभिरा- मोपिरिपूणाममनोहरइतिवा अरामः । धर्मात्मेतिकचित्पाठोव्याख्यातृसाहसासहः ॥१५॥ ति० धृतानां निश्चितबुद्धीनां ॥ १६॥ स० राघवस्य खस्यप्रियार्थं भार्यार्थं । यत्कर्म अन्वेषणरूपं तदनुरूपाभिचेष्टाभिः । रघुनन्दनोरामतुतोष। राघवशब्देन मुख तोगृहीतस्यपुनारघुनन्दनपदेनप्रहणं ‘‘ अनुग्रहार्थंसऋषेरवापसलक्ष्मणोर्तुमुनितोहिकेवलं ’ इत्यादिवत्संभवति । राघवस्य लक्ष्म णस्य । प्रियार्थं प्रीत्यावहप्रयोजनमुद्दिश्य । यत्कर्म तदनुरूपचेष्टाभिः रघुनन्दनोरामः । राघवस्य रामस्य । रघुनन्दनोलक्ष्मणइतिवा ॥ ति० कर्मचेष्टाभिः कर्मणा धैर्येणपरंप्रतिप्रस्थानलक्षणेन । चेष्टाभिः कायव्यापारैश्च तुतोषेत्यन्वयः ॥ १७ ॥ इतित्रयोविंशः २३ [ प०] १ क. ख, च, छ. नक्षत्राण्यावृतानिच २ च. --झ. ट. विमुक्तैः. ३ क. च. छ. अभियामो. ४ च. छ. झ. ब. ट. सर्वैर्हरिभिरावृताः ५ झ. अ. ट. ठ. धन्वीसरामःसंग्रामधर्षणः, ६ ङ. --अ. सुप्रीवास्सर्वेते. ७ ङ, झ. अ. e. धृतानांद्विषतां. ८ क ख. रावणस्यवधार्येतुगच्छतांवीर्यशालिनां. ९ ङ. झ. ब ट. सुतरांवीर्य. सर्गः २४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १०१ A ndhr**** * * ***

चतुर्विंशः सर्गः ॥ २४ ॥ लङ्क(समीपंगतैरन्तर्गतराक्षससेनाक्रोशमसहमानैर्वानरैरुचैरुद्धोषणम् ॥ १ ॥ रामेणलक्ष्मणंप्रति र लकवर्णनम् ॥ २ ॥ तथा सुरक्षितंसेनासंनिवेशनपूर्वकं वानरेभ्योबन्धाच्छुकराक्षसमोक्षणम् ॥ ३ ॥ झुकेन रावणमेत्यतंप्रति वानरकृतस्वबन्धा दि निवेदनपूर्वकं रामपराक्रमप्रशंसनेन तस्मैसीताप्रत्यर्पणस्य रणस्य करणचोदना ॥ ४ ॥ तेन शुकंप्रत्यामळघनपूर्वकं रामेणस्त्रस्याजययवादिप्रलपनम् ॥ ५ ॥ सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥ प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ॥ पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥ ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः ॥ भेरीमृदङ्गसंघुष्टं तुमुलं रोमहर्षणम् ॥ ३ ॥ बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्षवत्तरम् ॥ ४ ॥ राक्षसास्तु टुवानां श्रुश्रुवुश्चपि गर्जितम् । नर्दतामिव दृसानां मेघानामम्बरे खनम् ॥ ५॥ दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ॥ जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥ अत्र सा मृगशावाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहितार्जुन रोहिणी ॥ ७ ॥ दीर्घमुष्णं च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ॥ उवाच वचनं वीरस्तत्कालहितमात्मनः ॥८॥ आलिखन्तीमिवाकाशमुस्थितां पश्य लक्ष्मण ॥ मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥ ९ ॥ अथ रावणस्य वानरसेनागमनश्रवणं-सेत्यादि । | त्यर्थः ॥ ६ ॥ स्मरणप्रकारमाह-अत्रेति । एत- राज्ञा रामेण । व्यवस्थिता शीतोदकादिकं परिगृह्य | च्छोकान्ते प्रकारवचनमितिकरणं द्रष्टव्यं । सा संकेते स्थिता । वीरसमितिः वीरसङ्गः । ॐ सर्वे सभायां | सकलभोगार्हा । मृगशावाक्षी । मृगानुसरणसमये समितिः ’ इत्यमरः । शशिना व्यवस्थिता कृतमर्यादा | यद्धरिणदर्शनकुतूहलेन मृगशिशुवत्तरलतरं विलो ॥ १ ॥ सागरवर्चसा सागरवपरिच्छिन्नेनेत्यर्थः । चनयुगलं तदेवाद्यापि मनसि परिवर्तते । तदाह । ॥ २ ॥ ततः सेनानिवेशानन्तरं । निष्कोलाहळे | यद्वा मृगशाबे मारीचमये अक्षिणी यस्या इति विग्रहः सतीत्यर्थः । आक्रुष्टं सेनाक्रोशं । भावे क्तः । भेरी- us अद्य युद्धयात्रासमये कान्तास्मरणव्यसनमनुः मृदङ्गसंघुष्टमिति समुच्चयः ॥ ३ ॥ घोषवत्तरं राक्षस- | चितमिति तन्नियमितवानिति सूचयति दीर्घमुष्णं च घोषादधिकघोषवत् । क्रियाविशेषणं ॥ ४॥ दृप्तानां | निश्वस्येत्यनेन । तत्कालहितं युद्धयात्रासमये हितं । पूर्णानां । आकाशस्यैव शब्दाश्रयत्वादम्बर इत्युक्तं । | शोकविस्मारकनगरशोभावर्णनरूपं वचनं । यद्वा यद्वा “ प्लवगसैन्यमुलूकजिताजितं ” इतिवदम्बर- अङ्गदः सह नीलेनेत्यादि वाक्यं तत्कालहितं । शब्दस्तत्पर्यायं नभश्शब्दं लक्षयित्वा श्रावणमासमाह तत्साहचर्यादाढ्यं नगरमितिवत् आलिखन्तीमित्या- ॥ ५ ॥ चिह्नयुक्तो ध्वजः । केवलचल पताकेति | दिकं सर्वं वाक्यजातं तत्कालहितमित्युक्तं ॥ ८ ॥ भिदा। चेतसा उपलक्षितः मनसा जगाम । सस्मारे- आलिखन्तीं स्पृशन्तीं । उत्थितां उन्नतां । नगाग्रे शि० सागरवर्चसा सागरस्यसगरवंशोद्भवस्यरामस्यवचैस्तेजोयस्मिन् । किंचसागरात् सागरतरणात् लब्धंवलुयेनतेन । वेगे नोपलक्षितेनबलौघेन । त्रस्तत्वादिविशिष्टावसुंधरा प्रचचाल । स० सागरस्यचचयेनसः । तेनबलौघेन सेन।सडैन । वसुधरा वेगेनपीड्यमानात्रतेवप्रचचाल ॥ २ ॥ स० दूयमानेनेति मनःपदेनचेतःपदेनाप्यन्वेति । ततश्व दूयमानेन चेतसासहितांसीतां दूयमानेनमनसाजगामेत्यन्वयःकृतोभ्यः ।‘‘वृद्धोयूना–’ इत्यादिवसहेतिलाभः । दूयमानेनमनसाविशिष्टां । वैशिष्ट्यंतृतीयार्थं । इतिा ॥ ६ ॥ ति० आत्मनस्तत्कालहितं लकदर्शनकालेआत्मनःप्रीतिकरं । दिव्यपुरीदर्शनजसंतोषद्योतकमितियावत् ॥ ८ ॥ [ पा० ] १ क, ख. ग. ङ. च. झ. ट. राक्षसास्तलवंगानां. १ ख. ग. डुः झ. ज. ट, शुश्रुवुस्तेपि. १०२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ विमानैर्बहुभिर्लङ्क संकीर्णा भुवि राजते । विष्णोः पदमिवाकाशं छादितं पाण्डुरैर्घनैः ॥ १० ॥ पुष्पितैः शोभिता लझ वनैथैत्ररथोपमैः । नाँनांपतङ्गसंघुष्टैः फलपुष्पोपगैः शुभैः॥ ११ ॥ पश्य मुत्तविहंगानि पॅलीनभ्रमराणि च ॥ कोकिलाकुलषण्डानि दोधवीति शिवोऽनिलः ॥ १२ ॥ इति दाशरथी रामो लक्ष्मणं समभाषत ॥ १३ ॥ बलं च तैर्दै विभजशास्त्रदृष्टेन कूर्मणा ॥ शशास कॅपिसेनाया बलमादाय वीर्यवान् ॥ १४ ॥ अंङ्गदः सह नीलेने तिष्ठेदुरसि दुर्जयः॥ १५॥ तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ॥ आंश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १६ ॥ गन्धहस्तीव दुर्धर्षस्तरखी गन्धमादनः॥ तिष्ठेद्वानरवाहिन्याः सव्यं पीढी समाश्रितः ॥ १७ ॥ मूर्त्ति स्थास्याम्यहं युक्तो लक्ष्मणेन समन्वितः ॥ १८ ॥ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥ ऋक्षमुख्या महात्मानः कुकिं रक्षन्तु ते त्रयः ॥ १९ ॥ जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ॥ पश्चार्धमिव लोकय प्रचेतास्तेजसा वृतः ॥ २० ॥ सुविभक्तमहाव्यूहा हांबानररक्षिता॥ अनीकिनी सा विबभौ यथा द्यौः साभ्रसंप्लवा ॥ २१ ॥ प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥ आसेदुर्वानरा लङ्कां विमर्दयिषवो रणे ॥ २२ ॥ त्रिकूटशिखरे ।। ९ ॥ विष्णोः आदित्यस्य। पदं स्थानं । कपिसेनाया इत्याद्युत्तरशेषः।१४॥ शासनप्रकारमाह- आकाशमध्यमिति भावः । विमानं अनेकतलप्रासादः | कपिसेनाया इत्यादि । अङ्गदो नीलेन सह स्वबल १० । फलभूतानि पुष्पाणि यासां ताः फलपुष्पाः |मादाय कपिसेनायाः उरसि उरःस्थाने । तिष्ठेदित्य- मल्लिकादयः 'ताभिरुपगम्यन्त इति तथा । अतो न | न्वयः ॥ १५ ॥ वानरौघसमावृतः कपिसमूहसहितः पुष्पितैरित्यनेन पौनरुक्त्यं । सजुष्टं सङ्गचेषः । भावे ॥ १६ ॥ गन्धहस्ती मत्तगजः ॥ १७ ॥ मूभ्यर्ध- क्तः। नानाविधानि पतङ्गसङ्गष्टानि येषां तैः ॥११॥ [मेकं वाक्यं । युक्तः सावधानः ॥ १८ ॥ वानर मेत्तविहंगानि । विहंगशब्दोत्र कोकिलपरः । अनेन | इति वेगदर्शिविशेषणं । अपक्षमुख्यपदं वानराणामप्यु सदा फलवत्त्वमुक्तं । प्रलीनभ्रमराणि मधुपानपरव- | पलक्षणं । महात्मानः महाबुद्धयः। कुकिं कुक्षिस्थानं शतया निष्पन्दभ्रमराणि। अनेन सदा पुष्पवत्त्व |॥ १९ ॥ जघनं चरमभागं पुच्छमिति यावत् । भुक्तं । कोकिलाकुलं षण्डं पुष्पसमूहो येषां तानि | कपिराजः सुग्रीवः । पश्चार्धमिति । “ अपरस्यार्थी कोकिलाकुलषण्डानि । अनेन सदा पल्लवितत्वमुक्तं । | पश्चभावो वक्तव्यः” इत्यपरशब्दस्य पश्चादेशः। अर्ध- कोकिलानां पल्लवप्रियत्वात् । वनानीत्यनुषजनीयं । शब्दोंशवाची । पश्चिमां दिशमित्यर्थः ॥ २० ॥ दोधवीति पुनः पुनः कम्पयति । “ धूस् कम्पने ॐ | सुविभक्तमहरू सुष्टु कृतगरुडव्यूहा। उत्तरत्र इत्यस्माद्यलुक् ॥ १२॥ इतीत्यर्धमेकं वाक्यं ।।१३। | शार्दूलवचने “ गारुडं व्यूहमाश्रित्य ” इति वक्ष्य शास्त्रदृष्टेन नीतिशास्त्रज्ञानेन । कर्मणा प्रयोगेण । | माणत्वात् । साभ्रसंप्लवा समेघसंचरा ॥ २१ ॥ बलं सेनां । विभजन् व्यूहयन्। व्यूहहेतोः शशास। आसेदुः आसादितुमुद्युक्ताः । विमर्दयिषवः मर्दयि- मॉनु० विष्णोःपदं विष्णुपादभूतं । ति० विष्णोः व्यापन शीलस्यवायुमयस्यब्रह्मणः । पदं प्रचारस्थानमाकाशमिव ॥ 'स० आकाशं पूर्वप्रकाशमानं । विष्णोः पदं आकाशं । पाण्डुभिर्घनैर्मेधै: छादितमिव ॥ १० ॥ सं० पुष्पितैःशोभिता एकत्र । नाना पतगसंघुष्टफलपुष्पोपगैर्वनैरपत्र ॥ ११ ॥ ति० विभजत् व्यभजत् ॥ १४ ॥ ति० नीलेनसहउरसि उच्यमानपुरुषव्यूहस्योरसि ॥ १५ ॥ ति० जांबवदादयस्त्रयोपिक्षाः ॥ १९ ॥ ति० जघनं पश्चार्ध। लोकस्य लोकस्य । पश्चभ्रू पश्चिमदिशं । तेजसा [ पा०] १ ङ. झ. थ. ट. संकीर्णरचितापुरा . क. -घ. च. छ. संकीर्णाहिविराजते २ ङ. झ. ट. नानापतगसंघुष्ट. फलपुष्पोपगैः. ३ क. वनान्युपवनानिच. ४ ख. ङ. च. छ. झ. ट. तत्रविभजच्छास्त्र. घ. तद्विभक्तंवैशास्त्र. ५ क. ख. ङ.-- ट. कपिसेनांतांबलादादायः ६ कक-छ. झ. ब. ट. आश्रितो. ज. आस्थितो. ७ ङ.--ट, मृषभोनामवानरः. ८ क, ख. घ. च, छ, ज, न, पार्श्वमधिष्ठितः. , झन् ट. पक्षमधिष्ठितः. ९ क. ग. .-ट, यत्त. सर्गः २४ ॥ श्रीमद्भोविन्दराजीयव्याख्थासमलंकृतम् । १०३ शिखरैर्वीिकिरामैनां लङ्कां मुष्टिभिरेव वा ॥ इति स्म दधिरे सवें मनांसि हरिसत्तमाः॥ २३ ॥ ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् ॥ सुविभक्तानि सैन्यानि रॉक एष विमुच्यताम्॥ २४ रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः मोचयामास तं दूतं शुकं रामस्य शासनात् ॥ २५ ॥ मोचितो रामवाक्येन बाँनरैश्चाभिपीडितः । शुकः परमसंत्रस्तो रक्षोधिपमुपागमत् ।। २६ ॥ रावणः प्रहसन्नेव शुकं वक्यमभाषत ॥ किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे । कच्चिमानेकचित्तानां तेषां त्वं वशमागतः ॥ २७ ॥ ततः स भयसंविग्नस्तंथा राज्ञाऽभिचोदितः ॥ वचनं प्रत्युवाचेदं ऍक्षसाधिपमुत्तमम् ॥ २८ ॥ सागरस्योत्तरे तीरे ध्रुवंस्ते वचनं तथा ॥ यथासंदेशमक्लिष्टं सान्वयं श्लक्ष्णया गिरा ॥ २९ ॥ कुडैस्तैरहमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमैः ॥ गृहीतोस्म्यपि चारब्धो हन्तुं लोष्ठं च मुष्टिभिः ॥ ३० ॥ नैवें संभाषितुं शक्याः संप्रश्नोत्र न लभ्यते । प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ॥३१॥ स च हन्ता विराधस्य कबन्धस्य खरस्य च ॥ सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ ३२ ॥ स कृत्वा सागरे सेतुं तीर्वा च लवणोदधिम् । एष रक्षांसि निर्धाय धन्वी तिष्ठति राघवः॥३३॥ ऋक्षवानरसङ्गानामनीकानि सहस्रशः । गिरिमेघनिकाशानां छादयन्ति वसुंधराम् ॥ ३४ ॥ राक्षसानां बलौघस्य वानरेन्द्रबलस्य च ॥ नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ ३५ ॥ पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु ॥ सीतां वाऽसै प्रयच्छाशु नृयुद्धे वा प्रदीयताम् ॥ ३६ ॥ तुमिच्छवः। सनि द्वित्वाभाव आर्षः ॥ २२ ॥ | भावः। रावणप्रसादार्थं मध्ये राक्षसाधिपेतिसंबुद्धिः। शिखरैः साधनैः। विकिराम चूर्णयामं । मनांसि त्वत्तोष्येतेऽतिशयिता इति ज्ञापनार्थं वा । ३१ ।। दधिरे निश्चयं चक्रुरित्यर्थः ॥ २३-८२६ ॥ सितौ । वक्ष्यमाणयोः सीताप्रदानयुद्धयोर्मध्ये सीताप्रदानस्य बद्धौ । षिब् बन्धने ” इत्यस्माद्धातोर्निष्ठा । तत्र साधिष्टत्वं दर्शयितुं रामपराक्रमं वर्णयति-सं चेति । हेतुमाह-लूनपक्षश्च दृश्यस इति । चो हेत्वर्थः । तद्व्याहतपराक्रमस्य भूयः दर्शनादस्मानेवर्यः यस्मालूनपक्षो दृश्यसे तस्मात् सिताविति संबन्धः । | ॥ ३२॥ निघूय तृणीकृत्य इनिष्ययेवेति भावः । अनेकचित्तानां चञ्चलचित्तानामित्यर्थः । अनेन पुनः | एष इत्यतिसन्निहितत्वमुच्यते ॥ ३३ ॥ सञ्चानाम पुनर्बन्धविसर्जने ध्वन्यते । तेषां वानराणां वश नीकानीत्यनेन सङ्गरब्धत्वोक्त्या महनीकत्वं सूचितं मागतो न कच्चिदित्यन्वयः।। २७॥ संविग्नः संभ्रान्तः। तथापि चोदितः मत्संदेशस्य किमुत्तरं सुग्रीवेण दत्तं |॥ ३४ । इदानीं तव वचनावकाशाभावेपि पुनः वदेति चोदित इत्यर्थः ॥ २८ ॥ सान्त्वयं असा - । प्रकारान्तरेण गच्छेत्याशङ्कयाहराक्षसानामिति ॥ त्वयं। सुग्रीवमितिशेषः ॥ २९ ॥ लोधं विनाशयितुं संधिः योगमात्रं ।। ३५॥। संप्रति कर्तव्यमुपदिशति ॥ ३० ॥ अत्र वानरेषु । विषये सप्तमी । तीक्ष्णाः | पुरेति । पुरा आयान्ति आयास्यन्ति ।‘ यावत्पु क्रूराः । उक्तेरेवावकाशो नास्ति । प्रयुक्ते: का कथेति , । रानिपातयोर्लट् ” इति भविष्यदर्थे लट् । एकतर धृतः प्रचेताइव ॥ २ ॥ स० विमुच्यतां बन्धनात् । पूर्वं विमुच्यतामित्युक्तिस्ताडनादिविमोचन विषयिणी i इयंतुलझप्रतिगन्तुं मुच्यतामित्येतत्परेतिमुत्युक्तिविवेकः ॥ २४ ॥ स७ निपीडितः प्राक् । परमसंत्रस्तः पुरस्सरकपयस्ताडयेयुरितिवा इयदालयं कुतइतिरावणः क्रुद्धोहनिष्येदितिवातथा। अतएव पुनर्माययालूनपक्षवमुच्यमानंयुज्यते । इतः परं रामाज्ञानन्तरं असत्रस्तः कपिपीडनभयरहितः ॥२६॥ ति० प्रहसन्नेव लूनपक्षखादि विकृताकारंदृष्ट्वाप्रहासः। स० कपिपीडाईदृशी. अहोइतिहासः ॥|२७॥ ति० सागरस्योत्तरेतीरेस्थिखा श्लक्ष्णया गिरा वानरान्सान्खयन् अक्लिष्टंतेवचनं यथासंदेशंतथाऽब्रुवं ॥ २९ ॥ ति० विराधादि [ पा० ] १ घ. शुकमत्रविसर्जयः २ ङ. च, छ. झ. जे. ट. रामस्यतुवचः ३ ख. --ट. वानरैश्वनिपीडितः. ४ क. ख. ग. ङ. -ट. वाक्यमुवाचहः ५ ङ. चे. छ. के. टं. स्तेनराश. ६ घ. रावणंराक्षसाधिपं. ७ झ. तीरेऽब्रुवंते. ८ झ. सान्वयन ९ ङ. झन् झ. ट. दृष्टमात्रः१० ङ. झ नते. ११ ङ. झ. ट. युद्धेवापिप्रदीयतां. १०४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत् । रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ ३७ ॥ यदि मां प्रति युध्येरन्देवगन्धर्वेद नमः ॥ नैव सीतां पुंयच्छामि सर्वलोकभयादपि ॥ ३८ ॥ कदा नामाभिधावन्ति राघवं मामकाः शराः । वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ ३९ ॥ कदा तूणीशयैर्दानैर्गणशः कार्मुकच्युतैः ॥ शरैरादीपयाम्येनमुरुकभिरिव कुञ्जरम् ॥ ४० ॥ तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषां प्रभामुद्यन्दिवाकरः ॥ ४१ ।। सागरस्येव मे वेगो मारुतस्येव मे गतिः । न हि दाशरथिर्वेद तेन मां योद्धमिच्छति ॥ ४२ ॥ न मे तूणीशयान्बाणान्सविषानिव पन्नगान् । रामः पश्यति संग्रामे तेन मां योद्धमिच्छति ॥४३॥ न जानाति पुरा वीर्यं मम युद्धे स राघवः ॥ ४४ ॥ मम चापमयीं वीणां शरकोणैः प्रवादिताम् ॥ ज्याशब्दतुमुलां घोरामार्तभीतमहाखनाम् ॥ ४५ ॥ नाराचतलसनदां तै ममाहितवाहिनीम् । अवगाह्य महारङ्ग वादयिष्याम्यहं रणे ॥ ४६ ॥ न वासवेनापि सहस्रचक्षुषा यथाऽस्मि शक्यो वरुणेन वा स्खयम् ॥ यमेन वा धर्षयितुं शराग्निना मैहाहवे वैश्रवणेन वै पुनः ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ ' मित्युक्तंविशदयति-सीतामिति ॥ ३६-३७ ॥ | भीतमहास्वनां आर्तभीतशब्देन तत्स्वनो लक्ष्यते । सर्वलोकभयात् सर्वछोकेभ्यो भयात् ॥ । ३८ ॥ एवं नाराचतलशब्देनापि तत्स्वनः। आर्तभीतानां स्वमनोरथं दर्शयति-कदेत्यादिना ॥ ३९ ॥ तूणी- स्खन एव महास्वनो यस्यास्तां । नाराचंतलस्वन एव शयैः चिरात्समराभावेन केवलतूणीरस्थैः । गणशः | सन्नादो यस्यास्तां। घोरां अन्यैर्वादयितुमशक्यां । सङ्घशः । उल्काभिः निर्गतज्वालाकारैः । ताभिः | मम चापमयीं वीणामिति व्यस्तरूपकं । रणे रण कुजरमभिद्रावयन्तीति प्रसिद्धिः ॥ ४० ॥ तत् | स्थजने । शृण्वतीति शेषः । वीणाया मन्द्रमध्यता बलं ? स च हन्ता विराधस्य रु इत्यादिना भवदु- |रभेदेन स्वरत्रयसंभवादत्रापि स्वंरत्रयमुक्तं ।। ४५ तबलं। आदास्ये तिरस्करोमीत्यर्थः ।। ४१–४३ ॥ ४६ ॥ न वासवेनेति सहस्रचक्षुष्ठं गर्वहेतुत्वेनोक्तं । न जानातीत्यर्थ । पुरा न जानाति ज्ञास्य- दिग्विजये वरुणपुत्रैरेव युद्धकरणात् स्वयमित्युक्तं । इतःपरं तीत्यर्थः ॥ ४४ ॥ अथ रूपकव्याजेन युद्धस्यात्मनो | वासवादिभिः शराग्निना यथा धर्षयितुं न शक्यो- विनोदनकरत्वमाहममेत्यादिना । ममाहितवाहि- | स्मीति योजना ।। ४७ ॥ इति श्रीगोविन्दराजविर - नीमेव महारङ्ग विपुत्रनृत्तशालां । अवगाह्य प्रविश्य। चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध शरैरेव कोणैः वीणावादनदण्डैः । प्रवादितां शब्दितां। | काण्डव्याख्याने चतुर्विंशः सर्गः ॥ ॥ २४ ज्याशब्द एव तुमुलः तुमुलस्खनो यस्यास्तां । आर्त हन्तेत्यनेन सवापिहन्तेतिसूचितं पदं स्थानं । अन्विध्यागतः ॥ ३२ ॥ स० चक्षुषेयेकवचनेन अल्पबलेशुकेकोपेनसमप्रचक्षुषां विनियोगे ॥ ३७ ॥ स० सर्वलोकः सर्वज्ञः हरोबाहरिश्नहिरण्यग भवेद्भस्मीभूतःसइतितजीवनेच्छारावणस्याधुनास्तीतिद्योत्यते भवा । तस्माद्भयादपि नैवप्रदास्यामीत्यन्वयः । सर्वलोकभयात् पुत्रादिलोकनाशभयादपीतिवा॥ ३८ ॥ रामानु० सागरस्य जगदाप्लवनोद्यतस्य ॥ ४१ ॥ इतिचतुर्विंशःसर्गः ॥ २४ ॥ [ पा० ] १ क. ख. ग. ह. च. झ. ध. प्रदास्यामि २ . झ. ट. नदीमहित. ३ घ. नवैभवेणापिमृघेखयंभुवा ४ कं. च, छ. अ. वाखय. सर्गः २५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १०५ पञ्चविंशः सर्गः ॥ २५ ॥ विभीषणेन रावणप्रेरणया रामसेनागणनाद्यर्थप्रहितयोः कपिरूपधारणेनकपिसेनाप्रविष्टयोः शुकसारणनाम्नो राक्षसयो प्रहणेन रामेप्रत्यर्पणम् ॥ १ ॥ स्वप्रार्थनया रावणे संदेशनिवेदनचोदनपूर्वकं राममोचिताभ्यांशुकसारणाभ्यां राघणमेत्य तंप्रति विभीषणकृतस्वप्रहणादि निवेदनम् ॥ २ ॥ तथा वानरसेनाया अपरिच्छेद्यस्वनिवेदनपूर्वकं रामप्रभाववर्णनेनसीताप दानपूर्वकं तेनसन्धिविधानम् ॥ ३ ॥ सबले सागरं तीर्थं रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ १ ॥ समग्रं सागरं तीर्णा दुस्तरं वानरं बलम् ॥ अभूतपूर्व रामेण सागरे सेतुबन्धनम् ॥ २ ॥ सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन ॥ अवश्यं चापि संख्येयं तन्मया वानरं बलम् ॥ ३ ॥ भवन्तौ बानरं सैन्यं प्रविश्यानुपलक्षितौ ॥ परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ॥ ४ ॥ मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः । ये पूर्वमभिवर्तन्ते ये च पॅराः प्लवङ्गमाः॥ ५॥ स च सेतुर्यथा बद्धः सागरे सलिलार्णवे ॥ 'निवेशं यद्यथा तेषां वानराणां महात्मनाम् ॥ ६ ॥ रामस्य व्यवसायं च वीर्यं प्रहरणानि च । लक्ष्मणस्य च वीर्यं च तचतो ज्ञातुमर्हथः ॥ ७ ॥ । कश्च सेनापतिस्तेषां वानराणां चैहौजसाम् ॥ ऍतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ॥ ८॥ इति प्रतिसमादिथैौ राक्षसौ शुकसारणौ । हरिरूपधरौ वीरौ प्रविौ वानरं चलम् ॥ ९ ॥ ततस्तद्वानरं सैन्यमचिन्त्यं रोमहर्षणम् ॥ संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ १० ॥ अथ शुकसारणप्रेषणं पञ्चविंशे-सबळ इत्यादि॥ | मियत्तां । तेषां वीर्यं बलपरिच्छेदं। ये प्लवङ्गमाःमुख्याः दशरथात्मजइति मनुष्यत्वोक्तिः । श्रीमनिति मदा- | प्रधानभूताः तान् । ये रामस्य सुग्रीवस्य च संमता तिशयोक्तिः । शुकः पूर्वस्मादन्यः । सारणसाहित्यात् | मत्रिणः। ये नासीरभटाः पूर्वमभिवर्तन्ते । ये च ॥ १ ॥ समतुं विशालं । दुस्तरं तरतुमशक्यं । प्लवङ्गमाः वस्तुतः शराः तान्सर्वान् । सागरे सगरः सागरं कर्म । वानरं वानरसंबन्धि बलं कर्छ । तीर्ण | खनिते । सलिलार्णवे लवणजलसमुद्रे । स सेतुः अतरत् । कर्तरि क्तः । सेतुबन्धनं रामेण कृतमिति । वानरतरणार्थसेतुश्च । यथा येन प्रकारेण बद्धः तं शेषः ॥ २ । सेतुबन्धनं रामेण कृतं । कथंचन | प्रकारं । तेषां निवेशं निवासं । उत्पत्तिस्थानं व । आप्तपुरुषोदितत्वेपि । अपिच तथापि । संख्येयं । क्लीबत्वमार्ष। यद्यथा यादृशप्रकारः।रामस्य व्यवसायं ज्ञातव्यं ॥ ३ ॥ भवन्तावित्यादि चतुःश्लोक्येका | कर्तव्यविषयनिश्चयं । वीर्यं बलं । प्रहरणानि आयु न्वया । तस्माद्भवन्तौ अनुपलक्षितौ परैरविज्ञातौ | धानि । लक्ष्मणस्य व्यवसायं बलं च । तत्त्वतः पार- सन्तौ । वानरं सैन्यं प्रविश्य । परिमाणं वानराणा- । माथ्येन । ज्ञातुमर्हथ इत्यन्वयः ।। ४–९ । नाध्य - ति० अमात्यत्वेनविशेषणादयंशुकोऽन्यः । पूर्वप्रेषितशुकोतवृत्तान्तज्ञानपूर्वकंप्रेषणाश्चेतिकतकादयः । स० चाराप्राचीनादय मन्योऽमात्यत्वेनोक्तेः । अथवाऽयंसएव। परिचितसैन्यकात् । अमात्यस्यात्याप्तत्वेन प्रथमप्रतिपत्त्यर्थंप्रेषणस्यौचित्यात् । अतएव पक्षीभूयप्रतिपक्षिसेनाप्रवेशोपि संभवति । नचचारः इत्युक्त्याऽयमन्यइतिवाच्यं । चतुर्दशलोके ‘राक्षसेन्द्रस्यमन्त्रिणैौ । लङ्कायाः समनुप्राप्तौचारौ ” इत्युक्तेर्मत्रिणोपचारतासंभवात् । छत्रिन्यायेनवाऽमायखोक्तिरिति भवतुचारएवायं । « अवश्यंचपिसं. ख्येयं ” इत्युत्तरत्रसेनासंख्यारूपादिविशेषविवित्सानुज्ञानात्सामान्यतस्तज्ज्ञानिनासहान्यप्रेषणस्यन्याय्यखात् ॥ १॥ ति० सागरे सेतुबन्धनंनश्रद्दध्यां । समुद्रस्यविराड्दरत्वेनजीवव्रातैरशक्यबन्धनत्वाज्जीवविशेषावरामस्थेत्याशयः । रामोपिविरडेवनन्यइति बुद्धिस्तु रजस्तमःप्रधानत्वान्नतस्येति दिक् ॥ ३ ॥ स० सागरे सगरपुत्रखतखात्तत्संबन्धिनि । अर्णवशब्दोरूढः समुद्रइत्येतन्मान त्रार्थकः । सलिलार्णवे जलसमुदेत्यर्थः । “ सल गतौ “ इलजन्तः । तथाचसलिलानि गच्छन्ति अर्थोसिसन्त्यत्रेतिसवा । पा०] १ ख. ङ. च. छ. झ• ज. ट. सेतुबन्धेतं. २ ज. कदाचन. ३ इ. ज. झ. ट. संगताः४ ख. च. छ. मुख्याः ५ ड. झ. ट. निवेशंचयथा. घ. प्रवेशधयथा. ज. निवेशश्चयथा. ६ ग, ङ. च. छ. झ. अ. ट. वीरस्य ७ ङ, झ. महात्मनां ८ ङ. झ. तचखा • रा. १९१ १०६ श्रीमद्युमीकिरामायणम् । [ युद्धकाण्डम् ६ संस्थितं पर्वताग्रेषु निर्दरेषु गुहासु च ॥ समुद्रस्य च तीरेषु वनेषुपवनेषु च ॥ ११॥ तरमाणं च तीर्थं च तर्तुकामं च सर्वशः ॥ निविष्टं निविशच्चैव भीमनादं महाबलम् । तद्धलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ १२ ॥ तौ ददर्श महातेजाः पुंच्छनौ च विभीषणः । आचचक्षेऽथ रामाय हीत्वा शुकसारणौ ॥ १३॥ तैयेमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ । लङ्कायाः समनुप्राप्तौ चारों परपुरंजय ॥ १४ ॥ तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा ॥ कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ १५॥ आवामिहागतौ सौम्य रावणप्रहितावुभौ ॥ परिज्ञातुं बलं छैत्स्नं तवेदं रघुनन्दन ॥ १६ ॥ तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः। अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ॥ १७ ॥ यदि दृष्टं बलं छेत्स्नं वैयं वा सुपरीक्षिताः । यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥१८॥ अथ किंचिददृष्टं वा भूयस्तद्रष्टुमर्हथः । विभीषणो वा कात्येन ब्रूयः संदर्शयिष्यति ॥ १९ ॥ न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति । न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमर्हथः ॥ २० ॥ भृच्छमानौ विमुचैतौ चारों रात्रिंचरावुभौ ॥ शत्रुपक्षय सततं विभीषण विकर्षणौ ॥ २१ ॥ प्रविश्य नगरीं लङ्कां भबयां धनदानुजः । वक्तव्यो रक्षसां राजा यथोक्तं वेंचनं मम ॥ २२ ॥ यद्धनं च समाश्रित्य सीतां मे हृतवानसि । तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ॥ २३ ॥ श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम् ॥ ऍक्षसं च बलं पश्य शरैर्विध्वंसितं मया ॥२४॥ क्रोधं भीममहं मोक्ष्ये सँसैन्ये त्वयि रावण । श्वः काल्ये वजवान्वजं दानवेष्विव वासवः ।।२५। गच्छेतां नाज्ञासिष्टां ॥ १० ॥ अज्ञानहेतुमाह । भूतहिते रतः रिपूणामपि वरसळः ॥ १७॥ यथोक्तं सार्धश्लोकद्वयेन-संस्थितमिति ।। निर्दरेषु दलितपर्व- | रावणेन यथोक्तं । छन्दतः यथेच्छत ॥ १८ तप्रदेशेषु । उपवनेषु आरामेषु। ‘‘आरामः स्यादुपवनं’ | अथेति पक्षान्तरे । भूयः अतिशयेन । । १९ ॥ दूतौ इत्यमरः ॥ ११-१२ ॥ अथ विभीषणः ददर्श । युवामितिशेषः ॥ २० विभीषणं प्रत्याह--पृच्छ आचचक्षे चेत्यन्वयः ॥ १३॥ लङ्काया इति पञ्चमी । | मानाविति । सततं पृच्छमानत्वदशायामपि शत्रुप- परपुरं जयतीति परपुरंजयः । ‘’ संज्ञाय धृतुवृजि- |क्षस्य विकर्षणौ बाधकाविति यावत् । २१ । पुन- धारिसहितपिदमः + इति खच् ॥ १४–१६ ॥ | ठूतौ प्रत्याह-प्रविश्येति ।। २२ ।। यथाकामं यथेच्छं। शरथात्मजः महापुरुषप्रसूतत्वेन सहजकारुण्यः । शरणं वाऽऽगच्छेति भावः ।। २३ । श्वः काल्ये प्रहसन् रावणबुद्धिमान्द्यस्मरणात् प्रहासः। सर्व- परेद्युः प्रातःकाले ॥ २४ ॥ क्रोधं मोक्ष्ये क्रोधकार्यं तस्मिन् ॥ ६ ॥ स७ बलार्णवं अर्णवशब्दस्यनपुंसकतानुपूर्वव्युत्पादितानुसंधेया ॥ १२ ॥ ति० प्रहसन् सेतुबन्धनेनजनस्थाने निरपेक्षखरादिवधेनचनमद्वलज्ञानंवृत्तमितिप्रहासः ॥ १७ ॥ ति० वयमितिरामेणनिर्देशः सुप्रीवादिसहितस्यस्खस्य । सुसमा हिताः ज्ञातबलाः ॥ स० सुसमीक्षिताः अतिसम्यगवलोकिताः । वयंवासुसमाहिताइतिपाठे सुसमाहिताः स्वस्थचित्ताः प्रतिभ टभीतिरहिताइतियावत् । दृष्टमिति विपरिणतंसदृष्टाइत्यन्वेति । ‘‘ अस्मदोद्वयोश्च ” इतिवयमितिसंभवति । ननुनसंभवतिसविशे- षणदितिचेन्न । ‘‘ नचविदितवेद्याअषिवयं ” « शैवावयंनखलुतत्रविचारणीयंपञ्चाक्षरीजपपरानितरां ॐ इत्यादिवद्विधेयविशे- षणवाददोषः । असुसमाहिताः रावणंसगणंतृणीकृत्यानवधानेनैवस्थिताइतिचा। प्रतिगम्यतां स्वस्वामिसंनिधिं ॥ १८ ॥ ति० न्यस्तशस्त्रखावेकैकमप्यवधहेतुः किमुसमुदितमितिभावः ॥ २० ॥ ती० सततंपृच्छमानौ अभयंपृच्छन्तौ ॥ २१ ॥ [ पा० ] १ ङ.झूठ. तत्स्थितं. २ ख. ग.ट. प्रतिच्छन्नौ. ३ ङ, ट. तस्यैतौ. ४ ङ. झ. सधैतदिदं. ५ क. ग. इ. झ. ट. सर्वे. ६ क. ग. च. छ. अ. ट. ठ. वयंवासुसमीक्षिताः. ड. झन् वयंवासुसमाहिताः. घ. वयंसाधुसमीक्षिताः ७ ङ. झ. ट. पुनः . ८ च. छ. अ. नचात्मग्रहणं. क. खर नचात्रः ९ ङ. झ. झ. ट. प्रच्छन्नौच. १० च. छ. अ. वचनान्मम. ११ ख. राक्षसंस्खबलं. ग. राक्षसंस्खजनं, क. घञ् ङ, झ. ट. रक्षसांचबलं च. छ. रक्षसांस्खबलं. १२ क. --घ, च. ज. अ, घोरंशेषमहं १३ ग. बलंधारयरावण. सर्गः २५ ॥ श्रीमद्भौविन्दराजीयव्याख्यासमलंकृतम् । १०७ इति प्रतिसमादिष्टौ राक्षसौ शुकसारण । जयेति तिनन्वैतौ राघवं धर्मवत्सलम् ॥ आगम्य नगरीं लङ्कामुद्मतां राक्षसाधिपम् ॥ २६ ॥ विभीषणहीतौ तु वर्धहैं राक्षसेश्वर ॥ दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा । एकस्थानगता यत्र चत्वारः पुरुषर्षभाः॥ लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥ २८ ॥ रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः ॥ सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ॥ २९ ॥ एते शक्ताः पुरीं लङ्कां साकारां सतोरणाम् । उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः ॥ ३०॥ यादृशं हुँस्य रामस्य रूपं प्रहरणानि च । वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः ॥ ३१ ॥ रामलक्ष्मणगुप्त सा सुग्रीवेण च वाहिनी ॥ बभूव दुर्धर्षतरा सेन्ट्रैरपि सुरासुरैः॥ ३२ ॥ [ वैयक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः ॥ शतयोजनमायामस्तीर्णा सेना च सागरम् ॥ ३३॥ निविष्टो दक्षिणे तीरे रामः स च नदीपतेः ॥ तीर्णय तरमाणस्य बलस्यान्तो न विद्यते ॥३४॥] गुंहृष्टरूपा ध्वजिनी वनौकसां मैहात्मनां संप्रति योद्धमिच्छताम् । अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ करिष्य इत्यर्थः । वजवान् अभ्यस्तवज इत्यर्थः । सेना। रामलक्ष्मणगुप्ता रामेण रामस्य दक्षिणो बाहु ॥ २५ । इतीत्यादि सार्धश्लोक एकान्वयः । प्रतिनन्द्य | रिति रामदक्षिणबाहुभूतेन लक्ष्मणेन च गुप्ता सती। अभिष्टुत्य ॥ २६ । मुक्तौ आवामिति शेषः । धर्मा- | सुग्रीवस्य रक्ष्यकोटावेवान्वयः न तु रक्षककोटौ। मना दूतवधमनिच्छतेत्यर्थः । अमिततेजसेत्यनेन | तन्मत्रिणा हनुमतैव –“ जयत्यतिबलो रामो लक्ष्म अस्मत्यागे भीतिहेतुता न शङ्कयेत्यर्थः॥ २७ ॥ एक णश्च महाबलराजा जयति सुग्रीवो राघवेणा स्थानेत्यादि श्लोकत्रयमेकान्वयं । यत्र एकस्थानं | भिपालितः ” । इत्युक्तेः। दुर्धर्षतरा बभूव । तरसा ऐकमत्यं । एकप्रदेशं वा गताः एते शक्ताः । पुरें | मनसापि धर्षयितुमशक्येत्यवगम्यते । न केवलं लङ्कामित्याद्यन्वयः । कृतास्त्राः शिक्षितास्त्राः। छत्रिणो | मनुष्यादिभिः किन्तु सुरैरपि । न केवलं सुरैरेव किन्तु गच्छन्तीतिवदयं निर्देशः । सुग्रीवस्याकृताखत्वात् । सुरासुरैः विरोधं विहाय कृतसौहार्देरपि । न केवल उत्पाट्य उद्धृत्य । संक्रामयितुं अन्यत्र क्षेत्रं । सर्वे मनायकैस्तैः किन्तु सेन्ट्रैरपि । स्वस्वातत्रयं विहाय एतच्चतुष्टयभिन्नाः ॥ २८-३० ॥ यादृशमिति । नायकाज्ञानुवर्तभिरित्यर्थः ।। ३२-३४ । महामनां प्रहरणादिकं यादृशं तदवलोकने राम एको वधिष्य- | दृढमनस्कानां । संप्रति सद्य एव । योद्धमिच्छतां । तीति मन्यावहे इत्यर्थः ॥ ३१ । नन्वसहायश्रोपि रामः सेनाहननादनुत्साहः स्यात् तत्क्रियतामित्य- प्रहृष्टरूपा हर्षद्योतकाकारयुक्ता । भवतीति शेषः।। त्राह--रामलक्ष्मणेति । सुग्रीवेण च अङ्गदादिना च | अतस्तद्विरोधेनालं। शमः क्रोधानिवृत्तिः । विधीयतां सहिता सा अपरिच्छिन्ना । हरिवाहिनी चपलकपि- क्रियतां । मैथिली प्रदीयतां च ॥ ३५ ॥ इति श्रीगो विभीषणगृहीतावित्यनेन तत्यागस्तचमहतेऽनर्थायेतिसूचितं । स० ननु ‘वर्धनकुर्वन्तिपरावरज्ञातस्य’ इत्यारभ्य “युक्तायुक्तं विनिश्चित्यदूतदण्डोविधीयताम् । विभीषणवचःश्रुखा’ इत्यन्तेनग्रन्थेन विभीषणकृतदूतघातप्रतिषेधबोधनावगतैःअन्नपुनः ‘चि- भीषणगृहीतौतुवधायै ” इत्युक्तिःकथमितिचेत्सत्यं । शङ्करंस्तत्यागेकपयोमयीतितथाऽऽत्मानंदर्शयामासेतियुक्ततोक्तेझीया । मरिष्यन्नयनस्यपरिभ्रमन्नरएवयमदूतइतिनीतेरभावादारभट्याऽतथाकार्येषितथेतिा ॥ २७ ॥ स० तेत्रयइति । रावणज्ञातपरा क्रमाद्धनुमदनुक्तिः ॥ ३१ ॥ रामनु० प्रहृष्टरूपा अत्यन्तंप्रहृष्टा । प्रशंसायांरूपप्र ॥ ३५ ॥ इतिपञ्चविंशःसर्गः ॥ २५ ॥ [ पा० ] १ क. ङ. च. छ. झ. ट. प्रतिनन्वैनं खः चप्रणम्यैनं. २ ङ. झ. वधायें. ३ ङ. झ. ब. लोकपालसमाः ४ ङ. झ. ट. तद्धि. ५ क.--ट. सर्वैरपि. ६ इदंठोकद्वयं औत्तराहपाठएवदृश्यते. ७ क. ख. ग. ङ. च. छ. झ. अ. ट. प्रहृष्टयोधा. ८ ख. महात्मनासंप्रतियोद्भुमिच्छता. १०८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकांण्डम् ६ षद्विंशः सर्गः ॥ २६ ॥ वानरबलावलोकनाय शुकसारणाभ्यांसहोद्यप्रासादमारूढंरावणंप्रति सारणेन पृथक्पृथङ्गामनिर्देशेनतत्तबलपराक्रमवर्ण नपूर्वकं नीलाङ्गदादिप्रधानयूथनाथप्रदर्शनम् ॥ १ ॥ . तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रेत्यभाषत सारणम् ॥ १ ॥ यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ २॥ त्वं तु सौम्य परित्रस्तो हॅरिभिर्निर्जितो भृशम् । प्रतिप्रदानमत्रैव सीतायाः साधु मन्यसे । को हि नाम सपत्नो मां समरे जेतुमर्हति ॥ ३ ॥ इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः॥ आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डरम् ॥ बहुतालसमुत्सेधं रावणोथ दिदृक्षया ॥ ४ ॥ ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्चिछतः । पश्यमानः समुंद्रे च पर्वतांश्च वनानि च । ददर्श पृथिवीदेशं सुसंपूर्ण प्लुवङ्गमैः ॥ ५॥ तदपारमसँख्येयं वानराणां गेंहद्धलम् ॥ आलोक्य रावणो राजा परिपप्रच्छ सारणम् ॥ ६ ॥ एषां वार्नरमुख्यानां के शूराः के महाबलाः॥ के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः। ७ ॥ केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ॥ सारणाचक्ष्व तैवेन के प्रधानाः प्लवङ्गमाः ॥ ८ ॥ सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ॥ औचचक्षेऽथ मुख्यज्ञो ठंख्यांस्तांस्तु वनौकसः ॥ ९ ॥ एष योभिमुखो लङ्कां नदैस्तिष्ठति वानरः । यूथपान सँहस्राणां शतेन परिवरितः ॥ १० ॥ यस्य घोषेण महता सप्राकारा सतोरणा । लङ्का ज़्वेपते सर्वा सशैलवनकानना ॥ ११ ॥ विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा| सज्जनः –“ प्रादेशतालगोकर्णवितस्वश्च यथाक्रमम्। ख्याने युद्धकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ | भवन्ति वितताङ्गुष्ठप्रदेशिन्यादिभिः सह ” इति । अत्र द्वितीयो रावणशब्दो रावयतीति व्युत्पत्त्या अथं रावणाय सारणेन वानरयूथपतीनां वीर्यादि- | क्रियानिमित्तकः । दिदृक्षया वानरबळदिदृक्षया ।।४॥ कथनपूर्वकं तत्प्रदर्शनं षडूिशे--तदिति । अच्छीबं चराभ्यां चाराभ्यां क्रोधमूर्चिछतः क्रोधेन व्याप्तः । । अकातरं। प्रत्यभाषतअनिन्ददित्यर्थः ।१अभियु पृथिवीदेशं त्रिकूटाषाप्रदेशे ॥ ५॥ अपारं उतराव रन् युध्येरन् । सर्वलोकभयात् सर्वलोकेभ्यो भयात् त्वमित्यादिसार्धश्लो सपत्नः शत्रुः धिरहितं ॥ ६ ॥ एषामिति । इयं निर्धारणेषष्ठी ॥ । ३ । इत्युक्त्वेत्यादिसा ॥ ७ ॥ केषामिति । वचनमिति शेषः। प्रधानाः ॥ ततः तस्मात्पू- वेस्थानात् । बहुतालसमुत्सेधं अनेकतालवृक्षतुल्यौ- | सेनापतयः ॥ ८ ॥ वचनं निशम्येति शेषः ॥ ९ ॥ न्नत्यं । यद्वा वितताङ्गुष्ठमध्यमामितस्तालः । तदाह त्रिभिर्नालं वर्णयति-एष इत्यादि । य एष इत्यन्वयः।। शि० हरिभिभृशपीडितः अतएवपारित्रस्तस्वंसीतायाःप्रतिप्रदानं साधुमन्यसे । एतेन रामबलवर्णनंभीतिहेतुकमितिसूचितं ॥ ३ ॥ ति७ सहस्त्रेणशतेन लक्षेणेत्यर्थः ॥ १० ॥ [ पा० ] १ इ. झ. ट. सत्यमीबं. २ क. ख. ग. ड. च. छ. झ. पर्यभाषत. ३ क, ख, ग, ङ. च. छ. झ. अ. ट. सीतामहंदयां. ४ क. ङ. च. छ. झ. ब. ट. हरिभिःपीडितो. ग. हरिभिर्निहतो. ख. हरिभिस्तर्जितो. ५ ङ. झ. समुद्रेतं. ६ ङ. च. झ. अ ट. मसषेच. घ. मसंबाधं. ७ ङ झ. महाबलं. ८ घ.-छ. झ. झ. ट. केवानरामुख्या:के. ९ ख. ग• ङ. छ. झ. ट. मेसवकप्रभावा:लवङ्गमाः. क. ध. च. अ. मेसर्वे. १० ङ. च. छ. झ. ज. ट. आबभाषेथ. ११ क. ख. ग. ड. च. झ. अ. ट. मुख्यांस्तत्र घ. मुख्यांस्तत्रप्लवङ्गमान्• १२ क. ख. ङ. च. छ. झ. ध. ट. सहनेणशतेन. १३ ड. झ. ट. प्रतिहता. सर्गः २६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १०९ सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ॥ बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥ १२ ॥ बाहू प्रगृह्य यः पथ्यां महीं गच्छति वीर्यवान् । लङ्कामभिमुखः क्रोधादभीक्ष्णं च विनृम्भते ॥१३॥ गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः ॥ स्फोटयत्यभिसंरब्धो लाङ्गलं च पुनः पुनः । यस्य लाठूलशब्देन खनन्ति प्रदिशो दश ॥ १४ ॥ एष वानरराजेन सुग्रीवेणाभिषेचितः ॥ यैौवराज्येऽङ्गदो नाम त्वामाद्यति संयुगे ।। १५॥ वालिनः सदृशः पुत्रः कुंग्रीवस्य सदा प्रियः ॥ राघवार्थे पराक्रान्तः शक्राथै वरुणो यथा ॥ १६॥ एतस्य सा मतिः सर्वो यहृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥ १७ ॥ बर्द्धनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।। परिगृह्याभियाति त्वां खेनानीकेन डुर्जयः । अनु वालिसुतस्यापि बलेन महता वृतः ॥ वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ॥ १९ ॥ ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च ॥उत्थाय च विनृम्भन्ते कंधेन हरिपुङ्गवाः ॥२० एते दुष्प्रसहा 'घोराश्चण्डाश्चण्डपराक्रमाः ॥ अथैौ शतसहस्राणि दशकोटिशतानि च ॥ । २१ ॥ य एनमनुगच्छन्ति वीरैश्चन्दनवासिनः ।। एथैवाशंसते लक्ष वेनानीकेन मर्दितुम् ॥ २२ ॥ श्वेतो रजतसंकाशश्चपलो भीमविक्रमः ॥ बुद्धिमान्वानरो बीरस्त्रिषु लोकेषु विश्रुतः ॥ २३ ॥ तूर्णं सुग्रीवमागम्य पुनर्गच्छति सृत्वरः । विभजन्वानरीं सेनामनीकानि प्रहर्षयन् ॥ २४ ॥ तिष्ठते तिष्ठति ।। १०-१२ ॥ अथाङ्गदं वर्णयति- सेतुहेतुः सेतुकर्ता । संग्रामे संग्रामनिमित्तं ॥ १९ ॥ बाहू इत्यादिना स्वेनानीकेन दुर्जय इत्यन्तेन । बाहू | नलपरिवारानाह—ये त्वित्यादिना मर्दितुमित्यन्तेन । प्रगृह्य उत्क्षिप्य । अभि उद्दिश्य मुखं यस्यासावभि- श्लोकत्रयमेकान्वयं । विष्टभ्य उन्नम्य । क्ष्वेलायन्ति मुखः । विनृम्भते नृम्भणं करोति ।। १३ । पद्मकि- | सिंहनादं कुर्वन्ति । नन्ति गर्जन्ति । उत्थाय आस जल्कसन्निभः पद्मकेसरवत्पीतवर्ण इत्यर्थः। स्फोट- | नादिति शेषः । विनृम्भन्ते कोपेन गात्रविनामं यति भूमौ ताडयति । अभिसंरब्धः कुपितः। प्रस्व- कुर्वन्ति । य एवंविधा वानराः ये च चन्दनवासिनः नन्तीत्यन्वयः ॥ १४ ॥ अभिषेचितः अभिषिक्तः । चन्दनवनवासिनः । एते एनं नलमनुगच्छन्तीति आह्वयति आह्वयते । स्पर्धाविषयेऽप्यात्मनेपदाभाव | संबन्धः । चन्दनवानरा इति पाठे मध्यमपदलोपि- १५ ॥ पराक्रान्तः पराक्रमितुमुद्यतः।।१६ समासः। चन्दनवासिनो वानरा इति । एषेवेति सन्धि एतस्येति । हनूमता सीता दृष्टेति यत्सा मतिः एतस्य | रार्षः। आशंसते प्रार्थयते ॥२०--२२॥ । अथ द्वाभ्यां अङ्गदस्य । एतदुद्धिमूलं हनुमतः सीतादर्शनमिति- श्वेताख्यं वानरं वर्णयति -श्वेत इत्यादि । अन्वर्थ भावः । अङ्गदपुरस्कारेण हनुमतः समागमात् ॥१७ ॥ | नामेत्याह-रजतेति । चपलः युद्धचपलः। अनी स्वेनानीकेनेति दुर्जयत्वकारणोक्तिः । अतो न पुन- | कानि पुनर्गच्छतीत्यन्वयः । विभजन् निबिडां सेनां रुक्तिः ॥ १८ ॥ अनु वालीति । एतस्योत्तरार्ध वीरभित्त्वा गच्छन्नित्यर्थः । अत्र चपल इत्यनेन अत्रैव स्तिष्ठति संग्राम इति । वालिसुतस्य अनु पश्चात् । लङ्कां ध्वंसयामीति निवेदनार्थं गत्वा तेन सान्त्वितः आषेः ॥ स० चन्दनवासिनः तन्नामकगिरिविशेषवासिनः। अथवा चन्दनभूयिष्ठवान्मलयः। तत्रवासिनोवा। एधेव एष एव। संधिरार्षः । एषा याप्रसिद्धावदावासभूता तीलङ्कां मर्दितुमितिवा ॥२२॥ शि० श्वेतंवर्णयति-श्वेत इति । वानरसेनांविभजन्सन् यवनरः सुग्रीवमागम्यतूणैपुनर्गच्छति । सवानरः त्रिषुलोकेषु विश्रुतः । श्वेतः तदभिधः। यत्तच्छब्दाध्याहारस्तु अन्यतरवनरशब्दसार्थ. क्याय । यदितु वानं रचनाविशेषं राति बोधयतीत्यर्थः इतिव्युत्पाद्यते तदानाध्याहृतिः । अर्धचतुष्टयमेकान्वयि ॥ २३-२४ ॥ [ पा० ] १ घ. नाममहाबलः. २ ग. ङ. च. छ. झ. ध. ट. त्यतिसंरब्धो ३ ख. ध. च. छ- ज. ट. खनतीव दिशोदश. ४ ग. ङ. झ. ट. युवराजोऽङ्गदो. ५ घ. सुग्रीवस्यचसंमतः ६ ख. बहूनां. ७ ड• झ. ट. मर्दितुं• ८ च. अ, आस्थाय ९ ख. क्रोधेनमहतावृताः, १० क. ख.घोरावानराश्चण्डविक्रमाः ११ ग. ज. चण्डाश्चन्दन. ख. धीराश्चन्दन १२ क. ग. घ. ङ, झ. ट. न्वानरःशरः ख, च, छ. न. न्वानरश्रेष्ठः. ज• न्वानरवरः१३ ख. ग• ङ. च. झ. अ. ट, वानरः ११० श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ॥ नाना संकोचनो नाम नानानगयुतो गिरिः॥ २५॥ तत्र राज्यं प्रशास्येष कुमुदो नाम यूथपः ।। योसौ शतैसहस्राणां सहस्त्रं परिकर्षति ॥ २६ ॥ यस्य वाला बहुव्यामा दीर्घा लाठूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीणर्घोरैकर्मणः ॥२७॥ अदीनो रोषेणश्चण्डः संग्राममभिकाङ्कति ॥ ऐपोष्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २८ ॥ यस्त्वेष सिंहसंकाशः कपिलो दीर्घलोचनः ॥ निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ २९ ॥ विन्ध्यं कृष्णगिरिं सर्वां पर्वतं च सुदर्शनम् ॥ राजन्सततमध्यास्ते रॅम्भो नामैष यूथपः ॥ ३० ॥ शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः ॥ ऍमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः । परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ ३१ ॥ यस्तु कण विवृणुते नृम्भते च पुनःपुनः॥ न च संविजते मृत्युर्न च युद्धाद्विधावति ॥ ३२ ॥ प्रकंपते च रोषेण तिर्यक पुनरीक्षते ।। पंक्ष्णुळाडूलमपि च क्ष्वेलते च महाबलः ॥ ३३ ॥ महीजयो वीतभयो रम्यं साल्वेयपर्वतम् ॥ राजन्सततमध्यास्ते शरभो नाम यूथपः ॥ ३४ ॥ एतस्य बलिनः सर्वे विहारा नाम यूथपाः । राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ॥ ३५ ॥ यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति । मध्ये वानरवीराणां सुराणामिव वासवः ॥ ३६ ॥ भेरीणामिव सनदो यथैष शूयते महान् ।। घोषः शाखामृगेन्द्राणां संग्राममभिकाङ्कताम् ॥ ३७ एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ।। युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥ ३८ ॥ एनं शतसहस्राणां शतार्ध पर्युपासते । यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥ ३९ ॥ यस्तु भीमां प्रवल्गन्तीं चमू तिष्ठति शोभयन् । यैितां तीरे समुद्रस्य द्वितीय इव सागरः ॥४०॥ एष दैर्दरसंकाशो विनतो नाम यूथपः ॥ पिबंश्चरति धैर्यासां नदीनामुत्तमां नदीम् ॥ ४१ ॥ पुनर्गच्छतीत्यवगम्यते ॥ २३-२४ ॥ चतुर्भिः | यति—यस्त्वेष इत्यादि ॥ २९-३१ ॥ अथ शरभं कुमुदं वर्णयतियः पुरेत्यादि । पुरेत्यनेनाद्य सुग्री- | वर्णयति—यस्तु कर्णावित्यादि । संविजते बिभेति बसमीप एव वसतीति गम्यते । पर्येति परितः || ३२-३५ ॥ अथ पनसं वर्णयति-—यस्तु मेघ संचरति । नाम्ना संकोचनो नाम यः प्रसिद्धः तं | इत्यादिना ।। ३६-३८ ॥ एनं पनसं । येषां यूथ पर्वतमित्यन्वयः ॥ २५ ॥ तत्र । गोमतीतीरे । परिक- | पानां यूथानि च भागशः स्वस्वांशा । सङ्करेण । एनं पैति आनयति ॥ २६ ॥ घोरकर्मणो यस्य लाङ्गल| पर्युपासत इति संबन्धः ॥ ३९ ॥ विनतं वर्णयति- माश्रिताः बालाः रोमाणि । दैघ्र्यस्यावधिमाह-बहु-यस्त्वित्यादि । प्रवल्गन्तीं उत्साहेन प्रबमानां । समु व्यामा इति । व्यामो बाह्वोः सकरयोस्ततयोस्ति- | द्रस्य पारे स्थितां । अतएव द्वितीयः सागर इव स्थि येगन्तरं ’ इत्यमरः ॥ २७ ॥ अदीन इत्यत्र य | तामिति शेषः । विनतविशेषणं वा । दर्दरो नाम इत्युपस्कार्यं ।। २८ ॥ । अथ सार्धत्रिभी रम्भं वर्ण- गङ्गासमीपस्थः पर्वतः । पर्णासां पर्णासाख्यां नदीं । [ पा०] १ ङ. च. झ. ज. ट. संरोचनो. २ ङ. झ. ट. शतसहस्राणिसहर्षे. ज. शतसहस्रचवानरान्परि ३ ङ. च. झ. ब. ट. घोरदर्शनः. ४ ङ. -ट. वानरश्चण्डः . ५ क.~ट. एवैवशंसते. ६ क. -ट. दीर्घकेसरः . ७ ग. ड. झ. ट. संरंभो नामयूथपः ८ ङ. झ. ट. पंयान्तंवानराघोराः ९ ङ. च. झ. ट. चसेनांप्रधावति. क. ख. ग. ज• मैचयूथाद्विधावति. १० झ. अ. ट. पश्यलावूलविक्षेपंक्ष्वेडत्येष. ङ. च. पश्यलाठूलविक्षेपैःक्ष्वेडत्येषः ११ ध. च. ज. महाबलो. ङ. झ. ट. महै जसावीत. १२ ख. ध. च. ग. स्थितस्तीरे१३ ग. पर्वतसंकाशो. घ. मन्दरसंकाशो. १४ ङ. झ. ट. योवेणां. ग. वेणयो. सगैः २७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १११ षष्टिः शतसहस्राणि बैलमय प्लवङ्गमाः॥ ४२ ॥ वामाद्यति युद्धाय क्रोधनो नाम यूथपः । विक्रान्ता बलवन्तश्च रौथा यूथानि भागशः ॥ ४३ ॥ यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ॥ अवमत्य सदा सर्वान्वानरान्बँलदर्पितान् ॥ ४४ ॥ गवयो नाम तेजस्वी त्वां क्रोधादंभिवर्तते । एनं शतसहस्राणि सप्ततिः पर्युपासते । ऍपैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ४५ ॥ एते दुष्प्रसहा घोरा बलिनः कामरूपिणः॥ यूथपा यूथपश्रेष्ठं एषां यूथानि भागशः॥ ४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्डिशः सर्गः ॥ २६ ॥ सप्तविंशः सर्गः ॥ २७ ॥ रावणंप्रतिसारणेनपृथक्पृथक्झम निर्देशेनतत्तस्पराक्रमादिप्रशंसनपूर्वकमृक्षवानरादियूथाध्यक्षप्रदर्शनम् ॥ १ ॥ तांस्तु तेहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ १॥ स्निग्धा यस्य बहुख्यामा बीला लाठूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः॥२॥ प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हैंरो नामैष छूथपः ॥ ३ ॥ ॥४० -४१ ॥ विनतसेनासङ्कयामाह-षष्टिरिति । | भागशः पृथक् । विद्यन्त इति शेषः ॥ ४६ ॥ इति षष्टिः शतसहस्राणि प्लवङ्गमाः अस्य विनतस्य बलं | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि सेनेत्यर्थः ।। ४२ ॥ एकेन क्रोधनमाह--त्वामिति । रीटाख्याने युद्धकाण्डव्याख्याने षड्डिशः सर्गः ॥२६॥ उत्तरार्धे अस्येत्यध्याहार्यं । यथायूथानि यथायूथं । अमभावश्छान्दसः । भागशः भागत्वेन स्थिता | पुनरुक्तेभ्योष्युत्कृष्टान्प्रधानयूथपतीन्वक्टुं प्रतिजा- वानराः विक्रान्ता बलवन्तश्चेति योजना ॥ ४३ ॥ | नीते-तांस्त्वित्यादि । ये राघवार्थे पराक्रान्ताः सन्तः शेषेण गवयं वर्णयति--यस्त्वित्यादिना । गैरिकं | जीवितं न रक्षन्ति तान् यूथपान् ते तुभ्यं प्रवक्ष्यामी रक्तवर्णधातुविशेषः । ‘ धातुर्मनश्शिलाद्यद्वेगैरिकं तु | त्यन्वयः ॥ १ ॥ द्वाभ्यां हरं वर्णयति--वाला इति । विशेषतः ” इत्यमरः । तद्वर्णा इवाभा यस्येति विग्रहः ।| वालाः रोमाणि । बहुख्यामाः बहुव्यामप्रमणाः । गैरिकवर्ण इवाभातीति गैरिकवर्णाभमिति वा । । व्यामो नाम प्रसारितबाहुद्वयप्रमाणं । प्रगृहीताः पुष्यति युद्धहर्षादभिवर्धयतीत्यर्थः ।। ४४-४५ ॥| उत्क्षिप्ताः । प्रकीर्णाः विरलाः । सूर्यस्य मरीचय इव उपसंहरति-एत इति । यूथपाः अङ्गदादयः । मेघेषु शक्रचापादिरूपेण प्रसृता रश्मय इव । प्रका यूथपश्रेष्ठाः सुग्रीवादयः । एषां यूथपानां यूथानि | शन्ते । कदाचित् पृथिव्यामनुकृष्यन्ते । एष यूथपो कतक० अत्रसर्गच्छेदोपाङ्गः। वृत्तभेदाभावादेकप्रकरणवाच ॥४६॥ इतिषषिंशःसर्गः ॥ २६ ॥ ति० निग्धाइत्यादिहरवर्णनमितिकतकः । तारस्येत्यन्ये ॥ २ ॥ [ पा० ] १ ख. ग. च. वानरास्तेमहाबलाः. घ. यूथपास्तुप्लवङ्गमाः २ ङ. ज• झ. क्रथनोनम३ ग. एषांयूथानि. घ• यस्ययूथानि क, च. छ. ज. यथायूथविभागशः ४ क. ख. ङ. च. झ. झ. ट. न्बलदर्पितः ५ ख. दनुवर्तते. ६ ज. एषखाशङ्कते. ७ ङ . च. छ. झ. झ. ट. वीरयेषांसबथानविद्यते. ८ क. ङ. झ. जर ट. श्रेष्ठास्तेषां. ९ ङ. छ. झ. अ. ट. तेसंप्रवक्ष्यामि. १० ङ. झ. ट. दीर्घलाङ्गलमाश्रिताः ११ क. च. झ. तारोनाम. १२ ङ. झ. ट. वानरः ११२ श्रीमद्वाश्मीकिरामायणम् । [ युद्धकाण्डम् ६ यं पृष्ठतोऽनुगच्छन्ति शतशोथ सहस्रशः॥ द्रुमानुद्यम्य सहसा लङ्कारोहणतत्पराः ॥ यूथपा हरिराजस्य किङ्कराः समुपस्थिताः ॥ ४ ॥ ऐष कोटिसहस्त्रेण वानराणां महौजसम् ॥ आकाङ्कते त्वां संग्रामे जेतुं परपुरंजय ॥ ५ ॥ नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान् ॥ असंख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ ६ ॥ पर्वतेषु च ये केचिद्विषेमेषु नदीषु च । एते त्वामभिवर्तन्ते राजवृक्षाः सुदारुणाः ॥ ७ ॥ एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः ॥ पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ ८ ॥ अक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् । सर्वेक्षणामधिपतिधूम्रो नामैष यूथपः ॥ ९ ॥ यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् । भ्रात्रा समानो रूपेण विशिष्टस्तु पैराक्रमैः ॥ १० ॥ स एष जाम्बवान्नाम महायूथपयूथपः ॥ जैक्रान्तो गुरुवर्ती च संप्रहारेष्घमर्षणः ॥ ११ ॥ एतेन साढं सुमहत्कृतं शक्रस्य धीमता । दैवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ १२ ॥ आरुख पर्वताग्रेभ्यो महाभुविपुलाः शिलाः॥ ब्रुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ १३॥ राक्षसानां च सदृशाः पिशाचानां च लोमशाः । एतस्य सैन्या बहवो विचरन्थैग्नितेजसः ॥१४॥ यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥ १५ ॥ एष राजन्सहस्राक्षी पर्युपास्ते हरीश्वरः । बलेन बैलसंपन्नो 'दंभो नामैष यूथपः ॥ १६ ॥ यैः स्थितं योजने शैलं गच्छन्पार्थेन सेवते ॥ ऊर्च तथैव कायेन गतः प्राप्नोति योजनम् ॥१७॥ हरो नाम ॥ २–३ ॥ यमित्यादि सार्धश्लोक | जन्ति न बिभ्यति । राक्षसानां पिशाचानां च सदृशा एकान्वयः । यं हरं । इरस्य हरिराजकिङ्करत्वेन । इत्यन्वयः ॥ १३-१४॥ द्वाभ्यां दम्भं वर्णयति तदीया अपि यूथपा हरिराजकिंकरा एवेति न विरोधः । यं त्विति ।। अभिसंरब्धं कुपितं । प्लवमानमिव सदा ॥ ४~५ । रक्षसेना वर्णयति-नीलानित्यादि । | प्लवमानमिव स्थितं प्रेक्षन्ते । आश्चर्येणेति शेषः। अनिर्देश्यान् प्रत्येकं निर्देष्टुमशक्यान्। परं पारमिवो- | बलेन पर्युपास्ते बलेन प्रीणयतीत्यर्थः ।। १५-१६ ॥ दधेः समुद्रस्यापरं तीरमिव स्थितमित्यर्थः ॥ ६ ॥ | त्रिभिः सन्नादनं वर्णयति--यः स्थितमिति । यो विषमेषु निम्नोन्नतप्रदेशेषु । । ७ ॥ पर्जन्यः वर्षदेवता | गच्छन् योजने योजनदूरे । स्थितं शैलं पार्श्वन ॥ ८–९ । यवीयान् कनिष्ठः। अयमिति शेषः । गच्छति । अस्य गमनकाले एकपदप्रक्षेपदशायां विशिष्टः अधिकः ॥ १० ॥ गुरुवर्ती गुरुशुश्रूषकः | एकयोजनपरिमितः पर्वतः पार्श्वस्थो भवति । योज- ॥ ११ ॥। दैवासुरे देवासुरयुद्धे ।१२ ॥ जाम्बूवतः नायतशरीर इत्यर्थः कायेनोर्वे गतः सन् योजनं सैनिकान्वर्णयति द्वाभ्यां–आरुहेत्यादि । पर्वत- | प्राप्नोति । योजनोन्नतकायइत्यर्थः । अतएव चतु प्राणीत्यर्थात्सिद्धं । मुञ्चन्ति च्यावयन्ति । नोद्वि- | पादेषु यस्मात् परमं परं रूपं शरीरं । न विद्यते । शि० जीमूतैः कृष्णमेचैः । समन्तात्परिवारितः पर्जन्यः इन्द्रइव यःस्थितः ॥ ८ ॥ स० अस्य धूम्रस्य । यवीयान् कनिष्ठः। रूपेण ऋक्ष।कारेण । विशिष्टः उत्तमः । एतेन जांबवतइव धूम्रस्यापिब्रह्मजातत्वंज्ञायते । बालकाण्डेअंशावतरणप्रस्तावेगुणज्ये- श्रुखाबांबवतएवोक्तिः । सौहार्दाद्रातेववा ॥ १० ॥ रामानु० संप्रहारेषु युद्धेषु । संप्रहाराभिसंपातकलिसंस्फोटसंयुगः इत्यमरः । ति० गुरुवर्ती सदुरूपासकः । अनेन सर्वसिद्धिमत्वमुक्तं । स७ गुरुवतो ज्येष्ठानुवर्ती । अमर्षणः परपराभवा सहिष्णुः ॥ ११ ॥ [ पा० ] १ अयंश्छकःप्राचीनकोशेषुनदृश्यते, औत्तराहपाठएवदृश्यते. २ ङ. झ. ट. द्विषयेषु . . ट ३ घङ. झ. . राजाभीमाक्ष. ४ छ. बलीपश्यैनं. ५ ख. ङ. च. छ. झ. अः ट. पराक्रमे ६ क. -ट. प्रशान्तो. ७ ख. ख. च. . जअ. च. छ. विपुलान्नादान्न. घ. विविधाकारान८ , झ. ट. न्यमितौजसः: ९ क. च. यूथपयूथपाः, १० ङ. झ, बलसंयुक्तो ११ ज. ऋषभोनामयूथपः, घ. ङ. झ. अ. रंभोनामैष. १२ घ. संस्थितं ११ सर्गः २७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ११ ३ यैस्सान परमं रूपं चतुष्पादेषु विद्यते । श्रुतः सनादनो नाम वानराणां पितामहः॥ १८॥ येन युद्धे पॅरा दत्तं रणे शक्रस्य धीमता ॥ पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ १९ ॥ यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवमेनः ॥ २० ।। तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ॥ २१ ॥ यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ॥ यो राजा पर्वतेन्द्राणां बहुकिन्नरसेविनाम् । विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥ तत्रैष धैसति श्रीमान्बलवान्वानरर्षभः ॥ २३ ॥ युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ वृतः कोटिसहस्रण हरीणां समुपस्थितः । एषेवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥ यो गङ्गामनु पर्येति शासयन्र्हस्तियूथपान् ॥ हस्तिनां वानराणां च पूर्ववैरमनुसरन् ॥ २५ ॥ एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः ॥ गैजान्योधयते वैन्यान्गिरींश्चैव महीरुहान् ॥ २६ ॥ हरीण वाहिनीमुख्यो नदीं हैमवतीमनु ॥ उशीचीजमाश्रित्य पर्वतं मन्दरोपमम् । रमते वानरश्रेष्ठो दिवि शक्र इव खयम् ॥ २७ ॥ एनं शतसहस्राणां सहस्रमैनुवर्तते । वीर्यविक्रमहसानां नर्दतां र्बलशालिनाम् ॥ २८ ॥ स एष नेता चैतेषां वानराणां महात्मनाम् ॥ २९ ॥ से एष दुर्धरो राजन्प्रमाथी नाम यूथपः ॥ वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ ३० ॥ शक्रस्य रणे शक्रस्यासुरैः सह युद्धे । येनासुरेभ्यो | किल शम्बसादनो नामासुरो गजरूपेण मुनीन् युद्धे दत्तं तदा पराजयश्चासुरेभ्यो न प्राप्तः सोयं | बाधमानस्तैर्मुनिभिश्चोदितेन केसरिणा हनुमत्पित्रा सन्नादन इति श्रुतो नाम ॥ १७-१९ । कस्यायं | हतः। तत्संतुटैर्मुनिभिर्महापराक्रमो हनुमान् पुत्रस्ते पुत्र इत्यत्राह--यस्येति । विक्रममाणस्य पराक्रमं | भविष्यतीति केसरिणे वरो दत्तः। ततःप्रभृति हस्तिनां कुर्वतः । यस्य पराक्रमः शक्रस्येव । तत्पराक्रमसदृ- वानराणां च परस्परं वैरमभूदिति । २५ । गच्छे शपराक्रम इत्यर्थः ॥ २० ॥ किमर्थमुत्पादित इत्य- | नैव गमनकाल एव । रिपूणां नाशयिता । गिरिंदै त्राह--तदेत्यर्थ । तदा प्रसिद्धे ॥ २१ ॥ क्रथनं | गुहायां शेते वर्तत इति गिरिगुहाशयः। गजानिति । वर्णयति सार्धत्रिभिः—यस्येत्यादिना । यस्य गिरेः |गजैर्युक्षान् घृतैर्गजांश्च हन्तीत्यर्थः ॥ २६ ॥ । हैमव वैश्रवणः कुबेरो राजा । योगिरिः जम्बू जम्बूवृक्षे । तीमनु गङ्गासमीपे । स्थितं उशीरबीजाख्यं पर्वतमा उपनिषेवते । जम्बूयुक्त इत्यर्थः । यः ते भ्रातुः | श्रित्य रमत इतियोजना । हरिवाहिनीमुख्यत्वेपि कुबेरस्य विहारसुखदः। तत्र पर्वते । युद्धेष्वकत्थनः | भिन्नजातीयत्वभ्रमव्युदासार्थं वानरश्रेष्ठ इत्युक्तं क्रथनो नामैषः यूथपो वसतीति संबन्धः ।। २२-|| २७ । वीरस्य भावो वीर्यं । उत्साह इत्यर्थः। २४। यो गङ्गमित्यादि सार्धश्लोकसप्तकं प्रमाथिविष- | विक्रमः परान्प्रत्यभिभवः । बलशालिनां वानराणा यं । हस्तिनां वानराणां च अन्योन्यं पूर्ववैरमनुस्म- | मित्यर्थसिद्धं । शतसहस्राणां सहस्त्रं सहस्रलक्षमित्यर्थः रन् यः गङ्गामनु गङ्गासमीपे । ‘कर्मप्रवचनीययुक्ते ॥ २८ ॥ नेता नायकः ॥ २९ ॥ प्रमथिनं वर्ण- द्वितीया » इति द्वितीया । हस्तियूथपान् त्रासयन् यति--स एष इति । दुर्धरः दुर्धर्षः। प्रमाथी नाम पर्येति परितश्चरति । अत्रेयं पौराणिकी कथा–पुरा | प्रमाथिनामकः । वातेनोद्धतं मेघमिव यमेनमनुप• रामनु० यस्यविक्रममाणस्थेत्यारभ्यखेनानीकेनमर्दितुमियन्तंक्रथनाख्यवानरविषयं ॥ २० ॥ [ पा० ] १ ड. झ. ट. यस्मात्तुपरमं रूपंचतुष्पात्सुनविद्यते. छ. अ. यस्मान्नभैरवं. २ घ. ड. जे. झ. ट. तदा ३ ङ. झ. ट. रमते४ घः ड. चः झ. ट. गजयूथपान्• ५ ड. दो ट, गजात्रोधयते. ज. गेर्जन्योधयेते६ ख. ङ. च. छ. झ. ट. वन्या नरुजंध. ग. घ. वन्यानुलश्चैव . ७ क.–~ट, मभिवर्तते. ८ कं . थ. ङ. च. झ. ट, बाहुशालिनां, ६ घ. एषदुर्मर्षणोराजनं. वा. रा. १९२ ११४ श्रीमद्वाल्मीकिरामा।यणम् । [ युद्धकाण्डम् ६ AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA+++++++++++++++++ अनीकमपि संरब्धं वानराणां तरस्खिनाम् ॥ उद्धृतमरुणाभासं पवनेन समन्ततः । विवर्तमानं बेहुधा यैवैतद्वहुलं रजः ॥ ३१ ॥ एतेऽसितमुखा घोरा गोलार्दूला महाबलाः। शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ॥ । ३२ ॥ । गोलाङ्गलं मैहावेगं गवाक्षी नाम यूथपम् ॥ परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ॥ ३३ ॥ भ्रमराचरिता यत्र सँधैकामफलद्रुमाः ॥ यं सूर्यस्तुल्यवर्णाभमनु पर्येति पर्बतम् ॥ ३४ यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः॥ यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ॥३५॥ सर्वकामफला वृक्षाः सँदा फैलसमन्विताः मधूनि च महार्हाणि यसिन्पर्वतसत्तमे ॥ ३६ ॥ तत्रैप रमते राजत्रम्ये काञ्चनपर्वते ॥ मुख्यो वानरमुख्यानां केसरी नाम यूथपः ॥ ३७ ॥ षष्टिरॉिरिसहस्राणां रम्याः काञ्चनपर्वताः तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ॥ ३८ ॥ तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः निर्वसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः ॥३९॥ सिंहा इव चतुर्दष्ट्रा व्याघ्रा इव दुरासदाः ॥ सर्वे वैधानरसमा ज्वलिताशीविषोपमाः ॥ ४०॥ सुदीर्घञ्चितलाङ्गुला मत्तमातङ्गसन्निभाः ॥ महापर्वतसंकाशा महाजीमूतनिखनाः ॥ ४१ ॥ इयसि एष प्रमाथीति संबन्धः।। ३० ॥ यत्र अनीके । | प्रकारकान्तिकं यथा तथा । अनु समीपे । पर्येति समन्ततः पवनेनोद्धृतं अरुणाभासं अरुणकान्तिबहु- | संचरति । दृश्यते हि सूर्यस्तत्सन्निधाने काञ्चनवर्णः। लमेतद्रजः । बहुधा विवर्तमानं भवति । संरब्धं तत् | यस्मिन्पर्वतसत्तमे सर्वकामफलाः सर्वैः कास्यमान• तरस्विनां वानराणामनीकमपि पश्यसि । तदप्यस्य | फलाः। अनेन स्वादुफलत्वमुक्तं । सदा फलसमन्विताः प्रमाथिनइत्यर्थः ॥ ३१ ॥ गवाक्षमाह श्लोकद्वयेन – | सर्वकालं फलयुक्ता इत्यर्थः । काञ्चनपर्वते मेरौ एत इति । असितमुखाः गोलार्दूलाः सेतुबन्धनं |॥ ३४-३७ ॥ अथ शतबलियानरसेनाश्लाघन दृष्ट्या उत्साहेन शतं शतसहस्राणि च सन्तः गवाक्षी | पूर्वकं वर्णयति-षष्टिरित्यारभ्य हरिरित्यन्तेन । गि नाम स्वयूथपतिं परिवार्य लङ्कां ओजसा स्वतेजसा ।| रिसहस्राणां षष्टिरस्ति । ते रम्याः काञ्चनपर्वता मर्दितुमभिवर्तन्ते । अत्र यूथपत्यपेक्षया यूथानां | भवन्ति । गिरिवरः मेरुः। अस्ति ह्यस्तगिरेः पूर्वत बलोत्साहाधिक्यं व्यज्यते ३२-अथ | श्चापरो मेरुः ॥ ३८३९ ॥ वैश्वानरसमाः ॥ ३३ ॥ । - चतुर्भिः -भ्रमरेति । यत्र पर्वते । । वैश्वानरः अग्निः तद्वदुभ्रा इत्यर्थः । ज्वलिताशीविषाः केसरिणं वर्णयति सर्वकामफलाः सर्वैः काम्यन्त इति सर्वकामाः सर्वा- | कुपितसर्पः। आशिषि आशी दंष्ट्रायां विषं येषां ते भीष्टार्थाः तान् फलन्तीति सर्वकामफलाः ते च ते | विषः। ‘‘आशीरुरगदंष्ट्रायां प्रियवाक्याभिलाषयोः द्रुमाश्च सर्वकामफलद्रुमाः । भ्रमरैः आचरिताःव्याप्ताः । इत्यमरः। पृषोदरादित्वात् सलोपः । तद्वत्कोपना भवन्ति । अनेन वृक्षाणां सर्वापेक्षितप्रदत्वं सदा | इत्यर्थः ।४०। । अञ्चितलाङ्गलाः उदञ्चितलाङ्गलाः पुष्पितत्वं चोक्तं । यं पर्वतं सूर्यः तुल्यवर्णाभं तुल्य- सत्तेत्यादिना महाकायत्वमुक्तं । पर्वतसंकाशाइत्यनेन ५) स० -एतइति । गोलाङ्ग्लाः असितमुखाइतिपृथग्विद्यमानत्वात्सामान्यतःकपयः । गवाक्षक्षमतामाह नविशेषणत्वंवा। स्वेषांलङ्काप्राप्तिसाधनंसेतुबन्धनदृष्टाहृष्टास्सन्तोगोलार्दूलंखजातिंगवाकं परिवार्य लङ्कांमर्दितुमभिवर्तन्ते ॥३२– अन्यतरस्ययौगिकवे ३३ ॥ ती० यंकाञ्चनपर्वतं । यस्यकाञ्चनपर्वतस्य । यस्मिन् काञ्चनपर्वते । अस्ताद्रिसमीपवर्तिनि सावर्णिनिवासमेरौ ॥ ३४ ॥ [ पा० ] १ क. ध. -छ. झ. ब. ट. बहुशो. २ ख. येनैतत्, ३ ऊ. झ. ट. महाराज. ४ झ. सर्वकालफल ५ च. छ. सूर्यःशतवर्णाभं. ६ ङ. झ. ट. सर्वे. ७ ख. च. छ. अ• पुष्पसमन्विताः ८ ख. घ. ङ. च. झ. ट. रिसहस्राणि, ९ झ. ट. निवसन्यन्तिमगिरौ, घ, च, छ, ज, निवसन्त्युत्तरगिरौ १० ग. ङ. च. छ झ. जे. ट. ज्वलदाशीविषोपमाः सर्गः २८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १११ धृत्तपिङ्गलरक्ताक्षा भीमभीपैगतिस्खराः ॥ भेदयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते ।। ४२ एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥ जयार्थं नित्यमादित्यमुपतिष्ठति बृद्धिमान् ॥ ४३ ॥ नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ॥ एथैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥४४॥ विक्रान्तो बलवाञ्शूरः पौरुषे स्खे व्यवस्थितः । रामप्रियार्थं प्राणानां दयां न कुरुते हरिः ॥४५॥ गजो गवाक्षो गवयो नलो नीलश्च वानरः । एकैक एव यूथानां कोटीभिर्दशभिर्युतः ॥ ४६ ॥ तथाऽन्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः । न शक्यन्ते बहुत्वातु संख्यातुं लघुविक्रमाः ॥ ४७॥ सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः॥ सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ शुकेनरावणंप्रति सारणानुक्तानांहनुमददिवानरवीराणां रामलक्ष्मणादीनांच प्रभावादिप्रशंसनपूर्वकं पृथङ्गामनिर्देशन प्रदर्शनम् ॥ १ ॥ तथा लक्षकोब्यादिसर्वसंख्यालक्षणकथनपूर्वकं वानरसेनासु तावत्संख्यापर्याप्तिनिवेदनम् ॥ २ ॥ सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमादिश्य तत्सर्वं शुको वाक्यमथाब्रवीत् ॥ १ ॥ स्थैितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् । न्यग्रोधानिव गात्रेयान्सालान्हैमवतानिव ॥ २ ॥ एते दुष्प्रसहा राजन्बलिनः कामरूपिणः ॥ दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ॥ ३ ॥ एषां कोटिसहस्राणि नव पञ्च च सप्त च ॥ तथा शङ्कसहस्राणि तथा बून्दशतानि च ॥ ४ ॥ याघ्र्यमुक्तं ॥ ४१ ॥ भीमभीमाः भीमप्रकाराः । एवं सारणेनोक्तं श्रुत्वाशुकस्तेन काढर्येनानुक्तेः प्रकारः सादृश्यं । भीमसदृशाः ईषद्दीमा इत्यर्थः । | स्वयं तत्सर्वं दर्शयत्यष्टाविंशे सगे-सारणस्येति । प्रकारे गुणवचनस्य ” इति द्विर्भावः । तादृशगमन- | शुकः सारणस्य वचः श्रुत्वा तेन काव्येनानुक्तेः स्वराः ते वानराः । ते तव । लङ्कां समीक्ष्य मर्दयन्तीव | स्वयं तत्सर्वं बलं आदिश्य अङ्गुल्या निर्दिश्य । तस्थुः मर्दयन्तीव तिष्ठन्ति । आर्यो लिङ्गव्यत्ययः | रावणं । अथ कात्ख्येन । अत्रवीत् । “ ‘ मङ्गलानन्त- ॥ उपतिष्ठति ॥ ४३ ॥ । ” इत्यमरः । ४२ ॥ उपतिष्ठते एषेवेति संधिरार्षः ४४पराक्रमे । | राक्षसाधिपमित्युक्तं रारम्भप्रश्नकात्ख्यैष्वथो अथ सचिन ।। ॥ पौरुषे प्राणानां प्राणेषु योक्तिद्योतनाय । १ । न्यग्रो ॥ ४५-४७ ॥ प्रविध्वस्तविकीर्णशैलां प्रविध्वस्ताः चूर्णिताः विकोणो विक्षिप्ताः शैलाः यस्याः सा तां तथा धान् वदान् । गाङ्ग्यान् गङ्गातटरुहान् । हेमवतान् ४८॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- हिमवत्पर्वतोद्भवान् ॥ २॥ दैत्यदानवसंकाशः दैत्य- भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशः | दानवतुल्यबळाः ॥ ३ ॥ शङ्कवृन्दादिस्वरूपमुत्तरत्र २७ स्वयमेव वक्ष्यति । वृन्दशतादिसंख्याः सन्तीति शेषः ति० तेवानराः । ते तव । लङ्कांसमीक्ष्य मर्दयन्तीव मर्दयन्तइचतिष्ठन्ति । शि० एके प्रधानाः । सर्जेयेनिवसन्ति तेसर्वे लङ्कांमर्दयन्तीव । अतएव समीक्ष्यतस्थुः । एतेन लिङ्गव्यत्ययआर्षः इत्युक्तिश्चिन्या ॥ ४२ ॥ इतिसप्तविंशःसर्गः ॥ २७ ॥ स० बलं रामबलं रामसेनां । तत्सर्वं स्वेनतेनापिज्ञातं सर्वमादिश्य । रामेणोक्तवचश्चादिश्य विज्ञाप्य । स्थितस्यसारणस्यवचः श्रुत्वा स्थितंरावणंप्रति शुकोऽथवाक्यमब्रवीत् ॥ १ ॥ ति० गाढूयान् गङ्गातटोत्पन्नान् । अनपत्येपिढगार्षः ॥ २ ॥ ति० एषां [ पा० ] १ ङ. च. झ. ज. ट. वृत्तपिङ्गलने त्राहिमहाभीमगतिस्खनाः. २ घ. भीमतरस्खनाः . ३ क. ग. ज. मिमर्दयि षयोलङ्कांसर्वेतिर्धन्युदीक्ष्यते. ४ ङ, छ, झ. ज. वीर्युवन् ५ घ. पर्यवस्थितः. ६ क. ग. च. छ. ज. ज. स्फीतान्. ७ ड: ट, शङ्कसहस्राणि. ११६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ।। हरयो देवगन्धर्वैरुत्पन्नः कामरूपिणः ॥ ५ ॥ यौ तौ पश्यसि तिष्ठन्तौ कुंमारौ देवरूपिणौ ॥ मैन्दश्च द्विविदधोभौ ताभ्यां नास्ति समो युधि ॥६॥ ब्रह्मणा सैमनुज्ञातावमृतप्राशिनावुभौ ॥ आशंसेते छंधा लङ्कामेतौ मर्दितुमोजसा ॥ ७ ॥ [वेतावेतयोः पार्श्व स्थितौ पर्वतसन्निभौ ॥ सुमुखोसुमुखश्चैव मृत्युपुत्रौ पितुःसमौ । प्रेक्षन्तौ नगरीं लङ्कां कोटिभिर्दशभिर्युतौ ॥८॥] यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ॥ यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः॥ ९॥ एषोभिगन्ता लकया वैदेह्यस्तव च प्रभो॥ एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ १० ॥ ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ॥ हनुमानिति विख्यातो लङितो येन सागरः ॥११॥ कामरूपी हरिश्रेष्ठो बैलरूपसमन्वितः ॥ अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ १२ ॥ उद्यन्तं भास्करं दृष्ट्वा बालः किल पिंपीसितः॥ त्रियोजनसहस्त्रं तु अध्वानैमवतीर्य हि ॥ १३ ॥ आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ॥ इति संचिन्त्य मनसा पॅरैष बलदर्पितः ॥ १४ ॥ अनाधृष्यतमं देवमपि देवैर्षिदानवैः । अनासाचैव पतितो भास्करोदयने गिरौ ॥ १९॥ ॥ ४ ॥ सुग्रीवसचिवाः सुग्रीवसहायाः । ‘‘ मी | प्रशंसायां रूपपू प्रत्ययः । यथा सततगः । सत संहयः सचिवः ” इत्यमरः । देवगन्धर्वैः देवेभ्योग- | तग इव । सततगः वायुः ॥ १२ ॥ बालः बाल्या धर्वेभ्यश्चेत्यर्थः । उत्पन्नाः कामरूपिणइति कामरूपि- | वस्थः । किलेयैति । पिपासितः स्तन्यापेक्षः । स्वेनोत्पन्ना इत्यर्थः । पूर्वं कामरूपिद्ममुक्तं तस्येदा- क्षुधित इति यावत् । त्रियोजनसहस्त्रं त्रियोजनसह नीमौत्पत्तिकत्वमुच्यत इति न पुनरुक्तिः ॥ ५ ॥ | स्रपरिमाणं । द्विगोर्नित्यं ” इति प्रमाणप्रत्ययस्य कुमारौ युवानौ । देवेति रावणंप्रति संबुद्धिः । लुकू । हनुमत्पितुः केसरिणः कनकाचलवासित्वा रूपिणौ प्रशस्तरूपैौ । प्रशंसायां मत्वर्थीय इनिप्रत्ययः। | तस्य चात्युन्नतत्वादादित्यस्य तच्छिखरस्य च मध्य यौ पश्यसि तौ मैन्दश्च द्विविदश्चेत्युच्येते इत्यर्थः । माद्वा त्रिसहस्रयोजनपरिमित इत्युक्तं । अतएव ॥ ६ ॥ युधि ताभ्यां समो नास्तीत्यत्र हेतुं दर्शयति- अवतीर्थेत्युक्तं नतूत्पत्येति । यद्वा आदित्यस्य भूमे- ब्रह्मणेति । समनुज्ञातौ सन्तौ अमृतप्राशिनावित्यर्थः । रुपरि लक्षयोजनान्तरत्वात् त्रियोजनसहस्रमित्येतद । ७-८॥ हनुमन्तं वर्णयति—यं त्वित्यादिना । | नेकसहस्रोपलक्षणं ॥ १३ ॥ आहरिष्यामि भक्षयि प्रभिन्न मत्तं । « प्रभिन्नो गजितो मत्तः ” इत्यमरः । ष्यामि । ‘’ इति संचिन्त्य मनसा पुरैष बलदर्पितः । ॥ ९ । अभिगन्तेति । वैदेहीपक्षे अभिगमनं अन्वे- इत्यनन्तरं त्रियोजनसहस्रमित्यर्थं योज्यं ॥ १४ ॥ षणं । रावणपक्षे दर्शनं ॥ १० ॥ ज्येष्ठ इति । अत्र | देवं सूर्यं । भास्कर उदयतेऽस्मिन्निति भास्करोदयनः एष इत्यध्याहार्यं । केसरिणः पुत्रः क्षेत्रजः पुत्रः | तस्मिन्गिरौ । हनुः तालुप्रदेशः । अनासादीत्यत्र. तस्य ॥ ११॥ बलरूपसमन्वितः प्रशस्तबलसमन्वितः । तत्तेजसेत्युपस्कार्यं । तेजसा तस्य निर्धेत इति किष्कि- कोटीतिसुग्रीवसचिवसंख्या। सर्वबलसंव्यांनुसर्गान्तेवक्ष्यति ॥ ४ ॥ ति० समनुज्ञाताइत्यत्र “लोपःशाकल्यस्य” इतिलोपः ॥ स० यथा सम्यक् । “ निवृत्तिमार्गःकथितआदैौभगवतायथा ” इतिभागवतश्लोकमुदाहृत्य “ यथायोग्याखिलज्ञता ” इत्यनु व्याख्यासुधायां ‘‘ यथेति भिन्नंपदंसम्यग्वाचि ” इत्युक्तेः ॥ ७ ॥ स० ज्येष्ठइत्यनेनान्येप्यवरजाःसन्तीतिज्ञायते । वातात्मजः वातस्यवायोः आत्मजः औरसः ॥ ११ ॥ स० बुभुक्षितः भक्षणेच्छावानित्यर्थः । त्रियोजनसहस्त्रं । उपलक्षणमेतत् । अवतीर्यं मातुरुत्सङ्गात् मे मम । क्षुत् नप्रतियास्यति भूमिस्थफलादिभिरिशेषः । तस्मादादित्यमाहरिष्यामीतिनिश्चित्यपुषुवे ॥१३-१४॥ स० अनासाद्यपतितः इन्द्रवजादितिशेषः ॥ १५ ॥ [ पा० ] १ ड. झ. . समान. २ ड. झ. ट. द्विविदवैव. च. छ. ब. द्विविदवेति. ३ झ. समनुशताअमृत. ४ ड. ट. यथालकां. ५ अयं श्लोकःप्राचीनकोशेषुनदृश्यतेऔत्तराहपाठएवदृश्यते. ६ गडीट . लङ्कायां. ७ ङ. छ. झ. ट. कामरूपो . ८ च. मः बलवीर्यं१ ख, च, छ, बाल्ये किल१० घ. ड. झ. ब. बुभुक्षितः ११ घ. मधिरुच१२ क. घ. -छ. झ. अ. ट.निश्चित्य १३ ङ. झ. पुषुवेबल. १४ ङ. -ट, देवर्षिराक्षसैः सर्गः २८] श्रीमद्रोविन्दराजीयव्याख्यसमलंकृतम् । ११७ पतितस्य कपेर हनुरेका शिलातले ॥ किंचिद्भिन्न दृढहनोईनुमानेष तेन वै ॥ १६ ॥ सत्यमागमयोगेन ममैष विदितो हरिः ॥ नास्य शक्यं बलं रूपं प्रभावो वाऽपि भाषितुम् ॥१७॥ एष आशंसते लङ्कामेको मैर्दितुमोजसा ॥ [येनैं जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै । लङ्कायां निहितश्वापि कथं विसरसे कपिम् ॥ १८ ॥ यैर्मेषोनन्तरः शूरः श्यामः पद्मनिभेक्षणः ॥ इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः ॥ १९ ॥ यसिन चलते धर्मो यो धर्म नातिवर्तते । यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ २० ॥ यो र्भिन्द्याद्गनं बाणैः पंचैतानपि दारयेत् ॥ यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥ २१ ॥ यस्य भार्या जनस्थानात्सीता चापहृता त्वया । स एष रामस्त्वां योद्धे राजन्समभिवर्तते ॥२२॥ यथैष दक्षिणे पार्थे शुद्धजाम्बूनदप्रभः । विशालवक्षस्ताम्राक्षो नीलंकुञ्चितमूर्धजः ॥ ऐषोस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियैः॥ नये युद्धे च कुशलः सर्वशस्त्रविशारदः॥ २४॥ अमर्षी दुर्जयो जेता विंन्तो बुद्धिमान्बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥२५॥ धाकाण्डोक्तेः । यद्यप्युत्तरकाण्डे इन्द्रवर्गेण पतन- | न चलति जाबालिप्रभृतिभिराकुलितोप्यप्रकम्पितः यो मुक्तं । तथापि तदपि हेत्वन्तरमिति ज्ञेयंu१५-१६| धर्म नातिवर्तते भरतसीतादिभिः कृतेपि प्रतिबन्धे कथमियं कथा त्वया विदितेत्यत्राह--सत्यमिति ॥ | पितृवचनमुनिप्रतिज्ञांधनें नातिवर्तते । खरयुद्धेऽपस- आगमः आप्तवाक्यं तदेव योग उपायः तेन । यद्वा | र्पणं बाणपातावकाशलाभार्थं । छद्मना वालिवधस्त्व आप्तवाक्यश्रवणेन मम मया रूपं वपुः भाषितुं न | न्यथानुपपत्त्यावश्यमाश्रितविषयप्रतिज्ञाया निर्वोढ- शक्यं । कामरूपदर्शनादितिभावः ।। १७-१८ ॥ | व्यतया च । न केवलं पौरुषधम अन्नबलं चास्यैवे- अथ रामं वर्णयति—यश्चैष इत्यादिना । अनन्तरः | त्याह--य इति । ब्राह्ममस्त्रं ब्रह्मास्त्रमत्रं । वेदांश्च अन्तरं अवकाशः तद्रहितः । स्कन्धारूढत्वेन पूर्वा- | वेद जानाति । ब्रह्मास्त्रमत्रस्य वेदान्तर्गतत्वेपि प्राधा क्तहनुमतोत्यन्तसन्निहितइत्यर्थः। शूरः हनुमदारूढ- | न्यात्पृथगुक्तिः । वेदविदां वेदार्थविदां वरः उपदे- त्वेन प्रकटितशौर्यः। श्यामः कनकमयशिखरारूढ- | धृभ्यो वसिष्ठादिभ्योष्युत्कृष्टः ॥ २० ॥ उक्तं पौरुष- कालाम्बुदकमनीयविग्रहः। पद्मनिभेक्षणः दिव्यवि- | मैव प्रपञ्चयति—यो भिन्द्यादित्यादि । गगनं गग ग्रहमहतटाकस्थविकसितकमललोभनीयविलोचनः।| नस्थविमानादि । आदिशब्देन पातालादिकमुच्यते अनरण्यादिवयं न मन्तव्यः। किंत्विक्ष्वाकूणां मध्ये |॥ २१ ॥ संप्रति कोपोद्भवे मूलमाह—यस्य भार्येति अतिरथः अतिशयितरथः । अपराजितरथइत्यर्थः । |॥ २२ ॥। अथ लक्ष्मणं वर्णयति—यस्यैष इत्यादिना । अत्र न वयमेव प्रमाणं । लोके विख्यातपौरुषः खर- | दक्षिणे रामस्येति शेषः । शुद्धजाम्बूनदप्रभः स्वणे वधादिना ख्यातं भवदैरिवालिवधेन विशेषेण ख्यातं | वर्णः। ताम्राक्षः त्वद्विषयकोपेनेति भावः । २३ पौरुषं यस्य तथोक्तः । १९ । न केवलं पौरुषं | सर्वेति । शास्त्रशब्दो नीतिशास्त्रव्यतिरिक्तपरः।।२४। धर्मप्यस्यैव स्खमित्याह--यस्मिन्निति । यस्मिन्धम | प्राणो बहिश्चर इत्यनेन प्राणसंरक्षकत्वमुच्यते । स७ वङ्गशिलातलताडनाद्वहुनाभफेनभाव्यं । तथापि किञ्चिद्भनेतिहनोटॅढिमेतिदृढहनोरित्युक्तं । तेननिमित्तेन हनुमानिति गीयतइतिशेषः । मतुबर्थश्चप्राशस्त्यं । तदेवदार्यमितिभावः ॥ १६ ॥ ति० धूमकेतुरन्निः। येनजाज्वल्यते प्रज्वलितःकृतः । वत्तेजोरुद्धोपि यत्पुच्छंप्राप्य प्रज्वलितः ॥ १८ ॥ ति० यस्य दर्शितस्यहनुमतोऽनन्तरः समीपवर्ती ॥ १९ ॥ ति७ गगनं बाणैर्भिन्द्यात् सर्वदुष्करमपितस्यसुकरमितितात्पर्ये ॥ २१ ॥ [ पा० ] १ क. ग. ङ. -टः वानु. २ ङ. झ. ट. मथितुं. ३ अयंश्लोकः क. ख• ङ. ट. पाठेषुदृश्यते. ४ ङ. ज. झ. ट. यस्यैषो. ५ ख. ङ.--ट. विश्रुतपैौरुषः, ६ ज. भिन्यान्मेदिनीं. ७ ङ. च. झ. अट. मेदिनींवापि. ८ घ. नीलजी- मूतमूर्धजः . ९ ड. छ. -ट. एषो हिलक्ष्मणोनामभ्रातुःश्रियहितेरतः, ख. सएषः १० ख• प्रभुःक. सखा. ११ डर छ. झ. ट. शत्रभृतांवरः. १२ घ. विक्रान्तोबलवान्वशी. ङ. झ. ट. विक्रान्तधजयीबली. ख, च, छ, ज, विक्रान्तोबलसंयुतः। ११८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ न दृष राघवस्यार्थे जीवितं परिरक्षति ॥ एथैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ २६ ॥ यस्तु संव्यमसौ पक्षी रोमस्याश्रित्य तिष्ठति । रक्षोगणपरिक्षिप्तो राजा थेष विभीषणः ॥ २७ ॥ श्रीमता राजराजेन लङ्कायामभिषेचितः । वामेव प्रतिसंरब्धो युद्धायैषोर्मिवर्तते ॥ २८ यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् ॥ सर्वशाखामृगेन्द्राणां भर्तारैमपराजितम् ।। २९ ।। तेजसा यशसा बुबा ज्ञानेनाभिजनेन च ॥ । यः कपीनतिबभ्राज हिमवानिव पर्वतान् ॥ ३० ॥ किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् । दुर्गा पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ ३१ यस्यैषा काञ्चनी माला शोभते शतपुष्करा । कान्ता देवमनुष्याणां ययां लक्ष्मीः प्रतिष्ठिता ॥२२॥ एतां च मालां तारां च कपिराज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥३३॥ शतं शतसहस्राणां कोटिमाहुर्मनीषिणः॥ शतं कोटिसहस्राणां शैङ्क इत्यभिधीयते ॥ ३४ ॥ शतं शङ्कसहस्राणां भैहाशङ् इति स्मृतः ॥ मैंहशङ्कसहस्राणां शतं चैन्दमिति स्मृतम् ॥ ३५ ॥ शतं बृन्दसहस्राणां महावृन्दमिति स्मृतम् । महापद्मसहस्राणां शतं पेंद्ममिति स्मृतम् ॥ ३६ ॥ शतं पद्मसहस्राणां महपङ्कमिति स्मृतम् । महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥ ३७ ॥ शतं खर्वसहस्राणां मैंहाखर्वमिति स्मृतम् ॥ मह खर्वसहस्राणां समुद्रमभिधीयते ॥ ३८ ॥ शतं समुद्रसाहस्रमोध इत्यभिधीयते । शतमोघसहस्राणां महौघ इति विभृतः ॥ ३९ ॥ एवं कोटिसहस्त्रेण शैक्वानां च शतेन च ॥ मैंहशङ्कसहस्रण तथा वृन्दशतेन च ॥ ४० ॥ ।। २५-२६ ॥ पक्षी पार्श्व । रक्षोगणेति । चतुर्णा- प्राकारादिना दुर्गमां । पर्वतदुर्गस्थां पर्वतंरूपदुर्गे मेव रक्षसां गणतुल्यविक्रमत्वात्तथोक्तं । राजा त्वद्रा- | स्थितां ।। ३१ ॥ शतपुष्करा शतपद्मा । कान्ता ज्यस्येतिशेषः । अत्र हीति गायत्र्याः षोडशाक्षरं । काम्यमाना । लक्ष्मीः वीरलक्ष्मीः । तद्धारणे कदा ॥ २७ ॥ राजत्वं कुत इत्यत्राह--श्रीमतेति ॥ |चिदपि पराजयो न भवतीति सदा वाली तां वहति श्रीमता अवाप्तसमस्तकामत्वेनलङ्काराज्यानभिलाषिणे- स्मेति प्रसिद्धिः । तद्धारणादेव हि रामस्तदनभिमुख त्यर्थः। राजराजेन विभीषणादिराजत्वानिर्वाहे स्वस्य | वालिनं प्रापितः एव हतवान् ॥ ३२ ॥ प्रतिपादितः राजराजत्वं न निर्वहेदिति मन्वानेन । लङ्कायां ॥ ३३ ॥ उक्तानुक्तसकलबानरसंख्यां वक्तुं प्रथमतः निमित्ते । लङ्कायां राजेतिवान्वयः ॥ २८ ॥ अथ सुग्रीवं वर्णयति-—मध्ये रामविभीषणयोर्मध्ये । अचलं | ।। संख्यामेव दर्शयति--शतमित्यादिना शतपर्यन्त निश्चलं ॥ २९ ॥ बुद्ध्या ऊहापोहरूपज्ञानेन । ज्ञानेन | संख्यायाः संकीर्यन्ते । स्फुटत्वात्तदूध्वंसंख्या अत्र शास्त्रजन्यज्ञानेन । अभिजनेन कुलेन । अतिबभ्राज | शतसहस्राणां लक्षाणां शतं कोटिरित्याहुः ॥ ३४ अतिशय्य बभ्राज ॥ ३० ॥ गहनं वनं । दुग | ॥ ३९ ॥ एवं कोटिसहस्त्रेणेत्याद्यवान्तरसंख्याभेद स० रक्षोगणपरिक्षिप्तः रक्षसांगणाःयस्यासौतथा। तेनत्वयापरिक्षिप्तः बहिर्निष्कासितः । रक्षोगणैर्वर्जितइतिा । राजराजेन राजश्रेष्ठेन । लङ्कायांराजा सन्नभिषेचितइत्यन्वयः । एतेन तचतस्तेन खं तुच्छीकृतइयवेहीतिसूचयति ॥ ति० यस्य प्राग्वर्णितस्यरामस्यसव्यंपक्षमाश्रित्यतिष्ठतीत्यन्वयः । शि० रक्षोगणैःपरिक्षिप्तः त्यक्तः । एषविभीषणः अतएव एषः लङ्काराज्य विषयकेच्छावान् असौविभीषणः खांप्रतियुद्धाय संरब्धोभिवर्तते ॥ २७-२८ ॥ स० प्रतिसंरब्धः प्रतिना मनःपूर्वकतांसौहा- र्दत्यागपूर्वकतांवासंरंभस्यद्योतयति ॥ २८ ॥ इत्यष्टाविंशःसर्गः ॥ २८ ॥ [ पा०] १ ग. ड. झ. ट. यय. २ ङ. -ट. वामसौ. ३ घ. तिष्ठते. ४ ङ. -टं. ममितौजसं. ५ ख, घ, ङ. ज. झ. ट. बलेनाभि. ६ ङ. झ. ट. दुर्गम्यां. ७ ख. ङ. झ. अ. ट. शत्रुरित्यभिधीयते. ८ क. -ट• शङ्कसहस्राणां. ९ ख. -ट. महाशङ• १० क, -ट्, महाशङ. ११ ख. -ट• बृन्दमिहोच्यते १२ ङ. च. झ. ब. ट. पद्ममिहोच्यते. १३ क. च. ज. महाखर्वमिहोच्यते. १४ झ. ट. विश्रुतं. १५ ङ, च. झ. ब. ट. शङ्कनांच. १६ कञ्च. झ. अ. ट. महाशङ्क . सर्गाः २९ ॥ श्रीमद्रोविन्दरीयव्याख्यासमलंकृतम् । ११९ महावृन्दसहस्त्रेण तथा पञ्चशतेन च ॥ महापद्मसहस्त्रेण तथा खर्वंशतेन च ॥ ४१ ॥ समुद्रेण शतेनैव महौघेन तथैव च ॥ एष कोटिमहौघेन समुद्रसदृशेन च ॥ ४२ ॥ विभीषणेन सँचिवै राक्षसैः परिवारितः । सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमॅभिवर्तते । महाबलवृतो नित्यं महाबलपराक्रमः ॥ ४३ ॥ इमां महाराज समीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् ॥ ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पॅराजयः ॥ ४४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ एकोनत्रिंशः सर्गः ॥ २९ ॥ शुकसारणकृतशत्रुपक्षप्रशंसनमसहमानेनरावणेन सभर्त्तनं तद्विसर्जनपूर्वकं यथावच्छयनासनादिरामाचरणावगमय शार्दूलाद्विचारवरप्रेषणम् ॥ १ ॥ वेषान्तरधारणेनवानरसेनामध्यप्रविष्टैर्विभीषणदृष्टनिवेदितैर्वानरमुष्टिपिटैः कृपयाराम- विमोचितैः शार्दूलादिभिः पुनारावणसमीपगमनम् ॥ २ ॥ शुकेन तु सेमाख्यातांस्तान्दृष्ट्वा हरियूथपान् । समीपथं च रामस्य भ्रातरं स्खं विभीषणम् ॥ १ ॥ लक्ष्मणं च महावीर्यं श्रुतं रामस्य दक्षिणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥ २ ॥ [गजं गवाक्षे गवयं मैन्दं द्विविदमेव च ॥ अङ्गदं चैव बलिनं वजहतात्मजात्मजम् ॥ ३ ॥ हनूमन्तं किंचिदाविग्नहृदयो च विक्रान्तं अँतक्रोधश्च जाम्बवन्तं रावणः च दुर्जयम् ॥ भर्सयामास । सुषेणं कुमुदं तौ नीलं वीरौ नलं कथान्ते च शवगर्षभम् शुकसारणौ ॥ । ४ ५ ॥॥ ] अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ । रोषगद्दया वाचा संरब्धः परुषं वचः ॥ ६ ॥ न तावत्सदृशं नाम सचिवैरुपजीविभिः । विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः ॥ ७ ॥ रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् । उभाभ्यां सदृशं नाम वक्तुमप्रस्तचे स्तवम् ॥ ८ ॥ कीर्तनंअवान्तरसेनापतिभेदात् ।४०-४१॥ समुद्र अथ रावणेन चारप्रेषणादिप्रतिपाद्यत एकोन सदृशेन सागरसदृशेन ।४२। सचिवैः राक्षसैरुपल- त्रिंशे–शुकेनेत्यादिश्लोकत्रयं । सर्ववानरराजंचेत्यत्र क्षितेन विभीषणेन परिवारितः सुग्रीवः त्वामभि त्वां- । चकारो हनुमदादिसमुच्चयार्थः । आविग्नहृदयः भीत प्रति । युद्धार्थं वर्तते ।४३। ज्वलितग्रहोपमां कूरग्रहो- हृदयः। तथापि जातक्रोधः परस्तवाकर्णनेन कुपित पमां । यथा ते जयो न स्यात् प्रत्युत परैः पराजय एव । इत्यर्थः । कथान्ते वचनान्ते ॥१-५॥ रोषगद्या स्यात् तथा यत्नः क्रियतामिति ध्वन्यते ॥ ४४ ॥ | कोपस्खलितया । संरब्धः कुपितः ॥६॥ तावत् प्रथ- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | मतः। निग्रहप्रग्रहे निग्रहानुग्रहयोः। प्रभोः शक्तस्य । रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाविंशः | नृपतेः विप्रियं वक्तुं न सदृशं नाम । नामेति नीति- सर्गः ॥ २८ शास्त्रप्रसिद्धिः ॥ ७॥ विप्रियपदोक्तं विशदयति-

रिपूणामिति ।। अभिवर्ततां अभिवर्तमानानां । अप्र

ति० भद्भयामास खकीयभीताकारगोपनार्थायंव्यापारः ॥५। स० रिपूणां शत्रुणां । ननु ‘रिपोरपिगुणावाच्याः” इत्याद्युक्ते स्तस्तुतिर्युक्तेत्यतोवकि–प्रतिकूलानामिति । विरुद्धचरणवतामित्यर्थः । ततितु अप्रतिकूलशठ्जातीय विषयेतिभावः । त प्राहयुद्धार्थमिति । अप्रस्तवे तद्विषयकप्रश्नाभावे । स्तवं गुणकीर्तनं । वक्तृसदृशंनामसदृशंकिल काकुः । यद्वा उभाभ्यमेवाप्रस्तवे [ पा० ] १ क. ख. च. छ. ट. एवंकोटि. २ ङ.-ट. वीरेणसचिवैःपरि. ३ ङ. झ. ट. मनुवर्तते ४ ङ. च. छ. झ. ब. ट. पराभवः. ५ ई. झ. अ. ट. समादिष्टान्दृष्ट्वा ६ इदं लोकद्वयं क, ख, च, छ. अ. पाठेघुडदयते क, ख, च, छ, ऋ. नीलं सेनापतिंचैवनलंगवयमेवच. ७ च. ध. च. छ. ब. जातामर्षश्च. ८ च. अ, नृपतेःकर्ते. १२० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ आचार्यो गुरवो वृद्ध वृथा वां पर्युपासिताः ॥ सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते । गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्ते ॥ ९ ॥ ईदृशैः सचिवैर्युक्तो मूर्छर्दिष्टया धराम्यहम् ॥ १० ॥ किंनु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः ॥ यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥११॥ अप्येव दहनं स्पृष्टा वने तिष्ठन्ति पादपाः । रौजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ १२ ॥ हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसकौ ॥ यदि पूर्वोपकास्तु न क्रोधो मृदुतां व्रजेत् ॥ १३ ॥ अपध्वंसत गच्छध्वं सन्निकर्षादितो मम ।। न हि वां हन्तुमिच्छामि सराम्युपकृतानि वाम् ॥१४॥ हतावेव कृतघ्नौ तौ मयि स्नेहपराशुचौ ॥ १५ ॥ एवमुक्तौ तु सीडौ तावुभौ शुकसारणौ । रावणं जयशब्देन प्रतिनन्द्याभिनिस्सृतौ ॥ १६ ॥ अत्रैवीतु दशग्रीवः समीपस्थं महोदरम् ॥ उपस्थापय मे शीघ्र चीरानीतिविशारदान् । महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥ १७ ॥ स्तवे अनवसरे। स्तवं वक्तुं सदृशं नाम सदृशं किमु । शास्त्रलेशानभितैरित्यर्थः । धरामि राज्यमिति शेषः । युद्धारम्भसमयो हि परस्तुत्यनर्ह इति भावः॥ ८॥ | धृञ् धारणे ” इति भौवादिको धातुः। धरामि यद्यस्मात् राजशास्त्राणां सारं प्रतिपाद्यसारभूतं । | जीवामीति वा ॥ १० ॥ मां परुषं वचो वक्तुं युवयो- अनुजीव्यं अनुजीविकृत्यं । न गृह्यते न ज्ञायते । नृत्योःसकाशात् भयं नास्ति किंनु । वक्तुं उद्यतयोर्यु अतः वां युवाभ्यां गुरवः महान्तः। वृद्धाः ज्ञानवय- | वयोरिति शेष इत्यष्याहुः । परुषोक्तिमात्रे कुतो श्शीलसंपन्नाः । आचार्याः नीतिशास्त्रोपदेष्टारः। | मृत्युरित्यत्राह--यस्येति । शासतो मे जिदैव शुभा वृथा पर्युपासिताः । तदुपासनफळादर्शनान्निरर्थक- शुभं प्रयच्छति । शासने प्रवृत्तस्य मे जिह्वचलन माराधिताइत्यर्थः । ननु चिरोपासितगुरोरज्ञानं | मेव मृत्यु श्रेयो वा प्रयच्छतीत्यर्थः । ११ । राज नसाम्प्रतं तत्राहगृहीतो वेति । गृहीतोवार्थः । न | दोषः राजकोपः । दहनस्पृष्टवनपादपस्थितिसंभवाद. विज्ञातः न विशेषेण ज्ञातः । विस्मृत इत्यर्थः । ताई | प्यसंभाविता राजदोषस्पृष्टजनस्थितिरिति भावः । कथं ज्ञातृत्वप्रवाद इत्यत्राह--भार इति । ज्ञानस्य | तिष्ठन्ते तिष्ठन्ति ॥ १२॥ स्वमनः प्रत्याह-हन्या- भारः ऊह्यते वा । जातमपि ज्ञानं नानुष्ठानपर्यवसा- | मिति ॥ १३ ॥ अपध्वंसत स्थानात्प्रच्यवध्वं । पर यीत्यर्थः । यद्वा ज्ञानस्य भार ऊह्यते । ज्ञानभारभ- | स्मैपदं बहुवचनं चार्ष। गच्छध्व गच्छत । सन्निकर्षात् रणाभिमान एव क्रियते न तु तत्कार्यमित्यर्थः ॥९ ॥ | दृष्टिविषयात् ॥ १४ ॥ हतावित्यर्थे । कृतनत्वस्नेहः आवयोरज्ञत्वे कथमेतावत्पर्यन्तमस्मन्मत्यनुसारेण तव | पराङ्खत्वे एव तयोर्वधइति भावः ।। १५ ॥ प्रति राज्यभरणं तत्राह-इंडशैरिति । ईदृशैः एवं नीति- | नन्द्य प्रशस्य। अभिनिस्सृतौ निर्गतौ ॥१६। चारा स्तवंवतृसदृशंनाम नान्येषामितिवा । स्तवशब्दार्थोभूतगुणकीर्तनस्यनपुंसकताविवक्षया ‘‘अजानतामहिमानंतवेदं’ ‘‘उदीचामातः स्थानेयकपूवीयाः ” “‘मातुरुत्संख्यासंभद्रपूर्वायाः” इत्यादिवचस्तवमित्युक्तिःसंभवतीतिमन्तव्यमितिकेचित् । वस्तुतस्तु ‘‘संबन्धम- नुवर्तष्यते” इतिभाष्याल्लिङ्गानामतन्त्रवाद्वा ॥८॥ ती० आचार्याः उपनयनपूर्वकंसाङ्गवेदाध्यापकाः । गुरवः पित्रादयः। वृद्धा- ज्ञानवयोवृद्धाः । स० गुरुर्निषेककृन्मुख्यः । तद्धात्रायाअमुख्याअपिगुरवइतिगुरवइत्युक्तिः ॥ वां युवाभ्यां । वृथापर्युपासिताः । तयोर्गुरुमुखतोऽभ्यसनं खसाक्षिसिद्धमित्येवमुक्तिः । वांयुवाभ्यांसारंन्यायः। अनुजीव्यं ग्राह्यं नथुवते नगृहीतं । न्यायेचनी- रेचघनेचसारंइति विश्वः ॥ ९ ॥ स७ अपध्वंसत गच्छध्वं इतिबहुवचनंतु एवमन्येचेपरुषंवदिष्यन्ति तहैिं तेषामप्ययमेवद- एडइतिसूचनाय। उभयत्रपदव्यत्यासोरावणपदव्यत्यासाय ॥ १४ ॥ ति० प्रतिनन्द्याभिनिस्सृतौ अयमेवतयोःरक्षसत्वप्रापक शापस्यान्तइत्यन्यत्रस्पष्टं ॥ १६ ॥ [ ]. . . झ. अ. ट. वाह्यते३ ड, ट. राजदण्डपरामृष्टाः ४ क. , प० १ ग, इ. झ. ट. आचार्यो२ ङच. . झ. जख घ, च, छ, ज• ट. अब्रवीत्स, ५ क-इ, छ. श. अ, ट. चारानितिनिशाचरः सर्गः २९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् १२१ ) . ततश्चाराः संत्वरिताः प्राप्तः पार्थिवशासनात् ॥ उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ॥१८॥ तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः चारान्प्रत्यायिताञ्शरान्भक्तान्विगतसाध्वसान् ॥१९॥ इतो गच्छत रामस्य व्यवसायं पैरीक्षथ ॥ मैत्रिष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः २० ॥ कथं स्खपिति जागर्ति किमॅन्यच्च करिष्यति । विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः २१ ॥ चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः । युद्धे खल्पेन यत्तेन समासाद्य निरस्यते ॥ २२ ॥ चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् ।। शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ॥ २३ ॥ ततस्ते तं महात्मानं चारा राक्षससत्तमम् ॥ कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥ २४ ॥ ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ । प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ॥ २५ ॥ प्रेक्षमाणाश्चरुं तां च बभूवुर्भयविक्लवाः । ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ॥ २६ ॥ विभीषणेन तत्रस्था निगृहीता यदृच्छया ॥ शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ॥ २७ ॥ मोचितः सोपि रामेण वध्यमानः प्लवङ्गमैः आनृशंस्येन रामॅस्य मोचिता राक्षसाः परे ॥ २८ वानरैरर्दितास्ते तु विक्रान्तैर्ललघुविक्रमैः । पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः २९ ॥ ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः गिरेः सुवेलस्य समीपवासिनं न्यवेदयन्भीमबलं महाबलाः ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः २९ , नुपस्थापयेत्यब्रवीदित्यन्वयः १७-१८ प्रत्यय | स्वपादिकं । अशेषतः सर्वप्रकारेण विज्ञायागन्तव्यं एव प्रत्यायः तं प्राप्तः प्रत्यायिताः तान् । विश्व- | अशेषतः अशेषेश्चरैरिति वार्थः अशेषत इत्युत्तर सनीयानित्यर्थः विगतसाध्वसान् विगतशत्रुभया- शेषो वा ।।२१। उक्तमाशयं विवृणोति--चारेणेति न् ॥ १९ ध्यवसायं कर्तव्यनिश्चयं । परीक्षथ | पण्डितैः निपुणैः। वसुधाधिपैः। चारेणचारद्वारेण परीक्षध्वं । शिथिलव्यवसायश्चेदमुं भीषयाम इति । अशेषतो विदितः शत्रुः युद्धे स्वल्पेन यत्नेन समासाद्य भावः अस्य रामस्य मत्रिषु ये अभ्यन्तराः अन्त- निरस्यते ।। २२॥ चाराः शार्दूलमप्रतः कृत्वा प्रधानी रङ्गभूता इत्यर्थः । तेन रामेण प्रीत्या सङ्गताः । मित्र| कृत्य । राक्षसेश्वरं रावणं । प्रदक्षिणं चक्षुः २३ भूता इत्यर्थः । तानपि परीक्षध्वं । तच्छैथिल्ये तान् कृत्वा प्रदक्षिणमित्यनुवादो मध्ये विलम्बाभावयो भेत्स्याम इत्याशयः कथं स्वपिति किमेकः तनाथे ।। २४ प्रच्छन्नाः वेषान्तरधारिणः॥२५ स्वपिति उत जाग्रद्भिरनेकैरावृतः स्वपिति । आधे । भयविर्बाः भयेन दीनाः धमोत्मना राक्षसेन्द्रेण सुप्ते युद्धे प्रवर्तयिष्याम इति हृदयं । कथंजागर्ति किं | बिभीषणेनेत्यर्थः ।२३। निगृहीताः तर्जिताइत्यर्थः चिन्ताकुलः उतानाकुल इत्यर्थः आचे व्याक्षिप्तं । ग्राहितः ग्रहणं प्रापितः २७ मोचितः प्रहारा प्रहरिष्यामीत्यातं किमन्यच्च करिष्यति । किं ? दितिशेषः २८ अर्दिताः पीडिताः। विक्रान्तै कंचित्कालंविलम्ब्य नगरमुपरोत्स्यति उत सद्य इति । | रित्यत्र विक्रममात्रोतेर्लघुविक्रमैरित्यत्र जवमात्रं आधे क्रमेण वञ्चयिष्यामीति तात्पर्यं । निपुणं प्रच्छ- विक्रमस्य विशेष्यते २९ बहिर्नत्यचराः न्नमिति यावत् । क्रियाविशेषणमिदं । सर्वं उक्तं । परराष्ट्रेषु वृत्तान्तज्ञानाय सदा संचारशीलाः । समी । सः अस्य रामस्य । मन्त्रेषु आलोचनेषु अभ्यन्तराः अन्तरङ्गः ये केइत्यर्थः । यच्छब्दः यतश्चोदेतिसूर्यः ” इतिवत्प्र श्नथे समागताः साहाय्यार्थमिलितः स० शार्दूलति रिक्तराक्षसाविभीषणेनदृष्टाअपि यदृच्छया विभीषणाज्ञांवि नैवगृहीताः शार्दूलस्तु अयमत्यन्तपापइतिकपिभिर्माहितः २७ स० भीमबलं भीमंभयंकरं बलं शारीरंसैन्यंवा यस्यतंरामं [ पा० ] १ ङ. झ. ध. ट. धीरान्विगत. छ. ईशतान्विगत. २ ङ. झ. ट. परीक्षितुं. ३ झ. अ. ट. ठ. मन्त्रेष्वभ्य तराः. ४ क. ङ. च. झ. ट. किमद्यच. ५ ङ. -ट, मोक्षितः. ६ छ, झ. ट. रामेणमोक्षिताः व• रा. १९३ १२२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ त्रिंशः सर्गः ॥ ३० ॥ शार्दूलेनरावणंप्रति निजबलेगरुडघ्यूहरचनयारामस्यसुचेलाचलसमीपेऽवस्थाननिवेदनपूर्वकंप्रविष्टमात्रस्यस्खस्यविभीष- णेन निवेदनेवनरैर्बलङ्कह ऍनंसर्घतःसंचारणपूर्वकं रामसमीपप्रापणादिनिवेदनम् ॥ १ ॥ तथारावणचोदनया सुग्रीवस्य जांबवदादियूथनाथानांचपृथक्पितृनामादि निवेदनम् ॥ २ ॥ ततैस्तमक्षोभ्यबलं लङ्काधिपतये चराः ॥ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ॥ जातोद्वेगोऽभवत्किचिच्छार्दूलं वाक्यमब्रवीत् ॥२॥ अयथावच्च ते वर्णा दीनश्चासि निशाचर ॥ नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ३ ॥ इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ ४ ॥ न ते चारयितुं शक्या राजन्वानरपुङ्गवाः ॥ ५॥ विक्रान्ता बलवन्तश्च राधैवेण च रक्षिताः । नापि संभाषितुं शक्याः संप्रश्नोत्र न लभ्यते ॥ ६ ॥ सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः॥ प्रविष्टमात्रे ज्ञातोऽहं बले तैमिनचारिते ॥ ७ ॥ बलाहृहीतो रक्षोभिर्बहुधाऽसि विंचालितः । जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् । परिणीतोसि हरिभिर्बलवद्भिरमर्षणैः ॥ परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ॥ ९ ॥

  • धिरादिग्धसर्वाले विद्वलश्चलितेन्द्रियः ॥ हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ॥ १० ॥

राघवेण परित्रातो जीवामीति यदृच्छया ॥ ११ ॥ एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ॥ द्वारमाश्रित्य लझाया रामस्तिष्ठति सायुधः ॥ १२ ॥ पवासिनमिति पुंस्त्वमार्षे ।। ३० ॥ । इति श्रीगोविन्द- प्रविष्टमात्रे प्रविष्ट एव । अचारिते चाराविषयीकृते । राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने ॥ ७ ॥ रक्षोभिः विभीषणसचिवैः । विचलितः युद्धकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ भुवि परिवर्तित ॥ ८॥ परिणीतः परितो नीतः। सर्वतः परिणीय सर्वेषां निकटे चारोयमिति घोषण अथ, शार्दूलादिचारवचनं त्रिंशे-तत इति ॥ |पूर्वकं परिणीयेत्यर्थः। रामसंसदं रामसभां । विह्वलः सुवेले सुवेलसमीपे । सामीप्ये सप्तमी । सुवेळस्य मूर्छिछतः। मूच्छनिवृत्तावपि चलितेन्द्रियः ॥ ९॥ समीप इति पूर्वमुक्तत्वात् ॥ १ ॥ चाराणां चारभ्यः | याचमानः त्राणमिति शेषः । परित्रात इत्यनुवादात् ॥ २ ॥ अयथेति । शत्रुगृहीतत्वेन तेषां स्वरूपं किं ॥ १०॥ राघवणेत्यध ॥ जीवामीति यदृच्छया । न ज्ञातमिति भावः । ३ । अनुशिष्टः पुष्टः। उदी- रयत् अडभाव आर्षः॥ ४ ॥ चारयितुं चारविषयी- | इदानीं जीवनं यादृच्छिकमित्यर्थः । यद्वा इतीति कतु । न शक्याः चारसंचारविषया न भवन्तीत्यर्थः । स्वशरीरप्रदर्शनं । अयथावच्च ते वण दीनश्चासि ॥ ५ ॥ संप्रश्नः परीक्षणं । अत्र वानरेषु ॥ ६ ॥ | निशाचरेति द्युक्तं ॥ ११ ॥ द्वारमाश्रित्य तिष्ठतीति । न्यवेदयन् । वानरैरुपहृताअपिजीवन्तीतिमहाबलाइत्युक्तं ॥ ३० ॥ इत्येकोनत्रिंशः सर्गः ॥ २९ ॥ शि८ शार्दूलकिंचिदब्रवीच्च । किंचिदिति जातोद्वेगइयत्रावयिवा ॥ २ ॥ स० भयविह्वलः कपिभयविह्वलः शुकसारणव- किमुक्तौ किंभविष्यतीति भयविह्वलोवा ॥ ४ ॥ स० संप्रश्नः पर्यनुयोगः ॥ ६ ॥ स० विचारिते विचरणे प्रक्रान्तेसतीति शेषः ॥ ७ ॥ ति० विचारितः बहुप्रकारगल्याचालितः । स० रक्षोभिः विभीषणसंबन्धिभिः । रक्षोभिः सहगतैस्सहेति । [ पा० ] १ घ. ज. ततस्तदक्षोभ्य. २ ख. ग. राघवेणसुरक्षिताः. घ. राघवेणाभिरक्षिताः. ३ क. ख. ङ. च. झ. ब. तस्मिन्विचारिते. ज. तस्मिन्निवासिते. ग. तस्मिन्नवारिते. ४ झ. ब. विचारितः. ५ च.-ट. रुधिरस्राविंदीनाङ्गो. ६ ङ. झ. ट. मामेतिच. ७ ड. झ. अ. ट. शैलशिलाभिस्तु. सगैः ३० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२३ गरुडच्यूहमाथाय सर्वतो हरिभिर्युतः॥ मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ १३ ॥ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ॥ सीतां वाऽमै प्रयच्छाशु मैयुद्धे वा प्रदीयताम् ॥ १४ ॥ मनसा तं तदा प्रेक्ष्य तच्छुत्वा राक्षसाधिपः । शार्दूलं सुमहद्वाक्यमथोवाच स रावणः ॥ १५ ॥ यदि मां प्रति क्रुध्येरन्देवगन्धर्वदानवाः॥ नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ १६ ॥ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् । चीरिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ॥ १७ ॥ कीदृशाः किंप्रभाः सौम्य वानरा ये दुरासदाः कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि रॉक्षस ॥१ तथाऽत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् । अवश्यं फैलसंख्यानं कर्तव्यं युद्धमिच्छताम् ॥१९॥ तथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः । इदं वचनमारेभे वक्तुं रावणसन्निधौ ॥ २० ॥ अथीरजसः पुत्रो युधि रीजा सुदुर्जयः ॥ गद्गदयाथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ । २१ ॥ गद्दस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः । कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ २२ ॥ सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ॥ सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः । वर्तमानसामीप्ये वर्तमानवप्रयोगः ।। १२-१३ ।। {॥ १८॥ कथने किं प्रयोजनमित्यत्राह--तथेति ‘। पुराप्राकारमायाति आयास्यतीत्यर्थः। ॐ यावत्पुरा - | तथा एवमाख्याते सति । तेषां बलाबलं ज्ञात्वा अत्र निपातयोर्लट् । एकतरं द्वयोरेकं। ‘एकाच प्राचां ॐ | वानरेषु । प्रतिपत्स्यामि प्रतिपत्स्ये । कर्तव्यं ज्ञास्या इति तरप् । एकतरमित्युक्तं विवृणोति-सीतामिति | मात्यथः । १९–२० ॥ अथेत्युत्तरवचनारम्भे । ॥ १४ ॥ मनसा प्रेक्ष्य आलोच्य । तं शार्दूलमुवा- | द्वितीयोथशब्दः पादपूरणे । राजा सुग्रीवः । पाश्च चेत्यन्वयः ॥ १५ ॥ सीतास्मैप्रदीयतामित्यस्योत्तर- | लीन्यायेन गद्देन पोषितत्वात्तत्पुत्रो जाम्बवान्। माह-यदीति ॥ युध्येरन् तथापि सीतां न प्रदा- | तस्य ब्रह्मणो नृम्भारम्भसंभूतत्वात् । २१ । अन्यः स्यामि । सर्वलोकेभ्यो भयादपि न प्रदास्यामीतियो- | पुत्रः धूम्रः। जाम्बवान् धूम्रश्चेति गद्गदस्य द्वौ पुत्रा- जना ।। १६ ॥ एवं प्रथमपक्षस्यानुपपत्या द्वितीय- | वित्यर्थः । यस्य पुत्रेणैकेन महता रक्षसां अक्षादीनां पक्षीकरिष्यमाणः तत्र ज्ञातव्यविशेषं पृच्छति--एव - कदनं हननं । कृतं । स केसरी शतक्रतोर्गुरुः बृह मित्यादि श्लोकत्रयं । भवता सेना चारिता चर| स्पतिः तस्य पुत्रः। सापेक्षत्वेपि गमकत्वात्समासः विषयीकृता । सम्यग्दृष्टेत्यर्थः । अत्र सेनायां। के ॥ २२ ॥। धमेस्य देवतायाः। ननु, ॐ वरुण जन- शूराः ॥ १७ ॥ ये दुरासदाः ते कीदृशाः कीदृशा- यामास सुषेणं नाम वानरं » इति बालकाण्डोक्तं । काराः। किंप्रभाः किंप्रभावा। कस्य पुत्राः कस्य | सत्यमुक्तं । स एवात्र धर्मशब्देनोच्यते । शार्दूलो व पौत्राश्च । तत्त्वं तेषां वानराणां भावं । आख्याहि भयाकुलोन्यथा श्रुतवान् । अन्योयं सुषेण इत्यप्याहुः। वानरैरितिशेषः ॥ ८ ॥ स७ गरुडव्यूहमास्थाय प्रस्थानसमयत्वात् । साक्षाद्रुडारोहेज्ञातभगंवरखोरावणःप्रपन्नोदवतारव्यापारा निष्पादनंस्यादिति व्यूहमिषेणतंविरचय्य तत्रस्थितइतिध्वनिः ॥ १३ ॥ स० सुव्रतेत्यनेन अनृतभाषणेप्रत्यवेयामितिपरिज्ञानम- स्तीतिसूच्यते ॥ १८ ॥ स७ गद्दस्य द्वितीयजन्मनि। नचैववचनेकिंकल्पकमितिवाच्यं। देवानामुत्पत्तेर्नानाविधायाभारतभागः वतादौश्रोक्तिरेवेत्यवेहि । अत्रापि ‘जांबवाङ्भमाणस्यममवादजायत” इत्येकत्रनिर्भातृकस्यैकस्यब्रह्मजखजल्पनं अन्यत्रधूम्राज्ञः जत्वेनगद्दपुत्रखजल्पनंचकल्पयिष्यतोऽमुमर्थमितिज्ञेयं । ६ द्दोजांबचतःक्षेत्रद्वारापिता । यद्यपि ‘‘ जांबवानृभमाणस्यममव ऋादजायत ” इतिभगवन्मुखादस्योत्पत्तिःश्रुता । तथा पितृभणसमयेउद्गतायाभगवच्छक्तेर्गद्दक्षेत्रमाविश्यतेनरूपेणपरिणामाद दोषः ’ इतिनागोजिभट्टकल्पनमल्पीकरोतिशतिक्षेत्रापेक्षयेतिमन्तव्यं । हनुमतःकेस रिक्षेत्रजखवचनवक्वाप्यवचनाच्च ॥ २१ ॥ पा० ] १ ङ. झ अ ट. वापि च, छ, चापि. २ ड. छ. झ. ज. ट. युद्धेवापि३ ङ. झ. झ. ट. तत्तदा ४ ग ङ. झ. ट. युध्यन्तेदेव ५ ख. ड. छ–ट. चरिता. ६ ङ. छ. झ. ट. सुव्रत. ७ ङ. झ. ट. खङसंख्यनं. ८ उ, छ झ. ट. राजन्सु. १२४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ०६:१२, १३ सितम्बर २०१७ (UTC)~ Ravindranathamenon (सम्भाषणम्) ०६:१२, १३ सितम्बर २०१७ (UTC) ~~ ~ ~~ Ravindranathamenon (सम्भाषणम्) ०६:१२, १३ सितम्बर २०१७ (UTC) ~

  • ~*~*~*~*~*~*~*~
  • ~*~*~*~*~*~*~*

सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ॥ मृत्युर्वानररूपेण नूनं सृष्टः खयंभुवा ॥ २४॥ पुत्रो हुतवहस्याथ नीलः सेनापतिः स्खयम् । अनिलस्य च पुत्रोत्र हनुमानिति विश्रुतः ॥ २५ ॥ नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ ॥ २६ ॥ पुत्रा वैवखतस्यात्र पञ्च कालान्तकोपमाः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः॥ २७ ॥ दश वानर कोट्यश्च शूराणां युद्धकाङ्किणाम् । श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ २८ ॥ पुत्रो दशरथस्यैष सिंहसंहननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ २९ ॥ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ॥ विराधो निहतो येन कबन्धश्चन्तकोपमः ॥ ३० ॥ वक्तुं न शक्तो रामस्य नरः कश्चिद्वणान्क्षितौ । जनस्थानगता येन यावन्तो राक्षसा हताः॥ ३१॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः ॥ यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३२ ॥ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ ॥ वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः॥ ३३ ॥ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः॥ विक्रान्तो बैलवानत्र वसुपुत्रः सुदुर्धरः ॥ ३४ ॥ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः । परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः॥ ३५ ॥ इति सर्वं समाख्यातं तवेदं वानरं बलम् । सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः ॥ ३०॥ एवमन्यत्रापि ज्ञेयं ॥ २३ ॥ मृत्युरेव स्वयंभुवा सु-| जनस्थानगताः ते यावन्तः ते सर्वेपि हता इत्यर्थः। मुखादिवानररूपेण सृष्टः। सुमुखद्यो मृत्युतुल्या | % यावत्तावच्च साकल्ये " इत्यमरः ॥ ३१ ॥.चश- इत्यूर्थः । यद्वा सुमुखादयो मृत्युपुत्रा इत्यर्थः ॥२४ ॥ | ब्देन दशरथस्य पुत्र इत्याकृष्यते । मातङ्गानामिवर्षभः अनिलस्य पुत्रः औरसः। एवं तत्र तत्र पितृद्वयनि- | गजश्रेष्ठ इव स्थितः ।। ३२-३३ । सुदुरः सुदु दंशो बीजित्वक्षेत्रित्वभ्यामिति मन्तव्यं ।। २५ ॥ | धीरनामा ॥ । ३४ ॥ लङ्कां रामात् परिगृह्य तस्य हिते नतेति । अत्र नप्तृशब्दोर्थसामर्थात्पौत्रे वर्तते | रतो विभीषणस्तव भ्रातेत्यन्वयः ॥ ३५ ॥ गतिः ॥ २६–२७ ॥ वानरकोट्य इत्यत्र वानरेत्यविभ- प्रमाणं । अत्र वानरजन्मोक्ते प्रायशो बालकाण्डोक्त क्तिकनिर्देशः । “ सुपां सुकुक्-–’ इत्यादिना षष्ठया | विरोधादेतत्स विनापि पूर्वोत्तरकथासंघट्टनाच लुक् । वानराणामित्यर्थः । शेषं जन्मस्थानादि । सगयं कल्पित इत्याहुः ॥ ३६ ॥ इति श्रीगोविन्द- नोत्सहे न शक्नोमि ॥ २८ ॥ सिंहसंहननः रमणी- राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने यावयवसन्निवेशवान्। ‘‘ वराङ्गरूपोपेतो यः सिंह- युद्धकाण्डव्याख्याने त्रिंशस्सर्गः ॥ ३० ॥ संहननो हि सः । इत्यमरः ॥ २९-३० ॥ ये । ८ ती०ः नन्वत्रसधर्मस्यपुत्रःसुषेणः वैवस्वतपुत्रौशरभगन्धमादनावित्युच्यते । बालकाण्डेतु “ वरुणोजनयामाससुषेणंनामवानरम्। शरभंजनयामासपर्जन्यस्तुमहाबलम् । धनदस्यसुतःश्रीमान्वानरोगन्धमादनः ” इतित्रयाणामन्यतउत्पत्तिरुता । सत्यं । सुषेणादिसंज्ञावतामनेकेषामपिसस्खन्नविरोधः ॥ ३६ ॥ इतित्रिंशःसर्गः ॥ ३० ॥ [ पा० ] १ क ख, घ-छ, झ, च, ट, तावन्तो २ घ, ङ. छ. झ. ट. वेगवानत्र सर्गः ३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२५ एकत्रिंशः सरैः ॥ ३१ ॥ रावणेनमग्निमुखात्ससैन्यमस्यसुवेलाचलागमनश्रवणान्मत्रिभिस्सहालोच्यकर्तव्यनिर्धारणेन तद्विसर्जनम् ॥ १ ॥ तथा स्वचोदनया विद्युजिब्रेनमायानिर्मितरामशिरश्शरासनसदृशशिरशरासनम्रदर्शनेन सीताविमोहनम् ॥ २ ॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ॥ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥ चाराणां रावणः श्रुत्वा प्राप्तं रौमं महाबलम् ॥ जातोद्वेगोऽभवत्किचित्सचिवानिदमब्रवीत् ॥ २ ॥

  • मत्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः। अयं नो मत्रकालो हि संप्राप्त इति राक्षसाः ॥ ३ ॥

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्तम् । ततः स मत्रयामास सचिवै राक्षसैः सह । मैत्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् । विसर्जयित्वा सचिवान्प्रविवेश खंमालयम् ॥ ५ ॥ ततो राक्षसमाहूय विद्युज्जिवं महाबलम् ॥ मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ विद्युज्जिह्व च मायाज्ञमब्रवीद्राक्षसाधिपः ॥ मोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥७॥ शिरो मायामयं गृह्य राघवस्य निशाचर ॥ स्वं मां समुपतिष्ठख महच्च सशरं धनुः॥ ८॥ एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः॥ [दर्शयामास तां मायां सुप्रयुक्तां स रावणे ॥] तस्य तुष्टोऽभवद्राजा पैददौ च विभूषणम् ॥ ९ ॥ अशोकवनिकायां तु सीतादर्शनलालसः। नैकतानामधिपतिः संविवेश महाबलः ॥ १० ॥ ततो दीनाभंदैन्याहं ददर्श धनदानुजः । अधोमुखीं शोकपरामुपविष्टां मही तले ॥ ११ ॥ भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ॥ उपास्यमानां घोराभी रा‘सीभिरितस्ततः ॥ १२ ॥ [ राक्षसीभिर्युतां सीतां पूर्णचन्द्रनिभाननाम् । उत्पातमेघजालाभिश्चन्द्ररेखामिवावृताम् ॥ १३॥ भूषणैरुत्तमैः कैश्चिन्मङ्गलार्थमलंकृताम् ॥ चरन्तीं मारुतोद्धृतां क्षिप्तां पुष्पलतामिव ॥ १४ ॥ मग्नां विषादस्य विलक्षणाम् । स्तिमितामिव गाम्भीर्यान्नदीं भागीरथीमिव ॥ १५॥] उपसृत्य ततः सीतां प्रहर्षे नामं कीर्तयन् । इदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ १६ ॥ अथ सीतामोहनमेकत्रिंशे । कथासंघटनाय पूर्व- | आयान्तु समीपमिति सचिवानब्रवीत् । राक्षसा इति सरॉक्तमनुवदति-तत इति । स्पष्टः ॥ १ ॥ | मत्रिविशेषणं । सचिवै राक्षसैरित्यनुवादात् । सुसमा- चराणां चारेभ्यः । जातोद्वेगः जातसंभ्रमः । सचि- | हिताः नीतिकुशला इत्यर्थः॥ ३–४ । समनन्तरं वान् मत्रिणः समीपस्थान् ॥ २ ॥ हे राक्षसाः अयं रामस्य समीपागमनानन्तरं । यत् क्षमं कर्तुमुचितं नो मनकालः संप्राप्तः इति हेतोः मन्त्रिणः समाया- | तन्मत्रयित्वेति योजना । ५–७। गृह्य गृहीत्वा न्विति इदं वाक्यमब्रवीदिति पूर्वेण संबन्धः। यद्वा ॥ ८ ॥ तस्य तस्मिन् ॥ ९ ॥। लालसः साभिलाषः इदमब्रवीदित्यस्य वाक्यान्तस्थेनेतिशब्देन संबन्धः । | ॥ १०-११ ।। उपास्यमानां अनुव्रतां ।। १२-१५ ॥ । राक्षसा इत्युत्तरशेषः । अथवा हे सत्रिणः भवन्तः । प्रहर्ष नाम कीर्तयन् प्रहर्षवार्ता कीर्तयन्निव’ । नामे रामानु० ततस्तमक्षोभ्यबलमित्यनुवादःपूर्वसर्गादौचकृतः । ‘पूर्वमेवमयाचुर्योजांबवानृक्षपुङ्गवः । नृभमाणस्यसहसामम- वक्रादजायत । ” इतिगृभमाणपितामहचक्रादुत्पन्नत्वेनप्रसिद्धस्यजांबवतःपूर्वसर्गेगद्दपुत्रत्वेनाभिधानाद्विरोधःस्फुरति । पूर्वसर्गम न्तरेणापिकथासंगच्छते । तथापि स्थितस्यगतिश्चिन्तनीयेतिन्यायेन पूर्वसर्गाध्याख्यातः । शि० शार्दूलवचनश्रवणानन्तरकालि रावणंप्रतिचारान्तराणवचनमाह-ततइति । नृपतेः रावणस्य । चराः चाराः ॥ १ ॥ ती० प्रहर्षनामकीर्तयन् हेसीतेइ- तिसंबोधयन् । स० प्रहर्ष रामपराजयी । नाम नाम्ना। अर्थतस्त्वपरमार्थे । प्रहर्षन् प्रहर्षयन् । नाम सीतायाः हेसीतेइति । [ पा० ] १ ख. ग. च. छ. ज. ट. लङ्कायांनृपतेश्वराः. २ ग. रामबलंमहत्. ३ कर ग. ङ. -ट. मन्त्रयिखातु. ४ इद मर्थं घ. --ट. पाठेघुडश्यते. ५ ख. च. छ. ज. प्रददौवरभूषणं. ६ घ. प्रविवेश. ७ ङ. -द. मदीनाहं ८ क. ग,-म , राक्षसीभिरदूरतः, ९ इदंलोकत्रयं प्राचीनकोशेषुनदृश्यते । औत्तराहपाठएघदृश्यते १२६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सान्त्व्यमाना मया भद्रे यंमुपाश्रित्य वल्गसे । खरहन्ता स ते भर्ता राघवः समरे हतः ॥ १७ ॥ छिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया ॥ व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ १८ ॥ विउँजेमां मतिं मूढे किं मृतेन करिष्यसि ॥ भवख भद्रे भार्याणां सर्वासामीश्वरी मम ॥ १९ ॥ अल्पपुण्ये विवृत्तार्थे मूढे पण्डितमानिनि ॥ शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ २० ॥ समायातः समुद्रान्तं मां हन्तुं किल राघवः ॥ वानरेन्द्रप्रणीतेन महता वृतः॥ २१ ॥ ॐ निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥ बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ २२ ॥ अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् ॥ सुखसंसुप्तमासाद्य चारितं प्रथमं चरैः ॥ २३ ॥ तत्प्रहस्तप्रणीतेन बलेन महता मम ॥ बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥ २४ ॥ पट्टिशान्परिघांचैतान्दण्डान्खङ्गान्महायसान् ॥ बाणजालानि शूलानि भाखरान्कूटमुद्गरान् ॥२५॥ यष्टैश्च तोमराञ्शक्तीश्चक्राणि मुसलानि च ॥ उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ २६ ॥ अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥ असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ २७ ॥ विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥ दिीः प्रव्राजितः सँधैर्लक्ष्मणः प्लवगैः सह ॥ २८ ॥ यपरमार्थ ॥ १६ । वल्गसे जल्पसि । मां निष्षुर- | स्थितः। तदस्य बलं प्रहस्तप्रणीतेन महता बलेन हतं मवद इत्यर्थः । १७ ॥ मूलं आधारभूतं । सर्वतः ॥ २४ ॥ पट्टिशानित्यादिश्लोकद्वयं ।। पट्टिशान् असि- कात्येन व्यसनेन निमित्तेन । प्रार्थनां विनेत्यर्थः । विशेषान् । परिघान् अर्गलानि । चक्रान् क्षुद्रचक्राणि। ॥१८॥ मृतेन रामेण । भवस्यात्मनेपदमा पें ॥१९॥ | सहायसान् महयसनिर्मितान् । दण्डविशेषणमेतत् । निवृत्तार्थे एतावत्पर्यन्तं निवृत्तपुरुषार्थे । पण्डितमा- | कूटमुद्रान् अयःकीलकीलितगः । यष्टीः केवलद. निनि । “क्यानिनोश्च ” इति हस्खत्वं ।। २० ॥ | ण्डान् । तोमरान् स्थूलाप्रगदाः । प्रासान् क्षेपणीः। समुद्रान्तं समुद्रतीरं । प्रणीतेन आनीतेन ॥ २१॥ चक्राणि महाचक्राणि । पट्टिशादीनुद्यम्योद्यम्य वानरेषु स रामः समुद्रस्योत्तरं तीरं महता बलेन पीड्य पीड- | निपातिताः । त इति शेषः ॥ २५-२६ । प्रमश्नाति यित्वा । दिवाकरे अस्तं प्रयाति सति निविष्टः ॥२२॥ प्रहरतीति प्रमाथिः तेन । कृतहस्तेन शिक्षितहस्तेन कात्येऽथशब्द । अध्वनि परिश्रान्तं अतएव | कर्ता । महासिना करणेन । असक्तं अविलम्बितंयथा स्थितं । अर्धरात्रे सुखसंसुप्तं बलं प्रथममासाद्य चारैश्चा- भवति तथा । छिन्नमित्यन्वयः ॥ २७ ॥ विभीषणः रितमभूत् ॥ २३ । यत्र बले । रामः सलक्ष्मणोव- समुत्पत्य गतोपि निगृहीत इत्यर्थः । प्रव्राजितः पला अहंरावणइतिखनामवा कीर्तयन् ॥ १६ ॥ शि० ननुतवोक्तस्यसत्यत्वे अहंतश्लोकमेवगमिष्यामीत्यतआह--व्यसनेनेति मूढे हेप्राप्तनिरोधे । आत्मनोव्यसनेन पतिवियोगदुःखेनोपलक्षितात्वं एनां तल्लोकगमनविषयां। मतिं विसृज। मृतेन लोकान्तरं गतेनपत्या त्वंकिंकरिष्यसि । तत्प्राप्तिर्नभविष्यतीत्यर्थः । अतोममभार्याः स्त्रियः। भविष्यसि प्राप्स्यसि । तासांसेव्यासतीतत्रैव निवत्स्यसीत्यर्थः । तदेवभङ्गयन्तरेणाह--भवति । हेभद्रे । अल्पपुण्यं अल्पानांश्चद्राणामपिपुण्यंपवित्रज्ञयया यन्नामस्मरणादि नाघ्द्राअपिपूताभवन्तीत्यर्थः । तत्संबोधनं । ननिवृत्तोयंयस्याः। सर्वार्थसंपन्नेत्यर्थः । तत्संबोधनं । मूढे प्राप्तनिरोधे। पण्डिता न्मन्यतेसत्करोतितच्छीला । तत्संबोधनं । ममभार्याणां ईश्वरी पूज्या वंभवख ॥ १८-२० ॥ स० चक्राणि अत्राणि । चक्रसेनारथाङ्गयोः। राष्ट्रात्रयोरपि “ इति विश्वः । स० नपुंसकशेषे निपातितानीतिवस्तुतोवक्तव्यं । सर्वस्यैतस्यावास्तविक तांकविरवगमयांबभूवैवंनिर्देशेनेतिमन्तव्यम् । निपातनस्यप्रधानकर्मादुद्यमनस्यावान्तरकर्मादेतत्कर्मकर्माभूतपरिधादिपदोत्त रंप्रथमयाभवितव्यमितित्यदादिष्वनियमादित्येतइतिशेषः । उक्तंचमनोरमायां ‘‘ उक्तंचहरिणा । प्रधानेतरयोर्यत्रद्रव्यस्यक्रिययोः पृथकू । शक्तिर्गुणाश्रयातनप्रधानमनुरुध्यते । प्रधानविषयाशक्तिःप्रत्ययेनाभिधीयते । यदागुणेतदातद्वदनुक्तापिप्रतीयते इतीति ॥ १६ ॥ स० कृतहस्तेन शिक्षितकरेण । असक्तं यथामहासिनाशिरश्छिन्नं । यथानिद्रभङ्कोभवेद्भवेच्चशिरश्छेदः तथा [ पा° ] १ ड. झ. ट. यमाश्रित्यविमन्यसे. क. घ. यमुपाश्रित्यवर्तसे. २ ख. ङ. झ. ट. दर्पश्चनिहतो. क. ग. घ. च. छ. ज. अन् दर्पस्तेनिहतो. ३ क. ग. ङ. झ. ट. विसृजैतां. ख. घ. च. छ. अ. विसृजैनां. ४ इ. संनिविष्टः५ ङ. झ. ट. श्वक्रानृषीन्दण्डान्महायुधान् ६ घ, ङ. झ. -ट. दिशं ७ ङ. झ. सैन्यैर्लक्ष्मणः, ख, च, छ, ज, सैन्यैर्लक्ष्मणश्चप्लवङ्गमैः सर्गः ३१] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२७ सुग्रीवो ग्रीवया सीते भनया प्लवगाधिपः ॥ निरस्तहनुकः शेते हनुमात्राक्षसैर्हतः ॥ २९ ॥ जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥ पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ ३० ॥ मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ ॥ निश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ ॥ असिना व्यायत छिन्नौ मध्ये ह्यरिनिष्दनौ ॥ ३१ ॥ अनुतिष्ठति मेदिन्यां पनसः पनसो यथा॥ ३२ ॥ नाराचैर्बहुभिश्छिनः शेते दर्या दरीमुखः । कुमुदस्तु महातेजा निष्फैजः सायकैः कृतः ॥ ३३ ॥

  • अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । पतितो रुधिरोद्री क्षितौ निषेतिताङ्गदः ॥ ३४ ॥

हरयो मथिता नाँगै रथजातैस्तथाऽपरे ॥ शंयिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ॥ ३५ ॥ गूहृसाधापरे त्रस्ता हन्यमाना जघन्यतः । अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ३६ ॥ सागरे पतिताः केचित्केचिद्गनमाश्रिताः । कक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ ३७ ॥ सागरस्य च तीरेषु शैलेषु जचनेषु च ॥ पिङ्गलास्ते विरूपायैर्बहुभिर्बहवो हताः ॥ ३८ ॥ एवं तव हतो भर्ता ससैन्यो मम सेनया।। क्षतजार्दू रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३९ ॥ ततः परमदुर्धर्षो रावणो राक्षसाधिपः ॥ सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ४० ॥ राक्षसं क्रूरकर्माणं विद्युजिहं त्वमानय । येन तद्राघवशिरः संग्रामात्स्खयमाहृतम् ॥ ४१ ॥ विद्युज्जिह्नस्ततो गृह्य शिरस्तत्सशरासनम् । प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ४२ ।। तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् । चिद्युज्जिह्व महाजिहुँ समीपपरिवर्तिनम् ॥ ४३ ॥ अग्रतः कुरु सीतायाः शित्रं दाशरथेः शिरः । अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥४४॥ एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ॥ उप निक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ ४५॥ रावणश्चापि चिक्षेप भाखरं कार्मुकं महत् ।। त्रिषु लोकेषु विख्यातं सीतामिदमुवाच च ॥ ४६ ।। यितः ॥ २८ ।। श्रीवया उपलक्षित इति शेषः ॥२९॥ | त्रस्ताः अत एवाभिद्रुताः। जघन्यतः पृष्ठतः । हन्य जानुभ्यां जानुनोः । निहतः । अथ पट्टिशैश्छिन्नः | मानाः अपरे हरयः सिंहैः द्विपा इव प्रहृताः ।।३६ जाम्बवान् निकृत्तः पादपइवाभूत् ॥ । ३० ॥ व्यायतौ ।। ३७ ॥ पिङ्गलाः वानराः । विरूपाकैः वानरैः दीर्घशरीरौ । मध्ये कटिस्थाने ॥ ३१ ॥ अनुतिष्ठति ।। ३८-३९ ॥ राक्षसीं समीपवर्तिनीं कांचित् शेते । पनसः पनसफलं । तथा खण्डित इत्यर्थः ।।। ४०-४१ ! ततः राक्षसीं प्रत्याज्ञापनवचनश्रव ॥ ३२ ॥ निष्कूजः निश्शब्दः ॥ ३३ ॥ राक्षसैरा | णानन्तरमेव ॥ ४२-४३ ॥ पश्चिमामवस्थां । मर- साद्य शरैश्छिन्नः निपतिताङ्गदोङ्गदः क्षितौ पतितः | णमित्यर्थः । ४४ ॥ उप समीपे । अन्तरधीयत ॥ ३४ ॥ शायिताः शयानाः । अपरे हरयः वायुवे- अपागच्छत् । ४५ ॥ चिक्षेप आचकर्ष । विद्युज्जिह्व गैरम्बुदा इव नागै रथजातैश्च मृदिताः ॥ ३५ ॥ | हस्तादित्यर्थः । त्रिषु लोकेषु विख्यातं । वैष्णवत्वादि- सक्तताहेतुर्हस्तइवासिरितिकृतखंमहत्त्वैचोभयोर्युज्यते । शि० कृतहस्तेन हस्तेकृतेनमहासिना ॥ २७ ॥ शि० पनसः विदीर्ण- पकपनसफलमिव पनसोनुश्वसिति ॥ ३२ ॥ शि० अङ्गदः अङ्गदविशिष्टः। अङ्गदः शरैश्छिन्नः ॥ ३४ ॥ शि० वानरः व्यति- मिश्रिताः विभक्ताः। ऋक्षाः वृक्षानुपारूढाः ॥ ३७ ॥ ति० अन्तरधीयत अपागच्छत् । त्रीगोट्यांस्थातुमयुक्तमुधियेति भावः । शि० अन्तरधीयतेत्यनेन सीतादर्शनमात्रेणतस्यदयोत्पनेतिसूचितं । । स० अन्तरधीयत । अन्तर्धानंतु पतिव्रत [ पा० ] १ ख. ड. R. ट. परीवृतौ. ज. समुक्षितौ. २ ङ. -ट. अनुश्वसिति. ३ ख. निष्प्राणधमहामतिः. ४ क. ख. घ.-ट. निपतितोऽङ्गदः . ५ गटनागैरथजालैःख. नागैःशरजालैःच” नागैरव्रजालैः६ क. ~शयानामृदिताः -ट. ७ क. ~ध. च. छ. ज. प्रसृताश्चपरे. छ. झ प्रसृतश्चपरे ८ ङ. झ. ट. वानरैर्यतिमिश्रिताः ९ इ. झ. ट. विरूपाक्षीराक्षसैर्ब हवो, १० ग. ङ. झ. ट. विख्यातंरामस्यैतदितिब्रुवन्, ख. घ. विख्यातंरामस्येदमितिब्रुवन्. १३८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ इदं तत्तव रामस्य कार्मुकं ज्यसुमायुतम् ॥ इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ ४७ ॥ स विद्युजिद्देन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः । विदेहराजस्य सुतां यशस्खिनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ ४८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ द्वात्रिंशः सर्गः ॥ ३२ ॥ सीतया मया निर्मितशिरसि सादृश्यद्रमशिरस्स्वप्रत्यभिज्ञानेन शोकाबहुधविलापः ॥ १ ॥ अत्रान्तरे प्रहस्तप्रहित दूताह्वानेन रावणापयाने मायाशिरसोऽन्तर्धानम् ॥ २ ॥ राक्षसैरावणप्रेरणया रणभेरीवादनेनसेनासंनाहनम् ॥ ३ ॥ सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ॥ सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १॥ नयने मुखचणं च भर्तुस्तत्सदृशं मुखम् । केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥२॥ तिभावः ४६-४७ ॥ विद्युजिर्तेत्यत्र तलोप | अथ सीताप्रलापो द्वात्रिंशे-सा सीतेत्यादिश्लोक- आर्षः । सहैव युगपदेव । विनिकीर्य शिरोधनुश्च | त्रयमेकं वाक्यं । हनुमता पूर्वं कथितं । सुग्रीवप्रति- युगपत्सीतायाःपुरतः स्थापयित्वेत्यर्थः । विद्युज्जिह्वः | संसर्गे रामस्य सुग्रीवप्रतिसंबन्धं । रावणमुखच्छुत्वे- शिरः प्रक्षिप्तवान् स्वयं धनुरिति ज्ञेयं । वशानुगेत्य- | तिशेषः । यद्वा दृष्ट्वा ज्ञात्वेत्यर्थः । ज्ञानं च सुग्रीवप्र- नन्तरमितिकरणं द्रष्टव्यं ॥ ४८ ॥ इति श्रीगोविन्द- | तिसंबन्धस्य स्मरणं । अन्यत्र साक्षात्कारः ॥ १ ॥ राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने नयने इति द्वितीया। भर्तुः सदृशं । भर्तुर्मुखसदृश युद्धकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥ मित्यर्थः । इदं नयनादावप्यन्वेति । केशान्तदेशं शापभीत्या ॥ ४५ ॥ स० विद्युजिहेन । विद्युज्जिह्वस्यैवेदंनामान्तरंवा । ‘अपिमाषेमकुर्याच्छन्दोभङ्गनकारयेत्” इतिवङ्कार लाघवमवगन्तव्यं । ती० ‘‘उपसृत्यततःसीतां’इत्यारभ्यसर्गसमाप्तिपर्यन्तस्यवास्तवार्थस्तु-रावणोदेवस्पष्टंदेवतात्वेनज्ञात्वापिरा महताद्वधेच्छुरपिरावणोरामेणसहवैरंसंपाद्यमृत इतीतरराक्षसवधनायदेवीमोहनार्थमिवश्रीराममायाशिरआदिकंप्रदयै रामवधश झ्यामोहितांदेवरह सिप्रियवचनैःसमाश्वासयति--उपसृत्यततःसीता मिल्यारभ्यसर्गसमाप्तिपर्यन्तेन । उपसृत्य समीपंप्राप्य । प्रह र्बन् प्रहर्षयन् । दुष्टंवचनं इतरराक्षसदृष्ट्यादुष्टमित्यर्थः । सान्व्यमनेति । रामस्यकापिहानिर्नास्तीतिमयासान्द्यमानापि यंराम माश्रितंउद्दिश्यवग्लसे दुःखेनधावसीत्यर्थः । खरहन्तासतेभर्ता समरेहतोयकिं । नहतएवेत्यर्थः । अतोःखमाप्राप्नुहीतिशेषः । ममदुःखेनतवकाहानिरित्याशङ्कयाह-छिन्नमिति । हेसीते आत्मनस्तवव्यसनेनहेतुनातेखयातेममवदीयभृत्यस्यममेत्यर्थः । दर्प मयालक्ष्म्यासहसर्वतः सर्वप्रकारेणनिहतः । मूलंचलक्ष्म्यागमननिमित्तमपिछिनं । अतः भार्या भर्तव्याभविष्यसि । रामेणैवेति शेषः । अतोदुःखमाप्राप्नुहीत्यर्थः । विद्युज्येत्यादिसार्धलकएकंवाक्यं । हेभद्रे हेअमूढे सर्वशे । एतां मिथ्याकल्पितरामविषद्विषः यिणीं । मतिं विसृज्य मममद्रायणांचईश्वराभव । अल्पपुण्ये निवृत्तायै नष्टपुरुषार्थपण्डितमानिनिमूढमृते । मृतकल्पे एतादृश विशेषणविशिष्टैमयि कृपयेतिशेषः । किंयद्यर्थं । एर्वनकरिष्यसियादि दुःखंनत्यजसीत्यर्थः । तीहंसद्योमरिष्यामीतिशेषः। नन्वे ताराक्षयःकिमितिरामविपतिंकथयन्तीत्याशङ्कय तदसहमानःकुपितआह--धृण्विति । भर्तृवधं भर्तृवधविषयवचनमित्यर्थः । त्वंटुणु । अहंत्वेतादृशमिथ्यावचनश्रोतृनसहइतिशेषः । रामवध विषयराक्षस्युक्तिरसंगतेतिदर्शयितुंराक्षस्युर्किस्खयमनुवदति । समायातःसमुद्रान्तंमहन्तुंकिलराघवः ” इत्यारभ्य ‘‘ क्षतजार्दूरजोध्वस्त मिर्कचस्याहृतंशिरः ” इत्यन्तेन ‘‘मांत्रातुंकिलराघ वइयत्रकिलशब्दो ” वानरेन्द्रप्रणीतेनेत्यारभ्य “ ‘ एवंतवहतोभतससैन्योममसेनया ” इत्यन्तैसर्वत्रयोज्यः । तहिंराक्षस्युक्तिः सर्वात्मना मिथ्याकिमित्याशङ्कय नहि त्वन्मोहनार्थराक्षसैर्माययारामशिरआदिकैकल्पितमित्याशयेनाह-क्षतजार्द्रमिति । देव्यास्तः च्छिरोदिदृक्षायां तदानेतुंराक्षसस्याहाने राक्षसनियोजयतिततःपरमदुर्धर्षइत्यादिना । अग्रतःकुर्विति । “ अवस्थपश्चिमांभर्तुः इत्याद्युक्तिः इतरराक्षसवंचनायज्ञातव्या । सविद्युजिहेनेत्यस्यवास्तवार्थस्तु मेवशानुगेत्यत्रावशानुगेति च्छेदः। हेमे लक्ष्मीः । अव शानुगा अस्य विष्णोःरामस्य वशमनुगच्छतीत्यवशानुगाभवेति ॥ ४८ ॥ इत्येकत्रिंशःसर्गः ॥ ॥ ३१ ति० हनुमताख्यातंसुग्रीवप्रतिसंसर्गे सुपीवरामसंबन्धं रावणकल्पितवानरवधयोपपादकं । स्मृत्वेतिशेषः ॥ १ ॥ [ पा० ] १ ग. ज. ज्यासमन्वितं. ङ . च. छ. झ. ध. ट. ज्यासमावृतं. २ घ. ङ. ज. विनिकीर्यमाणः३ ग. सुप्री वप्रीतिसंसर्गे. सर्गः ३२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १२९ एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । विजगर्हऽत्र कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥ सकामा भव कैकेयि हतोऽयं कुलनन्दनः । कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४॥ आर्येण 'किं ते कैकेयि कृतं रामेण विप्रियम् । यन्मैया चीरवसनस्त्वया प्रस्थापितो वनम् । [ इदैनीं स हि धर्मात्मा राक्षसैश्च कथं हतः॥ ५॥] एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ॥ जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥ सा मुहूर्तात्समाश्वास्य प्रतिलभ्य च चेतनाम् । तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥७॥ हा हताऽस्मि महाबाहो वीरव्रतमनुव्रत ॥ इमां ते पश्चिमावस्थां गताऽसि विधवा कृता ॥ ८ ॥ प्रथमं मरणं नाय भर्तृवैगुण्यमुच्यते । सुवृत्त साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥ दुःखादुःखं प्रपन्नया मग्नायाः शोकसागरे । यो हि मानुद्यतस्त्रातुं सोपि त्वं विनिपातितः ॥१०॥ सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ॥ वऍसेनेव यथा धेनुर्विवत्सा वत्सलं कृता ॥ ११ ॥ ललाटं ॥ २ ॥ अभिज्ञानैः चिहैः । ॐ प्रज्ञानं चाष्य- | अतो विधवा कृता ॥ ८ । प्रथमं भर्तुर्मरणं भार्या मिज्ञानं” इत्यमरः । अभिज्ञाय तदेव शिर इति प्रत्यभि- | दोषनिमित्तकं भवति तत्त्वत्र न पश्यामीत्याह-प्रथ ज्ञायेत्यर्थः । अत्र रामविषये ॥ ३ ॥ हे कैकेयि | ममिति । प्रथमं भर्तुर्मरणं नार्या वैगुण्यं वैगुण्यहे सकामा भव । संपूर्णकामाभवेत्यर्थः । कः काम | तुकं । सुवृत्तस्त्वं साधुवृत्ताया ममाग्रतः संवृत्तः इत्यत्राह--हत इति । कलहशीलया कलहस्वभावया। | मृतः । कथमिदं संगच्छत इति भावः । अस्मिन्पक्षे कलहप्रयोजनयेतियावत् । त्वया सर्वं कुलं रघुवंशः । | न सुवृत्तपदस्वारस्यं । यद्वा भवन्मरणस्य मदोष एव उत्सादितं भवति । तथा कुलनन्दनोयं रामो हतः। हेतुरित्याह-प्रथममिति । विगुण एव वैगुण्यं । प्रव्राजनव्याजेन रामहननमेव त्वया संकल्पितं तदि- | स्वार्थे ष्यच् । प्रथमं "भर्तृमरणं भार्यादोषनिमिः दानीं विपरीतफलं ते जातं । कुलतन्तुभूतरामहननेन | तकमिति सुप्रसिद्धे । अतो हे सुवृत्त साधु तदेकपराः सर्वे भरताद्यो हता एव । कलह एव ते | वृत्त । साधुवृत्तायाः सम्यग्जीवनवत्याः । ममाप्रत प्रयोजनं फलितमितिभावः ॥ ४ ॥ हेत्वन्तराभावा । स्त्वं मृतोसि । ममैगुण्यहेतुकं त्वन्मरणमितिभावः। दिदमेव रामवनप्रव्राजने हेतुरित्याह---आयेणोतेि ॥ | सुवृत्तेत्यनेन त्वत्रैगुण्यहेतुकं न भवतीति ज्ञापितं आर्येण सर्वप्रियकारिणेत्यर्थः । यत् येन कारणेन । । ९ ॥ स्खस्य वैगुण्यसद्भावे निदर्शनमाह-दुःखा मया सह चीरवसनो रामः प्रस्थापितः तादृशं | दिति । दुःखाहुःखं अत्यन्तदुःखं । प्रपन्नायाः वन विप्रियं किं कृतं ॥ ५ ॥ तपस्विनी शोचनीया । | प्रस्थानं प्रथमं दुःखं तस्मादपिदुःखं रावणेनापहरणं जगतीं भूमिं । जगाम । मूर्छिछतेत्यर्थः । बाला मृदुबु- | तत् प्राप्तायाइत्यर्थः। संप्रति भर्तृमरणेन शोकसागरे द्धिरित्यर्थः ॥ ६ ॥ समाश्वास्य उच्छासं प्राप्य । निमग्नायाः। इयं च षष्ठी ‘« यस्य च भावेन भाव- चेतनज्ञानं। आयतेक्षणा अशुमिश्रत्वेन शिरोवलोकनाथै | लक्षणम् ” इत्यस्मिन्नर्थे । शोकसागरे मग्नायाः शोक विस्तृतविलोचनेत्यर्थः ॥ ७ ॥ वीरव्रतं शत्रुमहत्वा न | सागरे मग्नायां मयि । दुःखाहुःखं प्रपन्नायाः प्रप- निवर्तिष्य इति संकल्पं । अनुव्रत अनुप्राप्त । गतास्मि | न्नायां सत्यां । यो सां त्रातुमुद्यतः स त्वमपि बिनि दृष्टवत्यस्मि । ‘‘ गत्यथ ज्ञानार्थाः ” इति न्यायात् । । पातित इति संबन्धः ।। १० । न केवलं ममैववुःखं ती० प्रथमंभर्तृमरणं नार्यावैगुण्यं दुश्चरित्रहेतुकमुच्यते । तथासति साधुवृत्तायाममग्रतःसंवृत्तःममापचारंविनैवकौमृतोसी त्यर्थः । ति७ नार्याभर्तुर्मरणं प्रथमंवैगुण्यं मुख्योऽनर्थः । यतु भर्तुःप्रथमंमरणेनार्यावैगुण्यं दुश्चरित्रमूलमित्यर्थइति तन्न । एवं हिसर्वविधवानामसतीत्वापत्तेः ॥ ९ ॥ रामानु० वत्सेनेवत्वया धेनुर्यथा धेनुरिव सेति यथेवशब्दयोनिर्वाहः ॥ ११ ॥ [ पा०] १ क, ख, ग. ड. जळूट. किंनुकैकेय्याः . २ ख. घ. यहुँह ।चीरवसनस्तयाप्रव्राजित. ङ.--अ. यन्मयाची रवसनंदत्वाप्रव्राजितो. ३ इदमर्घ. क. ख. च. छ. पाठेषुदृश्यते. ४ क. ग. ड. झ. ल. समाश्वस्य. ५ घ. विधिनकृता, ६ ङ. झ. ट. महदुःखं . ७ क. ग, ङ. झ• ट, वत्सलातेयथाधेनुः वा. रा. १४ १३० [युद्धकाण्डस् ६ आदिष्टं दीर्घमायुस्ते वैरंचिन्त्यपराक्रम । अनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥ अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ॥ पचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥ अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥ तैथा त्वं संपरिष्वज्य रौद्रयाऽतिनृशंसया । कालरात्र्या चैमाच्छिद्य हतः कमॅललोचन ॥ १५ ॥ ऍपशेषे महाबाहो मां विहाय तपस्विनीम् । प्रियामिव र्समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ १६ ॥ अर्चितं सततं यंत्र द्वन्धमाल्यैर्मया तव । इदं ते मत्प्रियं वीर धनुः काञ्चनभूषणम् ॥ १७ ॥ पित्रा दशरथेन त्वं श्वशुरेण ममानघ ॥ सवैश्च पितृभिः सार्धे नूनं खगं समागतः ॥ १८ ॥ मातुश्चेत्याह--सेति । सा मम श्वश्रूः कौसल्या | सौप्तिकत्वेनादृष्टं वा मृत्यु कथमापन्नो- । कस्मादापन्नः वत्सला धेनुर्यथा धेनुरिव । त्वया हतेन पुत्रेण वत्से- सीत्यर्थः । १४ । रौद्रया ह्रया । कालरात्र्या नेव विवत्सा कृता ॥ ११ ॥ यैः ब्राह्मणैः । दीर्घमा- | यस्यां रात्रौ समुद्रतीरे निविष्टोसि तया रात्र्या । युरित्यादिष्टं उपदिष्टं । तेषां वचनमनृतमासीत् । संपरिष्वज्य । मम मत्तः। आच्छिद्य अपहृत्य । तथा अनृतत्वे हेतुमाह-अल्पायुरसीति । अचिन्त्यपराक्र| हृतोसीति संबन्धः । यद्वा मयेति पाठः । रौद्रया मैत्यनेन ते पराक्रमं दृष्ट्वा तैरुक्तं नतु शास्त्रं दृष्ठेति | अतिनृशंसया । अत्यन्तनिर्दयया कालरात्र्या कय । गम्यते । १२॥ अथवा तेषामनृतवादित्वं नास्येव | मया करणभूतया । संपरिष्वज्य आच्छिद्य बळा- किंतु तवैवभाग्यविपर्यासात्तेषामपिप्रज्ञानष्टेति पक्षा- | कृत्य । तथा हृत इति । कालरात्रिर्नाम सर्वभूताप न्तरमवलम्बते—अथवेति । प्रभवत्यस्मादिति प्रभवः। हारिणी काचन शक्तिः । यद्वा मया कालरात्र्येति भूतानां कारणभूतः । अयं कालः परमात्मा । यथा | व्यस्तरूपकं । संपरिष्वज्य त्वमाच्छिद्य बलाद्धेतो येन प्रकारेण । एनं पचनविषयभूतं । पचति पकक- सीति । घोर्वैधव्यलक्षणयुक्तत्वेन कूराया मे परि र्माणं करोति । तथा प्राज्ञस्य भविष्यदर्थवेदिनोपि । । वङ्ग एव तेऽन्तहेतुरासीदित्यर्थः । शिरश्छेदादेरस्ली सतः सत्पुरुषस्य । प्रज्ञा । तव त्वयि विषये । नश्यति । लत्वेन तथेत्युक्तं । कमललोचनेति हेतुगर्भ । कमल नष्टेत्यर्थः । यद्वा पूर्वमचिन्त्यपराक्रमेति तव कथं | लोचनत्वात् त्वं कालरात्र्या हृतोसि । परिकरानुप्राणि विपत्तिरित्यभिप्रायेण संबोधितं । तत्र पक्षान्तरमा- | तरूपकालङ्कारः ॥ १५ ॥ तपस्विनीं शोचनीयां । हं—अथवेति । एनं रामं । येन प्रकारेण कालः प्रियां मत्तः प्रियां । पुरुषर्षभेत्यनेन दक्षिणस्य शठ. पचति । तथास्य प्राज्ञस्यापि प्रज्ञा नश्यति । अतो | त्वमनुचितमिति द्योत्यते ॥ १६ ॥ मया सह । तव विपत्तिरियमिति भावः ।। १३ । हि यस्माब्द्यसनानां | त्वया। यदचितं तत्ते धनुः इदं एतादृशं जातमित्यर्थः वर्जने प्रतिरोधे । कुशलोसि । अतः अदृष्टं अचिन्तितं १७सधैः पितृभिः सार्ध स्थितेन दशरथेन । समा- स० प्राज्ञस्यापिसतस्तव बुद्धिमत्त्वेनसंप्रतिपन्नस्यापितवप्रज्ञा नश्यत्यथवा नष्टाकिमित्यर्थः । अव्ययानामनेकार्थवादथवेति किमर्थः । एतादृशस्यापिबुद्धिभृशईशायत्तइत्याह-पचतीति । हियतःभूतानांकालःप्रभवः उत्पादकः । भूतानांकालः संहारकश्च। ततएनं भूतसङ्। पचति पाचयति । तत्तत्कर्मानुरोधेनवुद्धिभृशंवा सहुवाि दतत्तत्फलंभोजयति । अथवा अथवेतिलकः पूर्वोक्तपक्षएवपक्षान्तरमाश्रित्यप्रवृत्तः । प्राज्ञस्यापिसतःदैवज्ञसङ्कयतवविषये प्रज्ञा नश्यति नष्टा । अतस्तद्वचनानृतीभवनमु- चितं । तन्नाशेनिमित्तमाह-पचतीति । एनंदैवज्ञ भूतानांप्रभवःकालः प्रभवोस्यास्तीत्यच् प्रभवयस्मिन्नितिवा उत्पत्तिकालः । तथा यथावचनमनुतंभवेत्तथा पचति परिपाकंनयति । तस्यातिसूक्ष्मत्वादितिभावः । पूर्वदैवलैरितिबहुवचनं अत्रप्राज्ञस्येत्येकवच मंच वक्तारोबहुलाः प्रज्ञातुखदेकोच्छायविषयेतिसंभवतः ॥ १३ ॥ स० श्रियामिव मदपेक्षया । पृथिवींनारीं तदूपरमणीं । आलिङ्गयेति शेषः । यद्वा प्रियां तपस्विनीं नारींभार्यामामिव पृथिवीं पितृपितामहादिपालितामपिविहाय। इह रक्षोरक्षितक्षितौ शेषइत्यर्थः ॥ १६ ॥ स० सधैः पितृभिः पितामहादिभिःसाधे । स्थितेन वदपेक्षयापूर्वगतत् । पित्रा श्वशुरेणदशरथेन [ पा० ] १ छ. झ. ट. उद्दिष्टं. २ ङ--ट. दैवतैरपिराघव. ३ ख. मयाखं४ ग. -छ. झ. ब. ट. मयच्छिद्य. ५ क.ट. कमललोचनः ६ ख, च, छ, कचशेषे. ङ. झ. ट. इहशेषे. ७ क. -घ. च. छ. ज. अ. शुभांनाएं. ङ, झ. ट. यथानाी. ८ क. --इ. ज.-ट. यत्नादन्ध. च• छ. पन्यागन्ध. ९ ङ. झ. ट. भूषितं. सर्गः ३२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३१ दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् । पुण्यं राजर्षिवंशं त्वमात्मनः सैमवेक्षसे । किं मां न प्रेक्षसे राजन्कि मां न प्रतिभाषसे । बालां बाँल्येन संप्राप्तां भार्यां मां सहचारिणीम् ॥२०॥ संश्रुतं गृहता पाणिं चरिष्यामीति यवया ॥ सर हॅन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥२१॥ कक्षान्मामपहाय त्वं गतो गतिमतां वर ॥ अस्माछोकादप्सुं लोकं त्यक्त्वा सॅमपि दुःखिताम् ॥२२ कल्याणैर्युचितं यत्तत्परिष्वक्तं मयैव तु ॥ क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥ अग्निष्टोमादिभिर्यज्ञेरिष्टचानाप्तदक्षिणैः । अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ २४ ॥ प्रव्रज्यावुपपन्नानां त्रयाणामेकमागतम् ॥ पॅरिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥ गत इति संबन्धः ॥१८॥ महत्कर्मकृतां महकर्मकृतां। | परिष्वक्तं नान्यया । एतदद्य क्रव्यादैः श्येनादिभिः। आत्वाभाव आर्षः। प्रियं कर्मफलत्वेन काङ्कणीयं । |विपरिकृष्यते । अत्र मयैवेत्यनेन रामस्य दारान्तरं पुण्यं आत्मनो राजर्षिवंशं इक्ष्वाकुप्रमुखं । दिवि नक्ष- | नास्तीति गम्यते ॥ २३ ॥ वनवासनिवृत्त्यनन्तरं त्रभूतः विमानस्थः सन् समवेक्षसे पश्यसि ॥ । १९॥ | त्वं । आप्तदक्षिणैः पर्याप्तदक्षिणैः । अग्निष्टोमादिभि बाल बाल्येन संप्राप्तां । बाल्य एव त्वयोढमित्यर्थः। `नैः। इष्टवान् ऋतदेवपूजनो भूत्वा । अग्निहोत्रेण भार्या सदा भनें योग्यां । मां एतादृशावस्थामापन्नां | यीयवह्निना ( । संस्कारं केन हेतुना न लप्स्यसे । सहचारिणीं । मां किं न प्रेक्षसे किं न प्रतिभाषस | अत्र वनवासात्पूर्वमण्याधानाद्यभावात्तन्निवृत्त्यनन्तर इति संबन्धः २० मम पाणिं गृहृता त्वया | माधानाग्निष्टोमादिकमनुष्ठाय पश्चात्क्रमप्राप्तायुरवसाने चरिष्यामि सहचरिष्यामीति यत् संश्रुतं प्रतिज्ञातं । यीयाग्निभिः संस्कारं प्राप्तुं योग्यस्त्वं कथमेवं मध्ये तत् स्मर । स्मृत्वा मामपि त्वत्समीपं नय ॥ २१ ॥ मरणंप्राप्तोसीतिभावः । अनेन वनवासात्पूर्वं रामेण त्यक्त्वा त्वां विहाय । दुःखितां मामपि प्रेयसीमपि | यज्ञादिकं नानुष्ठितमिति सूच्यते । अयमथोऽयोध्या मां । अपहाय अस्माल्लोकात् अमुं लोकं परलोकं। काण्डे सम्यक्प्रतिपादितः ॥ २४ ॥ प्रव्रज्यां प्रवासं । कस्माद्धेतोः गतोसि ॥ २२ ॥ यदित्यर्थं यत्तदित्यपि | * व्रजयजोर्भावे क्यप् ” इति क्यपू । उपपन्नानां प्रयुज्यते । कल्याणैः मङ्गलैः । शुभैश्चन्दनादिभिर्वा | प्राप्तानां। त्रयाणां रामादीनां मध्ये एक लक्ष्मणमा सुवर्णाभरणैर्वा । उचितं अभ्यस्तं। यत्तच्छरीरं मयैव गतं । शोकलालसां शोकमन्द । कौसल्या परिप्र- खगैसमागतः मिलितः । ‘पितामहाद्याश्वपितरोनामकीर्तिताः ” इयैतरेयभाष्योक्तेःपितामहादीनांपितृशब्दवाच्यतासंभवति । अनधीत्यनेनपुण्यलभ्यखगेंगतियोग्यतांसूचयति ॥ १८ ॥ स० दिविनक्षत्रभूतस्त्वं महत्कर्मकृतं महतांकर्म महत्कर्म तत्कृतं महात्मनांपुण्यकर्मफलत्वेनप्राप्यं राजर्षिवंशं इक्ष्वाकुवंशं । किमुपेक्षसे । बहुकर्मकृखाऽस्माकमिक्ष्वाकुवंशसंभवःस्यादितिकाङ्कितं वंशं किमुपेक्षसे । उपेक्ष्यगतइतियावत् । दिविनक्षत्रभूतं प्रकाशमानमितियावत् । महत्कर्मकृतंपुण्यं राजर्षिवंशं पित्रादिकंयथा राम ईक्षसे पश्यसि। तत्रगतः । तथापुण्यं आत्मनोममराजर्षिवंशं जनकवंशं । किमुपेक्षसे मदनयनेनेतिा । यत्तु-नागोजिभटै- न–दिविनक्षत्रभूतं त्रिशङ्कोस्तथाक्षाच्छत्रिन्यायेनवंशस्यतथात्रं । महता पितृवचनपरिपालनरूपेणकर्मणा कृतं तथापुण्यमासाया मनःप्रियंपुण्यं राजर्षिवंशं उपेक्षसे त्यागच्छसि । एतदन्याय्यमित्यर्थइतिव्याख्यातं । तत्तु—स्वर्गगमनौचितीसाधकमेवभच तीतिप्रकृतानुपयुक्तं । यन्महत्कर्मकृतं भुवितद्वंशस्थातिरितक्षत्रभूतं क्षत्रजात्युत्पन्नसंबद्धं क्षत्रसंबद्धं नेतिकिंवक्तव्यं । दिव्यपितादृशं तत्राप्येतत्सदृक्षःक्षत्रियोनास्ति तन्नक्षत्रभूतं क्षत्रभूयिष्ठंनेतिवा । दशरथादिभिरिन्द्रादिसाहितीकरणादितिभावः। एतादृशैपुण्यंराजर्षिवंशमुपेक्षसे । तेपियुष्मद्वलमाश्रिताइतिनातिशेते तन्नयइतिनन्याय्यंतत्रगमनमितिभाचइतिवा ॥ १९ ॥ स०खामपहाय अगतिमतां अगतिरितिमतां गतिरहितेतिसंमतां । मां रमारूपिणीं मां । दुःखितां तद्वद्विद्यमानां । कस्मात्त्यक्त्वा गतइत्यन्वयः । दुःखातिशयाद्वा पुनरुक्तिः । परिहासेप्रलापेचवगनधूपिदृश्यते ’ अनर्था निरर्थे। चरितार्थत्वेनानधिकार्येति दीपिकाव्याख्यानात् ॥ २२ ॥ स७ त्रयाणां त्वमहंलक्ष्मणश्चेत्येतेषांमध्ये । एकमागतंलक्ष्मणं जीवन्तं कौसल्यापरिप्रेक्ष्यति [ पा० ] १ क. ङ. झ. ट. नक्षत्रभूतंचमहत्कर्मकृतंतथा. २ क. ङ. झ. ट. समुपेक्षसे ३ घ. --ट. वलेन. ४ ङ. झ. तन्नाम. ५ ज. कस्मान्ममविहाय. ६ ट. मामिव क मामिह ७ ङ. झ. ट. रुचिरंगात्रंपरिष्वक्तं च. छ. ज. रुचिरंयतंतं ८ ॐ च. झ. ट. परिप्रेक्षति. १३२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । तव चाख्यांस्यते नूनं निशायां राक्षसैर्वधम् ॥२६॥ सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ॥ हृदयेनावदीर्णेन नभविष्यति राघव ॥ २७ ॥ मम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः ॥ रामः सागरमुत्तीर्य संस्खवान्गोष्पदे हतः ॥ २८ ॥ अहं दाशरथेनोढा मोहात्खकुलपांसनी । आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ २९ ॥ नॅनैमन्यां मया जातिं वारितं दानमुत्तमम् । याऽहमेवेह शोचामि भार्या सर्वातिथेरपि ॥ ३०॥ साधु पीतय मां क्षिप्रं रामस्योपरि रावण । समानय पतिं पत्या कुरु कल्याणनुत्तमम् ॥ ३१ ॥ शिरसा मे शिरश्वाय कायं कायेन योजय ॥ रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ ३२ ॥ [ सुहूर्तमपि नेच्छामि जीवितुं पापजीविता । श्रुतं मया वेदविदां ब्राह्मणानां पितुगृहे ॥ यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३३ ॥ क्षमा यसिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता । अहिंसा चैव भूतानां तमृते का गतिर्मम ॥३४॥ ईंति सा दुःखसंतप्ता विललापायतेक्षणा । भर्तुः शिरो धेनुस्तत्र समीक्ष्य च पुनः पुनः ॥ ३५॥ एवं लालप्यमानायां सीतायां तत्र राक्षसः। अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३६ ॥ विजयस्खार्यपुत्रेति सोभिवाद्य प्रसाद्य च ॥ न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३७ ॥ अमात्यैः सहितैः सर्वैः प्रैहस्तः समुपस्थितः । तेन दर्शनकामेन धैर्य प्रस्थापिताः प्रभो ॥ ३८ ॥ नूनमस्ति महाराज राजभावात्क्षमान्वितम् ॥ किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ३९ ॥ क्ष्यति ॥ २५ ॥ सः लक्ष्मणः। परिपृच्छन्त्यास्तस्याः | सर्वातिथेः। सर्वरक्षितुरित्यर्थः । सर्वातिथिपूजकस्येति ते मित्रघळस्य वधं तघवधं चाख्यास्यते ।। २६ ॥ सुतं | वाऽर्थः । भार्यापि याहं इह जन्मनि अद्य भोगंकाल हतं सुप्तस्त्वदशायां हतमित्यर्थः । अवदीर्णेन भिन्नेन । | एव' शोचामि ॥ ३० ॥ समानय योजय । उत्तमं हृदयेनोपलक्षिता सा नभविष्यति न जीविष्यति | कल्याणं पतिसंयोगरूपं ॥ ३१-३४ ॥ शिरः ॥ २७ ॥ अनार्यायाः दुश्शीलायाः । मम हेतोः | धनुश्च । तत्र पुरोदेशे ।। ३५ ॥ लालप्यमानायां प्रल मन्निमित्तं । अनर्हः एतादृशसौप्तिकवधानर्हः। साग- | पन्त्यां । भर्तारं रावणं । अनीकस्थः द्वाररक्षी । ननु रसुत्तीर्य गोष्पदे हतः खरतरखरादीन्हत्वा क्षुद्रण | लौकिकीषु काचिदिव सीता भर्तुशिरस्साक्षात्कारेपि प्रहस्तेन हत इत्यर्थः ॥ २८ ॥ स्वकुलपांसनी स्वकुळ- चिरं रुदित्वा विलप्य कथं जीवितं धारयति स्म । दूषणी । अहं मोहात् अज्ञानात् । दाशरथेनोढास्मि । उच्यते । अनयोर्दिव्यदम्पत्योः परस्परसत्तैव जीवित अतो रामस्य भार्येव मृत्युरजायत ।२९॥ मया अन्य | धारणे निमित्तं नतु ज्ञानाज्ञाने । अतो भर्तुर्जीवितवै- जातिं प्राप्य । यद्वा अन्यां जातिं अन्यस्मिञ्जन्मनि । कल्याभावात्सा जीवति स्म ।३६।। अनुप्राप्तं द्वारीति उत्तमं दानं वारितं । कन्यादानं वारितमित्यर्थः । | शेषः ॥ ३७ ॥ वयमितिभयेन बहुवचन बहूनाम- तत्र हेतुमाह--येति । सर्वे अतिथयो यस्य तस्य | न्तःपुरे समागमासंभवात् ॥३८॥ प्रहस्तेन प्रेषितोपि प्रश्नकरिष्यति ।‘‘ दिशंप्रव्राजितःसवैर्लक्ष्मणःप्लवगैःसह ” इतिलक्ष्मणस्यजीवव्वोक्तेरियमुक्तिर्युक्ता । परिप्रेक्षति द्रक्ष्यतीत्यर्थइ- तिनगोजिभट्टः । तत्रपरस्मैपदितेक्षधातोर्निर्वाह्य। एवं ‘‘सतस्याभपरिपृच्छन्त्याः” इत्यनुक्तानुवादास्वारस्यंचपरिहार्ये ॥ २५ ॥ ति० आर्यपुत्रशब्दोयद्यपिस्त्रीभिर्भर्तरिप्रयुज्यतेप्रायेण । तथापि पूजामात्रेसामान्यतःप्रयोगोपबोध्यः॥ स० आर्यपुत्र स्वामिपुत्र । स्यादथैःखामिवैश्ययोः ” इत्यमरः । अरयः अपुत्रायेनेतिवा। तेनआर्यपुत्रेति पतिंप्रतिभार्यासंबोधनस्यैवसर्वत्रसस्वेनकथमेव [ पा० ] १ ड. ज. झ. ट. अनघः २ क.ट. वीर्यवान् ३ क. ग. घ. ज. नूनंमन्येमयाजाते. ४ ख.-ट. मधैव ५ ख. ---ट. सर्वातिथेरिह. ६ ख• ङ.--ट. घातयमां. ७ इदंश्लोकद्वयंप्राचीनकोशेषुनदृश्यते, औत्तराहपाठएवदृश्यते. ८ ङ. च. छ. झ. ट. इतीवदुःख. ज. इतिदुःखेनसंतप्ता. ९ ख. ग. घ. विललापाकुलेन्द्रिया. १० ग. ङ. --ट. धनुर्वैवददर्श जनकात्मजा, क, ख, घ, धनुस्तत्रसमीक्ष्यञ्जनकात्मजा ११ घ, ङ. झ. जब ट. सहितः. १२ ङ. झ. प्रहस्तस्वामुपस्थितः १३–ट. अहंप्रस्थापितःप्रभो. घ. खयंप्रस्थापितःप्रभो. सर्गः ३३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३३ एतच्छुत्वा दशग्रीवो राक्षसप्रतिवेदितम् ॥ अशोकवनिकां त्यक्त्वा मत्रिणां दर्शनं ययौ ॥ ४० ॥ से तु सर्वे समथ्यैव मन्त्रिभिः कृत्यमात्मनः ॥ सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥४१॥ अन्तर्धानं तु तच्छीर्ष तच्च कार्मुकमुत्तमम् ॥ जगाम् रावणस्यैव निर्याणसमनन्तरम् । राक्षसेन्द्रस्तु तैः सार्ध मन्त्रिभिर्भीमविक्रमैः ॥ समर्थयामास तदा रामकार्यविनिश्चयम् ॥ ४३ ॥ अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः ।। अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥ ४४ ॥ शीघ्र भेरीनिनादेन स्फुटकोणाहतेन मे । समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४५ ॥ ततस्तथेति प्रतिगृह्य तंद्वचो बलाधिपास्ते महदात्मनो बलम् ॥ समानयं चैव सैमागमं च ते न्यवेदयन्भर्तरि युद्धकाङ्किरणि ।४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ मायाकल्पितशिरोदर्शनेनदूयमानांसीतांप्रति विभीषणभार्ययासरमया हेतूपन्यासेनसमाश्वासनम् ॥ १ ॥ सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ॥ आससादथ वैदेहीं प्रियां प्रणयिनीं सखीम् ॥ १ ॥ मोहितां राक्षसेन्द्रेण सीतां र्परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ॥ २ ॥ सा हि तत्र कुंता मित्रं सीतया रक्ष्यमाणया ॥ रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ ३ ॥ कथमनवसरे समागतासीत्याशङ्कयाह-नूनमिति ॥ | कारणोपचारः । वक्तव्यं च न कारणमिति । युद्धार्थं राजभावात् राजत्वाद्धेतोः । क्षमान्वितं सदानीमेव | निर्यातेति पुरे प्रवदन्ति चेद्वलाध्यक्षाः तदानीं देव्याः कर्तव्यत्वेपि तव राजभावात् क्षमया त्वदाज्ञाप्रतीक्ष- | सन्निधौ कथितं स्वकीयं रामसैन्यवधवृत्तान्तव णेनान्वितं । आत्ययिकं आतिपातिकं किंचित्कार्य- | क्यमसत्यमिति तस्याः विदितं स्यादिति ।४५ । भावः ॥॥ मस्ति नूनं । तत्तस्मात्तेषां प्रहस्तादीनां दर्शनं कुर्वत्य आत्मनः आत्मनां । भर्तरि विषये ॥ ४६ ॥ इति न्वयः ॥ ३९-४० ॥ सः रावणः । रामविक्रमं | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि विदित्वा सभां प्रविश्य आमनः सर्वे कृत्यं मञ्जिभिः रीटाख्याने युद्धकाण्डव्याख्याने द्वात्रिंशः सर्गः ।।३२।। सह समथ्य निश्चित्य । विदधे । प्रकृतकार्यमिति शेषः ॥ ४१ ॥ निर्याणं निर्गमनं ॥ ४२ ॥ समथ्ये | अथ सरमा सीतां समाश्वासयति त्रयस्त्रिंशे त्युक्तं विवृणोति--राक्षसेन्द्र इति । रामकार्यविनि- | सीतामिति । मोहितां रामविषयविपरीतज्ञानवतीं । श्चयं रामविषये स्वकृत्यनिश्चयं ॥ । ४३-४४ ॥ स्फुट- | सरमा विभीषणभार्या । प्रणयिनीं स्नेहवतीं । १. कोणाहतेन उल्बणवादनदण्डाहतिजनितेन । कारें | २ | ननु राक्षस्यास्तस्याः कथं सख्यमाश्वासनं मितिशङ्कानवकाशः ॥ ३७ ॥ ती० स्फुटकोणाहतेन उल्बणवादनदण्डहतेन । नचवक्तव्यंकारणेदेव्याःपुरतः । खोक्तंरामहनन- विषयवाक्यमसत्यामितिसीताज्ञास्यतीतिशङ्कया वतव्यंचनकारणमित्युक्तं । “ सासीतातच्छिरोदृष्टं तच्चकार्मुकमुत्तमम् ” इत्यारभ्य इतिसादुःखसंतप्ताविललापायतेक्षणा ” इत्यन्तानांसीताप्रलापवाक्यानांवास्तवार्थेऽयमाशयः । सीतापिरामशिरआदिकंमाया- कल्पितमितिज्ञापितत्सत्यमितिमत्वेवमिथ्याप्रलापादिनाराक्षसान्वञ्चयितुंबहुविधंप्रलपति ॥ ४५ ॥ द्वात्रिंशःसरैः ॥ ३२ ॥ ति० सीतांखिति । विभीषणपनीयंसरमा। सातुसीतायांभक्तिमती । साहिरावणेनज्ञातसात्विकभावाऽतिभर्सनेननाशमाशङ्कय सीताश्वासनार्थसंदिष्टेतिबोध्यं । प्रणयिनी नेहवती । सखीसरमेत्यन्वयः ॥ १॥ रामानु० साहीति । विभीषणभार्यायाःसरं [ पा०] १ घ• सर्पूवेसमामनुय. २ ख. ग. घ. च. छ. अ. संमन्त्रयामास. ३ ङ. झ. अ. ट. स्फुटं. ४ ङ. च. छ झ. झ. ट. तद्वचस्तदैवदूताःसहसामहद्वलं. ५ ख. ग. ङ. च. छ. झ. ट. समागतंचः ६ क. च. छ. इ. आससादाशु. ७ च. छ. प्रियांप्रियकी. ज. प्राणप्रणयिनीं. ङ. झ. अ ट. प्रियप्रणयिनीमुखी. ८ ख. कमललोचनां, ९ ज. हिता. १३४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सा ददर्श ततः सीतां सरमा नष्टचेतनाम् ॥ उपावृत्योस्थितां ध्वस्तां बडघामिव पांसुलाम् ॥ ४ ॥ तां समाश्वासयामास सखीस्नेहेन सुव्रता ॥ ५ ॥ समाश्वसिहि वैदेहि माभूत्ते मनसो व्यथा ॥ उक्ता यद्रावणेन त्वं प्रत्युक्तं च खयं त्वया । सखीस्नेहेन तीरु मया सर्वं प्रतिश्रुतम् ॥ ६ ॥ लीनया मैंगने शून्ये भयमुत्सृज्य रैवणात् ॥ तव हेतोर्विशालाक्षि न हि मे जीवितं श्रियम् ॥ ७॥ ॐ संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः ॥ तैच मे विदितं सर्वमभिनिष्क्रम्य मैथिलि । ८॥ न शक्यं सौप्तिकं कर्तुं रामस्य ‘विदितात्मनः ॥ वधश्च पुरुषव्याने तसिन्नैवोपपद्यते ॥ ९ ॥ वेत्यत्राह--सा हीति । हि यस्माद्रावणादिष्टा रक्षन्ती (कुत्रचित्तरुरन्थे । गहन इति पाठे आवृत इत्यर्थः । सा आत्मना रक्ष्यमाणया मित्रं सखी कृता । अत | शून्ये निर्जने । कथं घोराद्रावणाद्भयं त्यक्तं तत्राह इत्यर्थः । रक्षन्ती । तत्रतत्रावसरे सीताया योगक्षेम- | तवेति । तव हेतोः त्वन्निमित्तं । मे जीवितमपि न विधानं कुर्वतीत्यर्थः । रावणादिष्टा योगक्षेमे रावणे- | प्रियं। तत्र हेतुर्विशालाक्षीति । तव नयनसौन्दर्यं पश्य नादिष्टा । सानुक्रोशा सद्या । अनेन सख्यकरणे |न्या मे कथं त्वत्पीडा सोढव्येति भावः। ननुबिभीषण- हेतुरुक्तः। दृढव्रता दृढप्रतिज्ञा । अनेन सख्यस्याप्र | भार्या कथं सीतारक्षणे रावणेन नियोगार्ह। नियोगे वा च्युतिर्दर्शिता ॥ ३ ॥ आसादनानन्तरं तदवस्थदर्शन- | कथं तस्याः रावणभयातूढावस्थानं । उच्यते । विभीष माह-सेति । नष्टचेतनां विपरीतज्ञानवतीं । उपा- | णावस्थानकाले सीतायोगक्षेमपरामर्शायान्तरङ्गभूता वृत्य लुठित्वा । ध्वस्तां धूल्युपहतां। बडबां अश्वत्रियं। सरमा नियुक्ता । तन्निर्गमनादिदानीमन्तरङ्गवाश्र पांसुलां पांसुमतीं ॥ ४ तामिति पूर्व करस्पर्शादिना | वणे भीतासीदिति न विरोधःनियोगश्च दासीमुखेन। समाश्वासनमुक्तं इदानीं रावणवृत्तान्तप्रदर्शनेनेति | अदर्शनं च स्नुषात्वादिति बोध्यं । अन्येयं सरमे- ५ ॥ स्वयं साक्षात् । प्रत्युक्तं प्रलापरूपं । येके मे मया । यत्कृते यन्निमित्तं । अभिनि सखीस्नेहेन सखीविषयस्नेहेन । प्रतिश्रुतं । प्रतिरुपस ष्क्रम्य बहिर्निर्गम्य मा भूदस्मवगमः उप र्गमात्रं । ६ । तदानीमसन्निहितया त्वया कथं भृत- | पन्तिश्च तत्र नास्तीत्याह-न शक्यमिति ॥ सौप्तिकं मित्यत्राह--लीनयेति । लीनया छन्नया । गगने | सुतौ मरणं। न केवलमशक्यत्वं रामस्य पुरुषधौरेय मायाः ‘‘ रक्षन्तीरावणादिष्ट’ इतिसीतारक्षणेरावणनियोग:प्रतीयते । उपरि ’सखीस्नेहेनतीरुमयासर्बप्रतिश्रुतम् । लीनयागहने यन्येभयमुत्सृज्यरावणात्” इतिरावणभयातूढावस्थानेनरावणोक्तवाक्यश्रवणंचप्रतीयते । विभीषणभार्यायारावणेननियोगोनुचित इवप्रतिभाति । रावणनियुक्तवेतद्भयाहूढ़ावस्थानमनुपपन्नमितिप्रतीयते । अत्रपरिहारोविद्वद्भिश्चिन्तनीयः । ती० ननुविभीषण- भार्यायाःसरमायाःकथंसख्यमाश्वसनंवातत्राह-साहीति । हियस्माद्रावणादिष्टा सीतांरक्षन्तीसा आत्मनारक्ष्यमाणयासीतया मित्रं सखीकृता।‘ ज्येष्ठाकन्याऽनलानामविभीषणसुताकपे । तयाममेदमाख्यातंमात्राप्रहितयास्खयं ’ इतिसुन्दरकाण्डेसीत योक्तवादत्रापिसानुक्रोशेत्युक्तत्वाच्चविभीषणभार्यायाःसरमायासीतायाःसखीवंतत्समाश्वासनंचयुक्तमितिभावः ॥ ३ ॥ स० ननु विभीषणभार्यात्वेनवंतत्वतस्तेनन विश्वसनीयेति कथंसंकथनंश्रुतंभवत्येत्यतआह--लीनयेति । अन्ये जनैः। गहने इतरापरिज्ञात- स्थाने । रावणाद्भयमुत्सृज्य क्रूरोपिरावणोरमणारिपुरपियोषितःकिंकरोतीतिभीर्तित्यक्षा । निलायनंनुभावत्वाद्रावणस्यंलज्जयेति भावः । रावणादिष्टेतिपूर्वोक्तस्वारस्यंचेत्थैचेद्भविष्यति ॥ ति० ननुविभीषणस्यविरुद्धकोटौगतत्वात्तत्पत्याखयारावणसंनिधौस्थिखा कथंभृतंतत्राह-वनयेति । गहने अशोकवनमध्ये। पूर्वमस्यमायाकृतवृत्तान्तंभृतवल्या लक्षणरूपकार्यार्थमागायीनया यूतंस्थि तया। रावणाद्भयमुत्सृज्यस्थितया सर्वेक्षुतं । नहिमेरावणाद्भयं तेनैवतवरक्षणेनियुक्तत्वात्तज्जातित्वाच्च । ततोऽन्यैवैषासरमेत्यन्ये ॥ ७ ॥ स० ससंघातः ससमूहः। निष्कान्तः प्रहस्ताङ्कतः। यकृते यदर्थे । तत्सर्वे अभिनिष्क्रम्य बहिर्गत्वा । मे मयाविदितं ॥८ति० सौप्तिकं सुप्तिकाल्युद्धे। तत्रहेतुः-विदितात्मनः । जितनिद्रालस्यादिदोषचित्तस्येत्यर्थःपुरुषव्याने सर्वातिशायिशौर्येव ति । अतएवतस्मिन्वधोनोपपद्यते । स० अत्यनावश्यकत्वादनन्तरंवदिष्यामीत्यादौधववातंजीवार्सीतायावदिष्यन्तीततोप्या दौमोहमपहन्तीत्याहनशक्यमिति । सौप्तिकं खापसंमयव्यापारः । तत्रनिमित्तमाह--विजितेति। विजितात्मनः जित- [ पा० ] १ ङ. च. छ. झ. अ ट. सखीसीतांख. सखींसीतां२ ख-. ३ टसुत्रतां. झ.-ठ. .ट. पांसुषुङ. झ. . ४ गहने. ५ इ. झ. ट. मेरावणाद्भयं. ६ क. सुसंभ्रान्तधः ठः ससंघातध७ इ. झ. ट. तत्रमे ८ झ. ठ. विजितात्मनः सगैः ३३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३१ नै त्वेव वानरा हन्तुं शक्याः पादपयोधिनः । सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ १०॥ दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् । धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥ ११ ॥ विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित् ॥१२॥ हन्ता परबलौघानामचिन्त्यबलपौरुषः ॥ न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः ॥ १३ ॥ अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ॥ इयं प्रयुक्ता रौद्रेण माया मैयाविदा त्वयि ॥ १४ ॥ शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् । ध्रुवं स्वां भजते लक्ष्मीः प्रिंयं प्रीतिकरं शृणु ।१५। उसीर्य सागरं रामः सह वानरसेनया । सन्निविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ १६ ॥ दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः । स हि तैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः॥ १७ ॥ अनेन प्रेषिता ये च राक्षसा लँघुविक्रमाः । राघवस्तीर्ण इत्येव प्रवृत्तिस्तैरिहाहृता ॥ १८ ॥ ॐ तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ॥ एष मत्रयते सर्वैः सचिवैः सह रावणः ॥ १९॥ इति ब्रुवाणा सरमा राक्षसी सीतया सह ॥ सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ २०॥ दण्डनिर्वैतवादिन्याः श्रुत्वा भेर्या महाखनम् ॥ उवाच सरमा सीतामिदं मधुरभाषिणी ॥ २१ ॥ सनहजननी वेषा भैरवा भीरु भेरिका ॥ भेरीनादं च गम्भीरं शृणु तोयदनिखनम् ॥ २२ ॥ कल्प्यन्ते मत्तमातङ्गग युज्यन्ते रथवाजिनः ॥ हृष्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः ।। २३ ।। तया वधयोग्यतापि नास्तीत्याह-वधश्चेति ॥ ९ ॥ | प्रियं प्रियवचनं ॥ १५ ॥ सन्निविष्टः स्थितः एवं वानरवधोप्यनुपपन्न इत्याह-न त्विति । स्वब- ॥ १६ ॥ सागरान्तथैः सागरतीरस्थैः ॥ १७ ॥ लाद्रामबळाच्च न वानरा हन्तुं शक्या इत्यर्थः ।।१०॥ | तीर्णः तीर्णवान् । प्रवृत्तिर्वार्ता । १८ । एष मद्भयत न केवलं बलादिना सौभाग्यलक्षणादिभिरप्यतदह | इति सान्निध्यद्योतनाय ॥ १९ ॥ सीतया सह शुश्रा- राम इत्याह श्लोकत्रयेण~दीर्येत्यादिना । श्रीमान् | वेत्यन्वयः । सर्वोद्योगेन सर्वप्रयत्नेन । जनितमिति कान्तिमान् । प्रतापवान् तेजिष्ठः । संहननोपेतः | शेषः। शब्दं सिंहनादं ॥२०॥। दण्डनिर्घातवादिन्याः शोभनावयवसंस्थानः। लक्ष्मणेन सह रक्षितेत्यन्वयः । दण्डाहत्या शब्दायमानायाः ।। २१॥ भेरिका ताड्यत ॥ ११-१२ । श्रीमान् विजयश्रीमान् ॥ १३ ॥ इति शेषः । तोयदनिस्वनं तोयदनिस्वनतुल्यं ।। २२॥ कथं तर्हि शिरःप्रभृतिप्रापणं तत्राह-अयुक्तेति ॥ अयुक्तबुद्धिकृत्येन अनर्हबुद्धिव्यापारेण । मायाशि- | करष्यन्ते आकल्प्यन्ते । अलङ्गियन्त इत्यर्थः। युज्यन्ते रोदर्शनबुद्धेस्तत्कृत्यस्य चात्मलाघवहेतुत्वादितिभावः । रथवाजिनः। रथेषु वाजिनो युज्यन्त इत्यर्थः । रथे. ॥ १४ ॥ भजते भविष्यत्सामीप्ये लप्रयोगः । | त्यविभक्तिकनिर्देशो वा। हृष्यन्ते हर्षव्यापारं कुर्वन्ति मनस्कस्य । विदितात्मनइतिपाठे विदितः अयंफलिष्यतीतिज्ञातः आत्मा यत्नयेनसतथेत्यर्थः । पुरुषव्याने जाग्रति वधश्च खप्नो वा जाग्रत्कालिकोवानोपपद्यते ॥ ९ ॥ स० देवर्षभेन नारायणेनसुराइव वानराःरामेण हि यतःसुरक्षिताः अतोनहन्तुं शक्याइ त्यन्वयः ॥ १० ॥ स० प्रियं प्रियवचनं । तेवभजते । सर्वेपिप्रियवक्तारोभविष्यन्तीतिभावः । ते तवविषये । प्रियंममव चनंणु। खांध्रुवं भजते धवइतिशेषः । लक्ष्मीश्चभजते । वैभवति तेश्रियवचनमितिनागोजिभट्टव्याख्यानंमूलकोशेषुपञ्चषेषुभव तिपाठादर्शनात् । ॐ भुवःऋच ” इतिश्रादेशे ऽणुशब्दोलघ्वादिरितिभवतीकारगौरवानापादकइति चासमञ्जसम् ॥ १५ ॥ ति० दृष्टोमे मयादृष्टइत्यर्थः। खण्हवत्यूर्वगृहमारुष्वेतिशेषः। खेचरीखाद्वहिर्निर्गत्येतिशेषोवा। सागरान्तस्थैः सागरतीरस्थैः । स्खम हिम्नारक्षितस्तिष्ठति ॥ स० परिपूर्णार्थः अलक्ष्यीकृतरक्षोध्यक्षत्वात् । सहितैः मिलितैः सहोमैर्वा । तिष्ठतियः सदृष्टः ॥ १७ स० तन्मेविदितमित्युक्तं तदिदानीमावेदयति--अनेनेति । प्रवृत्तिः वार्ता ॥ १८ ॥ यदर्थरावणःप्रहस्ताहूतोगतः [ पा० ] १ घ. नहितेवानराः २ क. --घ. च. छ. अ. कुशलीनयः ३ ग. ङ.-अ. मायाविना. ४ ङ. च. झ. ब ट. प्रियंतेभवतिशणु• ५ ख. उत्तीर्यंराघवःश्रीमान्सागरंहसेनया. ६ ख. घोराराक्षसाः, ७ घ. बल विक्रमाः. ८ घ. एतांश्रुखा ९ घ. भीमनादिनी. १३६ श्रीमद्वाग्मीकिरामायणम् । [ सुंद्धकाण्डम् ६ ९ ' , तत्रतत्र च सन्नद्धाः संपतन्ति पदतयः ॥ आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः वेगवद्भिर्नदद्भिश्च तोयौघेरिव सागरः २४ ॥ शस्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥ रथवाजिगजानां च भूषितानां च रक्षसाम् ॥ २५ ॥ [ 'संभ्रमो रक्षसामेष हृषितानां तरस्विनाम् ॥] प्रभां विसृजतां पश्य नानावर्णा समुत्थिताम् । वनं निर्दहतो घर्मे येथा रूपं विभावसोः ॥ २६ घण्टानां शृणु निषुषं रथानां पृणु निःखनम् ॥ हयानां हेषमाणानां शुणु तूर्यध्वनिं यथा ॥२७॥ उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् । संभ्रमो रक्षसामेष तुमुलं रोमहर्षणः २८ ॥ श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ।। २९ रामः कमलपत्राक्षोऽदैत्यानामिव वासवः ॥ 'विनिर्जित्य जितक्रोधस्त्वंमचिन्त्यपराक्रमः रावणं समरे हैंत्वा भर्ता त्वधिगमिष्यति ॥३०॥ विक्रमिष्यति रक्षस्सु भर्ता ते सहलक्ष्मणः । यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥ ३१ ॥ आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् । अहं द्रक्ष्यामि सिद्धार्था त्वां शत्रौ विनिपातिते ॥३२॥ अॅझ्ण्यानन्दजानि त्वं वर्तयिष्यसि शोभने । समागम्य पॅरिष्वज्य तस्योरसि महोरसः ॥ ३३ ॥ २३॥ तत्रतत्रेति सार्धश्लोकः ॥ संपतन्ति सी- | यत्सामीप्ये ऋट्प्रयोगः।।२९राम इत्यादिसार्धश्लोक भवन्ति । सैन्यैः सेनासमवेतरथगजतुरगपदातिभिः। एकान्वयः । कमलपत्राक्षः ‘श्रीर्न त्यजति रक्ताक्षरों अद्भुतदर्शनैः अळंकारविशेषेरिति शेषः । वेगवद्भिर्ने- | इति सामुद्रिकोक्तरीत्याऽवश्यं श्रीरुपतिष्ठति । तत्रापि दद्भिश्चेति पाठः २४ ॥ शत्राणामित्यादिश्लोकद्वयं।। | श्रेष्ठे तत्रापि चक्षुषी इति नयनसौभाग्यलक्षणमव्यभि प्रसन्नानां निर्मलानां । चर्मणां फलकानां । भूषितानां |चारीति भावः न केवलं सौभाग्यलक्षणेन श्रीः प्रभा अतएव प्रभां विसृजतां उत्पादयतां। उत्थितां ऊबै | वापीत्याह-अदैत्यानामिति।अदैत्यानां देवानां मध्ये। प्रसृतां । रूपं तेजः नानौषधीवनदाहेन नानावर्णत्वं | बासव इव स्थितः सर्वश्रेष्ठ इत्यर्थः। अचिन्त्यपरा सिद्धे । पश्येत्यत्रापि प्रभेव कर्म । यद्वा विसृज | क्रमः एकेन शरेण मरुकान्तारवासिसकलदस्युवार तामिति च्छेदः । तां प्रसिद्धां प्रभां पश्य । विसृज | णादप्रमेयपराक्रमः तर्हि तादृशः किमिदानीं विल शोकमिति शेषः॥२५-२६। घण्टानां गजघण्टानां स्बत इत्यत्राह-जितक्रोध इति । रावणस्याभिमुख रथानां निरखनं । नेमिसंघट्टनी । हे आणानामिति । मनागमनात् क्रोधावकाशमलभमानास्तिष्ठतीति भावः च्छेदः । आङ्पूर्वात् अण शब्दे इत्यस्माद्धातोः | दैत्यानामिति द्वितीयार्थे षष्ठी वा दैत्यान् वासव पचाद्यच्। आणानां शब्दायमानानां हे शब्दं इव रावणं समरे हत्वा विनिर्जित्य शत्रुगृहदपनीय । स्त्रीलिङ्गाभावः आर्षः। निस्वनमिति वा अनुवर्यते त्वामभिगमिष्यतीति योजना ३० ॥ विष्णुना तूर्यध्वानंयथा तूर्यध्वनिमिव २७ संभ्रमः । उपेन्द्रेण ।। ३१ ॥ एवं शंसन्त्यास्ते किं फलं तत्राह सन्नाहः। तुमुलः सान्द्रः । दृश्यत इति शेषः ॥२८॥ आगतस्येति चिरप्रवासादागतस्य दयितादर्शने ध्रुवं त्वां भजते लक्ष्मीरित्युपक्रान्तमुपसंहरति--श्री- | कोषि विकासो भवेत्स मया द्रष्टव्य इति भावः रिति । शोकग्नी श्रीः विजयलक्ष्मीः भजति । भवि- ॥ ३२ ॥ महोरस इत्यत्र समासान्तविधेरनित्यत्वात् वननिर्दहतोघमें ” इत्यादि “ राक्षसेन्द्रानुयायिनां ” इत्यन्तंलोकद्वयंप्रक्षिप्तमितिकतकः २६ रामानु° दैत्यानामित्यत्रापि समरशब्दयोजनीयः [ पा० ] १ क. ग. ड. च• छ. झ. ज• सहस्रशः २ ज. चर्मिणांवर्मिणां. ३ च. छ. हृषितानांच. ङ. झ. झ. ट. राक्षसेन्द्रानुयायिनां. ४ इदमर्घ ङ. -ट. पाठेषुदृश्यते. ५ ध. च. छ. प्रभामिव ६ ङ. च. ट, नेमिनिस्स्खनं. छ. झ. ट. तुमुलंरोमहर्षणं. ८ ख वैदेहि. ९ ख, घ, ङ. च. -झन् ज. ट. अवजित्य १० क.-ट. स्तमचिन्यः ११ ख. हन्त. १२ ङ. च. छ. अ, अघ्राण्यानन्द. १३ ख• ग. ड. -ट. जान कि. १४ क.-ट. परिष्वक्ता. ११ ' त० ७ ङ. च. सर्गः ३७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १३७ अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् ॥ धृतामेतां बहून्मासान्वेणीं रामो महाबलः ॥ ३४ ॥ तस्य दृष्ट्वा सुखं देवि पूर्णचन्द्रमिवोदितम् । मोक्ष्यसे शोकजं वारि निर्मीकमिव पन्नगी ॥ ३५ ॥ रावणं समरे हत्वा नचिरादेव मैथिलि । त्वया समग्रः प्रियया सुखह लप्स्यते सुखम् ॥ ३६ ॥ सैमागता वै वीर्येण मोदिष्यसि महात्मना ॥ सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ ३७ ॥ गिरिवरमैभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति । तमिह शरणमभ्युपेहि देवं दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ चतुस्त्रिंशः सर्गः ॥ ३४ ॥ सरमयासीतांप्रति रामे स्वेनसंवेशप्रापणप्रार्थने सीतयातस्यानौचिस्यऽथ स्वविषयेरावणाध्यवसायावगतयेतप्रेषणं ॥ १॥ रावणाध्यवसायाधिगमेन पुनरागतयासरमया सीतांप्रति रावणमात्राऽविन्ध्यनाम्नमत्रिणाचतंप्रतिबहुधारामायसीताप्रस्यर्ष णचोदनेपि तस्यतदनपेणेहढाध्यवसायनिवेदनम् ॥ २ ॥ तथा रामेण रावणहननपूर्वकमयोध्यांप्रतितनयननिवेदने तत्रोप श्रुतितयावानरसेनासंनाहभेरीशबरवप्रादुर्भावः ॥ ३ ॥ अथ तां जातसंताप तेन वाक्येन मोहिताम् । सरमा हादयामास पैथिवीं द्यौरिवाम्भसा ॥ १ ॥ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखीवचः ॥ उवाच काले कालज्ञा सितपूर्वाभिभाषिणी ॥ २ ॥ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे ।। निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३ ॥ कबभावः । समागम्य परिष्वज्य स्थितस्य तस्योरसि | अभ्युपेहि गच्छ । वरीयत्वे हेतुमाह--प्रभव इति । अश्रूणि वर्तयिष्यसीति योजना ॥ ३३ ॥ जघनं गतां । अयं दिवसकरः। प्रजानां देवतिर्यङ्मनुष्यस्थावराणां । नितम्यावलम्बिनीं। बहून्मासान् धृतां बहुमासैर्युतां। | प्रभवः कारणं । हिः प्रसिद्धौ । वर्षादिद्वारा जगदा अत्यन्तसंयोगेद्वितीया। रामवियोगात्प्रभृति बद्धामेतां | प्यायक इत्यर्थः। अग्नौ प्रास्ताहुतिः सम्यगादित्य वेणीं । मोक्ष्यते मोक्षयिष्यति । आर्षमामनेपदं | मुपतिष्ठते । आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः ॥ ३४ ॥ निमकं त्वचं । निमकदृष्टान्तेन शोका- । इत्युक्तेः । न पुनरत्र जगत्कारणत्वोक्तिः । अश्वोप श्रुणो नि:शेषनिवृत्तिरुच्यते । अश्रुमूलं शोकं त्यक्ष्य- | पमानेन स्वातिरिक्तपुरुषप्रेर्यत्तृभिधानात् । भीषा सीति भावः ॥ ३५ ॥ समग्रः संपूर्णमनोरथः | स्माद्वातः पवते, भीषोदेति सूर्यः ” इति श्रुतेः॥३८ ॥ ३६ ॥ सस्येन समायुक्त मेदिनी सुवर्षेण यथा | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे तथा महात्मना रामेण समायुक्ता त्वं वीर्येण तच्छौ- | रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयस्त्रिंशः येण । मोदिष्यसि ॥ ३७ ॥ अथानिष्टनिवारणाय | सर्गः ।। ३३ ।। इष्टप्राप्तये चसूर्यनमस्कारं विदधाति–गिरिवरमति । यः देवः । गिरिवरं मेरं । अभितः परितः । अथ सरमया रावणाशयपरिज्ञानं चतुस्त्रिशे—अथ ‘अभितः परितः –’ इत्यादिना द्वितीया । अनुवर्त- | तामित्यादि । अथेति प्रथमश्लोकेन पूर्वसगता मानः आनुकूल्येन चरन् । प्रादक्षिण्येन चरन्नित्यर्थः। नुवादः। तेन वाक्येन हादयामासेत्यन्वयः। यद्वा तेन हयोश्व इव मण्डलं मण्डलगतिं आशु त्रिंशन्मुहूर्तेनैव | वाक्येन रावणवाक्येन । १ । सख्याः सीतायाः । करोति । देवं द्योतमानं । दिवसकरं शरणं रक्षणं ।। सखी सरमा ॥ २ ॥। कुशलं कुशलप्रतिपाद्कं । त्वद्वान् ति० कुलदैवतं शरणमभ्युपैहि । हि यतः । अयंप्रजानां सुखदुःखहान्योरितिशेषः । प्रभवः ॥३८॥ इतित्रयाशिःसर्गः ॥३३॥ [ पा० ] १ छ. -ट. धृतामेकां. क. धृतामेवं . २ ङ. च. छ झ. अ. ट. सभाजितार्धरामेण. ३ क .ख. ङ. झ. -ट- मभितोविवर्तमानो ४ क. ग. –ट देवि. ५ क. घ. इ, झ. ट. महींदग्धमिवांभसा. वा. रा. १९५ १३८ श्रीमद्वारमीकिरामायणम् [ युद्धकाण्डम् ६ न हि मे क्रममाणाया निरालम्बे विहायसि ॥ समर्थो गतिमन्वेतुं पवनो गरुडोपि वा ॥ ४ ॥ एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् ॥ मधुरं श्लक्ष्णया वाचा ऍर्व शोकाभिपनया ॥ ५॥ गगनं गैन्तुमपि वा त्वं रसातलम् । अर्धगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ मस्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ॥ ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥७॥ स हि मायाबलः क्रूरो रावणः शत्रुरावणः ॥ मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८॥ तर्जापयति मां नित्यं भर्मापयति चासकृत् । राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥९॥ उद्विग्ना शङ्किता चासि न खस्थं च मनो मम ॥ तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥ १०॥ यदि नाम कथा तस्य निश्चितं वाऽपि यद्भवेत् । निवेदयेथाः सर्वे तत्परो मे स्यादनुग्रहः ॥ ११ ॥ सौं त्वेवं ब्रुवतीं सीतां सरमा र्वल्गुभाषिणी ॥ उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लबम् ॥१२॥ णायाः गच्छन्त्याः क्यमित्यन्वयः । निवर्तितुमुत्सहेयं समर्थेत्यर्थः ॥३॥ | पीतमात्रा सद्यः पीता । वारुणी मी ८ ॥ तर्जा बहुदूरं कथं गन्तुमर्हसीत्यत्राह--न हीति । । क्रममा- | पयति तर्जनंकारयति । भत्सीपयति भर्सनं कार- मधुरं मधुराष्टकं यति आत्वपुगागमावाय । या राक्षस्यो मां श्लक्ष्णयेति वाङआधुयक्तिः । पूर्वं शोकाभिपन्नया रक्षन्ति ताभिस्तर्जापयतीति संबन्धः । नासाग्रे संप्रति हृष्टयेत्यर्थः संदेशमाहरिष्यामीति | अह्नलिन्यासनयनभ्रामणदन्तदर्शनप्रभृतिमुखचेष्टा वदन्तीं सरमां प्रति न गन्तव्यमित्युक्ते सख्यहानिः, | भि‘जननं तर्जनं । हनिष्यति दहिष्यतीत्यादि वाचा रामं प्रति प्रेषणं तत्तस्य सदृशं भवेदिति स्थितायाः | भीजननं भर्सनं ॥ ९ ॥ कुत उद्विनेत्यत्राह--तद् सीताया न युक्तं अतो व्याजेन निपुणं परिहरति- याश्चेति । कुतः शङ्कितेत्यत्राह--अशोकवनिकां समर्थेति । मदन्तरे मद्विषये । अन्यैरकर्तव्यं कर्तुम - गतेति । १० ॥ तस्य रावणस्य । यदि नाम कथा शक्यं कार्यं त्वया कर्तव्यं कर्तुं शक्यमित्यवगच्छामि । | यदि वार्तास्ति । यच्च तस्य निश्चितं अध्यवसाय इति यद्वा मद्विषये ते कर्तव्यं अवश्यकरणीयं जानामी- | यावत् । तत्सर्वं निवेदयेथाः। ततश्च मे परोनुग्रहः त्यर्थः । ६ । रावणं गत्वा स किं करोतीति ज्ञातु- | उपकारः । कृतःस्यात् । याहिनामेतिपाठः सम्यक् मिच्छामि । त्वत्कर्तृकं रावणज्ञानमिच्छामीत्यर्थः॥७॥ ११ । वल्गु सुन्दरं यथा तथा भाषितुं शीलमस्या तस्य ज्ञानस्य किं प्रयोजनमित्यत्राह--स हीति । अस्तीति वल्गुभाषिणी । बाष्पविलबं बाष्पव्याकुलं । ति० पूर्वशोकाभिपन्नया आश्वासनात्पूर्वजातेनशोकेनेषद्युक्तया ॥५। ति० अथसीताशूर्पणखयाइवस्याअपिरामसमीपगमन मनुचितमितिविचार्यतत्सामर्थे लाघापूर्वतामुचितकृत्येनियोजयति--समर्थेति । स० हेमदन्तरे मयिअन्तरंअन्तरात्मा मनः प्राणोवायस्याः सातत्संबुद्धिः ॥ ६ ॥ स० यच्चासकृत् आसः उपवेशनं तंकरोतीतिकृत् । सदामत्समीपवर्ति रक्षः । राक्षसीभिः मध्येमध्येखनेषिताभिः । भङ्गपयति एतावत्कालेनापिसीतानमद्वर्शप्राषितावच्छिक्षयावाअनुनयेनतिपरुषभाषणेनतर्जयति । तत्रापिसुघोराभीराक्षसीभिः साक्षान्मामपितर्जापयति भर्सयति । योमरक्षति वनावनौस्थापयित्वारक्षति सरावणःकिंकरोति । यद्वा योमामसकृद्रक्षति तंजनंतर्जापयति । पूर्ववदुर्वरितं । अवाचिकीभीषिकातर्जनं वाचिकीतुसाभर्सनमितिनागोजिभट्टः। तत्र तदुद्धिरेवशरणं। ‘भर्सतर्ज संतर्जने’ इत्यमरव्याख्यानेभानुदीक्षितः। तर्हिदुर्जनतर्जनेनेवानशनेनपीडितायास्तवकिमाधारेणजीव- धारणमित्यतोवाह—नित्यशइति । सदासुखोयस्त्वदुक्तः सराम मएवमांरक्षतीतिवा । पुगागमस्तु “ बहुलमेतन्निदर्शनं ॐ अदन्त- धातुनिदर्शनमित्यर्थः । बाहुलकादन्येपिबोध्याः । तद्यथा अपपर्णत् । विष्कदर्शनेइत्यादि इतिकौमुद्युक्तेःशाकटायनरीत्यासंभ• वति ॥ ९ ॥ स० याऽहंप्राङ्नोद्विग्ना नशङ्किताच कस्माचिदपि । मममनः खस्थं । तादृश्यप्यहं तद्भयात् रावणकर्तृकभीतिः हेतोः। अशोकवनिकांगता प्राप्त। अतश्चोद्विनेत्यन्वयः । यद्वा वत्सान्वनतःपूर्वेतद्भयादशोकवनिकांगतोद्विग्ना । रामक्षेमश्रव णसमनन्तरंतु इतरत्पूर्ववत् । तथापि सकपटीतिपुनर्वार्ताश्रवणेच्छेतिभावः । १० ॥ स० तस्य रावणस्य । कथा युद्धसंनाह- कथा । मद्विषयनिग्रहानुग्रहकथावा। तस्यनिधितंवापियद्भवेत्तत्सर्वेनिवेदयेथाः ज्ञात्वा मामावेदयेथाः । तन्निवेदनंमेमदुपरिवरोनु [पा० ] १ क. ङ-ट. सरमामिदमब्रवीत्२ झ. पूर्वशोक . ३ घ. गन्तुमसि. ४ ङ. झ. अवगच्छाद्यते ५ घ मिच्छाम्यहं६ झ. ज. ठ. योमांरक्षति. ७ ङ. ज.-ट. साप्येवं. ८ ङ. च. छ. झ. ज. ट• मृदुभाषिणी. सर्गः ३४ ॥ श्रीमद्रौविन्दराजीयव्याख्यासमलंकृतम् । १३९ एष ते यद्यभिप्रायस्तंदा गच्छामि जानकि गृह्य शत्रोरभिप्रायर्नुपावृत्तां च पश्य माम् ॥ १३ ॥ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४॥ सा श्रुत्वा निर्मेयं तस्य निश्चयज्ञा दुरात्मनः । पुनरेवागमक्षिप्रमशोकवनिकां तदा ॥ १५ ॥ सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । प्रतीक्षमाणां सँखामेव भ्रष्टपञ्चामिव श्रियम् ॥ १६ ॥ तां तु सीता पुनः प्राप्तां सरमां वैल्गुभाषिणीम् ।। परिष्वज्यच सुस्निग्धं ददौ च स्खयमासनम् ॥१७॥

इहासीना सुखं सर्वमाख्याहि मम तत्वतः॥ ह्रस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥

एवमुक्ता तु सरमा सीतया वेपमानया ॥ कथितं सर्वमाचष्ट रावणस्य समत्रिणः ॥ १९ ॥ जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थ बृहद्वचः ॥ जैविद्धेन च वैदेहि मत्रिवृद्धेन बोधितः ॥ २० ॥ दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली ॥ निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१ ॥ लङ्घनं च समुद्रस्य दर्शनं च हनूमतः। वधं च रक्षसां युद्धं कः कुर्यान्मानुषो भ्रूवि ॥ २२ ॥ एवं स मंत्रिवृद्धेश्चाविद्धेन बहु भाषितः । न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ।। २३ ॥ नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि । सामात्यस्य नृशंसस्य निश्चयो दोष वर्तते ॥ २४ ॥ ।

वदनं स्पृशन्ती परिमृजन्ती । १२ । तदा गच्छा- | पर्याप्तं प्रमाणान्तरनिरपेकं । निदर्शनं दृष्टान्तः । मीतिपाठः। गृह्य ज्ञात्वा । उपावृत्तां च पुनरागता- | करिष्यमाणस्य रामपराक्रमस्येति शेषः ॥ २१ ॥ मेव । पश्य तत्र सन्देहो नास्तीत्यर्थः ।। १३-१५ ॥ | तिष्ठतु रामः तद्धृत्यो हनुमानेव सर्वांत्राक्षसाजेतुं स्वामेव आत्मानमेव । सरमामित्यर्थः । आत्मवा- | समर्थ इत्याशयेन तत्पराक्रमं वर्णयति-लवन्नमिति । चिनः स्वशब्दस्य आबन्तत्वमार्ष। भ्रष्टपद्यां पद्म- | दर्शनं सीतादर्शनं । मानुषः मनुष्यसंबन्धी पुरुषः । सनहीनामित्यर्थः ॥ १६ ॥ सुस्निग्धं स्नेहयुक्तं यथा | कः कुर्यात् । तस्येदं ” इत्यण् । स्वदूतमुखेनानेक तथा ।। १७ ॥ सुखमासीनेत्यन्वयः ॥ १८ ॥ वेप- | कार्यकारी राभो देव एवेतिभावः । २२ ॥ अविद्धेन मानया किंवा भयं वक्ष्यतीति कम्पमानया । ॥ १९॥ | तन्नाम्ना । मद्विवृद्धेरिति पूजायां बहुवचनं । बह्विति जनन्या कैकसीनाम्नया । अविद्धेन अविद्धाख्येन | क्रियाविशेषणं ।। २३ । हि यस्मात्सामात्यस्य एष मत्रिब्रवृद्धेनच । राक्षसेन्द्रस्त्वन्मोक्षार्थं बृहद्वचनं | निश्चयो वर्तते इति तस्मात् युद्धे अमृतः सन् त्वां मोक् बोधितः ॥ २० ॥ तदेव वचनं दर्शयति-दीयता- | नोत्सहतीति । इतिहृतौ इति निश्चय इत्यन्वय इत्येके । मिति । जनस्थाने यदद्भुतं खरवधादिकं कृतं तदेव इति मन्य इत्यपरे । इह मैथिलीति केषुचित्पाठः ग्रहःस्यादितिशेषः ॥ ११ ॥ ति० उपावर्तामि परावृत्त्याऽऽगच्छामि ॥ १३ ॥ स० खामेव आत्मीयामागतिं । आत्मी यायामिति । आत्मज्ञातिधनेषुतुस्त्रीत्वमेवनास्तीतिभावइति ” मनोरमोक्तेरात्मवाचकत्वेस्खशब्दस्यस्त्रीलिङ्गत्वासंभवत् । खिका यामित्यादिश्रीहर्षादिप्रयोगाणामात्मीयत्वसंज्ञात्वादिनानिर्वाहस्यतत्रैवोतेश्च । ‘‘ अर्थान्तरेतुनस्त्री ” इतिकौमुदीवाक्यंधुत्वाआ- मज्ञातिधनेष्वित्यर्थइतितत्त्वसुबोधिन्यभिधानाच्च । भ्रष्टपद्मां कमलंकन्दुकीकृत्यखेलनसमयेहस्तविच्युत लतादिीननालीकां । श्रियं लक्ष्मीमिव ॥ १६ ॥ ति० वृहद्वचः सर्वथाहितत्वाद्वचसोवृहत्वं । तदुक्त्वा चोदितोबोधितः ॥ २॥ स० पूर्वमन्त्रवृ वेनेत्येकवचनमुपलक्षकमपरमत्रिवृद्धानामितिज्ञापयितुमत्रमन्त्रिवृद्धेरितिबहुवचनं । तत्रैकवचनेन एक एवाविन्ध्यउपपादनप्रकारभे दादितिःपाशानित्यादिवद्वहुवचनमितिवा । तत्रमान्यान्मातुःपुरस्करणं । तस्याआलोचनकार्यानियुक्तत्वेनात्रवृद्धमन्त्रिपुरस्करणमि ति विवेकः ॥ २३ ॥ स० नोत्सहति । चुरादिरयमाणैषीयःपरस्मैपदेवर्तते । सएवायंनागःसहतिकलभेभ्यःपरिभवं ” इत्या दिप्रयोगात् । सामात्यस्य अविन्ध्यादिव्यतिरिक्तमन्त्रिसहितस्य ॥ २४ ॥ [ पा० ] १ क-ट. स्तस्माद्च्छामि. २ ङ. झ. ट. मुपावर्तामिमैथिलि ३ ग. कथितंतस्य. ४ ख. घ. च. छ. तामेवः ५ ड. झ. ब. टः प्रियभाषिणीं. घ. प्रियवादिनीं. ६ ङ. झ. अतिनिग्धेन. ७ ङ, झ. युधि. ८ ङ. च. छ. झ. अ. ट, मन्त्रिवृद्वैधमात्राचबहुबोधितः १४० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तदेषा निश्चिता बुद्धिर्मेत्युलोभादुपस्थिता । भयान शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे । राक्षसानां च सर्वेषामात्मनश्च वधेन हि ॥ २५ ॥ निहत्य रावणं संख्ये सर्वथा निशितैः शरैः॥ प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६ ॥ एतसिअन्तरे शब्दो भेरीशब्दसमूकुलः ॥ धृतो वानरसैन्यानां कम्पयन्धरणीतलम् ॥ २७ ॥ श्रुत्वा तु तद्वानरसैन्यशब्दं लङ्कगता राक्षसराजभृत्याः ॥ नैऋौजसो दैन्यपॅरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषे ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणभूषणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ रामसेनारणभेरीशङ्करवश्रेवणखिझेनरावणन सभायांमत्रिणःप्रति तदानीमपितेषामौदासीन्यस्यानौचियोक्तयागर्हणम् ॥ १ ॥ माल्यवतारावणंप्रति शास्त्रोदितनीतिप्रदर्शनपूर्वकं विपस्सूचकापशकुननिवेदनेन रामेणसंधानविधानम् ॥ २ ॥ तेन शङ्कविमिश्रेण भेरीशब्देन रीघवः । उपयाति महाबाहू रामः परपुरंजयः ॥ १ ॥ तं निनादं निशम्याथ रावणो राक्षसेश्वरः । मुहूर्त ध्यानमास्थाय सँचिवानभ्युदैक्षत ॥ २ ॥ अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः ।। सभां सन्नादयन्सर्वामित्युवाच महाबलः । जगत्संतापनः क्रूरो गर्हयत्राक्षसेश्वरः ॥ ३ ॥ ॥ २४ ॥ एतादृशाध्यवसायस्य किं निमित्तमित्य- | रावणस्य दोषे निमित्तभूते जीवनभूतमात्मनः श्रेयो पेक्षायां मरणलोभ एवेत्याह--तदेषेत्यादिसार्ध- | न पश्यन्ति ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्लोकः । तत् तस्येत्यर्थः । राक्षसानामात्मनश्च वधेन | श्रीमद्रामायणभूषणे रतकिरीटाख्याने युद्धकाण्ड अनिरस्तः अनिराकृतः । केवलभयात्त्वां मोक्तुं न | व्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ शक्तः । नोत्सहत इत्यर्थः । २५ । कथं तर्हि मे निर्गमनमित्यत आह—निहत्येति । एतत्सर्वं तव | अथ माल्यवदुपवेशः पञ्चत्रिंशे-तेनेति । शब्दं नेत्रसौभाग्यलक्षणादित्यभिप्रायेणाह-असितेक्षण | । विमिश्रेण शङ्कशब्दविमिश्रेण उपयाति उपाययौ इति ॥ २६ ॥ सरमोक्तस्योपधृतिनिमित्तं दर्शयन्नेव ॥ १ ॥ ध्यानमास्थाय किं मयेदानीं कर्तव्यमिति कथाशेषं दर्शयति--एतस्मिन्निति । अत्र भेर्यादि शब्दो भेर्यादिशब्दपरः । वानरसैन्यानामपि भेर्या- | ध्यानं कृत्वेत्यर्थः ॥ २ ॥ आभाष्य संबोध्य । सभां दिकमस्तीति किष्किन्धाकाण्डे दर्शितं ॥ २७ ॥ | आस्थानमण्डपं । उदीक्षणाशयमुद्धाटयति--दीय- श्रुत्वेति । श्रेयो न पश्यन्ति नृपस्य दोष इति । न्निति । गर्हयनुवाच गझलिकांवाचमुवाचेत्यर्थः . स० मृत्युलोभात् मृत्युदेव्याएषुविद्यमानाद्ध्र्युत् ॥ २५ ॥ इतिचतुस्त्रिंशःसर्गः ॥ ३४ ॥ स० नादिना प्रतिध्वनिमता। नादिना नविद्यन्तेआदिनोराक्षसायेनतादृशेन । ‘‘आदिनोराक्षसाःप्रोक्ताः ’” इतिभागवतदशम- स्कंन्धतात्पर्यात् । परपुरं वैरिनगरं । महाबाहूरामउपयाति । जयश्च तमुपयाति । पुरमितिशेषोवा । एतत्पक्षे परपुरञ्जयइतिसमस्तं ॥ १ ॥ ति० अगर्हयन्नितिच्छेदः ॥ ३ ॥ स० अस्यरामस्य । सागरस्यतरण विक्रमं बलेनसहितंपौरुषंचेतयदुक्तवन्तः तच्छुत [ पा० ] १ घः ङ, झ. तदेषांसुस्थिरा. . खः च. छ. ज. ज. तदेषासुस्थिरा. २ ग. ट. दवस्थिता. ३ घ. ड. झ. ट. वैसर्वसैन्यानां ४ ख. -ङ, झ. स. ट. तंवानरसैन्यनादं. ५ ङ. च. छ. झ. झ. ट. हतौजसो. क ख. घ. श्रौजसो. ६ घ. परीतचित्ताः . ७ ख. च. छ. ज. दोषेः. ग. ड. झ. अ . दोषात्. ८ ङ. झ. ट. नादिना. ९ च. अ, सचिवानिदमब्रवीत्। १० क. ख, च, छ, गर्हयन्हितवादिनः सर्गः ३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् १४१ तरणं सागरस्यापि विक्रमं बैलसंचयम् । यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ॥ ४ भवतश्चप्यहं वेवि युद्धे सत्यपराक्रमान् । तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ॥५ ततस्तु सुमहाप्राज्ञो माल्यवानम राक्षसःरावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ।। ६ विद्यास्खभिविनीतो यो राज राजमयानुगः स शास्ति चिरमैश्वर्यंमीश्च कुरुते वशे ॥ ७ ॥ संदधानो हि कालेन विगृहंश्चारिभिः सह ।। खपक्षवर्धनं कुर्वन्महदैश्वर्यमश्रुते हीयमानेन कर्तव्यो राज्ञा संधिः समेन च । न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ॥ ९ तन्मखं रोचते संधैिः सह रामेण रावण । य→र्थमभियुक्ताः स सीता तस्मै प्रदीयताम् ॥ १० ॥ ऍस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः विरोधं मा गमस्तेन संधिते तेन रोचताम् ॥ ११ ॥ असृजद्भगवान्पक्षौ द्वावेव हि पितामहः सुराणामसुराणां च धर्माधर्मे तदाश्रयौ ।। १२ ११ च कालं ३ ॥ गाँप्रकारमाह श्लोकद्वयेन-तरणमिति वृद्धिकालेन विगृहृन् । विग्रहं कुर्वन् । ऐश्वर्येच्छुना तूष्णीकान् तूष्णींशीलान् । “ शीले को मलोपश्च ” | कालानुरूपं संधिविग्रहौ कार्यावित्यर्थः एवं कुर्वतः इति कप्रत्ययोमलोपश्च तूष्णींशीलस्तु तूष्णीव फलमाह--स्वपक्षेति ॥ ८ ॥ इत्यमरः। निरुत्साहानित्यर्थः ॥ ४~५ ॥ पिता- | विविच्य दर्शयति-हीयमानेनेति महस्य पुत्रः पैतामहः पितृव्य इत्यर्थः । कैकसी | हीयमानबलेन । समेन समबलेन च राज्ञा स्वशत्रुणा rधानान्माल्यवतस्तद्धाः सह संधिः कर्तव्यः ज्यायान् अधिकबलस्तु । शत्रु तृत्वाच्च पितामहशब्दस्य नियतसापेक्षत्वान्नासामर्थ| नावमन्येत नोपेक्षेत । किंतु तेन सह विग्रहं कुर्वीत । दोषः। पितेत्यर्थइत्येके । वृद्धो मातामहोऽब्रवीदिति | हीयमानः समः संधिं कुर्यात् । अधिको विग्रहं कचित्पाठः नीतिमार्गपर्यालोचनायां बल- | कुर्यादित्यर्थः ।। ९ अस्त्वेवं प्रस्तुते किमुपन्यस्तं वता रामेण संधिः करणीय इत्यभिप्रायेण प्रथमं | तत्राह--तदिति । तत् तस्मात् । एवं नीतिशास्त्र नयस्य श्रेयोहेतुत्वं दर्शयति--विवेति विद्यासु स्थितेः हीयमानस्य तव बलवता रामेण संधिर्मी आन्वीक्षिकीत्रयीवार्तादण्डनीत्याख्यासु चतसृषु वि- | रोचत इत्यर्थः बलवता संधिदनेन विना न अभिविनीतः अभितः शिक्षितः अत- | फलति । तच्च सीताम्रयर्पणादेव सेत्स्यतीत्याह-यद् एव नयानुगः नीतिशास्त्रानुसारी योराजा सः र्थमिति । यदर्थं अभियुक्ताः स्म विरुद्धाः स्म । सा चिरं ऐश्वर्य ईश्वरत्वं । शास्ति अधितिष्ठति सीता तस्मै रामाय प्रदीयतां ॥ १ कथ रामस्य तमिममर्थं विशदमुक्तवान्कामन्दकः आन्वी- | बलवत्वं तत्राह-यस्येति । देवाश्च वर्षयश्च देव क्षिकीं त्रयीं वार्ता दण्डनीतिं च पार्थिवः । तद्विद्धि- | र्षयः । ते तुभ्यं । रामस्य देवबलवत्त्वात् बलवत्त्व स्तत्क्रियोपेतैश्चिन्सयेद्विनयान्वितः आन्वीक्षिक्या- | मित्यर्थः । ११ । देवादीनां रामजयकाङ्गित्वे को मविज्ञानं धर्माधर्मं त्रयीस्थितौ । अर्थानथ तु | हेतुरित्याशङ्कय देवादीनां धर्मपक्षपातित्वाद्धर्मस्य वार्तायां दण्डनीत्यां नयानयौ । विद्याश्चतस्र एवैता | रामाश्रयत्वादित्यभिप्रेत्याह--असृजदित्यादिना । भर योगक्षेमाय देहिनाम्। विद्याविनीतो नृपतिर्न | गवान् सर्वज्ञः पितामहः । हि यस्मात् । ‘सुराणां छुच्छेष्ववसीदति ” इति नयानुग इत्युक्तं । असुराणां च । पक्षौ अवलम्बभूतौ द्वावेव धमो तत्र नयस्वरूपमा Iह–संधान इति । कालेन स्खब धर्मे । असृजत् । अतः धर्माधर्मे तदाश्रयौ सुरा अक्षयकालेन । संदधानः संधानं कुर्वन् । स्वबल- | सुराश्रयौ । असुरशब्देनात्रासुरप्रकृतयो राक्षसादयश्च मितिगर्हयन् । गर्हणंचोक्तस्याप्यनुक्तप्रायीकरणं स० अद्य आरामविक्रमं रामविषयेवनेमयाकृतंभार्याहरणविक्रमं विदित्वा चापि । तूष्णीकान् तूष्णींस्थितान् निरुत्साहानितियावत् । अन्योन्यंईक्षतः ईक्षमाणान् । वेद्मि । इदं किमितिशेषः रामविक्रमं रामस्यविक्रमं लकभूमिकापादविक्षेपं तन्मात्रमितियावत् । युद्धमुखमनवलोक्यैवंभावोनवाप्यवलोकितइतिभावः ॥५॥ [ पा० ] १ ङ. च. झ. ट. सागरस्यास्य. २ ङ. च. छ. झ. ब. ट. बलपौरुषं ३ ग. ङ. झ. ट. इतिमातामहोऽब्रवीत् ४ छ. छ. झ. अ. खपक्षेवर्धनं. ५ च. छ, ब. सन्धिस्तवरामेण. ६ ड. झ. ट. मभियुक्तोसि ७ क. -ट, तस्य १४२ श्रीमद्वाल्मीकिरामंयणम् । [ युङ्ककाण्डम् ६ धम हि श्रूयते पक्षो ह्यमराणां महात्मनाम् ॥ अधमं रक्षसां पक्षो ह्यसुराणां च रावण ॥ १३ ॥ धर्मो वै ग्रसतेऽधर्म ततः क्रुतमभूद्युगम् । अधम ग्रसते धर्मे तैतस्तिष्यः प्रवर्तते ॥ १४ ॥ तवया चरता लोकान्धैर्मो विनिहतो महन् । अधर्मः प्रगृहीतश्च तेनासङ्गलिनः परे ॥ १५॥ स प्रमादाद्दिवृद्धस्तेऽधमभिग्रसते हि नः॥ विवर्धयति पर्धा च सुराणां सुरभावनः ॥ १६ ॥ विषयेषु प्रसक्तेन यत्कािचित्कारिणा त्वया ॥ जुषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥ १७॥ तेषां पुंभावो दुर्धर्षः प्रदीप्त इव पावकः। तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ॥ १८॥ विवक्षिताः ॥ १२ ॥ अनयोः कतरः केषां पक्ष | नाशुभं । यदा धर्मः अधर्म प्रसते तदा शुभं भवति । इत्यत्राह---धर्मो हीति । महामनामिति हेतुगर्भ- | यद् अधम धर्म ग्रसते तदा अशुभं भवतीत्यर्थः । विशेषणं । महास्वभावानामित्यर्थः । समीचीनप्रकृ- | एवं भवतु मया किं कृतमित्यत्राह--तदिति । तत् तीनामितियावत् । अमहानामित्यसुरादिविशेषणं । धर्माधर्मयोरेवंरूपत्वात् । त्वया शुभहेतुर्धर्मो विनि चार्थसिद्धं । तथाच धर्मस्य देवपक्षत्वाद्रामस्य तदा- | हतः अशुभहेतुरधर्मश्च परिगृहीतः । तेन पराजय- श्रयत्वाद्देवादयो रामपक्षपातिन इतिभावः १३ रूपाशुभहेत्वधर्मकृत्योस्मत्जयरूपशुभहेतुधर्मपराः एवं देवादिपक्षपाताद्रामस्य बलीयस्त्वमुपपाद्य धर्मस्य | परे बलिन इत्यर्थः ॥ । १५ । अधर्म स्वीकृत्य धमें प्राबल्यापि तदाह-धर्म इति । अत्र यदेतिशेषः। निहते तेषां सुराणां बलवत्त्वं कथमित्याशङ्कयाधर्म धर्मः अधर्म यदा ग्रसते अभिभवति । तदा कृतं युगं | स्याश्रयनाशकत्वादित्यभिप्रायेणाह-स इति अभूत् भवति । पुरुषेषु प्रवर्तते । आर्षः कालव्य अधर्मः । ते प्रमादात् अविमृश्यकरणात् । विवृद्धः । त्ययः । अधर्मो यदा धर्म ग्रसते तदा तिष्यः | नः अस्मान् । ग्रसते नाशयति । सुरभावनः सुरा कलिः। प्रवर्तते । “ तिष्यः कलौ च पुष्ये च छ | नुकूलः सन् सुराणां पक्षे विवर्धयति ॥ १६ ॥ स्वकृ- इत्यमरः ॥ १४ ॥ ततः किमित्यपेक्षायां त्वय्यधर्मेण | तस्याधर्मस्य सुरपक्षवृद्धिहेतुत्वं कथमित्याशङ्कय त्रयी- प्रवेशात्छतापेक्षया कलेर्युर्बलत्वादस्मदपेक्षया | णामुद्वेगजननद्वाराऽधर्मप्रवर्तकत्वादित्याह—विषये रामो बलवानित्याह--तदिति । लोकान् चरता | ष्विति । विषयेषु प्रसक्तेन अतएव यत्किञ्चित्का दिग्विजयार्थमिति शेषः । विनिहतः । परदारपरि- | रिणा देवर्षिप्रमुखानां कन्यापत्नीहरणादिकं कुर्वता । ग्रहार्थमिति शेषः अस्मदिति पञ्चमीबहुव चनं त्रयीणामुद्वेगः मनस्तापः जनितः कृतः १७ परे शत्रवो रामादयो धार्मिकाः । यद्वा कृतं युग- | अग्निकल्पत्वमुपपादयति-तेषामिति उद्वेगात्किं मिति शब्द्समुदायेन शुभं लक्ष्यते । तिष्य इत्यने- | कृतवन्तस्तत्राह--तपसेति भावितात्मानः पूता ति० राक्षसाः राजसाः असुरास्तामसाइतिभेदः १३ । रामानु० ततस्तिष्यःप्रवर्ततइतिपाठः अत्रयदेत्यध्याहार्यं । यदा कृतंयुगमभूत् ‘‘ तपःशौचंदयासत्यं ” इतिश्रीभागवतोक्तप्रकारेणधर्मपादचतुष्टयविशिष्टंकृतयुगंभवति । धर्मवृद्धिर्भवतीत्यर्थः ।। तदा धर्मः अधर्मग्रसते । अनेनधर्मपक्षपातिनांवृद्धिरधर्मपक्षपातिनांहानिश्चसूचिता । यदातिष्यःप्रवर्तते अधर्मगौरित्यादिनाश्री भागवतोतसङ्गमदानृताद्यधर्मपादचतुष्टयविशिष्टंकलियुगप्रवर्तते। अधर्मवृद्धिर्भवतीत्यर्थः । तदा अधर्मः । ततः अभिवृद्धधर्मःधर्म ग्रसते । अनेनाधर्मपक्षपातिनांवृद्धिर्धर्मपक्षपातिनहानिश्वसूचित। ॥ ति० अथतयोःकालविशेषेणाभिभवानभिवौदर्शयति- धर्मी वैइत्यादिना यदाकृतंयुगमभूत्तदा तस्मादेवकालाद्धेतोःप्रवृद्धोधर्मः अधर्मग्रसते अभिभवति । वैप्रसिद्धे । यदातिष्यः कलिः। । प्रवर्तते तदा ततएवहेतोः । अधर्माधर्मश्रसते । कलैौपादेनधर्मस्थितेः । तथाहि । सर्वदासुखसाधनंधर्मएकरूपएव । अधर्म- त्रिधा । द्वितीयोहत्यादिलक्षणः । अन्त्यः स्खखवि- धर्मान्यस्तद्विरोधीतदभावश्चेति । तत्राद्यः शतदिघर्ममगेंदृष्टेधर्माभासः । हितनित्यधर्मलोपात्मा । कृते त्रिविधाधर्माभावएव । त्रेतादौ क्रमादेकद्वित्रिभिरधमैःसंवलनंधर्मस्य । एवंच कलावधर्माभिभूत- पादत्रयखदेकपादेनधर्मस्यवृतिरक्षता । एवंच धर्मतोदेवखमधर्मराक्षसवादीतिसूचितं नन्वधर्मस्यरक्षोसुरधर्मत्वे रक्षोसुराणां । देवाः धर्मफलैश्वर्यजयादिकथमितिचेच्छुणु केवलधर्मपराः । रक्षोसुराः काम्यराजसतामसधर्ममात्रपराः तादृश: धर्ममनुतिष्ठतोपितानुक्तत्रिप्रकाराधमेनमुञ्चरयेव । रजस्तमःप्रकृतिखत् अतोधर्मकरणेनसुखिनोपितेकाम्यत्वेनसान्ततयाधर्म [ पा७ ॥१ ङ. च. झ. ट. तदातिष्यः २ कघच. झट. धमपिग. टप्रद्युद्धरते. . ध. . ङ. . म. . ३ क. ध. .–. ४ घ. प्रतापो. सर्गः ३५ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् १४३ मुख्यैर्यथैर्यजन्त्येते नित्यं तैस्तैर्द्रिजातयः ॥ जुहृत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ॥ १९ ॥ अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयत् । दिशोपि विद्रुताः सर्वाः स्तनयितुरिवोष्णगे ॥ २० ऋषीणामग्निकल्पानामाग्निहोत्रसमुत्थितः ।। औदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ॥ २१॥ तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः ॥ चर्यमाणं तपस्तीव्र संतापयति राक्षसान् ॥ २२ ॥ देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ॥ २३ ॥ मानुषा वानरा ऋक्षा गोलार्दूला महाबलाः ॥ बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ २४ ॥ उत्पातान्विविधान्दृष्ट्वा घोरान्बृहुविधांस्तथा ॥ विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥ २५ ॥ खराभिस्तनिता घोरा मेघाः प्रतिभयंकराः । शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः॥ २६ ॥ रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।। ध्वजा ध्वस्ता विवर्णाश्च नग्नभान्ति रैथा पुरा ॥२७ व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् । प्रविश्य लङ्कामनिशं समवायश्च कुर्वते ॥२८॥ कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः स्त्रियः खप्नेषु मुष्णन्त्यो प्रतिभाष्य च गृहाणि २९ गृहाणां बलिकर्माणि श्वानः पैथुपभुञ्जते । खरा गोषु प्रजायन्ते मूषिका नैकुलैः सह ॥ ३० ॥ धर्मस्यानुग्रहे । रताः १८ त्वशुभनिमित्तदर्शनेनापि संवर्धने ॥ ॥ | गमनेन किं भयमुत्प्रेक्ष्य मुख्यैः श्रेष्ठंः । तैस्तैः अग्निष्टोममारभ्य विश्वसृजा- | मित्याह--उत्पातानिति । उत्पातान् विविधान् मयनपर्यन्तैः । अननुद्दिश्य जुह्वति होमं कुर्वन्ति । | दिव्यान्तरिक्षभौमभेदभिन्नान् । बहुविधान् भौम देवतोद्देशेन द्रव्यत्यागो यागः । त्यक्तस्याग्नौ प्रक्षेपो | दिघुप्रत्येकंविविधान् । अनुपश्यामि तर्कयामि ॥२५॥ । होम इत्यनयोर्भः ।। १९ ।। अभिभूय अगणयित्वा।|खराभिस्तनिताः परुषगर्जिताः । घोराः विरूपाः । ब्रह्मघोषान् उदैरयन् । उच्चरयन्ति स्म । वेदांश्चोचै प्रतिभयंकराः । प्रतीत्युपसर्गमात्रं । भयंकरा इत्यर्थः रधीयत इत्यस्य विवरणमिदं । तपःप्रभृतिकर्मणः |॥ २६ ॥ ध्वस्ताः धूसराः। अतएव विवर्णाः विग फलमाह-दिश इत्यादिना । सर्वा दिशःप्रतिवि तवर्णाः ॥ २७ ॥ व्यालाः दुष्टाः। वाश्यन्ति वाशितं द्रुताः । राक्षसा इतिशेषः । उष्णगे ग्रीष्मे । स्तनयि कुर्वन्ति । कुत्सितरुतं कुर्वन्तीत्यर्थः समवायान् नुरिव मेघ इव । जातावेकवचन ॥ २०-२२॥ बलिनोपि देवाः -॥ २८ ॥ कालिकाः नीलवर्णाः स्त्रियः। ब्रह्मदत्तवरमहिम्ना न प्रहर्तुं शक्तू सबान् युरिति चेत्तत्राह- -देवदानवेत्यादिना । देवदानवय- | पूतनाप्रमुखा इति यावत् । शक्तय इत्येके । पाण्डुरैर्दन्तै क्षेभ्य एवावध्यत्ववरो यो गृहीतः । न तु मानुषादिभ्य | रुपलक्षिताः सत्यः। प्रतिभाष्य प्रतिकूलमाभाष्य । इति भावः ।। -मा- | । २३ ॥ तर्हि किमायातमित्यत्राहगृहाणि गृहस्थितवस्तूनि मुष्णन्त्यः हसन्ति । नुषा इति । द्वयोरपि बहुवचनं पूजायां । महाबला | दृश्यन्त इत्यर्थः ॥ २९ ॥ बलिकर्माणि बलिकर्मसा- महसैन्याः । इह लङ्कायां केवलं ॥ २४ । न परा- । धनानि हवींषि । नकुलैः सह । वर्तन्तइतिशेषः फलान्तेऽधर्मफलभोगभNजइतिनदोषः १४ ॥ ॥ स० उष्णगे ग्रीष्मर्तुग यैस्तनयित्नुर्बलाहकइवविप्रद्रुताःविप्रद्रुतानिरक्षांसि । क्तःपुलिङ्गनिर्देशः। रक्षांसीतिप्रकृतत् । राक्षसाइतिशेषोवा ॥२०॥ ति० धूमः उत्तिष्ठतीति शेषः २१ स० कालिकाः ग्रामस्थाः महाकालीभद्रकालीत्यादयः । प्रतिभाष्य श्रोतृभयदायिभाषांकृत् । पाण्डुरैर्दन्तैः अग्र किञ्चिद्यवधनेनभवि. तःस्थिताःसल्यःप्रहसन्ति दन्तानांपाण्डुरखोया निश्चितंमरणं । उक्तयाचविरुद्धभाषणमोषणहसनादीनां । ध्यतीतिसूचयति ॥ २९ ॥ स० श्वानः सारमेयाः। उपसेवते उपसेवन्ते नवायसाः ।“ पुनःश्वानोभविष्यति ’ “” वनसूक रमार्जार-’ इत्यादिप्रयोगादकारान्तोवाश्वानशब्दः । श्वा नः अस्माकमिदमितिपर्युपसेवते । नः बलिकर्माणि श्व उपसेवते । [ पा० ] १ इ. झ. यजन्तेतेतैतैर्यत्तेद्विजातयः २ . . , कख, ग. ङ.-ट. दिशोविप्रद्रुताः. ३ ङझ. आवृत्य. ४ ङ.--ट, बहुविधान्बहून्. ५ ङ. -ट. रजोध्वस्त ६ क. ङ. इ. अ. यथापुरं७ ङ. झ. ट. लङ्कामारामे. ८ ङ.-छ. पर्युपसेवते. ९ ख. उ. च. छ. झ. ट. नकुलेषुच. १४४ श्रीमद्वारमीकिरामायणम् [ युद्धकाण्डम् ६ मार्जारा द्वीपिभिः सार्ध खाकराः शुनकैः सह ॥ किनरा राक्षसैश्चापि समीयुर्मानुपैः सह ॥ ३१ ॥ पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः॥ राक्षसानां विनाशाय कपोता विचरन्ति च ॥ ३२ ॥ वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः ॥ ३३ ॥ पतन्ति ग्रथिताश्चापि निर्जिताः कलैंहैषिणः । पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुर्दन्ति च ॥ ३४॥ करालो विकटो मुण्डः परुषः कृष्णपिङ्गलः॥ कालो गृहाणि सर्वेषां कालेकालेऽन्ववेक्षते ।। ३५॥

अहं त्वेतत्प्रपश्यामि युध्यतां तु दिनेदिने । क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥

सर्व नष्टप्रभं मन्ये सैन्यं त्वद्देहमाश्रितम् ॥ ३६ ॥] एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ ज्ञात्व प्रधार्य कार्याणि क्रियतामायतिक्षमम् ॥३॥ [ विंध्रणं मन्यामहे रामं मानुषं रूपमास्थितम् । न हि मानुषमात्रोसौ राघवो दृढविक्रमः ॥ ३८॥ येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ॥ कुरुष्व नरराजेन संधिं रामेण रावण ।। ३९॥] [अद्य प्रतिनिविष्टेन हितमुक्तं निशाचर । सीतायै ते महाप्राज्ञ महद्भयमुपस्थितम् ॥ तथेमान्यनिमित्तानि लक्षये राक्षसेश्वर ॥ ४० ॥] इदं वचनेंत्र निशम्य माल्यवान्र्परीक्ष्य रक्षोधिपतेर्मनः पुनः । अनुत्तमेषुत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥ ४१ ॥ ॥ ३० ॥ समीयुः संयन्ति । द्वीपिभिः व्यालैः। | करालः भयंकरः । विकटः विकटाङ्गः । विकल इति मानुपैः । राक्षसा इति शेषः । मानुषाश्चात्रोत्पात- | पाठे हीनाङ्ग इत्यर्थः। परुषः परुषवर्णः । कालः जनिता एव ॥ ३१ ॥ कालचोदिताः दैवप्रेरिताः । | मृत्युः। कालेकाले सायं प्रातश्च । गृहाण्यन्ववेक्षते । विनाशाय विनाशसूचनायेत्यर्थः । “ वाताय कपिला | अन्वीक्षमाण इव दृश्यत इत्यर्थः ॥ ३५–३६ ॥ विद्युत्–” इत्यादिवत् । कपोताः कपोताख्या । एतानि ज्ञात्वा कर्माणि कर्तव्यानि । प्रधार्य निर्धार्यं । विहङ्गा इत्यन्वयः ॥ ३२॥ वेश्मसु मधुरसंलापाथै | यत् आयतिक्षमं उत्तरकालाई । तकियतां । कर्माणि पोषिताः शारिकाः। मधुरभाषणानि विहाय वीची- | च सीताप्रदानादीनि ॥ ३७-४० । अनुत्तमेषु कूचीति क्रूरं वाश्यन्तीत्यर्थः ॥ ३३ ॥ पक्षिणः | मत्रिश्रेष्ठेषु। उत्तमपौरुषो माल्यवान् । इदं वचः। तत्र काकाद्यः । मृगाश्च पूर्वं निर्जिता अपि पुनः कलहै- | सभायां । निशम्य श्रावयित्वा । अन्तर्भावित- षिणः सन्तः । प्रथिताः पुजीभूताः । पतन्ति | ण्यर्थोयं । रावणं रावणाकारं । समवेक्ष्य इङ्गिता- धावन्ति । प्रत्यादित्यं रुदन्ति चेत्यन्वयः ॥ ३४ ॥ | दिदर्शनपुरःसरं दृष्ट्वा । रक्षोधिपतेर्मनः परीक्ष्य इतिा ॥ रामानु० बलिकर्माणि बलिद्रव्याणि ॥ ३० ॥ किंनराइत्यर्धकेषुचिकोशेषुनदृश्यते । तस्मिन्विरोधोस्ति लङ्कायांमानु ३ षाभावात् ॥ ३१ ॥ ति० चीचीकूकीतिशब्दानुकारः। स० शारिकाः शुकवध्वः ॥ ३३ ॥ कलहैषिभिः पक्ष्यन्तरैः। निर्जिताः प्रथिताः । पतन्ति परस्परमाबद्यपतन्ति ॥ ३४ ॥ कतकe ‘विष्णुमन्यामहेरामं” इत्यादि ‘‘ संधिंरामेणरावण इत्यन्तं श्लोकद्वयंप्रक्षिप्तमितिप्राचीनैर्नव्याख्यातं । शि० मानुषंरूपमास्थितं रामंविष्णु खप्रतापदुरासर्वत्रपूर्णमन्यामहे । अतःअयंरा- घवःमानुषमात्रः अस्मज्ज्ञानविषयीभूतमनुष्यशरीरवान्न । प्राकृतविलक्षणःपरपुरुषइत्यर्थः ॥ ३८ ॥ स० सः चारैः कथितः । येनबद्धः तेनरामेणसंधिंकुरुष्व ॥ ३९ ॥ स० इदंवचः रावणंप्रतिनिगद्य तस्यरक्षोधिपतेर्मनःपुनःपुनःपरीक्ष्य अनिवर्तनंज्ञाखा । रावणं समवेक्ष्य तूष्णींबभूवेत्यन्वयः ।‘‘अर्थनिबन्धनेयंसंज्ञा’ इत्युक्ते वचोरावणंनिगयोतिद्विकर्मकता। अनुत्तमेषु असदृशेषुराक्ष- सेषु । यद्वा अनुत्तमेषु नीचेषुरक्षोधिपतेर्मनपरीक्ष्यस्खयमुत्तमपौरुषइतितूष्णींबभूव ॥ ४१ ॥ इतिपञ्चत्रिंशःसर्गः ॥ ३५ ॥ [ पा० ] १ झ. चीचीकूचीति. २ ङ. च. झ. थ. ट. कलहैषिभिः. घ. कलहप्रियाः, ३ क.ख.ग. उ-ट, रुदन्तिते. घ• रुवन्ति ४ इ. झ. विकलो. ५ इदमर्घत्रयं घ. पाठेदृश्यते. ६ क. ख. ग. ङ. च. छ. झ. अ. ट. ज्ञाखाऽवधार्य ७ इदं छोकद्वयं ख. ङ. च. म. ट. पाठेषुदृश्यते ८ क. घ.-छ• अ• समुद्रेच. ९ घ. सन्धिमार्येण. १० इदमर्घत्रयं घ, पाठेदृष्यते. ११ ग• छ, च, छ, ज, झ. ट. स्तस्यनिगद्य. क. ख. स्तत्रनिगद्य, १२ घ. न्समीक्ष्यरक्षोधिपतेस्तदप्रियं. सर्गः ३६ ॥ श्रीमद्रोविन्दराजीयव्याख्यांसमलंकृतम् । १८५ [ से तद्वचो माल्यवता प्रभाषितं दशाननो न प्रतिशुश्रुवे तदा ॥ भृशं जगदं च सुदुष्टमानसो मुमूर्घरत्युच्चवचांस्युदीरयन् ॥ ४२ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥३५ ॥ षत्रिंशः सर्गः ॥ ३६ ॥ रावणेनारमश्लाघनेनरामवधप्रतिज्ञानपूर्वकं सोपालंभमाल्यवद्विसर्जनम् ॥ १ ॥ तथा मत्रिभिस्सहमत्रपूर्वकं प्राच्यादिदिक्षु पुररक्षणायसैन्यैःसहप्रहस्तादिप्रेषणेनान्तःपुरप्रवेशः ॥ २ ॥ ततु माल्यवतो वाक्यं हितमुक्तं दशाननः ॥ न मर्धयति दुष्टात्मा कालय वैशमागतः ॥ १ ॥ स बह्वा भृकुटिं वक्रे क्रोधैय वशमागतः ॥ अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २ ॥ हितबुद्धा यदहितं वैचः परुषमुच्यते । परपक्षे प्रविश्यैव नैतच्छोत्रं गतं मम ॥ ३ ॥ मानुषं कृपणं राममेकं शाखामृगाश्रयम् । समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ ४ ॥ रक्षसामीश्वरं मां च देवतानां भयंकरम् ।। हीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ॥ ५॥ वीरद्वेषेण वा शी पक्षपातेन वा रिपोः त्वयाऽहं परुषाण्युक्तः पॅरप्रोत्साहनेन वा ॥ ६ ॥ प्रभवन्तं पदथं हि परुषं कोऽभिधास्यति ॥ पण्डितः शास्त्रतत्त्वज्ञो विना प्रोसँसाहनाद्रिपोः।। ७॥ आनीय च वनारसीतां पद्महीनामिव श्रियम् । किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८ ॥ अनिवर्यं ज्ञात्वा तूष्णीं बभूव । उपदेशाद्विररामे- | हीनं । एकं असहायं । शाखामृगाश्रयं क्षुद्रसहायं । त्यर्थः ।। ४१-४२॥ इति श्रीगोविन्दराजविरचिते | पित्रा त्यक्तं निर्धनं । वनालयं राज्यहीनं । रामं केन श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्ड | कथंप्रकारेण । समर्थ प्रबलं । मन्यसे ॥।४॥ स्वस्मिन् व्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥ तत्रैपरीत्यमाह-रक्षसामिति ।। हीनं दुर्बी ॥ ५ ॥ एवं परप्राबल्यस्वदौर्बल्ययोरभावेपि परुषोक्तौ हेतुमा अथ लङ्कगुप्तिकरणं षटत्रिंशे-तत्विति । हित-शङ्कते-वीरद्वेषेणेति ।। वीरद्वेषेण सजातीयवीरद्वेषेण। मुक्तं हितं यथा भवति तथा उक्तं । न मर्षयति नाम - रिपोः पक्षपातेन शत्रौ पक्षपातेन ॥ । ६॥ परप्रोत्साह- र्षयत् ।। १ ॥ परिवृत्ताक्षः चूर्णिताक्षः ॥ २ ॥ पर पक्षे प्रविश्यैव शत्रुषु स्नेहमनुसृत्यैव । हितबुद्ध्या । । -। नेनेत्येतदुपपादयतिप्रभवन्तमिति । प्रभवन्तं प्रभा हितमित्ययं ज्ञास्यतीति बुद्ध्या । अहितं परुषं च । वयुक्तं । पदस्थं परिपकबुद्धेि । परप्रोत्साहनाभावे यदृच उक्तं । एतत् मम श्रोत्रं न गतमित्यन्वयः । पण्डितस्य पदस्थविषयकपरुषवचनं नोपपद्यत इत्यर्थः ॥ ३ । भवतः परपक्षानुसारश्च न युक्त इत्याह -|॥ ७ । अस्तु त्वदुक्तं परमार्थः तथापि दुर्लभवस्तु- मानुषमिति ।। मानुषं जात्या हीनबलं । कृपणं प्रकृत्या | विशेषः कथं त्याज्य इत्याह—आनीयेति । किमर्थ ती० वस्तुतस्तु-वनालयं वनंजलमुदधिः आलयः शयनस्थानंयस्यतं । वटपत्रशायिनं नारायणमित्यर्थः । अतएव पित्रा त्यक्तं जन्मादिरहितामित्यर्थः । ईश्वरस्यजन्माद्यभावादेवपित्राद्यभावः। अतएव एकं अद्वितीयं। अतएव शाखामृगाश्रयं शाखा। भिर्वेदशाखाभिःमृग्यतइतिशाखामृगोवेदवेद्यः सर्वेश्वरः । सचासावाश्रयतितं । तथापि केनापिहेतुना मानुषं मनुष्यरूपेणाघ तीर्थे । अतएव कृपणं कृपाडें । रामं समर्थमन्यसे किल । तद्युक्तमेव । केनहेतुना रक्षसामीश्वरं सर्वपराक्रमैर्दानं मां अहीनंम न्यसेइत्यर्थः ॥ ४-५ ॥ स० सर्वविक्रमैः देवानांभयङ्करं तदहीनंचमांमन्यसे। रामविषयेतु मां हीनंकेनमन्यसइत्यन्वयः। तेन नास्मच्छब्दद्वयवैयर्थे ॥५॥ ती० आनीयेति । रामहस्ताद्वधेच्छयैव वनात्सीतामानीयराघवस्यभयात्किमर्थंप्रतिदास्यामीत्यर्थः। [ पा०] १ अयंछकः घ. पाठेदृश्यते. २ घ. वशमेयिवान्. ३ घ. कोनकलुषीकृतः. ४ क. वचनंपुनरुच्यते. ५ क. ग. ङ. च. झ. ध. ट. ठश्रोत्रगतं ६ झ. ममप्रोत्साहनेनवा. ७ ङ. झ. झ. ट. कोऽभिभाषते. च. कोऽभिभाषितुं. ८ क. ङ. छः-छ। प्रोत्साहनेनवा. वा• रा. १९१६ १४६ श्रीमद्वालमीकिरीमायणम् । [ युद्धकाण्डम् ६ •w+ ++rAAAAAAAAAAAAAAAAAAAAAMAAJAJAJAJAJ++++++ +++++++ + ++++++++++++ + +++++++++++++++++++++++++++++++++++ वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ ९ ॥ द्वन्द्वं यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । स कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ १० ॥ द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् । एष मे सहजो दोषः खभावो दुरतिक्रमः ॥ ११ ॥ यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया ॥ रामेण विसयः कोत्र येन ते भयमागतम् ॥ १२ ॥ स तु तीर्वाऽर्णवं रामः सह वानरसेनया । प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ १३ ॥ एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । त्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४ ॥ जयाशिषा च राजानं वर्धयित्वा यथोचितम् । माल्यवानभ्यनुज्ञातो जगाम खं निवेशनम् ॥१५॥ रावणस्तु सहामात्यो मत्रयित्वा विमृश्य च ॥ लङ्कायामतुलां गुनिं कारयामास राक्षसः ॥ १६॥ से व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम् । दक्षिणस्यां महाद्वीयौं महापार्श्वमहोदरौ ॥ १७ ॥ पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा ॥ व्यादिदेश महामायं बहुभी राक्षसैर्युतम् । उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । स्खयं चात्र भेविष्यामि मत्रिणस्तानुवाच ह ॥ १९ ॥ राक्षसं तु विरूपाक्षी महावीर्यपराक्रमम् ॥ मध्यमेऽस्थापयद्रुमे बहुभिः सह राक्षसैः ॥ २० ॥ एवं विधानं लैङ्कायाः कृत्वा राक्षसपुङ्गवः । कृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥ २१ ।। विसर्जयामास ततः स मत्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् । जयाशिषा मन्निगणेन पूजितो विवेश चान्तःपुरचुद्धिमन्महत् ॥ २२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षत्रिंशस्सर्गः ॥ ३६ ॥ केन हेतुना । राघवस्य राघवात् ॥ ८-९ ॥ द्वन्द्वे | अतोमाभूत्ते भयमित्याह--यदीति । तावत्समुद्रे स्व- द्वन्द्वयुद्धे । युद्धे रामयुद्धे ॥ १० ॥ अत्यन्तहितपरं | स्पसमुद्र इत्यर्थः ॥ १२ ॥ अर्णवं तीर्वा स्थितो राम वृद्धं मातामहं कथमेवं परुषमुक्तवानस्मीत्यनुतापे- ] इत्यर्थः । १३ । संरब्धं अहंकारयुक्तं । त्रीडित नाह--द्विधेति । राम आगत्य भयं जनयिष्यतीति । इति । स्वोपदेशवैफल्यादितिभावः ।। १४॥ यथोचि- त्वयोक्तं । न केवलं भयमात्रं । द्विधा भज्येयं शिर- तमिति । प्रत्युत्थानादिनेति भावः ॥ १५ ॥ मत्रयित्वा इछेदं प्राप्नुयां । एवमपि न नमेयं । कस्यचित् । न कर्तव्यं विचर्यं । विमृश्य निश्चित्य ॥ १६ ॥ व्यादि- * केवलं रामस्य ततोपि शतगुणबलवतोपि द्विधा भङ्गव- | देश रक्षणायेति शेषः ॥ १७-१८ ॥ भविष्यामी दपि कस्यचिन्नमनमत्यन्तदुःसहमित्यर्थः । तर्हि हीय | त्यनन्तरमितिकरणं द्रष्टव्यं ॥ ।१९॥ मध्यमे गुल्म इति मानेनसन्धिःकार्य इति नीतिशास्त्रविरोधः स्यात्त-गुल्मो नाम नगरमध्यचैत्यस्थानं ॥ २० ॥ विधानं त्राह-एष मे सहजो दोष इति । यदि दोषत्वमनु- रक्षणसंविधानं ।। २१ । पुष्कलं समग्रं ।। २२॥ इति मतं तार्ह स त्याज्य एवेत्याशङ्कयाह-खभाव इति । श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि नहि तिक्तो निस्बो मधुरायत इति भावः ।। ११ ॥| रीटाख्याने युद्धकाण्डघ्याख्याने षत्रिंशः सर्गः ॥३६ अथ सेतुबन्धेन विस्मयसे चेत् तदपिकाकतालीयं । स० पद्महीनामिति । केवलंपझेनैवएतस्यास्तस्याश्चभेदइतिभावः ॥ ८ ॥ स० द्वन्द्वे संयुगे । दैवतानीत्यनेन तेषांसमथैराहि त्यंसूचयति । तत्रदाद्यैसूचनायपरोक्षनिर्देशः ॥ १० ॥ ती० वास्तवार्थस्तु-–रामःवानरसेनयासहार्णवंतीख़जीवन्प्रतियास्य- तीति तेसयंप्रतिजानामि । नसंदेहः। अथापि मेखभावोदुरतिक्रमइति पूर्वेणसंबन्धः ॥ १३ ॥ इतिषट्रत्रिंशःसर्गः ॥ ३६ ॥ [ पा० ] १ ङ. च. छ. झ. अ. ट. लङ्कायास्तुतदागुनिं. २ क. -च. झ. ज. ट. व्यादिदेशच. ३ ङ. च. छ, झ. ज. ट. गमिष्यामि. ४ ख . घ. -छ. झ. ट. लङ्कायां. ५ क. -ट. सोन्तःपुरं. सर्गः ३७ ॥ श्रीमद्भोविन्दराजीयन्याख्यासमलंकृतम् । १४७ सप्तत्रिंशः सर्गः ॥ ३७ ॥ सुनीवादिभिःसहमत्रयमर्णश्रीरामंप्रति विभीषणेन लङ्कामेत्यरावणवृत्तान्तावगमेनपुनरागतनिजामात्यनिवेदितरावण कृतलकरक्षणसंविधनप्रकारनिवेदनम् ॥ १ ॥ रामेण लङ्कायाः प्रागादिद्वारत्रये क्रमेणयुद्धाय नीलाङ्गदहनुमनियोजनपूर्वकं स्नरावणाधिष्ठितोत्तरभागलक्ष्मणेन सहावस्थाननिर्धारणेन सेनयास हलङ्गाभियानम् ॥ २ ॥ } नैरवानरराजौ तौ स च वायुसुतः कपिः ॥ जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥ १ ॥ अङ्गदो वालिपुत्रश्च सौमित्रिः शलभः कपिः ॥ सुषेणः सहदायादो मैन्दो द्विविद एव च ॥ २ ॥ गजो गवाक्षः कुमुदो नलोथ पनसस्तथा ॥ अमित्रविषयं प्राप्तः सैमवेताः समर्थयन् ॥ ३ ॥ इयं सा लक्ष्यते लङ्का पुरी रावणपालिता । सासुरोरगगैन्धवैरमरैरपि दुर्जया ॥ ४॥ कार्यसिद्धिं पुरस्कृत्य मत्रयध्वं विनिर्णये ॥ नित्यं सन्निहितो ह्यत्र रावणो राक्षसाधिपः॥ ५॥ तैथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् ॥ वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ॥ ६ ॥ अनलः शरभश्चैव संयोतिः प्रघसस्तथा । गत्वा लङ्कां महामात्याः पुरीं पुनरिहागताः ॥ ७ ॥ भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् ॥ विधानं विहितं यच्च तदृष्ट्वा समुपस्थिताः । पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति । दक्षिणं च महावीर्यो महापार्श्वमहोदरौ ॥ १० ॥ संविधानं यदाहुस्ते रावणस्य दुरात्मनः । राम तद्भवतः सर्वं यथा तखेन मे शृणु ॥ ९ " इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्युतः पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ॥ नानाप्रहरणैः शूरैरावृतो रावणात्मजः ॥ ११ ॥ राक्षसानां सहस्त्रैस्तु बहुभिः शस्त्रपाणिभिः युक्तः परमसंविग्नो रीक्षसैर्बहुभिर्युतः॥ उत्तरं नगरद्वारं रावणः स्खयमास्थितः ॥ १२ ॥ विरूपाक्षस्तु महता शलखङ्गधनुष्मता । बलेन राक्षसैः सार्ध मध्यमं गुल्ममस्थितः ॥ १३ ॥ अथ रामस्य सेनागुप्तिविधानं सप्तत्रिंशे–नरवान| सर्वेषां स्फुटप्रतिपत्तये स्वदेशभाषापदरहितमुक्तवा रेत्यादिश्लोकत्रयमेकान्वयं । सहदायादः सबान्धवः । नित्यर्थः । ६ । अनल इत्यादिश्लोकत्रयं । विधानं “ “ दायादौ सुतबान्धवौ ” इत्यमरः । इदं विशेषणं | नगररक्षणसंविधानं । ते दुरात्मनो रावणस्य यत्संवि- सर्वत्र यथार्हमन्वेति । अमित्रविषयं शत्रुदेशं । सम- | धानमाहुः तद्यथातत्वेन याथार्थेन। ब्रुवतः मे मतः र्थयन् अमत्रयन् ॥१-३॥ अथविचरप्रकारमेवाह धृणु ।। ७-१०॥ पट्टिशासिधनुष्मद्भिः शूलमुद्रपा -इयमित्यादिना । सा हनुमता पूर्वमुक्ता ।४। । कार्य- | णिभिः। बहुभी राक्षसैः प्रधानराक्षसैर्युतेः । नाना सिद्धिं विजयसिद्धेि। पुरस्कृत्य प्रधानीकृत्य। विनिर्णये | प्रहरणैः शूरैरावृतः। रावणात्मजः इन्द्रजित्पश्चिमद्वारं निमित्ते मत्रयध्वं । विजयसाधककार्यनिर्णयाय मत्रः | आसाद्य तिष्ठतीत्यनुकृष्यते ॥ ११ ॥ असंविग्नः अक प्रवर्यतामित्यर्थः ।।५॥ अग्राम्यपदवत् संस्कृतपदवत् | म्पितहृदयः । राक्षसैः प्रधानभूतैः ।। १२ । बलेन ति० नरेति । रामसुग्रीवौ । टजभावआर्षः ॥ १ ॥ स७ परमसंविग्नः पर्यथाभवतितथा असंविग्नः विभीः । तिष्ठतीत्य- न्वयः। कसारणावेदितमहांबलस्मरणादन्तःकरणेभीतइतिव्याख्या स्तुतिप्रस्तावाननुगुणा । यदिवक्तव्याभीतिस्तर्हि हनुमतैकलेन शु [ पा० ] १ ङ. च. झ. अ. ट, नरवानरराजानौसतु. २ घ. समवेतास्वमन्त्रयन्. ३ ङ. च. झ. अ. ट. गन्धर्वैस्सर्वैरपि. ४ ख. ङ. च. छ. झ. ज. अथ ५ ज. अनलश्चनिलश्चैवहरस्संपातिरेवचः ६ ड. झ. ट. पनसश्चैव. ७ ङ. झ. ट. संपातिः प्रमतिस्तथा. ख. च. छ. अ. संपातिर्विहगस्तथा. घ. संपातिःपनसस्तथा. ८ घ. ङ. झ. ट. राक्षसैस्सहमन्त्रवित् ९ इ , झ. ट. माश्रितः १४८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एतानेवंविधान्गुमाउँङ्कायां समुदीक्ष्य ते ॥ भीमकाः सचिवाः सर्वे पुनः शीघ्रमिहागताः ॥१४॥ गजानां च सहस्र च रथानामयुतं पुरे ॥ हयानामयुते द्वे च साग्रकोटिश्च रक्षसाम् ॥ १५ ॥ विक्रान्ता बलवन्तश्च संयुगेछैवाततायिनः । इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥ १६ ॥ एकैकस्यात्र युद्धार्थं राक्षसस्य विशांपते । परिवारः सहस्राणां सहस्रर्युपतिष्ठते ॥ १७ ॥ एतां प्रवृत्तिं लङ्कायां मत्रिस्रोक्तां विभीषणः । एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत् । लङ्कायां सचिवैः सैव रामाय प्रत्यवेदयत् ॥ रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥ रावणावरजः श्रीमात्रामप्रियचिकीर्षया ॥ १९ ॥ कुबेरं तु यदा राम् रावणः अॅल्यूयुध्यत । षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः ॥ २० ॥ पराक्रमेण वीर्येण तेजसा सत्वगौरवात् ॥ सँदृशा येऽत्र दर्पण रावणस्य दुरात्मनः ॥ २१ ॥ अत्र मन्युर्न कर्तव्यो रोर्धये त्वां न भीषये । समर्था ह्यसि वीर्येण सुराणामपि निग्रहे ॥ २२॥ तद्वांश्चतुरङ्केण बलेन महता चैतः । व्युधेदं वानरानीकं निर्मथिष्यसि रावणम् ॥ २३ ॥ रावणावरजे वाक्यमेवं ब्रुवति राघवः शत्रुणां प्रतिघातार्थमिदं वचनमब्रवीत् । ८ सेनया । राक्षसैः मुख्यैः ॥ १३ ॥ गुल्मान् सेनाः ।|क्तव्यं ॥ १९ ॥ दिग्विजयकालिकबलादाधुनिकबल गुल्मो रुक्स्तंबसेनासु ’ इत्यमरः । १४ ॥ | मधिकमिति कथयितुं पूर्वबलं परिगणयति-कुबेर- गजानां गजयोधिनां । रथानां हयानामित्यत्राप्येवं । मिति । निर्यान्ति निर्ययुः ॥ २० ॥ पराक्रमेण परा द्रष्टव्यं । हयानां साग्रकोटिः दो अयुते चेत्यन्वयः । भिभवसामथ्र्येन । वीर्येण युद्धे स्वयमविकृतत्वेन । एते एतवन्तः । यद्वा गजानामित्यादिशब्दाः गजा- | तेजसा प्रतापेन । सत्त्वगौरवात् वैर्यातिशयेनेत्यर्थः। दिपराः । एवमुत्तरोत्तराधिकसङ्कथोच्यते । हयानां | दुर्षेण च। रावणस्य अत्र ये सदृशास्तादृशा राक्षसा दू अयुते । रक्षसां साग्रकोटिः पूर्णा कोटिः। एते | इति पूर्वेणान्वयः ॥ २१ ॥ स्वामिसन्निधौ शत्रुबल रावणस्यष्ठा अन्तरङ्गवाः । स्वसेविन इत्यर्थः। आतता- | वर्णनमयुक्तमित्याशङ्कय परिहरति-अत्रेति । अत्र यिनः क्रूरा इत्यर्थः । १५-१६ । अत्र राक्षसेषु । | बलवर्णने सति । मन्युः क्रोधः । न कर्तव्यः। रोषये एकैकस्य राक्षसस्य । सहस्राणां सहस्र दशलक्षस- शत्रुनिरसनाय रोषमुत्पादयेन भीषये शत्रुबळवर्ण द्धयाविशिष्टः परिवारः । इदानीं। युद्धार्थं युद्धनिमित्तं । नेन न भीतिमुत्पादये । रोषोत्पादनस्य फलमाह उपतिष्ठत इत्यन्वयः ॥ १७॥ एतामिति सार्धश्लोकः | समर्थाहीति ॥ । २२ ॥ तत् राक्षसबलस्य व्यूढत्वात् । तान् मञ्जिभूतान् । दर्शनानन्तरं सचिवैः प्रयोज्यक- | महता बलेन वृतो भवानपि। चतुरङ्केण रावणसेना- नृभिः । ढकायां सर्वां प्रवृत्तिमित्यनुषज्यते । रामाय वच्चतुरवयवेन । व्यूह्य विभज्य । निर्मथिष्यसि । प्रत्यवेदयत् । सचिवैरपि तं वृत्तान्तमावेदयदित्यर्थः । मध्यमपुरुषत्वमार्षे । चतुरङ्गकार्यकरत्वाच्चतुरङ्गत्वमि- ॥ १८ ॥ राममित्यादिश्लोकत्रयं ।। उत्तरं अनन्तरव- | त्यन्ये ॥ २३ ॥ प्रतिघातार्थं प्रतिक्रियार्थं ॥ २४ ॥ कृतस्यकर्मणोदृष्टखेनवक्तव्या । श्रवणापेक्षयाखसाक्षिणःप्राबल्यात् ॥ १२ ॥ स० आततायिनः खयमेवसीतोपरोधामराघीकृता शत्रपाणयइत्याततायिनः। यद्वा संयुगेयुद्धे इषवः आल्यन्ते सदासम्यक्षिप्यन्तेयेन तदिष्वातं धनुः । तेनतायन्तेपालयन्तिजन निति संयुगेष्वाततायिनः ।“‘तायै सन्तानपालनयोः” इतिधातोः। यद्वा परदारापहर्तुसंबन्धिखादाततायिनः। ‘क्षेत्रदारापहर्ता च” इत्युकेः। निशाचराः यूथपाः ॥ १६ ॥ ति० सर्वलङ्कायायवृत्तं तत्प्रत्यवेदयत् ॥ १८ ॥ ति० यस्मातेन ततयारेषुसर्वा सेना विभज्यस्थापिता । तत् तस्मात् । भवानपि इदंवानरानीकंतद्वदेवविभागेनव्यूय व्यूहितेनचतुरङ्गणबलेनवृतंरावणं निर्मथि [ पा० ] १ ङ. झ. प. लङ्कायाः २ ङ. च. झ. ट. मामकामत्रिणः ३ च. झ. ध्वपराजिताः४ ङ, झ. ५ घ. ङ. च. झ. ज. ट. सर्वे. ६ झ. प्रतियुध्यति. ७ ङ. झ. ट. सदृशायत्र. घ. सदृशास्तेतु. ग. सद्दशास्तस्य. ८ ङ. च. झ. ट. कोपये. ९ ख. इ. झ. स, ट. वृतं. सर्गः ३७] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १४९ पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः । र्हस्तप्रतियोद्धा स्याद्वानरैर्बहुभिर्युतः ॥ २५ ॥ अङ्गदो वालिपुत्रस्तु बलेन महता वृतः। । दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥ २६ ॥ हनुमान्पश्चिमद्वारं निपीड्य पवनात्मजः ।। प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्युतः ॥ २७ ॥ दैत्यदानवसङ्गनामृषीणां च महात्मनाम् । विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः॥ २८॥ परिक्रामति यः सर्वलोकान्संतापयन्प्रजाः । तस्याहं राक्षसेन्द्रस्य स्खयमेव वधे धृतः ॥ २९ ॥ उत्तरं नगरद्वारमहं सौमित्रिणा सह । निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥ ३० ॥ वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान् । राक्षसेन्द्रानुजचैव रैल्मो भवतु मध्यमः ॥ ३१ ॥ न चैव मानुषं रूपं कार्यं हरिभिराहवे ॥ एषा भवतु संज्ञा नो युद्धे सिन्वानरे बले ॥ ३२ ॥ वानरा एव नैश्चिद्वे खजनेऽस्मिन्भविष्यति ॥ ३३ ॥ वयं तु मानुषेणैव सप्त योत्स्यामहे परान् । अहमेष सह भ्रात्रा लक्ष्मणेन महौजसा ॥ आत्मना पञ्चमश्चायं सखा मम विभीषणः॥ ३४ ॥ स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् । सुवेलारोहणे बृद्धिश्चकार मंतिमान्मतिम् ॥ रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ॥ ३५ ॥ पूर्वद्वारेस्थित्वैति शेषः ॥ २५-२६ ॥ अप्रमेयात्मेति युद्ध्येयुः ।. राक्षसानामपि तादृशत्वादात्मपरविवैको मायाविन इन्द्रजितोयमेवाहं इति भावः ॥२७स्व-| न स्यात् । वानरत्वंतु जघन्यतया न ते भजिष्यन्तीति स्यचोत्तरद्वारनिरोधहेतुमाह-दैत्यदानवेत्यादिश्लोक- | भावः । इदानीं मानुषरूपपरिग्रहप्रतिषेधसामथ्र्या त्रयं । विप्रकारप्रियः प्रियविप्रकारः । ‘‘वा प्रियस्य | दितःपूर्वं मानुषरूपं परिगृह्य स्थिता इति गम्यते इति पूर्वनिपातः। विप्रकारः पीडा। क्षुद्रः क्षुद्रबुद्धिः।। ३२-३३ ॥ मानुषेण मनुष्यसंबन्धिना । रूपे प्रजाः संतापयन् लोकान् परिक्रामतीत्यन्वयः। तस्या- णेति शेषः।विभीषणादीनामपि मानुषरूपसंस्थानसा हमिति श्लोके यत्तच्छब्दाध्याहारेणाहंशब्दद्वयनि- दृश्यादेवमुच्यते ॥ ३४॥ स राम इत्यादिसार्धश्लोक वहः। योहं धृतः निश्चितः । सोहं प्रवेक्ष्यामीत्य- | एकान्वयः । कृत्यसिद्ध्यर्थं कार्यसिद्ध्यर्थं । सुवेलारोहणेः न्वयः । स्वयमेव अद्वारेण । यद्वा तस्याहमित्यर्थान्तविषये । बुद्धिः बुद्धिमान् । मतुब्लोप आर्षः। मतिं मेकं वाक्यं । उत्तरमित्यादि भिन्नं वाक्यं ।। २८– इच्छां। सुबेलारोहणे बुद्धिं चकार मतिमान्मतिमिति ३० ॥ गुल्मो भवतु मध्यमः । मध्यमसेना भव-| च पाठः। सुवेलारोहणबुद्धिमेव मतिं चकार । नान्या त्वित्यर्थः । बलवल्यां रावणेन्द्रजित्यामधिष्ठितयोरु- मित्यर्थः । आरोहणेच्छाहेतुमाह--रमणीयतरमिति । त्तरपश्चिमयोः मध्यमगुल्मो भवत्वित्यर्थः ॥ ३१ ॥| सौन्दर्यावलोकनमेव तदारोहणहेतुः । नतु लङ्काप्राप्तिः। संज्ञा संकेतः । अस्य प्रयोजनमाह-वानरा इति । अतएव लङ्कपरोधायावरोहणं वक्ष्यति-ततस्त्विति। नः अस्माकं वानरा । एवास्मिन् स्वजने चिहं भवि- पृथिवीं सुवेलकटकभूमिं । महात्मा महाबुद्धिः। प्रह्व ष्यतीति । अस्माकं वानरत्वमेवात्मीयत्वज्ञापकंभवि- ष्टरूपः अतिशयेन प्रहृष्टः।‘‘ प्रशंसायां रूपप् ” ष्यतीत्यर्थः । यदि वानराअपि कामरूपधारणेन लङ्कां लकैकदेशमुवेलें । महाका महाद्युतिरिति द्विती ध्यसि ॥ २३ ॥ ति० प्रहस्तंप्रतियोद्धा प्रहस्तस्यसेनापतेःप्रतियोद्धा ॥ २५ ॥ स० खजने स्खजनखेनशने ॥ ३३ ॥ ति० सुवे लारोहणेऽखिंचकार । तस्यदुर्रावाद्रात्रौतत्रावस्थानस्यसुखत्वाच्च । मतिमान्मतिमितिपाठे मतिं अर्थनिर्धारणात्मिकांबुद्धिमित्यर्थः। ती० सुवेलारोहणे प्रवृत्ताबुद्धिर्ययसः सुवेलारोहणेबुद्धिः । अलुवमा। मतिमान् आगामिगोचरबुद्धिमान् । मतिंचकार सुवे लारोहणेच्छांचकारेत्यर्थः । बुद्धिमिति द्वितीयान्तपाठेतु सुवेलारोहणे मतं मननात्मिकांबुद्धिं निश्चयात्मिकांचकारेत्यर्थः । यद्वा बुद्धिं तात्कालिकरूपांमतिंचकार अर्थनिर्धारणरूपांचकारेत्यर्थः । अर्थनिर्धारणंमतिरितितज्ज्ञाः ॥ ३५ ॥ [ पा° ] १ च. छ. अ. लङ्कायां. २ घ, छ, ज, झ. ट. प्रहस्तंप्रति. ३ घ. सह• ४ क. ध.–८. गुरुमेभवतुमध्यमे ५ क, ख, ग, ङ, झ ८, वधिहैं. ६ , अहमेव, ७ क, ग –च। अझ ट, बुद्चिकार, ८ छ, झ, न, ट. १५० श्रीमद्वारमीकिरामाग्रणम् । [ युद्धकाण्डम् ६ ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा । प्रहृष्टरूपोभिजगाम लङ्कां कृत्वा मतिं सोरिवधे महात्मा ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ अष्टत्रिंशः सर्गः ॥ ३८ ॥ सूर्येणास्ताचलारोहणे रामेण सुग्रीवादिभिः सह लकावलोकनाय सुवेळाचलरोहणम् ॥ १ ॥ स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीषमिदमब्रवीत् ॥ १ ॥ विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् ॥ मैत्रज्ञ च विधिनं च श्लक्ष्णया परया गिरा ॥ २ ॥ सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम् । अध्यारोहामहे सर्वे वत्स्यामोत्र निशामिमाम् ॥ ३ ॥ लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः ।। येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ४ ॥ येन धम न विज्ञातो नै तद्वत्तं कुलं तथा ॥ राक्षस्या नीचया बुद्ध्या येन तद्रहितं कृतम् ॥ ६॥ तसिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे । यस्यापराधानीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥६॥ एको हि कुरुते पापं कालपाशवशं गतः ॥ नीचेनेत्मापचारेण कुलं तेन विनश्यति ॥ ७ ॥ एवं संमत्रयन्नेव सक्रोधो रावणं प्रति । रामः सैवेलं वासाय चित्रसानुषुपारुहत् ॥ ८ ॥ भृष्ठतो लक्ष्मणश्चैनमन्वगच्छत्समाहितः। सशरं चापमुद्यम्य सुमहद्विक्रमे रतः। तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ॥ ९॥ यमहात्मशब्दार्थः । अभिजगाम । आरोहणायेति | संबन्धः । मरणान्ताय मरणरूपफलाय । तत् प्रसिद्धे। भावः ३५-३६ ।। इति श्रीगोविन्दराजविरचिते | वृत्तं धर्मशास्त्रविहितस्वकुलाचारः। कुलं स्वकुळाति- श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डघ्या- | शयः । एतत्सर्वं भार्यापहरणनिवृत्तिहेतुः तन्नासीदि ख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ त्यर्थः । तर्हि केन हेतुना कृतमित्यत्राह--राक्षस्येति । तत् भार्यापहरणं ।। ४~५ ॥ एतादृशस्य निलयद् अथ लङ्कादर्शनार्थं सुवेलारोहणमष्टत्रिंशेड्स | शीने किं फडं तत्राह--तस्मिन्निति ॥ वर्तते उत्पद्यते । त्वित्यादिश्लोकद्वयमेकान्वयं । धर्मज्ञत्वादि सुग्रीव- स्यापि विशेषणं । सुवेलो नाम लङ्कासमतुङ्गताको तर्हि तन्मात्रवधे यत्नः क्रियतामित्यत्राह-यस्येति गिरिविशेषः । विधिजं कार्यलं ।। १-२ । चितं |। ६ । अन्यस्य दोषेणान्यवधः किमर्थक्रियत इत्य- व्याप्तं । अध्यारोहामहे आरोक्ष्यामः । अयच समु -त्राह-एक इति । एकः पापं कुरुते नीचेन तेन कर्णी द्रतरणदिवसवृत्तान्तः पूर्वं संग्रहेणोक्तः । अद्य सवि- आत्लापचारेण तदोषेण कारणेन कुलं तसंबन्धिनः सर्वे शेषमुच्यते ।। ३। लङ्कामित्यादिश्लोकद्वयमेकान्वयं ॥ | विनश्यन्ति ॥ ७ ॥ संमत्रयन् वदन् । उपारुहत् लङ्काछोकने निमित्तमाह-निलयमिति । मे भार्येति । उपारुक्षत् ॥ ८॥ पृष्ठत इत्यादि सार्धश्लोकः । समा कतक० एतदने तत तुरामइतिपञ्चपठन्ति । तत्रवक्ष्यमाणसंग्रहो नाप्युक्तानुवादो नाप्यत्रप्रकरणविच्छेदइतीमं श्लोकं पृथास्र क्षिप्यात्रसर्गच्छेदंकुर्वन्तिभ्रान्ताः ॥ ३६ ॥ इतिसप्तत्रिंशःसर्गः ॥ ३७ ॥ स७ मरणान्ताय मरणेन रक्षःकुलस्यसहितोंतो नाशःखस्य तस्मै ॥४॥ स० वृत्तं सदाचारः अस्मद्वलिष्ठतावाज्वा। राक्षस्या राक्षससंबन्धिन्या । तत्रापिनीचया । विभीषणं सुमुखीकर्तुमियमुक्तिः ॥ ५ ॥ [ पा० ] १ घ/ मन्त्रसंचहनूमन्तं २ – च. झ. ज, ट. नवृतंनकुलंतथा ३ घ. च. छ. नामापराधेन. ४ ड. झ. ब. ठ. सुवेलमासाद्य. ५ ग. व्रजन्तंलक्ष्मणः सर्गः ३९ ॥ °याख्यासमलंकृत म् ि। १५१ हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ १० ॥ पनसः कुमुदचैव हरो रम्भश्च यूथपः । जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ॥ ११ ॥ दुर्मुखश्च महातेजास्तथा शतबलिः कपिः । एते चान्ये च बहवो वानराः शीघ्रगामिनः ॥ १२ ॥ ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ॥ अध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ १३ ॥ [तैतः सुचेलमारुह्य रामस्तैस्सह वानरैः॥ निषसाद गिरेस्तस्य द्वे समतले शुभे ।। १४ ॥ ततः कपिगणास्सर्वे समावृत्य द्वियोजनम् । सुवेलमध्यारोहंस्ते प्लवन्तो दक्षिणामुखाः ।। १५॥] ते त्वदीर्येण कालेन गिरिमारुह्य सर्वतः ॥ ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ १६ ॥ तां शुभां प्रवरद्वारां प्राकारपरिशोभिताम् । लङ्कां राक्षससंपूर्णा ददृशुर्हरियूथपाः ॥ १७ ॥ प्रकारचयसंस्थैश्च तदा नीलैर्निशाचरैः ॥ ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं क्रुतम् ॥ १८ ॥ ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्किणः । मुमुचुर्विविधान्नादांस्तत्र रामस्य पश्यतः ॥ १९ ॥ ततोस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः॥ पूर्णचन्द्रप्रदीप्ता च क्षपा समभिवर्तते ॥ २० ॥ ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः ॥ सलक्ष्मणो यूथपयूथसंवृतः सुवेलपृष्ठे न्यवसद्यथासुखम् ।। २१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ रात्रौसुग्रीवादिभिःसहसुवेलेसुखोषितेनरामेण प्रातर्लङ्गावलोकनम् ॥ १॥ तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः॥ लङ्कायां ददृशुर्वीर वनान्युपवनानि च ॥ १ ॥ हितः सावधानः ॥ ९ ॥ सामात्य इत्युक्तं विवृणो- | वप्रमस्त्रियां ” इत्यमरः ।१८-१९॥ प्रतिरक्षितः ति-हनुमानित्यादिचतुःश्लोकी ॥ हनुमानिति पृथ- रक्तवर्णीकृतः। पूर्णचन्द्रप्रदीप्तेति । अनेन पौर्णमास्यां गुक्त्या रामलक्ष्मणौ पद्भ्यामेवारूढाविति गम्यते । सुवेलारोहणमित्युक्तं । प्रथमायां युद्धारम्भ इत्याहुः। ते प्रसिद्धाः । एते चान्ये च । वायुवेगप्रवणाः वायु- | यद्वा पूर्णचन्द्रतुल्यप्रदीपवतीति वाऽर्थः । संभवन्ति हि । वेगेन गच्छन्तः । “ भुङ् गतौ ” इति धातोर्बहुल वानरसेनायामपि प्रकाशार्थमारोपिता दीपाः । २० ।। । प्रहणात्कर्तरि ल्युट्। अतएव शीघ्रगामिनः सन्तः | वाहिनीपतिः वानरसेनानिर्वाहकः ॥ २१ ॥ इति अध्यारोहन्त ॥ १०–१५ ॥ ते रामादयः । तस्य | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरी प्रसिद्धस्य त्रिकूटस्य । खे विषक्तां आकाशे लम्बमाना- टाख्याने युद्धकाण्डव्याख्याने अष्टत्रिंशः सर्गः ।।३८॥ मिव स्थितां । पुरीं लङ्कां । सर्वतो ददृशुः ॥ १६ ॥ वानराश्च दृशुरित्याह-तामिति । स्पष्टः ॥ १७ ॥| अथ लङ्कादर्शनमेकोनचत्वारिंशे-तामिति । तां प्राकारस्य चयः वनं तत्र स्थितैः । “ स्याच्चयो | रात्रिमित्यत्यन्तसंयोगे द्वितीया । ददृशुः प्रातरिति स० वायुवद्वेगप्रवणः वेगायतिर्येषांतेतथा । वायोरिववेगविस्तारवन्तइत्यर्थः । ‘प्रवणःक्रमनिम्नोर्यामायतौच” इतिविश्वः ॥१३॥ स० आकाशे विषक्तां अंबरपुंबिनीमितियावत् ॥ १६ ॥ ति० प्रतिरजितः प्रतिप्रापितरागः । पूर्णचन्द्रप्रदीप्ताक्षपेत्यनेन पौषशुक्लचतुर्दश्यांपूर्णिमायांवा सुवेलारोहणमितिबोध्यं । ‘चतुर्दश्यांसुवेलफेरामःसैन्यंन्यवेशयत्” इत्यग्निवेश्योतेः । अत्रपूर्ण- चन्द्रत्वोक्तिःपूर्णकल्पत्वादिति ॥ २० ॥ इयष्टत्रिंशःसर्गः ॥ ३८ ॥ [ पा० ] १ ख. ग. घ. करंभश्चमहाद्युतिः . २ इदंलकद्वयं क. ध. च. छ. पाठेषुदृश्यते, ३ घ, छ. झ. ट. प्राकारवर. ४ ङ, झ. ट. तंदृष्टा. ५ ङ. च. छ. झ. ट. यूथसंयुतः, १५२ श्रीमद्वाल्मीकैिरामायेर्णम् । [ युद्धकाण्डमें ६ समसौम्यानि रम्याणि विशालान्यायतानि च ॥ दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविसयाः ॥ २॥ चम्पकाशोकंपुंनागसालतालसमाकुला । तमालवनसंछन्न नागमालासमावृता ॥ ३ ॥ हिन्तालैरर्जुनैनौपैः सप्तपर्णाश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ४ ॥ शुशुभे पुष्पितालैश्च छतापरिगतैर्द्रमैः॥ लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ५ ॥ विचित्रकुसुमोपेतै रक्तकोमलपलवैः ॥ शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ ६ ॥ गन्धाढ्यान्पुंभिरम्याणि पुष्पाणि च फलानि च ॥ धारयन्त्यगमास्तत्र भूषणानीव मानवाः॥ ७॥ तचैत्ररथसंकाशं मनोज्ञे नन्दनोपमम् ॥ बनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतंम् ॥ ८॥ नत्यूहकोयष्टिभकैनृत्यमानैश्च धैर्हिभिः॥ रुतं परभृतानां च शुश्रुवुर्वननिझीरे ॥९ नित्यमत्तविहङ्गानि भ्रमराचरितानि च ॥ कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ १०॥ भुञ्जरौजाभिगीतानि टॅमरैः सेवितानि च ॥ कोणीालकविघुष्टानि सारसाभिरुतानि च ॥ ११ ॥ विविशुस्ते ततस्तानि वनान्युपवनानि च ॥ हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ॥ १२ ॥ तेषां प्रविशतां तत्र वानराणां महौजसाम् । पुष्पसंसर्गसुरभिर्ववौ भ्रूणसुखोऽनिलः ॥ १३ ॥ अन्ये तु हरिवीराणां यूथानिष्क्रम्य यूथपाः सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥१४॥ वित्रासयन्तो विंहगांस्त्रासयन्तो मृगद्विपान् ॥ कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः। कुर्वन्तस्ते महावेगा महीं चरणपीडिताम् ॥ १५ ॥ सिद्धे । वनानि अकृत्रिमाणि । उपवनानि कृत्रिमाणि | युतं षट्पदैरासमन्ताद्युतं ॥ ८ ॥ वननिर्दूरे नत्यूहैः ॥ १ ॥ समानि च तानि सौम्यानि च समसौम्यानि | कोयष्टिभकैः जलकुक्कुटविशेषेः। नृत्यमानैः नृत्यद्भिः। निम्नोन्नतत्वरहितानि स्निग्धानि चेत्यर्थः । अत | बर्हिणैश्च सहितानां परभृतानां रुतं शुश्रुवुरिति योजना एव रम्याणि रमणीयानि । विशालानि विपुलानि ।|॥ ९ ॥ वनरामणीयकाकृष्टास्तत्रविविशुरित्याह- आयतानि दीर्घाणि । दृष्टिरम्याणि नयनाकर्ष- नित्येत्यादिना कामरूपिण इत्यन्तेन श्लोकश्रयेण । णानि । वनान्युपवनानि चेत्याकृष्यान्वयः ॥ २॥| विहङ्गाः वक्ष्यमाणकोकिलादिव्यतिरिक्ताः । षण्डाः चम्पकेत्यादि श्लोकचतुष्टयमेकान्वयं ॥ नागमाला | वृक्षसमूहः। विहङ्गभृङ्गसंचारस्य तन्नादस्य च वनशो- नागकेसरमाळा । हिन्तालैरित्यादि । उपलक्षि- | भाहेतुत्वात्तरसंचारमुक्त्वा तन्नादमाह-विहगेत्या- तेतिशेषः। दिव्यैः पारिजातादिभिः । अत्राप्युपल- | दिना । विहगानामभिरुतं येषु तानि विहगाभिरु क्षितेतिशेषः । विचित्रेत्यादि पदद्वयमपि दिष्यद्रुमवि | तानि । एवमुत्तरत्रापि विग्रहः । कोणालकः खञ्जनः। शेषणं । शाद्वलैरित्याद्वष्युपलक्षणे तृतीया । लङ्का सारसाभिरुतानीत्यनेन वनादीनां सरःसमीपवर्तित्व शब्दश्चात्र सुवेलपरः । उत्तरत्र वानरप्रवेशोक्तेः । मुक्तं । हृष्टाः पुलकिताः । प्रमुदिताः सन्तुष्टाः । शुशुभे शोभमाना दृश्यत इत्यन्वयः ॥ ३-६ ।। तत्र वनेषु । धारयन्ति अधारयन् । अगमाः वीराः शत्रुवनप्रवेशेपि निर्भयाः। कामरूपिणः सूक्ष्म- वृक्षाः ॥ ७ ॥ सर्वे धरतवो यस्मिन् तसर्व- | विपुप्रवेशानुगुणस्थूलसूक्ष्मशरीरवन्तः॥१०-१३॥ शेषाद्विभाषा ” इति कप्प्रत्ययः षट्पदा- अन्येत्वित्यादिसार्धश्लोकद्वयमेकान्वयं ।। १४-१५ ति७ समसौम्यानि आयामविस्ताराभ्यांसमानि समभूतलानिच । दुष्टमृगाद्युपद्रवराहित्येनसौम्यानि। अतएवक्रीडादरम्या- णीत्यर्थइतितीर्थः । समसाम्यानीतिपाठः । समप्रदेशे साम्यसंस्थानानि । रम्याणि मृगाद्युपद्रवराहित्यादितिकतकः ॥ २ ॥ ति७ वननिर्दूरे निझीरयुतेवने । राजदन्तादिः॥२॥ ति०प्राणसमयेनमन्दता ॥१३ ति० अन्येतु वनोपवनप्रवेष्टव्यतिरिक्ताः [ पा० ] १ ङ. च. छ. झ. झ. ट. बकुलसाल. २ , ज. झ. ट. न्यतिरम्याणि, ३ क. ख. घ. ङ. च. झ. झ. ट. बर्हिणैः ४ ड. झ. राजाधिगीतानि. ५ क ख, च, छ. अ. कुररैः, ङ. झ. ट. कुररस्खनितानिच. ६ च. ध. ट, कोयष्टिक विघुष्टानि. क. छ. कोयष्टिकविपुष्टानि. ७ ङ. च. छ. झ. झ. ट. प्राणसमोऽनिलः. ८ ङ, झ, ट. विहगान्ग्लापयन्तो. संर्गः ३९] श्रीमद्भोविन्दराजीयव्याख्यासमंलंकृतम् । १४३

  • ~*~~*~*~*~*~~***~*~~**~AAAAAAAAAAAAAAAAAAAAAAP

रजश्च सहसैवोर्वं जगमं चरणोत्थितम् ॥ १६ ॥ अक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥१७ शिखरं तत्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात्पुष्पसंछन्नं महारजतसन्निभम् ॥ १८ ॥ शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ॥ श्लक्ष्णं श्रीमन्महचैव दुष्प्रापं शकुनैरपि । मनसाऽपेि दुरारोहं किं पुनः कमेणा जनैः ॥ १९ ॥ निविष्टा तत्र शिखरे लझ रावणपालिता । शैतयोजनविस्तीर्णा त्रिंशंद्योजनमायता ॥ २० ॥ सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसन्निभैः ॥ काञ्चनेन च सालेन राजतेन च शोभिता ॥ २१ ॥ प्रासादैश्च विमानैश्च लझ परमभूषिता ॥ घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ २२ ॥ यस्यां स्तम्भसहस्त्रेण प्रासादः समलङ्कतः । कैलासशिखराकारो दृश्यते खमिवोलिखन् ।। २३ ।। चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ॥ लेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ २४ ॥ मनोज्ञां काननवतीं पर्वतैरुपशोभिताम् ॥ नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ २५ ॥ नानाविहगसंघुष्ट नानामृगनिषेविताम् । तैनाकाननसंतानां नानाराक्षससेविताम् ॥ २६ ॥ तां समृद्धां समृद्धार्थं लक्ष्मीवाँङक्ष्मणाग्रजः ॥ रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ २७ ॥ रजश्चेत्यर्थमेकं वांक्यं । चरणोत्थितं वानरपादहति- | मिति । त्रिविक्रमावतारे त्रिभिः पदैः सर्वलोकक्रमणे जनितं । रजः ऊर्वं जगाम । उत्थितमित्यर्थः ॥१६| मध्यमपदेनान्तरिक्षे क्रान्तमिति आकाशं मध्यमं अत्र अक्षादयो लङ्गावनवासिनः । भीताः दर्शनादेव । वैष्णवं पदमिति उच्यते ॥ २२ ॥ उल्लिखन् व्याप्नु- भीताः । तेन शब्देन वित्रस्ताः विशेषेण त्रस्ताः। वन् नगरमध्यचतुष्पथं चैत्यं तत्र भवश्चैत्यः राक्षसे दश दिशो जग्मुः। यथायथं जग्मुरित्यर्थः ।। १७ ॥ | न्द्रस्य पुरभूषणमित्यन्वयः । यः समग्रेण रक्षसां शतेन एवं त्रिकूटस्य प्रथमशिखरं सुवेलाख्यमुक्त्वा मध्यम- | नित्यं रक्ष्यते । यश्च राक्षसेन्द्रस्य पुरभूषणं बभूव । शिंखरं वर्णयति-शिखरं तदित्यादिना । सार्धश्लो- | स्तम्भसहस्त्रेण समलंकृतः कैलासशिखराकारः खमु कद्वयमेकान्वयं । तत् प्रसिद्धे । प्रांशु पार्श्ववर्तिशिख लिखन्निव स्थितः चैत्यः स प्रासादः यस्या .दृश्यते रद्वयापेक्षया उन्नतं । एकं अद्वितीयं। मध्यममित्यर्थः जी रावणपालितत्वादिविशेषणविशिष्टा तत्र शिखरे स्पृशतीति स्पृशं । इगुपधलक्षणः कप्रत्ययः । सम- | निविष्टा लङ्का अदृश्यतेत्यध्याहारेणान्वयः।२३-२४॥ तात्पुष्पसंछन्नं अतएव महारजतसन्निभं पृथुरजत- | एवं वानराणामप्रगतानां लङ्कादर्शनमुक्त्वा रामस्यापि सन्निभं । यद्वा सुवर्णसन्निभमिति स्वरूपोक्तिः । तद्दर्शनमाह-मनोज्ञामित्यादिश्लोकत्रयमेकान्वयं ॥ चारुदर्शनं सुन्दरदर्शनं । एवंभूतं शिखरं अदृश्यते- | पर्वतैः क्रीडाशैलैः। नानाधातुविचित्रैरिति पर्वतवि त्यध्याहार ॥ १८–१९ ॥ निविष्टेत्यादिश्लोकपञ्च- | शेषणं । उद्यानैः कृत्रिमवनैः ॥ २५ ॥ नानाकान् कसेकान्वयं ॥ २० ॥ सालेन प्राकारेण ॥ २१ ॥ | नेति पूर्वं काननवत्त्वमुक्तं अत्र तन्नानात्वमितिभिदा प्रासादैरिति । प्रासादादिलक्षणं प्रागेव लिखितं । । २६ ॥ समृद्धां उन्नतां । समृद्धथी समृद्धद्रव्यां । आतपापाये वर्षारम्भसमये । मध्यमं वैष्णवं पद- | लक्ष्मीवान् नगरदर्शनजप्रीतिविकसितकान्तिः ॥२७॥ । यूथान्निध्कम्यलङ्कांजग्मुः ॥ १४ ॥ ति० दशयोजनेति । इदंचलङ्कारूपमहादुर्गान्तर्वर्तिरावंणवासस्थानभूतान्तर्मुर्गपरं । शतयोजनविस्तीर्णात्रिंशद्योजनमायता’ इत्यत्रैवान्यत्रस्थलेउक्तेः ॥ २० ॥ काञ्चनेन राजतेन । सांलेन प्राकारेण ॥ २१ ॥ इयेकोनचत्वारिंशः सर्गः ॥ ३९ ॥ [ पा० ] १ क. ख. ग. ड .-)ट• तस्य. २ क. -ट. दशयोजन. ३ नं. घ. च. छ. अ. तथाद्विगुणमायता. ङ. झ. ट. विंशद्योजनमायता. ४ क. ख. ग. ङ.--ट. शोभते. ५ क. -ट. शतेन. ६ ङ. झ. झ. ट. काञ्चनवतीं. ७ ज. नानागृहस माकीण. ८ ख• ग. घ• च छ. समृद्धथो . वा. रा. १९७ १४४ मद्भकरामयणम् [ युद्धकाण्डम् १ तां महागृहसंबाधां दृष्ट्वा लक्ष्मणपूर्वजः ॥ नैगरीममरप्रख्यो विसयं प्राप वीर्यवान् ॥ २८ ॥ तां रत्नपूर्णा बहुसंविधानां प्रासादमालाभिरलङ्कतां च । पुरीं महायश्रकवाटतुल्यां ददर्श रामो महता बलेन ॥ २९ ॥ इवार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ सुबैलाचलस्थित्याखामवलोकमानैरामे पार्श्वस्थेनसुग्रीवेण लङ्कगोपुरशूलैराजोपघौरै रामाभिमुखावस्थितरावणावलो- कनम् ॥ १ ॥ तथाकोपादुक्षवेनसवण निकटमेत्य तकिरीटपातनपूर्वकं तेन सहचिरंनियुद्धकरणम् ॥ २ ॥ तथा आन्तेनतेन मायोपक्रमे लाघवापुनारामपार्श्वगमनम् ॥ ३ ॥ ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् । आरुरोह ससुग्रीवो हरियूथपसंवृत्तः ॥ १ ॥ स्थित्वा मुहूर्त तत्रैव दिशो दश विलोकयन् ॥ त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा । ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ॥ २॥ तैस्यां गोषुरङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ ३ ॥ श्वेतचामरपर्यन्तं विजयच्छप्रशोभितम् । रक्तचन्दनसंलिप्त रैनाभरणभूषितम् ॥ ४ ॥ नीलजीमूतसंकाशं हेमसंछादिताम्बरम् ॥ ऐरावतविषाणागैरुत्कृष्टकिणवक्षसम् ॥ ५॥ शशलोहितरागेण संवीतं रक्तवाससा । सन्ध्यातपेन संवीतं मेघराशिमिवाम्बरे ॥ ६ ॥ पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः॥ दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥ ७ ॥ क्रोधवेगेन संयुक्तः सन्त्वेन च बलेन च ॥ अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ ८॥ अमरप्रख्यः देवसदृशः ॥ २८ ॥ पुनःसंग्रहेणाह- मसंछादिताम्बरं तत्र तत्र सुवर्णचित्राम्बरं। सुवर्ण तामिति । रत्नानि श्रेष्ठवस्तूनि । संविधानं रक्षणं । सूत्रिताम्बरमिति वार्थः। उत्कृष्टकिणवक्षसं उपपादि- ॥ २९॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- तक्रिणवक्षसं । उत्कृष्टस्य उलिखितस्य किणः वक्षसि गभूषणे रनकिरीटाख्याने युद्धकाण्डव्याख्याने एको- | यस्य स तथेति वार्थः । शशलोहितरागेण शशरुधि- मचत्वारिंशः सर्गः ॥ ३९ ॥ रसमानरागेण । रक्तशब्दविवरणमिदं । रक्तवाससा उत्तरीयेण । संवीतं परिवीतं ।। ३-६ ॥ “ हतं च अथ सुपीवरावणयोर्द्धन्द्वयुद्धकथनं चत्वारिंशे । रावणं संख्ये दर्शनादवधारय ” इति रामसन्निधौ। अत्र प्रथमश्लोकः पूर्वोक्तानुवादः -तत इति ॥ | पूर्व प्रतिज्ञातमर्थं साधयितुमुत्थितः सुग्रीवइत्याह योजनद्वयमण्डलं योजनद्वयविस्तारमण्डलं ॥ १ ॥ | पश्यतामित्यादिना । पश्यतामित्यनादरे षष्ठी । सुन्यस्तां सुष्टु निवेशितां ॥ २ तस्यामित्यादि । अत्रानादरणमनुक्त्वा । सप्तम्यर्थेषटीबा । गमनं सार्धश्लोकत्रयमेकान्वयं । अत्र द्दशैत्यनुषज्यते । दर्शनात् दर्शनमात्रात् । क्रोधवेगेन कथं मरस्वामि वेते चामरे पर्यन्ते पार्श्वद्वये यस्य स श्वेतचामर- | नोने स्वयं राजोपचारेण तिष्ठति दुरात्मेति कोपाति प्रर्यतः। उभयतो वीज्यमानचामर इत्यर्थः। विज- | शयेनेत्यर्थः । सत्त्वेन मनोबलेन । बलेन कायबलेन । यच्छत्रं विजयसूचकछत्रं । रत्नाभरणं पद्मरागाभरणं। 'पुप्लुवे गोपुरमुद्दिश्येति शेषः । गोपुरस्थले स्थित्वेत्य स० रुकवाससा नेहविषयेणवने |ण ॥ ६ ॥ [ पा०].१’ङ. फर ट. नगीत्रिदिवप्रख्यां. २ ङ, झ. ट. उपारोहत्ससुग्रीवोहरियूथैःसमन्वितः , ३ इ. इ. तस्य. ४ ग• ङ. च. झ. झ. ट. रकाभरणभूषितं५ क. ग. ङ.~ट. संछनं. ६ क, ख, ग, च, अ. संतप्तः सर्गः १० ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १९५ स्थित्वा मुहूर्त संप्रेक्ष्य निर्भयेनान्तरात्मना ॥ वृणीकृत्य च तद्रक्षः सोब्रवीत्परुषं वचः ॥ ९ ॥ लोकनाथस्य रामस्य सखा दासोसि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥१०॥ इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि ॥ आकृष्य मुकुटं चित्रं पीतयित्वाऽपतद्भुवि ॥ ११ ॥ समीक्ष्य तूर्णमायान्तमाबभाषे निशाचरः । सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि ॥ १२॥ इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले । कन्तुवत्तं समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥ १३ ॥ परस्परं वेदविदिग्धगात्रौ परस्परं शोणितदिग्धदेहौ ॥ परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौ यथा ॥ १४ ॥ सृष्टिप्रहारैश्च तलप्रहारैररनिघातैश्च कराग्रघातैः॥ तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ वानरराक्षसेन्द्रौ ॥ १५॥ कृत्वा नियुद्धे भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये । उत्क्षिप्य चाक्षिप्य विनम्य देहौ पादक्रमादोपुरवेदिलग्नौ । अन्योनैयमाविध्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये ॥ १६॥ उत्पेततुर्भूतलमस्पृशन्तौ स्थित्वा मुहूर्त त्वभिनिश्वसन्तौ । आलेञ्जय चावस्य च बहुयोक्त्रैः संयोजयामासतुराहवे तौ ॥ १७ ॥ संरम्भशिक्षाबलसंप्रयुक्तौ संचेरतुः संप्रति युद्धमागैः ॥ शार्दूलसिंहाविव जातदप गजेन्द्रपोताविव संप्रयुक्तौ ॥ १८ ॥ न्वयः। अन्तरात्मना मनसा ।। ७८९ ॥ रामाभि- | एकान्वयः । । नियुद्धे मल्लयुद्धं बाहुयुद्धं वा।‘‘ नियुखं प्रायेण सखा वस्तुतो दासोस्मीति भावः । मया | बाहुयुद्धं स्यात्” इत्यमरः । गोपुरवेदिमध्ये चिरं कालं मत्तः। औद्धत्यं परिहरति-पार्थिवेन्द्रस्य तेजसेति | नियुद्धं कृत्वा । तत उत्क्षिप्य परस्परमूध्वं क्षिप्त्वा । ॥ १०-११ ॥ आयान्तं सुग्रीवमितिशेषः । परोक्षे । आक्षिप्य आकृष्य । परस्परंदेहौ विनम्य विनाम्य। ममासन्निधाने । त्वं सुग्रीवः शोभनश्रीवः । प्रत्यक्ष | पादक्रमात् पादविन्यासविशेषात् । गोपुरवेदिलग्नौ तु हीनीवो भविष्यसीत्यर्थः ।। १२ ॥ तळे गोपुर- | पदात्पदं पश्चाचलित्वा पुनर्युद्धार्थमवसरप्रतीक्षतया तले । आक्षिपत् अपातयत् । कन्तुवत्समुत्थाय | गोपुरवेदिकायां निश्चलंस्थितावित्यर्थः । आविध्य कन्तुकवज्झटित्युत्पत्येत्यर्थः ॥ १३ ॥ परस्परमित्यादि | बाहुभ्यां संवेष्टय । विलग्नदेहौ श्लिष्टदेहौ सन्तौ । श्लोकद्वयमेकान्वयं । आरम्भे दृढपरीरम्भेण स्वेद- | सालनिखातयोः प्राकारपरिखयोर्मध्ये पेततुः ॥ १६ ॥ सिक्तगात्रौ । ततः खरतरनखक्षतेन शोणितलिप्त- । लाघवातिशयेन भूतलमस्पृचैव उत्पेततुः । ततो मुहूर्त शरीरौ । ततो दृढालिष्टतया निरुद्धचेष्टौ निष्पन्दौ । तूष्णीं स्थित्वा श्रमवशादभिनिश्वसन्तौ पुनरालिङ्गय ततः परस्परत्यागे कुसुमितशाल्मलीकिंशुकाविव | स्वयमेव स्वशरीरमालिङ्ग्य । आवल्य आप्लुत्य । स्थितौ । तौ वानरराक्षसेन्द्रौ । मुष्टिप्रहारैः । मुष्टीनां | बाहुयोक्त्रैः बाहुपाशैः संयोजयामासतुः। देहविति व्यथायां तलप्रहरैः । तत्पीडायां अरनिघातैः निष्क- | शेषः। निबिडं बबन्धतुरित्यर्थः ॥ १७ ॥ संरम्भेति । निष्ठमुष्टियुक्तप्रकोष्टप्रहारैः । “ अरत्निस्तु निष्क- | संरम्भः अभिनिवेशः। शिक्षा अभ्यासः। बलं शक्तिः । निष्ठेन मुष्टिना ” इत्यमरः । तद्वधायां कराग्रघातैः। | एतैः संप्रयुक्तौ संयुक्तौ सन्तौ संप्रति युद्धमार्गे: चातु असह्यरूपं अत्यन्तासङ्ग् । प्रशंसाय रूपष्प्रत्यय । | र्येण परस्परप्रहणानुकूलक्रमैरित्यर्थः। संप्रति तदानी- युद्धे चक्रतुः ॥ १४–१५ ॥ कृत्वेत्यादिसार्धश्लोक | मित्यर्थ इत्येके । शार्दूलसिंहौ शार्दूलश्रेष्ठौ । संप्रयुक्त [ पा० ] १ घ.--ट. पातयामासतङ्गवि. २ ङ. च. छ. झ• अ, ट. किंशुकाविव ३ क. ग. ङ. -द, मापीज्य, ४ च. ३. ज. ड. चापीय क, ग, ध चाबध्य ११३ [ युद्धकाण्डम् ६ k; संहत्य चापीड्य च तावुरोभ्यं निपेततुर्वै युगपद्धरण्यम् ॥ उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहुर्युद्धमार्गे;॥ १९ व्यायामशिक्षाबलसंप्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ॥ बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौ वैरचारणाभौ ॥ २० ॥ चिरेण कालेन तु संप्रयुक्तौ संचेरतुर्मण्डलमार्गमाशु ॥ २१ ॥ तौ परस्परमासाद्य यत्तावन्योन्यसूदने ॥ मार्जाराविव भक्षार्थं वितस्थाते मुहुर्मुहुः ॥ २२ ॥ मण्डलानि विचित्राणि स्थानानि विविधानि च। गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ।२३। तिरधीनगतान्येव तथा वक्रगतानि च ॥ परिमोकं प्रहाराणां वर्जनं परिधावनम् ॥ २४ ॥ सन्तौ गजेन्द्रपोतौ कलभौ । संहत्य संयोज्य । उरो- | दितुल्यावस्थानानिवैष्णवादिस्थानानि । पादयोः पूर्वा पीड्य धरण्यां युगपन्निपेततुः। अथ | परतिर्यग्विक्षेपादिका विन्यासविशेषा इतियावत् । उद्यम्य उद्धृत्य । अधिक्षिपन्तौ पातयन्तौ । एवं बहु- | तदाहभरतः वैष्णवं समपादं च वैशाखं मण्डलं युद्धमार्गे: बहुयुद्धप्रकरैः । संचक्रमाते संचेरतुः ॥१८ | तथा । प्रत्यालीढमथालीढं स्थानान्येतानि षण्नृणां " १९॥ खुरल्यां श्रमजयाय कृतोभ्यासो व्यायामः । इति पञ्चेति धनुर्वेदे । एषां लक्षणादिकथने प्रन्थ तद्रूपा या शिक्षा तद्वलेन तदतिशयेन संप्रयुक्तौ | गौरवं स्यादिति तन्नाद्रियते । गोमूत्रिकाणि गोमूत्रस संयुक्तौ । वार्यन्ते एभिरिति वारणाः आलानस्तम्भाः। रणिसदृशानि गमनानि । गोमूत्रशब्दात्तदाकारगम वारणवारणानैः बाहूत्तमैः अन्योन्यमाशु निवारय- | नवाचकान्मत्वर्थे ठन्प्रत्ययः। गोमूत्रिकाणां चित्रत्वं न्तावपि छमं श्रमं । न जमतुः॥२०॥ चिरेणेत्यर्थं । | गमनागमनादिभेदात् । गतप्रत्यागतानि उपसर्पणा चिरेणकालेन बहुकालेनं संप्रयुक्तौ युध्यमानौ तौ । पसर्पणानि । एते उभयगतिप्रचारभेदाः । .तिरधी मण्डलमार्ग चक्राकारमार्ग। चेरतुः चक्रतुरित्यर्थः । नगतानि तिर्यग्गमनानि। वक्रगतानि सव्यापसव्यसं : अयं च वक्ष्यमाणमर्गान्तराणामप्युपलक्षणे॥ २१॥ चरणानि । परिमोक्षे स्थानचालनेन प्रहाराणां मोघ: तदेव प्रपञ्चयति-तावित्यादिना । परस्परमासाद्य | करणं । वर्जनं प्रतिप्रयोगेन परिहरणं । परिधावनं अन्योन्यसूदने अन्योन्यहिंसने । यत्तौ यत्नवन्तौ । एकस्य , तिष्ठतः समन्तादन्यस्य गमनागमनं । भक्ष्यत इति भक्षः भक्ष्यद्रव्यं । तदर्थं तन्निमित्तं । अभिद्रवणं आभिमुख्येन शीघ्र गमनं । आप्लावं मार्जाराविव वितस्थाते विशेषेण तस्थतुः समव अल्पाङ्गत्वानल्पाङ्गत्वादिभिर्विनस्य गमनं । ईषद्मनं प्रविभ्यःस्थः ११. इत्यात्मनेपदं । भक्षग्रहणदत्तावधानौ | वा । मण्डूकवद्गमनमित्यर्थः । आस्थानं च सविस्रहं मार्जाराविव निश्चलं तस्थतुरित्यर्थः । मुहुर्मुहुरित्यनेन | विग्रहसहितमास्थानं । विगृह्य केवलासनं प्रगृह्य मध्येमध्ये मण्डलादिसंचारो व्यज्यते ।।२२॥ मण्ड- | निर्भयावस्थानमिति वार्थः । परावृत्तं परख लानीत्यादि चतुःश्लोक्येकान्वया ॥ मण्डलानि परि- | गमनं । अपावृत्तं स्थित्वैव पश्चाच्चलनं । अवटुतं भ्रमणविशेषान् । यथाहभरतः-* एकपादप्रचारो जिघृक्षया शरीरं संकुच्यावनम्य गमनं । अवप्लुतं यः स चारीत्यभिधीयते । द्विपाद्क्रमणं यत्तु करणं | प्रतियोधिनं पादेन प्रहर्तुमधोमुखेन प्लवनं । उपन्यस्तं नाम तद्भवेत् ।। करणानां समायोगात्खण्डमित्यभिधी-प्रतियोधिबाहुग्रहणार्थं स्वबाहुप्रसारणं । यते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ’ प्रतियोधिग्रहणवचनार्थं स्वबाह्वोरपक्षेपणं । एवं इति । विचित्राणि सव्यमपसव्यं सव्यापसव्यमर्ध- | खङ्गविद्यामलशास्त्रादिपूपदिश्यते । । तत्तन्निदर्शने भ्रमंणमित्यादिभेदाद्भिन्नानि । स्थानानि व्याघ्रसिंह- | नितान्तं ग्रन्थगौरवं स्यात् । अतस्तदुपेक्ष्यते ॥ २३ ति० संवेदनं प्रेरणें ॥१९॥ स० वारयन्येभिःप्रतिगजानितिवारणानि कराः । वारणानांगजानां तानि तदाभेः। परवारणः मुत्तमातङ्गः॥ २० ॥ इति चत्वारिंशःसर्गः ॥ ४० [ पा०] १ ङ. -टसंहल्यसंवेद्यचतौकरभ्यांतौपेततुर्घयुगपद्वरायां २ ख. , च. झ.अ.ट. मार्गे ३ झ. अ. ठः परवा रणाभौ. ४ ग. ङ. च. छ झ, ट, कालेनभृशंप्रयुद्धौ क, च, ज . ठ. कालेनभृशंप्रयुकौ.. ५ इ. इ. स. ट. भक्षार्थेऽवतस्थाते. % अपन्यस्तं सर्गः ४१] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १५७ अभिद्रवणमालाबैमास्थानं च सविग्रहम् । परावृत्तमपावृत्तमवङ्गतमवप्लुतम् ।। २५ उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ । तौ संचेरेंतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ २६ ॥ एतसिन्नन्तरे रक्षो मायाबलमथात्मनः॥ आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः ॥ २७ ॥ उत्पपात तदाकाशं जितकाशी जितक्लमः ॥ रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ २८ ॥ अथ इरिवरनाथः प्रेष्य संग्रामकीर्ति निशिचरपतिमाजौ योजयित्वा श्रमेण । गगनमतिविशालं लयित्वाऽर्कसूनुर्हरिंधेरगणमध्ये रोमपाईं जगाम ॥ २९ ॥ इति स सवितुर्नुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत्संप्रहृष्टः । रघुवरनृपसूनोर्वर्धयन्युद्धहर्षे तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ ३०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ रामेण रावणकरग्रहणविमोचनेमपुनरागतंसुग्रीवंप्रत्यालिङ्गनपूर्वकं पुनरपितादृशसाहसकरणप्रतिषेधनम् ॥ १ ॥ तथा लक्ष्मणंप्रति युद्धादिसूचकदुर्निमित्तप्रदर्शनपूर्वकं . सुवेळोदवतरणेनसुग्रीवेणसह रणायसेनासंनाहपूर्वकं लंकांपर्यभियांतमं ॥ २ ॥ लङ्कांगतेनरामेण नीलाङ्गदहनुमतां क्रमेण प्रागादिद्वारनिरोधनचोदनपूर्वकं स्वयंलक्ष्मणेनसहरावणाधिष्ठितोत्तरद्वार निरोधनम् ॥ ३ ॥ तथा राजनीत्यनुसारेणसंदेशनिवेदनाय रावणंप्रत्यङ्गवप्रेषणम् ॥ ४ ॥ अङ्गदेनंरावणमेत्यरामसंदेशनिवे: देने तन्नियोगेन राक्षसैरङ्ग दग्रहणम् ॥५॥ तदुद्वहनेनैवगगनमुक्षुतेनाङ्गदेन स्वाङ्गविधूननेनरक्षसामधःपातनपूर्वकं पादाभि धातात्प्रासादभञ्जनेन पुनारामपश्वगमनम् ॥ ६ ॥ अथ तसिनिमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः॥ सुग्रीवं संपरिष्वज्य नैदा वचनमब्रवीत् ॥ १ ॥ २६ ॥ एतस्मिन्नित्यादिश्लोकद्वयमेकान्वयं । अन्तरे | रावणस्य श्रमफलें । आत्मनस्तुं कीर्तिरितिभावः। अवकाशे । मायाबलं परितोनेकरावणप्रदर्शनं । गगनमतिविशालं लङ्घयित्वाऽर्कसूनुः स्वस्यादित्यपुत्र- आरब्धुमुपसंपेदे कर्तुमुपचक्रमे । तं मायोपक्रमं । | त्वज्ञापनायाकाशमयत्नेनालङ्ग्यत् । अर्कसूनुः अज्ञात जितेन जयेन काशते प्रकाशत इति जितकाशी । गमनवेगः। इरिवरगणमध्ये विनयेन स्वातिशयम रावणस्य मायाबलोपक्रम एव निर्मायं युध्यमानस्य | प्रकाशयन् वानरेष्वन्यतमइति स्थितः । रामपट्टी सुग्रीवस्य जय इति ज्ञेयं । जितक्छमः जितश्रमः । जगाम रावणशिरोऽनादायागतोहं कथमस्याग्रे तिष्ठे- बलिना चिरं मल्लयुद्धकरणादिति भावः । अत्र | यमिति पार्ये स्थितः। निशिचरपतिं श्रमेण योज प्रासादे स्थित एव. रावणो वञ्चितः पुनरागमने यित्वा जगामेत्यनेन रामस्य प्रतिज्ञाहानिम प्रसांक्षी- प्रतारितः ॥ -। क्षणेन | दिति रावणमहत्वैवागत इति सूचितम्। मायाप्रयो- २७२८ हरिवरनाथः शवणहरणार्हपरिकरनियन्ता । रामभक्तिरेव स्वयं गारम्भे समागमनं स्वेनापि मायाप्रयोगे रामस्य गमनहेतुरिति भावः । प्राप्य संग्रामकीर्ते । रामस्य कोपः स्यादित्याशयात् ॥ २९ ॥ रघुवरनृपसूनोः युद्धादागतां कीर्तेि स्वयमाजहारेति भावः । निशि- | वानरगणमुख्यैः३० ॥ रामस्य । तरुमृगगणमुख्यैः । वरपतिं । तत्सदृशेष्वनेकेषु विद्यमानेष्वपि तां | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे स्तृणीकृत्य तेनैव युद्धं कृतवानितिभावः । आज। रकिरीटाख्याने युद्धकाण्डव्याख्याने चत्वारिंशः रावणवन्न च्छऑन युद्धकृत् किन्तु मर्याद्येति | सर्गः ४० भावः । योजयित्वा श्रमेण् इतः पूर्वं तद्ज्ञातेन श्रमेण योजयित्वा । योजनं हि पूर्वमसंभावितस्यैव । अथ लकावरोध एकचत्वारिंशे-अथेति । तस्मिन् [ प०] १ छ। झ. ज. मवस्थानंसविग्रहं. २ ङ, झ: ज. विचेरतुः . ३ - ख. घ. -छ. झ. अ प्राप्तसंग्रामकीर्तिः न, प्राप्यकीर्तिमहात्मा. ४ क. -इ, झ. ट. हैरिगणबलमध्ये ५ ख. ङ च छ, झः ट. रामोवचनं: क. ध.च. इदंवचनं. १५८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डस् ६ असंमध्य मया सार्ध तदिदं साहसं कृतम् । एवं सहसकर्माणि न कुर्वन्ति जनेश्वराः ॥ २ ॥ संशये स्थाप्य मां चेदं बलं च सविभीषण । कष्टं कुतमिदं वीर साहसं साहसप्रिय ॥ ३ ॥ इदानीं मा कृथा वीर एवंविधैमचिन्तितम् । त्वयि किंचित्समापने किं कार्यं सीतया मम ॥४॥ भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुम खशरीरेण वा पुनः॥ ५ ॥ स्वयि चानागते पूर्वमिति मे निश्चिता मतिः ॥ जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ॥ ६ ॥ हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च ॥ भरते राज्यभावेश्य त्यक्ष्ये देहं महाबल ॥ ७ ॥ तमेवंवादिनं रामं सुग्रीवः प्रत्यभाषत ॥ तव भार्यापहतरं दृष्ट्वा राघव रावणम् ॥ मर्षयामि कथं वीर जैनन्पौरुषमात्मनः ॥ ८ ॥ इत्येवंवादिनं वीरमभिनन्द्य स राघवः॥ लक्ष्मणं लक्ष्मिसंषत्रमिदं वचनमब्रवीत् ॥ ९ ॥ परिणुद्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेर्मो लक्ष्मण ॥ १० ॥ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ ११ ॥ सुग्रीवे । निमित्तानि युद्धचिह्नानि । “ निमित्तं हेतु- | क्तशरीरेण वा किं क्रियते ॥ ४-५॥ एतदेव प्रप लक्ष्मणोः ” इत्यमरः ॥ १ ॥ जनेश्वराः राजानः। चयति–त्वयीत्यादिना । पूर्वं त्वय्यनागते सति । न कुर्वन्ति अस्मादृशपरिजने विद्यमाने न कुर्वन्ती- | इति वक्ष्यमाणप्रकारेण मे मतिः निश्चितासीत् । त्यादरोक्तिः ।। २ ॥ संशये संशयपदे । त्वत्साहसेऽ- जा नतश्चापीति विशेषणेन अस्थाने भयशङ्कित्वोक्त्या स्मदादीनां जीवनं दुर्लभमिति भावः । ३ । इदानी- | वात्सल्यातिशय उक्तः। इतिशब्दार्थमाह-हत्वेति । मित्यादि श्लोकद्वयं । इदानीं अद्यप्रभृति । अचि- | प्रतिज्ञानिर्वाहार्थमिति भावः । अभिषिच्येति । न्तितं अविचारितं । एवंविधं साहसं मा कृथाः । अन्यथा शरणागतिवैफल्यादिति भावः। भरत इति । क्रुत इत्यत्रांह-त्वयीति । त्वयि किञ्चित्समाप्ने । अन्यथा कुलधर्मोच्छेदादिति भावः । महाबलेल्यन वानरेति संबोधनं । प्राप्ते मम सीतया किं कार्यं किं | न्तरमितिकरणस्यान्वयः ॥ ६-–७ ॥ तमेवमित्यादि प्रयोजनं । अभिनववत्सवात्सल्येन पूर्ववत्समनभिल- सार्धश्लोकैः । पौरुषं त्वद्मस्यरूपं पुरुषर्धर्ममित्यर्थः। षन्त्या वत्सलाया गोरिव नित्यानपायिनीमपि सीता- | अतएवहि पूर्वं रावणान्तिके दासोस्मीत्युक्तवान् । मनादृत्य तदानीमाश्रिते वानरमात्रेऽत्यभिनिवेशं जानन्नित्यनेन दासस्य कमैवेदं नतु साहसमित्युच्यते कुर्वतो रामस्य वात्सल्यातिशय उच्यते । सीतया ।|॥ ८ ॥ अथ रामस्योत्साहविशेषं दर्शयति-इत्येष अध वा एष आत्मनो यत्पत्नी ” इत्यर्धशरीरभू- | मिति । लक्ष्मिसंपन्नमित्यत्र « इको ह्रस्खोऽड्यो तया न मे किञ्चित्कार्यं । भरतेन यवीयसेति कनि- | गंलवस्य ” इति ह्रस्वः । लक्ष्मीरत्र निमित्तदर्शनजः धुत्वमुच्यते । ‘‘ भ्राता स्वा मूर्तिरात्मनः ’ इत्युक्त- | सन्तोषः ॥ ९ ॥ संविभज्य तत्तयूथपाधीनं कृत्वा । भरतादिनापि न मे किञ्चित्प्रयोजनं । स्वशरीरेण | व्यूह्य गरुडादिरूपेण स्थापयित्वा ॥ १०॥ लोकक्षय वा, ‘‘ आत्मानं सर्वथा रक्षेद्दारैरपि धनैरपि ” इत्यु- | करं लोकक्षयसूचकं । भीमं भयंकरं । भयं भयनि- ति० त्वयिकिंचित्समापने दैवात्तवापमानादिप्राप्तावित्यर्थः। ‘नांश्लीलंकीर्तयेत्’ ’ इत्युक्तेरेवंवादः। स० इदानीं इतःपरं। अंचि निततं अनालोचितं । किंचिदितिसुकुमारोक्तिः । मरणमित्यर्थः । आपने प्राप्ते । किंचिदित्यस्य तदर्थतानङ्गीकारेसीतयेत्ययुतर प्रन्थावारस्यापत्तेः । ‘‘नाश्लीलंकीर्तयेत्’ इत्युक्तेस्तथोक्तिः ॥ ४ ॥ ति० भगवन्कथमेवंमयितवप्राकृतइवशङ्कयत्राह-नत धापीति । “अतिनेिहः पापशी”’ इतिन्यायादितिभावः ॥ ६ ॥ [ पा० ] १ क.--J. साहसयुकानि. २ ङ. झ. ट. बलंचेमंविभीषणं. ३ ङ, झ. ट. मरिंदम, ४ इ. इ. ट, मारोप्य ५ घ, ङ. च. झ. ट, जानन्विक्रमं. ६ ख. ४. झ. अ. ट. तिष्ठाम . सगैः ११ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १५९ वlतश्च परुषा वान्ति कम्पते च वसुन्धरा ॥ पर्वताग्राणि वेपन्ते पैतन्ति धरणीरुहाः ॥ १२ ॥ मेघाः क्रव्यादसंकाशाः परुषाः परुषखनाः । क्रूराः क्रूरं प्रैवर्षन्ति मिथै शोणितबिन्दुभिः ॥१३॥ रक्तचन्दनसंकाशा सन्ध्या परमदरुणा ॥ ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥ १४ ॥ आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ॥ दीना दीनखरा घोरा अप्रशस्ता मृगद्विजाः ॥१५ रजन्यामॅप्रकाशश्च संतापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो यैथा लोकस्य संक्षये ॥ इखो रूक्षप्रशस्तश्च परिवेषः सुलोहितः ॥ १६ ॥ आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते । दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते । युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ १७ ॥ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च।। शिवार्थाय शिवा वाचः प्रवदन्ति महाखनाः१८॥ [लैः शूलैश्च खडैश्च विमुक्तैः कपिराक्षसैः ॥ भविष्यत्यावृता भूमिर्मासशोणितकर्दमा ॥ १९ ॥ क्षिप्रमश्च दुराधर्षा र्लङ्कां रावणपालिताम् ॥ अभियाम जवेनैव सर्वतो हरिभिर्युताः । २० ॥ इत्येवं संवैदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः । तस्मादवातरच्छीघी पर्वताग्रान्महाबलः॥ २१ ॥ अवतीर्य च धर्मात्मा तस्माच्छैलात्स राघवः । परैः परमदुर्धर्ष ददर्श बलमात्मनः ॥ २२ ॥ समय तु स सुग्रीवः कपिराजबलं महत् ॥ कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ २३ ॥ ततः काले महाबाहुर्बलेन महता वृतः । प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ।। २४ ॥ ते विभीषणसुग्रीवौ हनुमाञ्जाम्बवानलः ॥ ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ॥ २५ ॥ मित्तं । न केवलं लोकस्य प्रवीराणां चेत्याह--निबर्ह-| त्यर्थः । तथैव छान्दोग्ये–‘यदादित्यस्य कृष्णं रूपं णमिति । विनाशसूचकमित्यर्थः ॥ ११ ॥ तदेव भय- | इत्यत्र उत्पातकाले तथा दृश्यत इति व्याख्यातं । निमित्तं प्रपञ्चयति -वाता इति । पतन्ति अनिमि- | नक्षत्राणि यथावत् यथाप्रकारेण न दृश्यन्ते । मलि- तमिति शेषः ।। १२ ॥ क्रव्यादसंकाशाः श्येनादि- | नानि दृश्यन्त इत्यर्थः । उक्तं निमित्तजातं लोकस्य सदृशसंस्थानाःपरुषाः क्रूरवेषाः। क्रूराः लोकक्षयसू- | युगान्तं शंसतीवाभिवर्तत इतियोजना ॥ १७ ॥ चकाः । मिथं जलमिति शेषः । -॥| वेदिकास्थानं परिपतन्ति प्राप्नुवन्ति १३-१४ नीचैः हस्वं । । आदित्यमभि आदित्याभिमुखं । दीनाः दीनवेषाः । शिवा इति । अप्रशस्तमृगजात्युक्तावपि पुनरुक्तिरस्या दीनस्वराः दैन्यसूचकस्खरवन्तः । अतएव घोराः | भयंकराः । अप्रशस्ताः हीनाः शिवादयः ॥ १५ ॥ भाधिक्यात् ॥ १८–१९ ॥ अभियामेति वर्तमान कृष्णरक्तान्तपर्यन्तः कृष्णान्तो रक्तपर्यन्तश्चेत्यर्थः । काले लोट् । । २०-२१ ॥ तस्मात् सुवेलात् । बल- हस्वः व्याममात्र । रूक्षः भयंकरः । अप्रशस्तः | मित्यनेन सर्वं बलं न सुवेलमारुहदिति गम्यते ॥२२ अशुभकरः। सुलोहितः रक्तमध्यः। परिवेषः लोकस्य राघवः ससुग्रीवः सन् । कपिराजबलं कपिश्रेष्ठानां संक्षये यथा तथा । दृश्यत इति शेषः ॥ १६ ॥ | बलं । सन्नह्य प्रोत्साहा । काले युद्धकाले । संयुगाय आदित्येत्यादिसार्धश्लोकः । लक्ष्म चन्द्रकलङ्क इवे- 'युद्धाय । अभ्यचोदयत् ॥ २३ ॥ काले प्रातःकाले १० स० अग्निमण्डलं अनिसमूहः ॥ १४ ॥ स० ऋक्षराजो धूम्रः ॥ २५ ॥ [ पा० ] १ डल झ. ट. वाता हिपरुषं. ख. च. छ. अ. वाताहिकलुषाः २ क. घ. ड. झ. ट. नदन्तिधरणीधराः, ख. च. पतन्तिचमहीरुहाः, ३ ङ. झ. प्रवर्धन्ते ४ ख. ४. झ. मप्रशस्तश्च. ५ च. छ. लोकक्षयइवोदितः. ६ ख, घ, ङ. च. झ. स. ट. प्यशुभाः. ७ अयंश्लोकः कः ख. ङ. च. छ. झ. ज. ट. पाठेघदृश्यते. ८ ख. -ट. पुरीं• ९ च, जल प्रवदन्वीरो . १० ख-छः झ. अ. ट, तौविभीषण. १६ः श्रीमद्वाल्मीकिरीमायणम् [ युद्धकाण्डम् ६ ततः पञ्चत्सुमहती पृतनसँवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ २६ ॥ शैलरात्राणि शतशः प्रवृद्धांश्च महीरुहान् ॥ जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ २७ ।। तौ तु दीर्येण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ॥ २८ ॥ मंतक्रमालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवर्मा सुदुष्प्रापानुचैः प्राकारतोरणाम् ॥ २९ ॥ तां सुरैरपि दुर्धर्षा रामवाक्यप्रचोदिताः यौनिवेशं संपीड्य न्यविशन्त वनौकसः॥ ३० ॥ लङ्कायास्तूत्तरद्वारं शैलमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ ३१ ॥ लङ्कामुपनिविष्टञ्च रामो दशरथात्मजः लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ॥ ३२॥ नान्यो रामाद्धि तद्वरं समर्थः परिरक्षितुम् । रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ॥ ३३ ॥ संयुपै राक्षसैर्भावैरभिगुप्तं समन्ततः लघूनां त्रासजननं पातालमिव दानवैः ॥ ३४॥ विन्यस्तानि च योधानां बहूनि विविधानि च ॥ ददर्शायुधजालानि तैनैव कवचानि च ॥ ३५॥ पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः । अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् ॥ ३६ ॥ अङ्गदो. दक्षिणद्वारं जग्राह सुमहाबलः ॥ ऋषभेण गवाक्षेण गजेन गवयेन च ॥ ३७ हनुमान्पश्चिमद्वारं ररक्ष बलवान्कपिः प्रमाथिप्रघसाभ्यां च बीरैरन्यैश्च संगतः॥ ३८॥ मध्यमे च स्खयं गुल्मे सुग्रीवः समतिष्ठत । संह सबैंहैरिश्रेयैः सुपर्णश्वसेनोपमैः ॥ ३९ ॥ नराणां तु षदत्रिंशत्कोट्यः प्रख्यातयूथपाः । निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः। ४०॥ शासनेन तु रामस्य लक्ष्मंणः संविभीषणः ॥ द्वारेद्वारे हरीणां तु कोटिकोटिं न्यवेशयत् ॥ ४१ ॥ पश्चिमेन तु रामस्य ग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः। ४२ ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे ॥ ४३ ॥ २४-२५ ॥ पृतना सेना ।। २६ ।। कुञ्जरप्रख्याः ३२ रामेणैव निरोद्धव्यत्वे हेतुमाह गजतुल्याः । परवारणाः शत्रुवारकाः २७-२८ नन्य इत्यादिश्लोकद्वयेन लघून अल्पसाराणां पंताकेत्यादिश्लोकद्वयं पताकमालिनीमित्यत्र ‘‘ड्यापोः ॥ ३३-३४ ॥ विन्यस्तानि द्वारोपान्तवेदिकादि इति ह्रस्वः। उद्यानं कृत्रिमवनं । ष्वितिशेषः ३५ ॥ मैन्देन द्विविदेन चेत्यादिना चित्रवश्रां चित्रचयां । यथानिवेशं यथास्थानं । रामप्रतिद्वारमधिकयूथपतिगमनस्यात्रोक्तत्वात्पूर्वं रामेण वचोऽन्यूनं स्वं स्वं स्थानमनतिक्रम्येत्यर्थः । संपीड्य | ते नियुक्ता इति ज्ञेयं ।३६-३८ मध्यम इति । उपरुध्य ॥ २९-३ जुगोप परपरिभवादसीयं दुर्जयरावणेन्द्रजिदधिष्टितयोरुत्तरपश्चिमद्वारयोर्मध्ये बलं ररक्षीत्यर्थः । रुरोधेत्यनेन “ शिखरं तत्रिकूटस्य तदुभयद्वारनिरोधकानां काकाक्षिन्यायेन साहय्यं प्रांशु चैकं दिविस्पृशं ” इत्युक्तत्रिकूटशिखरारोहण कथं सुग्रीवः स्वयमतिष्ठदिति ज्ञेयम् । पश्चिमेन तु मर्थसिद्धं ३१ लङ्कामित्यादिसांर्धश्लोक एका रामस्य सुग्रीवः सहजास्बवान् । अदूरान्मध्यमे गुल्मे लक्ष्मणानुचरो वीर इति पाठः । रावणो | तस्थौ बहुबळानुगः इति वक्ष्यमाणत्वात् । सुपर्णः यत्र तिष्ठति तदुत्तरद्वारमासाद्य लङ्कमुपनिविष्ट इत्य- । गरुडः ३९-४२ वानरशार्दूलाः वानरश्रेष्ठाः । स० उत्तरं द्वारं रावणास्थितं । जुगोप आत्मबलं । रुरोधच लङ्कां । जुगोप अन्तस्स्थितरावणाद्यन्तस्थितेन रूपेणजुगोप बहीरामरूपेणरुरोधचेतिा । अन्तरेणरामप्रेरणांरावणः किमधिकर्तुमक्षमइत्यनेन सूच्यते ॥ ३१ रामानु० लक्ष्मणानुचरो रामइतिपाठे रमयतीतिव्युत्पत्त्यारामविशेषणे॥ ३२ स० तत् द्वारं । परिरक्षितुं रावणादयो यथानबहिरागच्छेयुस्तथारक्षि [पा०] १ क.-). तौवदीर्येण. २ क. ग. घ. . -ट• यथानिदेशं ३ क, ख. ड. -टः तथैव. ४ ङ. स्व. ट. सुषेणस्सह. न्वयः सर्गाः ४१] श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । १६१

  • +

सर्वे विकृतलाठूलाः सर्वे दंष्ट्रानखायुधाः सर्वे विकृतचित्राङ्गणः सर्वे च विकृताननाः ॥ ४४ ॥ दशनागबलाः केचित्केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ ४५ ॥ सन्ति चौघबलाः केचित्केचिच्छतगुणोत्तराः ॥ अप्रमेयुबलाश्चान्ये तत्रासन्हरियूथपाः ॥ ४६ ॥ अङतश्च विचित्रश्च तेषामासीत्समागमः । तत्र वानरसैन्यानां शलभानामिवोद्यमः ॥ ४७ ॥ परिपूर्णमिवाकाशं संछन्नेव च मेदिनी । लङ्कमुपनिविथैश्च संपतद्भिश्च वानरैः। ४८ शतं शतसहस्राणां घृथगृक्षवनौकसाम् । लङ्काद्वाराण्युपाजग्मुरन्ये योद्धे समन्ततः ॥ ४९ ॥ आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः ॥ ५० ॥ अयुतानां सहस्त्रं च पुरीं तामभ्यवर्तत ॥ ५१ ॥ वानरैर्बलवद्भिश्च बभूव दुमपाणिभिः ॥ संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ॥ । ५२ ॥ राक्षसा विस्मयं जग्मुः सहसाऽभिनिपीडिताः ।। वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः ॥ ५३ ॥ महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः। । सागरस्येव भिन्नस्य यथा स्यात्सलिलखनः ॥ ५४ ॥ तेन शब्देन महता सप्राकारा सतोरणा । लङ्का प्रचलिता सर्वा सशैलवनकानना ।। ५५ ॥ रामलक्ष्मणगुप्त सा सुग्रीवेण च वाहिनी ॥ बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः॥ ५६ ॥ राघवः सन्निवेश्यैव सैन्यं खं रक्षसां वधे । संमध्य मन्त्रिभिः सार्दै निश्चित्य च पुनः पुनः। आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्ववित् ॥ ५७ ॥ शैलाग्रानिति पुंस्त्वमार्षे ॥ ४३ ॥ विकृतलाङ्गलाः |च्छद्भिस्तु । आकाशं पूर्ण । भूमाववकाशाभावादिति ऊर्वं प्रसारितपुच्छाः । विकृतचित्राङ्ग इत्यत्र | भावः । ४८ ॥ शतसहस्राणां । अरक्षवनौकसां शतं विकृतत्वं कोपरक्तमुखनेत्रत्वं । अतएव चित्रं चित्रवर्ण | पूर्वनियुक्तेभ्योतिरिक्तं लङ्काद्वाराण्युपाजगाम । अन्ये अङ्ग येषां ते तथोक्ता इति विग्रहः । विकृताननाः | वानराः समन्ततः युद्धार्थमुपाजग्मुरित्यन्वयः ॥४९॥ ।। राक्षसविडम्बनाय कुटिलितमुखाः ॥ ४४ ॥ दश- | आवृत इत्यर्धमेकं वाक्यं । स गिरिः त्रिकूटः ।।५० । गुणोत्तराः शतनागबला इत्यर्थः । ४५ ॥ ओघ- | अयुतानामित्यर्ध । अयुतानां सहस्त्रं च तां पुरीम बलाः आघसह्याकनागबला । शतगुणोत्तराः | भ्यवर्ततेत्यनेन पूर्वोक्तस्य द्वारावरणस्यानन्तरं अयुतानां ओघसह्याकनागबलेभ्यः शतगुणेन उत्तराः श्रेष्ठा | सहस्र च पुरां तां पर्यवारयदित्युच्यते ॥ ५१ ॥ इत्यर्थः । अप्रमेयबलाः अपरिच्छेद्यबलाः ॥ ४६ ॥ दुष्प्रवेशा बभूवेत्यन्वयः ॥ ५२ ॥ अभिनिपीडिताः अङ्गतः आश्चर्यभूतः। विचित्रः वानरगोपुच्छभल्लू- | उपरुद्धाः । राक्षसाः। विस्मयं आश्चर्यं जग्मुः ॥५३॥ कजुष्टतया नानावर्णः । तत्र लङ्कायां तेषां वानरसै- | तत्र त्रिकूटशिखरे । भिन्नस्य भिन्नमर्यादस्य । सागर न्यानां । समागमः आगमनं । शलभानां शरभाणां | स्येव अभिवर्ततः अभिवर्तमानस्य बलौघस्य । सलिल- अष्टापदसृगाणां । उद्यमः समागम इव आसीत् । स्वनो यथा स्यात् तथा महाञ्छब्दो बभूवेति तथा भयंकरोऽभूदित्यर्थः । यद्वा यथा शलभानां | योजना । अतो न यथाशब्दवैयर्थं ॥ ५४ ॥ समागमो युगपद्भवति तथेति युगपत्पतने दृष्टान्तः | सशैलवनकाननेत्यत्र वनं उद्यानं । ५५ ॥ सुग्रीवे ॥ ४७ ॥ परिपूर्णमिति अत्र इवशब्दद्वयमपि वाक्या | णेति रक्ष्यसाहित्यमुच्यते ॥ ५६ ॥ राघव इत्यादि लङ्कारे । उपनिविष्टैः पृथिवी पूर्णा । संपतद्भिः आग- | सार्धश्लोकद्वयमेकान्वयं । । वधे विषये । आनन्तर्यं तुमित्यर्थः ॥ ३३ ॥ स० नवराक्षसादीनामिवमायिकइयाह-विचित्रइति । विगतमायइत्यर्थः । ‘‘चित्राखुपर्णगोखंबा सुभद्रादन्तिकासुच। मायायां” इतिभानुदीक्षितोदाहृताभिधानात् । विचित्रः अगगनगइतिा। ‘ लेख्यतिलकेषुविहायसि इतिविश्वः ॥ ४७ ॥ ति७ ऋक्षवनौकसांशतसहस्राणां । शतकोटिरित्यर्थः । `‘एवंचकोटिसंख्या:पृतनाः लङ्काद्वाराण्युपाजग्मुः । पृतनाःळक्षेत्यत्रसंधिरार्षः ॥ ४९ ॥ स० रक्षसांव । एतेन लोकानुकृत्या।एवराजनीत्यनुसरणं । नष्टणोतिरावणोतोमारणमेवनि [ पा० ] १ ख. ग. गैलानामिवसंगसः, ङ, च, छ. झ. ज. ट, शलभानामिवोद्मः, २ ङ. झ. ट. पृतनाझीवनौकसां. ११ वा. रा. १९८ १६२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ विभीषणस्यानुमते राजधर्ममनुसरन् । अङ्गदं वालितनयं समाहूयेदमब्रवीत् ॥ ५८ ॥ गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे । लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ॥५९॥ अष्टमीक गतैश्वर्यं मुमूर्षों नष्टचेतने ॥ ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ॥ ६० ॥ नागानामथ यक्षाणां राज्ञां च रजनीचर । यच्च पापं कृतं मोहादवलितेन राक्षस ॥

तस्य पापस्य संप्राप्त व्युष्टिर्द्य दुरासदा ॥ ६१ ॥]

नूनमद्य गतो दर्पः स्खयंभूवरदानजः ॥ यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः। दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ॥ ६२ ॥ पदवीं देवतानां च महर्षीणां च राक्षस ॥ राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ॥ ६३ ॥ बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रामयित्वा त्वं हृतवांस्तनिदर्शय ॥ ६४ ॥ अराक्षसमिदं लोकं कर्ताऽसि निशितैः शरैः। न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ॥६५॥ ॥ अनन्तरकर्तव्यं । अभिप्रेप्सुः प्राप्तुमिच्छः । संमद्य | कुतः । तस्य कारणभूतः स्वयंभूवरदानजो दर्पो गतः दूतः प्रेषणीय इति विचार्य । निश्चित्य अङ्गद एव | गतप्राय इत्यन्वयः। तत्र हेतुमाह--यस्येति । दण्ड प्रेषणीय इति निर्धार्य । क्रमयोगार्थतत्त्ववित् क्रम- | धरः नियन्ता । अहं यस्य ते दण्डं धारयमाणः करि युक्ता योगाः सामावुपायाः तेषामर्थः फलं तस्य तत्त्वं | ष्यमाण इत्यर्थः ।। ६१-६२ ॥ एवंविधस्य नियमने याथायै वेत्तीति तथोक्तः । राजधर्ममनुस्मरन् | तव किं भविष्यतीत्यत्राह--पदवीमिति । पदवीं तेषु युयुत्सया शत्रुपुरं प्रत्यागता राजानः युद्धार्थं दूतमु- कृतं परिभवं तमपि गमिष्यसीत्यर्थः । यद्वा पदवीं खेन प्रथममाह्वयन्तीत्येवं रूपं राजधर्ममनुस्मरन् । लोकं । युद्धे स्थितः सन् तेषां लोकं गमिष्यसि। युद्धे विभीषणस्यानुमते अनुमतौ सत्यां । अङ्गदं समाहूये- | स्थित्वा सर्वपापविशुद्धः सन् गतिं गमिष्यसि । तत दमब्रवीदिति संबन्धः ।। ५७-५८ । हे सौम्य | स्तूर्णमागच्छेति भावः ॥ ६३ ॥ मायया मारीचमा गतव्यथः गतश्रमः सन् । लङ्कां पुरीं तप्राकारं लङ्घ- | यया । मां अतिक्रामयित्वा अपवाह्य । ल्यबभाव यित्वा भयं त्यक्त्वा दशग्रीवं मद्वचनात् ब्रूहि मयोक्त- आर्षः। येन बलेन यलमवलम्ब्य । सीतां हृतवा- मितिबृहीत्यर्थः। रूपे इत्यनेन लङ्घनसामथ्र्यं द्योतः नसि तद्वलं निदर्शयेत्यन्वयः ॥ ६४ ॥ मैथिलीमुपा- यति ।। ५९ ॥ भ्रष्टीक भ्रष्टप्रायद्रविण । गतैश्वर्य दाय समष्र्यं मां शरणं नाभ्येषि चेदिमं लोकमराक्षसं गतप्रायनियन्तृत्व । संपदि भ्रष्टायामपि लोके निय कर्तास्मि । शरणागतौ तु सर्वे क्षमिष्य इति भावः । न्तृत्वं । तपिनास्तीत्यर्थः । तदुभयाभावेपि संभवति स्वर्णप्रयर्पणमन्तरेण मैथिलीमुपादायेत्यनेन स्वर्णस्तेये जीवनाशा संभवति सापिनास्तीत्याह--मुमूर्षों इति । तदानीमपि ज्ञानं संभवति तदपि नास्तीत्याह-नष्ट प्रायश्चित्तानधिकारवत्सीताप्रत्यर्पणाभावे शरणागतौ चेतनेति ॥ ६० ॥ नागानां सषण । अवलिप्तेन तु नाधिकार इत्युक्तं । रावणेन शरणागतौ कृतायां गर्वितेन त्वया । ऋषिप्रमुखानां यत्पापं कृतं यो द्रोहः विभीषणाय कोसलराज्यं दास्यामीत्यभिप्रायः ॥६५॥ श्वितमितिसूचयति ॥ ५७ ॥ ती० राजधर्ममनुस्सरन्नितिपाठे राजदन्तादित्वाद्धर्मशब्दयपूर्वनिपातः । ति० राजधर्ममनुस्मरन् सामादिभ्युपायसाध्येऽर्थदण्डोनमोकव्यःप्रजानाशहेतुरित्येवंरूपंराजधर्ममनुचिन्तयन् । स० विभीषणस्यानुमतइति विभीषण- स्यराज्याभिषेको जातइतिसन्धौ चनतदभिसन्धिसिद्धिरितितत्संमतीकरणमुचितमितिभावः । सर्वज्ञत्वंरामस्यविराजतइतिनदुश्चि- तताविभीषणस्येतिपरमार्थः ॥ ५८ ॥ ती० एवंविधस्यममनियमनेतवकिंभविष्यतीत्यत्राह--पदवीमिति । युद्धेस्थितः सन् दैवतादीनांपदवींपुण्यलोकंगमिष्यसीतिसंबन्धः । ‘राजभिधृतदण्डास्तुकृपापानिमानवाः। निर्मलाःस्खरैमायान्तिसन्तःसुकृति नोयथा । राजावशसन्पापस्यतदवाप्नोतिकिल्बिषं” इतिवचनादुभयोरपिपापनिवृत्तिरूपंफलंभविष्यतीतिभावः ॥ ६३ ॥ [ पा० ॥१ ड. . अ. भ्रष्टश्रीकंगतैश्वर्यमुमूर्छनष्टचेतनं. १ इमबैं क, ख. घ. च. छ. झ. पाठेषुदृश्यते. सर्गः ४१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६३ धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोयं विभीषणः ।। लंफैश्वर्यं ध्रुवं श्रीमानयं नैनोत्यकण्टकम् ॥ ६६ ॥ न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्वसहायेन पापेनाविदितात्मना ॥ ६७ ॥ युध्यख वं धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः प्रीतो भविष्यसि ॥६८॥ यद्वाँ विशसि लोकांस्त्रीन्पॅक्षिभूतो मनोजवः । मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि ॥ ६९ ॥ ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् ॥सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।।७०॥ इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ॥ जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ ७१ ॥ सोर्तिपत्य मुहूर्तेन श्रीमात्रावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ ७२॥ ततस्तस्यीविदूरे स निपत्य हरिपुङ्गवः ॥ दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ ७३ ॥ तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ॥ सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ ७४ ॥ दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रोङ्गदो नाम यदि ते श्रोत्रमागतः ॥ ७५ ॥ शरणागत्यकरणे स्वकर्तव्यमाह—धर्मामेति । यद्वा | स्वेत्याह -युध्यस्वेति ।। शान्तः मृतः। पूत इति । युद्धे शरणागतौ प्राणत्राणं करिष्यामि न तु राज्यं दास्या- | अपरावृत्त्या मृतेः सर्वपापप्रायश्चित्तत्वादिति भावः मीत्यभिप्रायेणाह-धर्मासेति । धर्मात्मा धर्मबुद्धिः।। ६८-६९ ॥ क्रियतामौर्ध्वदैहिकमिति अराक्षस- रक्षसां श्रेष्ठः राक्षसनायकइत्यर्थः। अयं विभीषणः । करणेन श्राद्धकर्तुभावास्वयमेव जीवच्छाद्धं कुर्वत्यर्थः संप्राप्तः मां प्रपन्नः । तस्मालमैश्वर्यमयं प्राप्नोति उत्तर- सुदृष्टेति । म्रियमाणा हि चापलेन पुत्रकलत्रादिमुख क्षणे प्राप्स्यतीत्यर्थः । श्रीमान् तदनुगुणानुकूल्यवान् । दर्शनं कुर्वन्ति तद्वदिति भावः । मयि स्थितं मदायत्तं । एवं क्रियाभेदादयंशब्दद्वयोपपत्तिः ॥ ६६ ॥ एवं अवश्यं त्वां नाशयामीत्यर्थः ।। ७० । मूर्तिमान् कर- विभीषणस्य राज्ययोग्यतामुक्त्वा रावणस्य तद्भव- | चरणादिसंस्थानवान् । हव्यवाट् अग्निः ॥ ७१ ॥ माह--न हीति । अधर्मेण धर्मरहितेन । अतएव | अतिपत्य प्राप्य । अव्यग्रं दशैत्यन्वयः । श्रीमानित्य पापेन पापिष्ठेन । अतएवाविदितात्मना अस्वाधीन- नेन हर्षवत्वमुच्यते ।। ७२-७३ ॥ उत्तमं पथ्यं । मूर्वसहायेन त्वया न शक्यमित्यन्वयः । सामात्यं रावणमिति शेषः । आत्मना स्वयं । आत्मानं ॥ ६७ ॥ सीतामादाय शरणमागतोसि चेद्विभीष- | निवेद्य । आत्मनो वालिपुत्रत्वादि निवेदनपूर्वकं राम णाय राज्यं दत्त्वा त्वत्प्राणान् रक्षामि अन्यथा युध्य- | वचनं कथयामासेत्यर्थः ॥ ७४ ॥ यदि ते श्रोत्रमा शरणागतिं विनाजीवनंराज्यंचसुतरांदुर्लभमित्याह—धर्मात्मेत्यादि । इहागत्यमांशरणंप्राप्तो विभीषणइदंलकैश्वर्यंअकण्टकंवदूप कण्टकरहितं । ध्रुवंप्राप्नोति । तप्राप्तियोग्यतांधर्मात्मेत्यादिविशेषणैर्दर्शयति । धर्मात्मा धर्मप्रधानः । नित्यंधर्मचित्तश्च । इदमैश्व ऍस्यसाक्षान्निदानं । राक्षसश्रेष्ठेत्यनेन वदनन्तरंन्यायप्राप्तं तस्यराज्यमितिदर्शितं । श्रीमानित्यनेन तदैश्वर्यप्रापकाशेषलक्षणवत्वं । मांप्राप्येत्यनेन तप्रापकसमग्रसामग्रीसंपत्प्रदर्शिता ॥ ६६ ॥ स७ मूर्धसहायेन अनेन । महान्तोनसन्तिवक्तारस्तवसमीपइतिसू- च्यते । एतावत्कालपर्यन्तंराज्यभोजकादृष्टेन भुक्तंनक्तञ्चरराज्यं । इतःपरमधर्मशासकेमय्युपायातेतद्भोगयोगस्तवकौंस्यादितिभा वः ॥ ६७ ॥ ति० शरणस्रजनेतुजीवितमेकांशेनराज्यंचतवापिदास्यामि । तदभावेतुदण्डाधिकारिणामयासर्वथावध्यस्त्वं । युद्धव धश्वपरमंहितंतवेतिपरमदयालुर्भगवांस्तदेवोपदिशति–युध्यस्वेति । मा मां धृतिं कृत्वा युध्यस्ख । मच्छरैः पापशोधनाधिकृतस्य ममशरें । रणेशान्तः समाप्तः। ततएवहेतोश्शान्तः आजन्मकृतात्पापात्पूतोभविष्यसि दर्शननामस्मरणैःपापशोधनफलकएवायम- वतारस्तनज्ञायते। तथाज्ञानाभावेपिमत्तमरणेकिंचित्कालोत्तरमुत्तमक्षत्रियकुलेजन्मप्राप्तिरितिभावः ॥ ६८ ॥ स० और्वदै. हिकं मृत्यनन्तरंलोकान्तरेसुखप्रापकंदानादिकं। क्रियतां । अनुशतिकादित्वादुभयपदवृद्धिः । अनेन पुत्राअप्यसन्तइतिसर्वना शेकर्ताकोपिनजीविष्यतीतिद्योत्यते । ‘प्रियैर्दत्तंप्रियंभवेत्” इतिदशरथोक्तेर्विभीषणेनकृतंसदपितवसंमतंनभवेदित्येवमुक्तिः ॥७०॥ [ पा० ॥१ ख. ग. ङ. च. झ. म. ट. राक्षसश्रेष्ठः. २ इ. झ. ट. लकैश्वर्यमिदंघीमान्ध्रुवं. : क, च, छ. प्राप्तोयकण्टकं. ४ झ. माधृतिं. ५ ड. झ. ट. शान्तोभविष्यसि. ६ क. ग. -ट. यद्याविशसि. ७ च. झ. ज. ट. पक्षीभूतोनिशांचर, ड. पक्षीभूवामिशाचर ८ च. सोभिष्ठ्य ९ क. ख. ग. ड. झ. ट. तस्याविदूरेण.

१६४

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुध्यस्ख नृशंस पॅरुषो भव ॥ हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ॥ निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥७७ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ ७८ ॥ विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि । न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥ ७९ ॥ इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः ॥ ८०॥ ततः स रोर्धताम्राक्षः शशास सचिवांस्तदा ॥ गृह्तामेष मेंधा वध्यतामिति चासकृत् ॥ ८१ ॥ रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ॥ जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥ ८२ ॥ ग्राहयामास तारेयः खयमात्मानमात्मवान् ॥ बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ ८३ ॥ स तान्यङ्कद्वये सक्तानादाय पतंगानिव । प्रासादं शैलसंकाशमुत्पपाताङ्गदस्तदा ॥ ८४ ॥ तेऽन्तरिक्षाद्विनिभृतास्तस्य वेगेन राक्षसाः । भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥ ८५ ॥ ततः प्रासादशिखर शैलङ्गमिवोन्नतम् ॥ दैदी राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥ ८६ ॥ तैत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः शुङ्ग वंजिणेव विदारितम् ॥ ८७॥ भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसम् ॥८८॥ व्यथयत्राक्षसान्सर्वान्हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥ ८९ ।। रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन्निश्वासपरमोऽभवत् ॥ ९० ॥ रामस्तु बहुभिर्हयैर्निनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाळी युद्धायैवभ्यवर्तत ॥ ९१॥ सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥ ९२ ॥ चंर्द्राणि सर्वाणि सुग्रीववचनात्कपिः ॥ पर्यक्रामत दुर्धर्षा नक्षत्राणीव चन्द्रमाः ॥ ९३ ॥ गतः। मां श्रुतवानसि किमित्यर्थः । ७५ ॥ राघव | असकृच्छुशासेत्यन्वयः । यद्वा दुमेधा इत्यङ्गमेवाह इत्यादिना छद्मना न योत्स्यत इत्युक्तं । कौसल्यान ॥ ८१-८२ ॥ यातुधानगणे विषये स्वबलं दर्श- न्दवर्धन इत्यनेन बहुतपःप्रभावजनिततया धार्मिकत्व- | यितुं । धृतिमान् । स्वयं आत्मानं प्राहया आमवन् मुक्तं । निष्पत्य पुरान्निर्गत्य । पुरुषो भव शरो भवे | मास ग्रहीतुमनुमेने ॥ ८३-८६ । पफाल व्यशी- त्यर्थः। पुरुषाधमेति पाठे पुरोपरोधेष्यनिर्गमने नूनं | येत ।। ८७ ॥ विश्राव्य विशेषेण श्रावयित्वा ।८८ – पुरुषाधम एवासीति भावः ॥ ७६ ॥ हन्तेति अह- ८९ ॥ प्रासादधर्षणात् प्रासादभजनात् । पश्यन् मिति शेषः। निरुद्विग्नाः निर्भयाः ॥ ७७ । उद्धरि- | तर्कयन् । निश्वासपरमः अधिकनिश्वासः ॥ ९० ॥ ष्यामि उन्मूलयिष्यामि । कण्टकं बाधकमित्यर्थः । राम इति अङ्गदागमनं दृष्टेति शेषः ॥ ९१ ॥ संवृतः ॥-७९ ॥ आपन्नः प्राप्तः । बभूव ।।८०।। दुर्मेधाः । बभूवेति शेषः । उत्तरश्लोकेनैकवाक्यत्वे हरिकपि- ७८ दुबृद्धिः। न दूतो वध्य इति शास्त्रानभिज्ञ इत्यर्थः । । शब्दयोःपौनरुक्त्यं स्यात् ॥ ९२ ॥ न्यूनताव्याचं स० वनपर्वणिमार्कण्डेयोपाख्याने ‘‘इङ्गितज्ञास्ततोभर्तुश्चत्वारोरजनीचराः । चतुर्वजेषुजगृहुःशठूलमिवपक्षिणः” इत्युक्तेः बध्यतामितिशशास’ अङ्गचेष्टभिःसूचयामास । ८१ ॥ सत्य० राक्षसाः वचःश्रुखेवजहुः । चतुर्वतेषु स्कन्धभुजेषु पार्श्वद्वयवर्तेिष्वितिसंभवयैककण्ठ्यं ॥ ८२ ॥ ति० युद्धायैवाभिवर्तत अभ्यवर्तत ॥ ९१ ॥ [ पा० ] १ क. -घः च ज. पुरुषाधम. २ ङ. झ. ट. रोषमापन्नः. ३ क ख. ड, -ट. गृह्यतामिति. ४ झ. अ. ट. दीप्ताग्निमिवतेजसा. ५ क. -इ, झ. झ. ट. बाहुद्वयासक्तान्, ६ च. छ. अ. हरिपुङ्गवः. ७ घ. शैलशङ्गाभं. ८ ङ.--ट. तस्योपतनवेगेननिर्दूतास्तत्रराक्षसाः ९ क.--डी. मिवोच्छूितं, १० च• बभञ्ज. ङ. झ. ज. ट. चक्रम•११ ङ. झ. ट. पफालचतदाक्रान्तं. ग. घ. तत्पफालतदछन्तं, १२ ख. ---ट. वर्गेणेव. १३ ख. ङ. झ. ट. विहायसारे १४ ङ, झ. अ. ट. वाभिवर्तत. १५ ङ. झ. ट. सतुद्वाराणिसंयम्य. सर्गः ४२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६५ तेषामक्षौहिणिशतं समवेक्ष्य व नौकसाम् । लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ॥ ९४ ॥ राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथा परे । अपरे समरोद्धर्षाद्धर्षमेत्रं प्रपेदिरे॥ ९५ ॥ छत्त्रं हि कपिभिर्याप्तं प्राकारपरिखान्तरम् ॥ ददृशू राक्षसा दीनाः प्राकारं चैनरीकृतम् ॥९६॥ हाँहकारं प्रकुर्वन्ति राक्षसा भर्येमोहिताः ॥ ९७ ॥ तमिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ॥ प्रगृह्य रक्षांसि महयुधानि युगान्तवाता इव संविचेरुः ॥ ९८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ राक्षसैर्वानरसेनकृतलकद्वारनिरोधनंनिवेदितेनरावणेन प्रासादारोहणेन तत्सेनावलोकनम् ॥ १ ॥ उच्चप्रदेशारोहणेन लङ्कामवलोकयतारमेण सीतास्मरणेनशोचनपूर्वकं वानरान्प्रतियुद्धचोदना ॥ २ ॥ ततोरावणचोदितराक्षसानां वानराणांच युद्धारंभः ॥ ३ ॥ ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥ रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं कृत्वा प्रासादं सोध्यरोहत ॥ २ ॥ स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।। असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्किभिः ॥ ३ ॥ स दृष्ट्वा वानरैः संधै वसुधां कवलीकृताम् । कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥ स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ॥ राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥ राघवः सह सैन्येन मुदितो नाम पुप्लुचे ॥ लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्युताम् ॥ ६ ॥ त्यर्थं सर्वाणीत्युक्तं । कपिः सुषेणः । पर्यक्रामत परि- न्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने तश्चचार । नक्षत्राणि नक्षत्रनिरूपितराशीनित्यर्थः । युद्धकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ ॥ ९३ ॥ अक्षौहिणिशतमित्यत्र ‘+ ङयापोः संज्ञाछ न्दसोर्बहुलं ” इति ह्रस्वः। अनेकाक्षौहिणीमित्यर्थः । अथ युद्धारम्भो द्विचत्वारिंशे-तत इति । तत्र सागरंचभिवर्ततां सागरसमीपे वर्तमानानामित्यर्थः। तस्मिन्काले ।। १ ॥ विधानं रक्षणविधिं । द्विगुणं राक्षसाः धीरा इति शेषः । अपरे अधीरा इत्यर्थः । पूर्वस्मादधिकं ।। २ । स इति । सर्वत आवृतामित्य उद्धर्षात् गर्वात् ॥ ९४-९५। हरिभिव्याप्तं प्राका - न्वयः ॥ ३ ॥ कबलीकृतां आच्छादितां । कपिलीकृ रपरिखान्तरं प्राकारपरिखयोरन्तरालं । वानरीकृतं | तामितिपाठे वानरवर्णेन कपिलीकृतां । क्षपयितव्याः वानरप्रचुरतया कृतं । अपरमिव प्राकारं ददृशुरित्यर्थः । नाशयितव्याः । एत इति शेषः । ४ ॥ आयतलो ॥ ९६ ॥ हाहेत्यञ्च ॥ ९७-९८ ॥ इति श्रीगोवि- चन इत्यनेन विस्मयातिशय उच्यते ।। ५ । पुप्लुवे ति० शतशब्दोनन्तवाची । सागरंवाभिवर्ततां सागरपर्यन्तमभिव्याप्यवर्तमाननामित्यर्थः ॥ ९४ ॥ शि० अपरेराक्षसाना- संजग्मुः। अपरे अन्ये । समरेहर्षात् अन्यसमरहर्षस्मरणात् । हर्षमेवोपपेदिरे । श्लोकद्वयमेकान्वयि ॥ ९४ -९५ ॥ इयेकचत्वारिंशःसर्गः ॥ ४१ ॥ ति० मुदितःपुखु । नामशब्दोवाक्यालङ्कारे । प्राकारसमीपमितिशेषः । रामधिरूढवानरप्लवनंरमेउपचर्यते ॥ ६ ॥ [ पा० ] १ क, ख. ड.C-ट. मेवोथपेदिरे. २ छ. वनरैःकृतं. च. बानरैर्युतं. ३ क. ~ट. हाहाकारमकुर्वन्त. ४ ङ.--J , भयमागताः, ५ ङ. च. झ. ट. सवेवसुध. १६६ श्रीमद्वाल्मीकिरामायणम् । [ युङ्ककाण्डम् ६ दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ॥ जगाम सहसा सीतां दूयमानेन चेतसा ॥ ७ ॥ अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ॥ पीड्यते शोकसन्तप्त कृशा स्थण्डिलशायिनी ॥८॥ पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमॅज्ञापयामास वानरान्द्विषतां वधे ॥ ९ ॥ एवमुक्ते तु वेंचने रामेणाक्लिष्टकर्मणा ॥ संघर्षमाणाः प्लवगाः सिंहनादैरेनादयन् ॥ १० ॥ शिखरैर्वीिकिरामैनां लङ्कां मुष्टिभिरेव वा ॥ इति स दधिरे सवें मनांसि हरियूथपाः ॥ ११ ॥ उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ॥ तसँधोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥१२॥ प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ॥ राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ १३ ॥ ते ताम्रचक्रा हेमाभा रामार्थे त्यक्तजीविताः॥ लङ्कामेवाभ्यवर्तन्त साँलतालशिलायुधाः ॥ १४॥ ते द्रुमैः पर्वतागैश्च मुष्टिभिश्च प्लवङ्गमाः।। श्रीकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ॥ १५॥ पैरिखः पूयन्ति स प्रसन्नसलिलायुताः ॥ पांसुभिः पर्वतागैश्च तृणैः कामैश्च वानराः ॥ १६ ॥ ततः सहस्रयूथाश्च कोटियूथाश्च वानराः ॥ 'कोटीशतयुताश्चान्ये लङ्कमारुरुहुस्तदा ॥ १७॥ काञ्चनानि प्रमॅट्सन्तस्तोरणानि प्लवङ्गमाः । कैलासशिखराभाणि गोपुराणि प्रमथ्य च ॥ १८ ॥ । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ १९ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २० ॥ इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।। अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः॥ २१ ।। नाम पूर्वस्थानात् प्राकारसन्निकृष्टं प्रदेशं प्राप्त इत्यर्थः । प्रेक्षतः प्रेक्षमाणमनादृत्य। तान्यनीकानि वानरानी ॥ ६ ॥ दूयमानेनेति । सीतां स्मृत्वा दुःखितोभूदि- | कानि । भागशः स्वस्खनियुक्तप्रदेशे । लङ्कां लङ्काप्रा त्यर्थः ।। ७ ।। मृगशावाक्षीत्यनेन शोकानर्हत्वमुच्यते । कारं । राघवप्रियकामार्थं रामप्रीतिसिद्ध्यर्थमित्यर्थः स्थण्डिलशायिनी भूतलशायिनी ।। ८ । पीड्यमानां || १३ ॥ त्यक्तजीविताः । आशंसाया भूतवच राक्षसीभिरिति शेषः। धर्मासेत्यनेन दयालुत्वमुच्यते | इति क्तः । १४ ॥ अरण्यानि उद्यानानि । तोरणानि ॥ ९ ॥ । वचने आज्ञापनरूपे । सङ्कर्षमाणाः स्पर्ध- | बहिङ्कराणि। ममन्थुः बभक्षुरित्यर्थः । १५-१६ ॥ मानाः । अनादयन् लङ्कामितिशेषः ॥ १० ॥ विकि | कोटीशतयुताः कोटीशतयूथयुताः ॥ १७ ॥ काय राम चूर्णयाम । मनांसि दधिरे निश्चयं चरित्यर्थः । नानीत्यादिश्लोकद्वयं । काञ्चनानि काञ्चनकृतानि । ॥ ११ ॥ शिखराणि पर्वतखण्डान् । शिखरं शैल- प्रमृद्न्तः चूर्णयन्तः । आप्लवन्तः प्लवन्तश्च गमना- खण्डमिति संग्रहकारः । तिष्ठन्ति अतिष्ठन् ॥ । १२ । । गमने कुवेन्तः ॥ १८-२० ।। घोषयन्तः घुष्यन्तः ती० दूयमानेन संतप्यमानेन । चेतसा उपलक्षितः । मनसाजगाम सस्मारेत्यर्थः ॥ ७ ॥ ति० मत्कृते मन्निमित्तं । शोकसंत- प्तपिपीष्यते मदर्थरामस्यैवंमहाक्लेशोऽजायतेतिखिन्नाभवतीत्यर्थः । ॥ ती० राघवप्रियकामार्थं प्रियविषयःकामोमनोरथः तत्सिद्यर्थं राघवस्यप्रियविषयमनोरथसिद्धयेइत्यर्थः ॥ १३ ॥ स० त्यक्तजीविताः तावत्पर्यन्तंभैर्ययुक्तइत्यर्थः । वि० त्यक्तजी विताः त्यक्तव्यजीविताः ॥१४॥ ति० परिखानितिद्वंस्वमार्षे । स° पांशुभिः पांसुभिरितिपाटद्वयमेकार्थं । “तालव्याधैवदन्या श्वशंबशकरपांशवः’ इत्युक्तेः ॥ १६ ॥ ति० कैलासशिखराग्राणि तद्वदुच्चावचानि गोपुराणि ॥ १८ ॥ स० कामरूपिणः वानराकारमध्यएवदीर्घाणुवैपुल्यादिस्वेच्छानुसारिरूपाः । अन्यथाप्राचीनसंकेतवैपरीत्यापत्तेः । २१ [ पा०] १ ख. ङ. -टः मनसा. २ ङ. च. छ. झ. ट. निपीड्यमानां• ३ घ, ङ, झ. ट. माज्ञापयद्रामो. ४ ङ. च. झ. . वचसि ५ ङ. च. झ• . ट. रपूरयन्. ६ ङ. श. स. ट. मैतां ७ ड. झ. ट. सालभूधरयोधिनः, ८ ग. ङ. च. ज. ट. . १० . . . प्रासादाग्राण्यसंख्या ९ ख. ङझ• अ• ट. परिखान्पूरयन्तश्चप्रसन्नसलिलाशयान. ङ चझ. अट• कोटीयूथशता श्चान्ये, ११ क. छ. ज. प्रमृञ्जतः , १२ ङ. -ट. शिखराग्राणि . K; १) सर्गः ६२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६७ वीरबाहुः सुबाहुश्च नलश्च वैनगोचरः । निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः । एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ २२ ॥ पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्युतः ॥ आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ २३ ॥ सौहाय्यार्थं तु' तथैव निविष्टः प्रघसो हरिः । पनसश्च महाबाहुर्वानरैर्बहुभिर्युतः ॥ २४ ॥ दैक्षिणं द्वारमागम्य वीरः शतबलिः कपिः ॥ आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्युतः ॥२५॥ सुषेणः पश्चिमद्वारं गतैस्तारापिता हरिः ॥ आवृत्य बलवांस्तस्थौ धैष्टिकोटिभिरावृतः ॥ २६ ॥ उत्तरं द्वारर्केसाद्य रामः सौमित्रिणा सह ॥ आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ २७ ॥ । गोलाशैलो महाकायो गवाक्षो भीमदर्शनः । वृतः कोव्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥२८॥ कक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः॥ २९॥ सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः । वृतो यत्तैस्तु सचिवैस्तस्थौ तंत्र महाबलः ॥ ३० ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः॥ समन्तात्परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ ३१ ॥ ततः कोपपरीतात्मा रावणो राक्षसेश्वरः । निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ ३२ ॥ एतच्छुत्वा तैतो वाक्यं रावणस्य श्रृंखोदतम् ॥ सहसा भीमनिशंषष्ठ्डुष्टं रजनीचरैः ॥ ३३ ॥ ततः प्रचोदिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ॥ हेमकोणाहता भीमा राक्षसानां समन्ततः ॥ ३४ ॥ विनेदुश्च महाघोषाः शङ्काः शतसहस्रशः। राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ ३५ ॥ ते बभुः भ्रूभनीलाङ्गाः सशर्वो रजनीचराः । विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। ३६॥ गर्जन्तः सिंहनादं कुर्वन्तः ॥२१॥ वीरबाहुरियादि- | सुग्रीवस्य उत्तरद्वारनिरोधकत्वाभिधानादेतदनुसारेण सार्धश्लोक एकान्वयः । एतस्मिन्नन्तरे प्रसिद्धा कुमुदादीनां तत्तत्कोणावस्थितत्वेन तत्तद्दरनिरोधक- वीरबाह्मादयः प्राकारं निपीड्योपनिविष्टाः सन्तः । | त्वमिति व्याख्यातं ।। २७–३० । गजो गवाक्ष स्कन्धावारस्य शिबिरस्य । निवेशनं निर्माणं । चक्रुःइति ।। रामपार्श्वस्थात् गवाक्षान्यो ज्ञेयः ।।३१। ततः युद्धेन्तरान्तरा विश्रमार्थं वासस्थानं स्कन्धावारः वानरसेनासन्निवेशाद्धेतोः । तदा तस्मिन्सन्निवेश यद्वा व्यूहीभावेन सेनास्थापनं स्कन्धावारः ॥ २२ ॥ | काले ।।३२॥ भीमनिर्घोषं यथा भवतितथा उद्धष्टं । निवेशनप्रकारमेवाह-पूर्वद्वारमित्यादिना । कुमुदः । उच्चैः सिंहनादःकृत इत्यर्थः ॥३३॥ प्रचोदिताः सेनाग्रे पूर्वद्वारमावृत्य तस्थौ । ईशानकोणे स्थित्वा पूर्वद्वारमा- | प्रेरिताः । चन्द्रपाण्डुरपुष्कराः चन्द्रशुभ्रमुखः । क्रम्य स्थितवानित्यर्थः । २३--२४ ॥ शतबलिः | संमार्जनसंस्कारविशेषेण तासां शुभ्रत्वं । “ पुष्करं दक्षिणद्वारमावृत्य तस्थौ । आग्नेयकोणे स्थित्वा दक्षि- | करिहस्ताने बाद्यभाण्डमुखे जले' इत्यमरः । कोणो णद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २५ ॥ सुषेणः | वाद्यताडनदण्डः । विनेदुरित्यनुकर्षः । अथवा प्रचो- पश्चिमद्वारं गतः आवृत्य तस्थौ । नैतकोणे स्थित्वा | दिताः सस्वनुरित्यर्थः ।। ३४-३५॥ शुभनीलाङ्गाः पश्चिमद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २६ ॥ सुग्रीव- आभरणप्रभामिः शोभमानानि नीलानि चाङ्गानि श्रोत्तरं द्वारमावृत्य तस्थौ । “ पश्चिमेन तु रामस्य । येषां ते । अतएव विद्युन्मण्डलसन्नद्धा इति नाधि सुग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ | कोपमा । विद्युन्मण्डलसन्नद्धा इत्युपमानविशेषणेनो बहुबलानुगः ” इत्युक्तप्रकारेण वायव्यकोणे स्थितस्य । पमेयेषु राक्षसेषु सभूषणत्वं गम्यत इत्यप्याहुः।३६॥ [ पा०] १ ङ.-ट. पनसस्तथा. २ घ. च.-ड. सहायाथैतु. ३ ख. ङ.--ट. वानरैरभिसंवृतः ४ ख. ङ.--ट. दक्षिणद्वारमासाद्य ५ ड. झ. अ. ट. गत्वातारापिताबली. ६ च. झ. कोटिकोटिभिः ७ ग. च. झ. झ. ट. मागम्य. ८ ङ. झ. ध. ट. भीमकोपानां. ९ ड. छ. झ. ट. यत्र. १० ङ. च. झ. ट, तदा→ ११ क. -घ. च. झ. ट. मुखेरितं. १२ ग. ङ.-ट, शुकनीलाङ्गःघ. शुकनीलाभाः १६८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ॥ समये पूर्यमणस्य वेगा इव महोदधेः ॥ ३७ ॥ ततो वानरसैन्येन मुक्तो नादः समन्ततः । मलयैः पूरितो येन ससानुप्रस्थकन्दरः ॥ ३८ ॥ शङ्कभृन्दुभिसं पृष्टः सिंहनादस्तरस्विनाम् ।। पृथिवीं चान्तरिक्षे च सागरं चैवै नादयन् ॥ ३९ ॥ गजानां चूंहितैः सार्थं हयानां हेषितैरपि । रथानां नेमिंधोधैश्च रक्षसां वेदनखनः ॥ ४० ॥ एतसिन्नन्तरे घोरैः संग्रामः समवर्तत । रक्षसां वानराणां च यथा देवासुरे पुरा ॥ ४१ ॥ ते गदाभिः प्रदीप्ताभिः शक्तिशूल परश्वधैः ॥ निजडैर्वानरान्घोराः कथयन्तः स्खविक्रमान् ॥४२ राज जयति सुग्रीव इति शब्दो महानभूत् ॥ ४३ ॥ राजञ्जयजयेत्युक्त्वा स्खस्वनामकथान्ततः । तथा वृक्षेमेहकायाः पर्वतागैश्च वानराः । निजघृतानि रक्षांसि नखैर्दन्तैश्च वेगिताः ॥ ४४ ॥ राक्षसास्वपरे भीमाः प्राकारस्था महीगतान् । भिण्डैिपालैश्च खडैश्च शूलैश्चैव व्यदारयन् ॥४५॥ वानराश्चापि संक्रुद्धः प्राकारस्थान्महीगताः । राक्षसान्पातयामासुः सीमाप्लुत्य प्लवङ्गमाः ॥ ४६ ॥ स संग्रहारस्तुमुलो मांसशोणितकर्दमः । रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥ ४७ ॥ [ वैनैौकसां तत्र भृशं निनादो लङ्कगतानां च निशाचराणाम् । प्रक्ष्वेडितास्फोटितसिंहनादैर्दाभ्यां गताभ्यामिव सागराभ्याम् ॥ ४८ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥४२॥ सैन्याः सेनायां समवेता जनाः।‘‘ सेनायां समवेता | देवानामसुराणामिवेत्यर्थः । यद्वा षष्ठीबहुवचनस्य ये सैन्यास्ते सैनिकाश्च ते ” इत्यमरः । समये प्रलये ।|6¢ सुपां सुलुछ–’ इत्यादिना शेआदेशः ॥ ४१– चन्द्रोदये वा । वेगाः पूराः ।। ३७ ॥ मलयः त्रिकूटः।। ४२ ॥ राजेत्यर्थ । स्पष्ट ॥ ४३ ॥ राजन्नित्यादि- सः प्रसिद्धः । सानुप्रस्थकन्दरः अनुप्रस्थं प्रस्थे प्रस्थे | सार्धश्लोकः ॥ स्वस्वनामकथान्तत इति । नामकथां स्थिताः याः कन्दरास्ताभिः सह वर्तत इति विग्रहः । चोक्त्वा ततो निजघ्नुरित्युत्तरत्रान्वयः। नामकथान यद्वा सानुः वप्रः प्रस्थः . तटः कन्दरा गुहेत्यर्थः। अन्ततः अन्ते इति वा योजना । वेगिताः सञ्जात- सानुः महाप्रस्थः प्रस्थः क्षुद्रतट: कन्दरः द्ररी तैः सह | वेगाः । वेपिता इति पाठे कोपेन कम्पमाना इत्यर्थः वर्तत इति ससानुप्रस्थकन्दर इत्यप्याहुः ॥ ३८ ॥ |॥ ४४ ॥ भिन्दिपालैः गदाभेदैः ॥ ४५ ॥ समाप्लुत्य शङ्कदुन्दुभीत्यादिश्लोकद्वयं ।। शङ्कदुन्दुभिसंघुष्टः शव । | प्राकाराप्रपर्यन्तमुत्पत्य । लवन प्लुतगतिं गच्छन्तीति दुन्दुभिसंघोषयुक्तः । तरस्विनां बलवतां । सिंहनादः | प्लवङ्गमाः । असंज्ञायामपि खशार्षः । अनेन प्लुतग- गजचूंहितादिभिः सह पृथिव्यादिकं नायन् अनाद- | तिमत्त्वमुक्तं । अतो न बानरशब्देन पुनरुक्तिः।। यत् ।। ३९-४० । देवासुरे यथा देवासुरविरोधे । संप्रहरः युद्धं । तुमुलः परस्परसंकुलः । मांसशोणि ति० समये प्रलयकाले । पूर्यमाणस्य । महामेधैरितिशेषः । वेगास्तरङ्गाः ॥ ३७ ॥ ति७ येनातिदूरवर्तीमलयोषिपूरितः स्यात्तादृशोनादोमुक्तः ॥ ३८ ॥ स० गजानांचूंहितैः पुंहितशब्दोत्रध्वनिमात्रपरः । एवमुत्तरत्रापि ॥ ४० ॥ स० राजाजय- तिसुग्रीव’इतिकप्युक्तिः । ‘राजजयजय’इतिराक्षसोक्तिः ॥ ४३ -४४ ॥ अत्र ‘राक्षसास्वपरे’ इत्यर्धप्रक्षिप्तमितिकतकः ॥ ४५ ॥ स० सेनाप्रत्यवहारोत्रानुक्तोपि “ततःप्रत्यवहारोभूत्सैन्यानांराघवाज्ञया । ततोनिविशमानांस्तान्सैनिकात्रावणानुगाः । अभि [ पा० ] १ घ. शशिनापूर्य २ घ. च. अ. सुवेलः ३ ङ. च. झ. ज. ट. दुन्दुभिनिर्घषः४ ख. ग. ङ. च. झ. ध. ट. चाभ्यनादयत्. घ. चव्यनादयत्. ५ ङ. --ट. नेमिनिशंषेः ६ ग. घ. च. झ. अ ट. पदनिस्वनैः. क, ख. ज. पादनि- स्स्वनैः ७ ख, च, छ. अ. सद्यः८ क, ख, घ.-ट. समपद्यत. ९ च. झ. ध. ट. र्वानरान्सर्वान्कथय. तिसुग्रीवः ” « तथावृक्षमहाकायाः ” इत्येतयोःश्लोकयोः झ. ज. ट. ठ. पुस्तकेषुव्युत्क्रमोदृश्यते. ११ घ.--ट. वानरान्भि ण्डिपालैश्चलैश्चैव. १२ झ. ट. खमाप्नुयखबाहुभिः. १३ अयं श्लोकः ज. पाठेश्यते. राजाजय ॐ ९ सर्गः ९३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६९ त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ वानरराक्षसानांद्वन्द्वयुद्धम् ॥ e युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ॥ रक्षसां संबभूवाथ बलकोपः सुदारुणः ॥ १ ॥ ते हयैः काञ्चनपीडैर्वजैश्चाग्निशिखोपमैः । रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ॥ निर्ययू रौक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३ ॥ वानराणामपि चमूर्तृहत्ती जयमिच्छताम् ॥ जैभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ॥ एतसिन्नन्तरे तेषामन्योन्यमभिधावताम् ॥ रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत । अङ्गदेनेन्द्रजित्साधु वालिपुत्रेण राक्षसः । अयुध्यत महातेजाख्यम्बकेण यथाऽन्तकः ॥ ६ ॥ प्रजद्धेन च संपातिर्नित्यं दुर्मर्षणो रणे । जम्बुमालिनमारब्धो हनुमानपि वानरः ॥ संगतः सुमहक्रोधो राक्षसो रावणानुजः ॥ समरे तीक्ष्णवेगेन मित्रश्नेन विभीषणः ॥ ८ ॥ तपनेन गजः सार्ध राक्षसेन महाबलः॥ निकुम्भेन महातेजा नीलोपि समयुध्यत ॥ ९ ॥ वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः। ॥ संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १० ॥ अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ॥ सुप्तनो यज्ञकोपश्च रामेण सह संगताः ॥ ११ ॥ वजमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः। ॥ राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२ ॥ वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ॥ समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३ ॥ धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः ॥ स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४ ॥ वानराश्वपरे भीमी राक्षसैरप्रैः सह ॥ न्डै सेंमीयुर्बहुधा युद्धाय बहुभिः सह ।। १५॥ तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् । रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६ ॥ तान्येव कर्दमो यस्मिन् स मांसशोणितकर्दमः । तृतीया । राक्षसव्याघ्राः राक्षसश्रेष्ठाः । राक्षसश्रेष्ठ अद्भुतोपमः दुर्लभोपम् इति यावत् ।। ४७-४८ ॥ त्वेपि जात्यन्तरत्वं संभवतीति राक्षसा इत्युक्तं ।। २- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ६ ॥ दुर्मर्षणः दुःसहः । प्रजबो राक्षसः । संपातिः रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विचत्वारिंशः विभीषणसचिवः आरब्धः हन्तुमिति शेषः सर्गः ॥ ४२ ॥ । ७-१० ॥ अनिकेतुरिति । सुप्तन्नयज्ञकोपौ चेति वापाठः।।११। राक्षसाभ्यां वजमुष्टयशनिप्रभाभ्यां अथ द्वन्द्वयुद्धं वर्णयति त्रिचत्वारिंशे–युध्यतां कपिमुख्यौ मैन्दद्विविदौ । अनेन परस्परसंगतिरुक्ता त्वित्यादि । वानराणां युध्यतां वानरेषु युध्यमानेषु ।॥ १२ ॥ रणदुर्धरः रणे दुर्निग्रहः ॥ १३--१४ ॥ बलकोपः सेनायाः कोपः । बलेयविभक्तिकनिर्देशः द्वन्द्वं द्वन्द्वत्वं । बहुधा युद्धाय शत्रास्त्रबाहुचरणप्रभू ॥ १ ॥ ते हयैरित्यादिश्लोकद्वयमेकान्वयं ॥ काय- | तिभिर्युद्धाय । बहुभिरितिराक्षसविशेषणाद्वानराश्चे- नापीडैः स्वर्णमयशेखरैः । हयैरित्याद्युपलक्षणे | त्यत्रापि बहव इति विशेषणं विज्ञेयं ॥ १५ ॥ तुमुलं जग्मुर्गणाएकेपिशाच—दरक्षसाम् । ततोभिपततांतेषामदृश्यानांदुरात्मनाम् । अन्तर्धानवधृतज्ज्ञधकारसविभीषणः ।” इतिभारत वनपर्वोक्तेनुसन्धेयः ॥ ४८ ॥ इतिद्विचत्वारिंशःसर्गः ॥ ४२ ॥ ति० बलरोषः परस्परबलदर्शनजोरोषः । एतावद्दिनयुद्धे पिबहवएवतिष्ठन्तीत्येवंरोषइतिभावः ॥ १ ॥ ति० निर्ययुरिति । अनेनवाल्मीकिनापिप्रत्यवहारोध्वनितः ॥ ३ ॥ ति७ शत्रुघ्नेन तदाख्यरक्षसा । मित्रश्नेनेतिकचित्पाठः । [ पा० ] १ ड. झन् ट. बलरोषः. २ ड. झ. ट. पीडैर्गजैश्च. ३ ख. ङ. --ट. राक्षसावीराः. ४ च. अभ्यधावततस्सेनां ५ ङ. -ट. घोरकर्मणां. ६ घ. ड. ज. झ. ट. संगतस्तु• ७ च. छ. अ. क्रोधाद्राक्षसो. ८ ङ. झ. ट. शत्रुघ्नेन. ९ क ख ग. मित्रश्नोयज्ञकेतुश्च. ४. झ. ट. मित्रघ्नो. १० ख, ङ. छ. झ. अ. ट. घोराः, ११ ङ, -ट. समीयुस्सहसायुवाच वा• रा. १९९ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १७० हरिराक्षसदेहेभ्यः पुंभूताः केशशाद्वलाः । शरीरसंघाटवहाः प्रसत्रुः शोणितापगाः॥ १७ ॥ आजघानेन्द्रजित्क्रुद्धो वीणेव शतक्रतुः । अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८ ॥ तस्य काञ्चनचित्राङ्गं रथं साधं ससारथिम् ॥ जघान समरे श्रीमानद्भदो वेगवान्कपिः ॥ १९ ॥ संपातिस्तु त्रिभिर्बाणैः प्रजन समाहतः ॥ निजघानाश्वकर्णेन प्रजहुँ रणमूर्धनि ॥ २० ॥ जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः॥ बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१ ॥ तस्य तं रथमास्थाय हनूमान्मारुतात्मजः॥ प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२ ॥ नदन्प्रतं पॅनो घोरो नलं सोप्यन्वधावत ॥ २३ ॥ नलः प्रतपनस्याशु पातयामास चक्षुषी ॥ भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ॥ २४ ॥ ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ॥ सुग्रीवः सप्तपर्णेन निर्बिभेदं जघान च ॥ २५ ॥ [ पुंपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ॥ निजघान विरूपाक्षी शरेणैकेन लक्ष्मणः ॥ २६ ॥] अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।। सृप्तनो यज्ञकोपश्च रैमं निर्बिभिदुः शरैः ॥ २७ ॥ तेषां चतुर्णा रामस्तु शिरांसि ‘निशितैः शरैः॥ क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरैग्निशिखोपमैः॥ २८ ॥ वजमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ॥ पपात सरथः साश्वः पॅराह इव भूतले ॥ २९ ॥ निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ॥ निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ ३० ॥ पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः । बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ ३१ ॥ तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे । शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ३२ ॥ वब्राशनिसमस्पर्शी द्विविदोष्यशनिप्रभम् ॥ जघान गिरिशङ्कण मिषतां सर्वरक्षसाम् ॥ ३३ ॥ द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे । शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥ ३४ ॥ स शरैरेंतिविद्धाङ्गो द्विविदः क्रोधमूर्चिछतः ॥ सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ ३५ ॥ विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः । सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ३६ ॥ तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः । गिरिशङ्केण महता रथमाशु न्यपातयत् ॥ ३७ ॥ लाघवेन तु संयुक्तो विद्युन्माली निशाचरः। ॥ अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः॥३८॥ ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः। शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३९ ॥ तमापतन्तं गदया विद्युन्माली निशाचरः । वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ।। ४० ।। व्याकुलं ॥ १६ ॥ केशशाद्वलाः केशैः शाद्वलवत्यः । ॥ २८ ॥ पुराटुः पुरवलभिः ॥ २९-३ ॥ संघटः काष्ठसंचयः ॥ १७ ॥ आजघान ताड्रयामास | क्षिप्रहस्तः क्षिप्रकारिहस्तः। निकुम्भः प्रजहास चेति ॥ १८-२० ।। रथशक्त्या रथ एव सदा वतमानया | पाठः सम्यक् ॥ ३१ ॥ शिरश्चिच्छेद सारथेरित्यनन्तरं शक्त्या ।। २१ । आस्थाय आरुह्य ।। २२ ॥ नदन्नि वत्राशनिसमस्पर्श इति श्लोकः। ततो द्विविदं वान त्यर्धमेकं वाक्यं ।।२३। रक्षसा प्रतपनेन । भिन्नगात्र इत्यस्य पूर्वेणान्वयः ॥ २४॥। सप्तपर्णीन सप्तपर्णवृक्षेण रेन्द्रं त्विति श्लोकः ॥ ३२-३७ । अपक्रम्य अव- ॥ २५-२७ ।। अग्निशिखोपमैः अग्निज्वालोपमैः | श्रुत्य ।। ३८ ॥ अभिद्रवत् अभ्यद्रवत् ॥ ३९-४० ॥ ति० अष्टः क्षौममितिकतकः । विमानमित्यन्ये । स० सुराष्टदेवदत्तोदैतेयविमानः ॥ २९ ॥ स० आहवेचीणविष्णुरिव समरे निकुंभस्यसारथेः शिरश्चिच्छेदेत्यन्वयः ॥ ३२ ॥ [ प० ] १ क. ग. ङ. च. झ. ब. ट. प्रसृताः. २ ङ, झ. ट. गदाश्रीमन्. ३ ङ. छ. झ. ज. ट. निजघानजवेनच ४ अयंलोकः ङ.--ड, पाठेषुदृश्यते. ५ ख. ग. ङ. ज. झ. मित्रश्न. ६ . झ. ट. राममादीपयच्छरैः. ७ ङ. च. झ . ब. समरेशः, ८ झ. ज. सुराङइव, ९ ङ. छ• झ. रभिविद्धझो.

सर्गः १४ ॥

श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७१ गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः । तां शिलां पातयामास तस्योरसि महामृधे ॥ ४१ ॥ शिलाप्रहाराभिहतो विद्युन्माली निशाचरः । निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ४२ ॥ एवं तैर्वानरैः शूरैः शरास्ते रजनीचराः ॥ द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४३ ॥ भगैः खगदाभिश्च शक्तितोमैरपट्टिशैः । अपवित्रैश्च भिन्नैश्च रथैः सांग्रामिकैर्हयैः॥ ४४॥ निहतैः कुञ्जरैर्मतैस्तथा वानरराक्षसैः ॥ चक्राक्षयुगदण्डैश्च भौधरणिसंश्रितैः । बभूवायोधनं घोरं गोमायुगेणसंकुलम् ॥ ४५ ॥ K कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् । विमर्दे तुमुले तमिन्देवासुररणोपमे ॥ ४६ ॥ विदार्यमीणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ॥ पुनः सुयुद्धे तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्किणः ॥ ४७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ रात्रियुद्धे ॥ १ ॥ द्वन्द्वयुद्ध अङ्गद्वनिहतहयसारथिनेन्द्रजिता ( रथत्यागेनमाययाऽन्तरिक्षेऽन्तर्हितेनसता रामलक्ष्मणाव यवेषु नागमयशरवर्षणम् ॥ २ ॥ युध्यतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥१ ॥ अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । संप्रवृत्तं निशायुद्धे तदा वानररक्षसाम् ॥ २ ॥ राक्षसोसीति हरयो हरिश्चासीति राक्षसाः । अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥ जहि दारय चैहीति कथं विद्रवसीति च ॥ एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥४ ॥ - अचिन्त्य अचिन्तयित्वा ॥ ४१-४२॥ दिवौकसैरि- | जविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने त्यकारान्तत्वमार्षे ।। ४३ । भरैरित्यादि सार्धश्लोक युद्धकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ इयमेकान्वयं । अपविद्धेरिति रथविशेषणं । भिन्नै. रिति हयविशेषणं । सांग्रामिकैः संग्रामे साधुभिः। अथ रात्रियुद्धप्रवृत्तिश्चतुश्चत्वारिंशे–युध्यतामेवे अर्को चक्ररन्छं । युगण्डः अश्वबन्धनदण्डः ४४ ।। - ४५ ॥ कबन्धानि शिरोहीनशरीराणि । विमर्दे | त्यादि । युध्यतां युध्यमानेषु । प्राणहारिणी वानराणा युद्धे ॥ ४६ ॥ दिवाकरस्येति । रात्रौ राक्षसानां | मिति शेषः ।। १-२॥ हरिश्चासीति राक्षसा इति । बलाधिक्यादितिभावः ॥ ४७ ॥ इति श्रीगोविन्दरा' दारुणतमकत्वेन रक्षसामपि मोहोभूदितिभावः स० दिवौकसैः ओकएवौकसं । प्रज्ञाद्यण्स्वार्थे । दिवंऔकसंयेषांतेतैः ॥ ४३ ॥ शि० आयोधनं संग्रामभूमिः। गोमायुगणैः सेवितंबभूव ॥ ४५ ॥ इतित्रिचत्वारिंशःसर्गः ॥ ४३ ॥ स० प्राणहारिणी ‘पौषपौर्णमास्यांसुवेलारोहः । समग्रपौषातिक्रमणंसेनाविभागकरणं । प्रतिपदिमध्यायुद्धप्रारंभः । बहुदिनयुद्धकरणं । तदुपरि निशायुद्धमितिसांधकारतयापरस्परादर्शनात् ‘ततोजीमहायुद्धसंकुलंकपिरक्षसाम् । मध्याहेप्रथमयुद्धे प्रारब्धप्रतिपद्यभूत्” इतिपाद्मोतेः । अत्रतखंवक्ष्यामः” इतिनागोजिभट्टः । पद्मपुराणेपश्चषेषुपुस्तकेषुएतत्पद्यदर्शनेन ‘अत्रयुद्धे महतृत्तंचैत्रशुकचतुर्दशीम् । अष्टचत्वारिंशद्दिनंयत्रासौरावणोहतः’ इत्यन्यथादर्शनेनच तचिन्यं । चैत्रशुक्लचतुर्दशीतःप्राऊसप्त चत्वारिंशद्दिनीग्राह्या । चतुर्दश्यासहाष्टचत्वारिंशद्दिनीभवति भवतिफल्गुनकृष्णेरात्रियुद्धमित्यन्ये ॥ १ ॥ ति० हत इदंहन्तेयै [ पा० ] १ ड. झ. ब. तांतूष्णी. २ गते ङ. च. झ. अ. ट. भल्लैश्चन्यैर्गदा. ३ घ. च. तोमरसायकैः४ ग. कुञ्जरैर्मन्दरम् . ख्यैस्तथा . ५ ङ. झ. ट. गणसेवितं. ६ ख. ङ. --ट, निहन्यमानाहरि. घ. निवार्यमाणाहरि. ७ क. घ. ड. झ. ट. शोणित- गन्धमूर्छिछताः ८ इ. झ. अ, ट, इतदारयः ९ ङ. च. छ. झ. अ. ट. तस्मिन्सैन्येतु. क. --घ. ज. तस्मिन्सैन्येविशुश्रुवे श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १७२ ॥ ॥ कालाः काश्चनसन्नाहास्तमिस्तमसि राक्षसाः ॥ संग्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ५ तमिस्तमसि दुष्पूरे राक्षसाः क्रोधमूर्चिछताः ॥ परिपेतुर्महावेगु भक्ष्यन्तः प्लवङ्गमान् ॥ ६ ॥ ते हयान्काञ्चनपीडान्ध्वजांश्चान्निशिखोपमान् ॥ आप्लुत्य दशनैस्तीक्ष्णैर्भामकोपा व्यदारयन् ॥॥ वानरा बलिनो युद्धेऽक्षोभयत्राक्षसीं चमूम् ॥ कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् । चकर्णश्च ददंशुश्च दशनैः क्रोधमूर्चिछताः ॥ ८ ॥ लक्ष्मणश्चापि रामश्च शूरैराशीविषोपमैः ॥ दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ॥ ९ ॥ तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् । रुरोध कर्णनेत्राणि युध्यतां धरणीरजः ॥ १०॥ वर्तमाने मैहाघोरे संग्रामे रोमहर्षणे॥ रुधिरोदा महाघोरा नद्यस्तत्र प्रमुखवुः ॥ ११ ॥ ततो भेरीमृदङ्गानां पणवानां च निखनः ॥ औद्ववेणुखनोन्मिश्रः संबभूवाद्भुतोपमः ॥ [ विभेदें तुमुले तस्मिन्देवासुररणोपमे ॥ १२ ॥ हृतानां स्तनुमानानां राक्षसानां च निखन्ः । शस्तानां वानराणां च संयंभूवातिदारुणः ॥१३ हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः॥ निहतैः पैवैतागैश्च राक्षसैः कामरूपिभिः ॥ १४ ॥ शंखपुष्पोपहारा च तत्रासीद्युद्धमेदिनी । दुशैया दुर्निवेशा च शोणितास्रावकर्दमा ॥ १५ ॥ सा बभूव निशा घोरा हरिराक्षसहारिणी ॥ कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ १६ ॥ ततस्ते राक्षसास्तत्र तसिंस्तमसि दारुणे । राममेवैभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः॥१७॥ तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् । उद्वर्त इव सप्तानां सर्मुद्राणां प्रशुश्रुवे ॥ १८ ॥ तेषां रामः शूरैष्षड्रिपद जघान निशाचरान् ॥ निमेषान्तरमात्रेण शितैरग्निशिखोपमैः । ॥ १९ ॥ एँमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ । वजदंष्टं महाकायस्तौ चोभौ शुकसारणौ ॥ २० ॥ ॥ ३–४ ॥ काळाः नीळाः । काञ्चनसन्नाहाः का- | शत्राण्येव पुष्पोपहाराः पुष्पबलयो यस्यां सा । तत्र धनकवचाः । दीप्तौषधिवनाः दीप्ततृणज्योतिर्वनाः | तदा। दुर्जेया कृच्छ्ज्ञेया । प्रतियोधिनः दुर्निवेशा ॥ ५ ॥ परिपेतुः संचेरुः ॥ ६ ॥ । ते वानराः। दुष्प्रवेशा ।। १४-१५ ॥ । कालरात्रिः भीमरथिरात्रिः। काञ्चनापीडान् सुवर्णशेखरान् ॥ ७ ॥ वानरा इत्या | ॐ रात्रिर्भामरथिर्नाम सर्वप्राणिभयावहा ” इत्युक्तेः । दिसार्धश्लोकः ॥ युद्धेक्षोभयन्नित्यत्र अक्षोभयन्निति | शक्तिर्वा । “ सती च कालरात्रिश्च भैरवी गणना पदच्छेदः ॥ ८ ॥ दृश्यादृश्यानि ईषदृश्यानीत्यर्थः । यिका ” इत्युक्तेः ॥ १६ ॥ संसृष्टाः संमिलिताः ॥ ९ ॥ विध्वस्तं चूर्णितं ॥ १० ॥ रुधिरोदाः । असं- । १७ । उद्वर्ते अभिवृद्धौ । प्रलये वा ॥ १८ ॥ तेषां ज्ञायामप्युदकशब्दस्योदादेश आर्षः ।। ११-१२ ॥ | राक्षसानां मध्ये । षद् निशाचरान् । अग्निशिखोपमैः । स्तनमानानां स्तनतां । शस्तानां हिंसितानां ॥ १३ ॥ | शितैः शरैः जघान ॥ १९ । के ते षडित्यपेक्षायामा हतैरित्यादिश्लोकद्वयमेकान्वयं । निहतैरिति राक्षस- | ह—यमेति । दुर्धर्षः धार्षितुमशक्यः । यमशत्रुः । विशेषणं । पर्वतानैः वानरप्रेरितैः। उपलक्षणेतृतीया। ) महोदरमहापाव । महाकायः वङ्गदंष्ट्रः। तौ उत्तर टिमध्यमपुरुषबहुवचनं । हननंकुरुतेत्यर्थः ॥ ४ ॥ ति० इमौशुकसारणौचारखेनप्रेषिताभ्यामन्यावेवेतिबहवः । तावितिपदस्खार [ पा० ] १ ङ. झ. ट. ध्वजानाशीविषोपमान्. ग. च छ. ज. न्गजांश्चशिखरोपमान्२ क. ख. शरैरग्निशिखोपमैः ३ क. घ. ङ. च. झ. अ. तथाघोरे. ख. तदारौद्र. ४ ड. झ. ट. शह्ननेमिखनोन्मिश्रः. ख. ट. शबनेमिखनैर्मिश्रः. क. च. छ. ब. शब्वेणुस्खनैर्मिश्रः. ५ इदमर्घ क. ख. च. छ. ध. पाठेघुश्यते. ६ ङ. झ. ट. हयानां. ७ ख. ङ.-ट. संबभूवात्र. कं. ग. घ. संबभौतत्र ८ क. -ट. र्वानरमुख्यैश्च. ९ ख. ड.~ट. पर्वताकारैः, १० छ, ज, पुष्पोपहारैश्च. घ. पुष्पोपहारासा ११ घ. दुर्धर्षादुर्विभागाच. क. ख. ग. च. ज. दुर्जेयादुर्निवेशाच. १२ छ. शोणितोदारकर्दमा. घ. मांसशोणितकर्दमा . १३ घ. मेवाभ्यधावन्त. १४ झ. ट. संहृष्टाः, ख. संवृष्टाः . १५ क. ख. ग• ङ.ट. समुद्राणामभूत्खनः, घ. समुद्राणा मिवखनः, १६ ट. घोरैरग्निः १७ ख. ङ.-ट. यज्ञशत्रुश्च. सर्गः ४४ ॥ श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । १७३ ते तु रामेण बाणौधैः सर्वे मर्मसु ताडिताः॥ युद्धादपटुतास्तत्र सावशेषायुषोऽभवन् ॥ २१ ॥ तैत्र काञ्चनचित्राद्धेः शरैरग्निशिखोपमैः॥ दिशश्चकार विमलाः प्रदिशश्च वैहाबलः । [ रामनामाङ्कितैर्बाणैव्यसै तद्रणमण्डलम् ]॥ २२ ॥ ये त्वन्ये राक्षसा भीमं रामस्याभिमुखे स्थिताः । तेऽपि नष्टः समासाद्य पतङ्गा इव पावकम् ॥२३॥ सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सँहस्रशः ॥ बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ २४ ॥

राक्षसानां च निनदैहरीणां चापि निखनैः । सा बभूव निशा घोरा भूयो घोरैतरा तदा ॥२५॥

तेन शब्देन महता प्रवृद्धेन समन्ततः ॥ त्रिकूटः कन्दराकीर्णः पुंच्याहरदिवाचलः॥ २६ ॥ गोलाला महाकायास्तमसा तुल्यवर्चसः। संपरिष्वज्य बाहुभ्यां भक्षयत्रजनीचरान् ॥ २७ ॥ अङ्गदस्तु रणे शत्रु निहन्तुं समुपस्थितः । ॥ रावणिं निजघानाशु सारथिं च हयानपि ॥ २८ ॥ वर्तमाने तदा घोरे संग्रामे भृशदारुणे । इन्द्रजितु रथं त्यक्त्वा हताश्वो हतसारथिः । अङ्गदेन मैहाकायस्तत्रैवान्तरधीयत ॥ २९ ॥ तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः॥ तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ॥ ३० ॥ प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ॥[ #डश्यः सर्वभूतानां योऽभवद्युधि दुर्जयः ॥] तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ॥ ३१ ॥ ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ॥ साधुसाध्विति नेदुश्च दृष्ट्वा शत्रु ईंधर्षितम् ॥ ३२ ॥ इन्द्रजितु तदा तेन निर्जितो भीमकर्मणा ॥ संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ ३३ ॥ एतसिन्नन्तरे रामो वानरान्वाक्यमब्रवीत् ॥ ३४ ॥ सर्वे भवन्तस्तिष्ठन्तु कपिराजेन संगताः॥ ३५॥ स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् । भवतामर्थसिद्धयर्थं कालेन स समागतः । अचैव क्षमितव्यं मे भवन्तो विगतज्वराः ॥ ३६ ॥ द्वाररक्षकत्वेन पूर्वोक्तौ । उभौ शुकसारणौ चेति षट् । अभक्षयन् ॥ २७ ॥ पूर्वप्रसक्तस्याङ्गदेन्द्रजितो- अत्र महाकाय इति वदंष्ट्रविशेषणं। अपसृताः पला- | ईंन्द्वयुद्धस्य शेषं वक्तुमुपक्रमते-अङ्गस्त्वित्यादिना यिताः। सावशेषायुषः आयुःशेषयुक्ता इति जीवने |॥ २८ ॥ तत्रैव तस्मिन्देश एव ॥ २९ ॥ पूजना- हेतुः ॥ २०–२१ ॥ महाबलः रामः ॥ २२ ॥ हंस्य स्तुत्यर्हस्य ॥ ३० ॥ ते तानि । लिङ्गव्यत्यय पावकं समासाद्यत्यन्वयः ॥ २३-२४ । पूर्वमेव | आर्षः । महात्मानं महाधैर्ये । तेन अङ्गदेन । प्रध धोरा सा भूयः विशिष्य घोरतरा बभूव ॥ २५ ॥| र्षितं पराजितं । दृष्ट्वा तुष्टाः ॥ ३१-३३ । एत- प्रव्याहरदिव प्रतिव्याहरदिवेत्यर्थः । २६ । भक्षयन् स्मिन्नित्यर्थं । ३४ सवे इत्यधे ॥ ३५-३६ ।। स्याचारत्वेनप्रेषितावेवेमौ । राज्ञाधिकृतावपिराजसंनिधिंपरित्यज्ययुद्धमृतावित्यन्ये ॥ २० ॥ शि० गोलार्दूलाः रजनीचरान्सं- परिष्वज्य परिष्वङ्गननिहत्य । भक्षयन् अभक्षयन् श्वादिभिरखादयन् ॥ २७ ॥ ती० सः इन्द्रजित् । ब्रह्मणादत्तवरस्सन् त्रैलो क्यंबाधते । किंच कालेन कालबलेन । भवतामर्थसिद्ध्यर्थसमागतः कालबलेनभवतोजेतुंसमागतइत्यर्थः । अथैवमेमयाक्षमितव्यं ब्रह्मणोमान्यत्वादितिभवः । भवन्तोविगतज्वरास्तिष्ठन्वितिपूर्वेणसंबन्धः । स० तत्रहेतुमाह-सइति । सः इन्द्रजिदित्यर्थः। भवतां भवत्संबन्धीयोऽर्थःखस्यजयः तत्सिध्द्यर्थं । कालेन ब्रह्मवरोञ्छंभकेन समागतः। पृथक्क्रियान्वयान्नतच्छब्दद्वयवैयर्थं । [ पा० ] १ झ. ट. सर्वमर्मसु. २ च. ल. दपसृतास्त्रस्ताः, ३ ख. च. झ. अ. ट. निमेषान्तरमात्रेणघोरैरग्निशिखोपमैः. ४ च. झ. अ. ट. महारथः. ५ ग.-ट. वीराः. ६ ख. ङ. च. झ. अ ट. समंततः. ७ ङ. झ. ट. घोरतराऽभवत्. ८ ख. प्रचचालाचलेश्वरः .. ९ क.. ख. इ, च, छ. झ. ट. महमायः१० इदमर्धप्राचीनकोशेषुनदृश्यते. ११ ङ. च. झ. स. ट. पराजितं १.७४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ सोन्तर्धानगतः पापो रावणं रणकर्कशः॥ [ ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्चिछतः ॥] अदृश्यो निशितान्बाणान्मुमोचैशनिवर्चसः ॥ ३७ ॥ स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः॥ बिभेद समरे क्रुद्धः सर्वगात्रेषु ॐक्षसः॥ ३८।। माग्रया संवृतस्तत्र मोहयत्राघवौ युधि । अदृश्यः सर्वभूतानां कूटयोधी निशाचरः । बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥ ३९ ॥ तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविपैः शरैः॥ सैहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः॥ ४० । प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः॥ मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ रामेणान्तरिक्षेऽन्तर्हितेन्द्रजिदन्वेषणायाङ्गददिवानरदशकनियोजनम् ॥ १ ॥ इन्द्रजित वृक्षोपक्षेपेणान्तरिक्षेप्रविष्टानाम ङ्गदादीनामज्ञेषु शरवर्षेणेनतन्निवारणम् ॥ २ ॥ तथा नागास्त्रेण रामलक्ष्मणयोर्बन्धनम् ॥ ३ ॥ अस्त्रबन्धेन भुविशयानौर घवैौपरिवार्य हनुमदादिभिः शोकेनावस्थानम् ॥ ४ ॥ स तय गतिमन्विच्छन्नाजपुत्रः प्रतापवान् ।। दिदेशातिबलो रामो दश वानरयूथपान् ॥ १ ॥ द्वौ सुषेणस्य दायादौ नीलं च तृवगर्षभम् ।। अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २ ॥ विंनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ॥ ऋषभं चर्षभस्कन्धमादिदेश परंतपः ॥ ३ ॥ ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान् ॥ आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ॥ ४ ॥ तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अस्त्रवित्परमास्त्रैस्तु वारयामास रावणिः ॥ ५ ॥ अन्तर्धानगतः अन्तर्धानविद्यां प्राप्तः ।।३७। सर्वगात्रेषु राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने सर्वावयवेषु ।। ३८ ॥ मायया संवृतः मायया युक्तः । युद्धकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ अतएव अदृश्यः । कूटयोधी कपटयोधी। राघवौ । रघुकुलोद्भवौ रामलक्ष्मणौ । शरबन्धेन शररूपबन्ध अथ नागपाशबन्धः पञ्चचत्वारिंशेस तस्ये केन। बबन्ध । वेष्टनदंशनादिना नागमयत्वं । वेदनादि-त्यादि । गम्यत इति गतिः स्थानं । १ ॥। तानेव ना शरमयत्वं ।।३९-४०॥ मायाप्रयोगः किमर्थत| दश यथपान्दर्शयति--द्वावित्यादिना । दायादौ त्राह-प्रकाशेति । समुपाजगाम उपचक्रमे । बबन्ध पुत्रौ। दायादौ सुतबान्धवौ * इत्यमरः ।। २-३।। च। महात्मा महाबुद्धिः ॥ ४१ ॥ इति श्रीगोविन्द- । मार्गमाणाः सार्गितुमित्यर्थः ।। ४ । परमास्त्रैरिषुभिः समागतेन समागमेनसहवर्ततइतिससमागतइतिवाखथिसतिकाचिन्तास्माकमित्यतआह-अथेति । क्षमितव्यः ब्रह्मवरोमाननीयः। पित्रापुत्रएकदावालालनीयइतिभावः ॥ ३६ ॥ ति० शरबन्धेन शरपरिणतनागपाशबन्धेन । अयंशरबन्धोभाद्रकृष्णान्यदिने- ष्वित्यनैनिष्पयिष्यामः ॥ ३९ ॥ ति० उक्तानुवादःप्रकाशेत्यादि । समुपाजगाम उपचक्रमे । धूभङ्गमात्रेणसर्वजगत्संहर्तु- रपिभगवतोनागपाशबन्धनसहनंखकृतमर्यादारूपब्रह्मवरदानपालनार्थं । विरोधेनापिनित्यमात्मानंस्मरतोरावणस्यरावणेश्वपरमभ ततयाकीर्तलोकेषुवृध्द्यर्थेचेतितवं ॥ ४१ ॥ इतिचतुश्चत्वारिंशःसर्गः ॥ ४४ ॥ [प्रा० ].१ इदमर्घ क, ख. ङ. च. झ. अ. ट. पाठेषुदृश्यते. २ अ ट. चाशनिसंनिभः . ३ ख ङ. झ. ट. राघवौ. ४ ख. ङ. झ. ज. ट. सहसाऽभिहतौ• ५ ख, च, झ. अ. ट. दुरात्मा . ६ इ. -ट. प्लवगाधिपं. ७ ख.-ड. झ. ट . द्विविदंचहनूमन्तं . ८ क-ट, परमास्त्रेण सर्गः १५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७५ तं भीमवेगा हरयो नाराचैः वैतविग्रहः । अन्धकारे न ददृशुर्मेधैः स्रर्यमिवावृतम् ॥ ६ ॥ रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ॥ भृशमावेशयामास रावणिः समितिंजयः ॥ ७ ॥ निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ ८ ॥ तयोः भूतजमार्गेण सुस्राव रुधिरं बहु ॥ तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९ ॥ तैतः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ॥ रावणिम्नतरौ वाक्यमन्तर्धानगतोऽब्रवीत्। १ युध्यमानमनालक्ष्यं शक्रोपि त्रिदशेश्वरः। ॥ द्रष्टुमासादितुं वाऽपि न शक्तः किं पुनर्युवाम् ॥११॥ ग्रीवृताविषुजालेन राघवौ कङ्कपत्रिणा ॥ एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२ ॥ एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ॥ निर्बिभेद र्शितैर्बाणैः प्रजहर्षे ननाद च ॥ १३ ॥ भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः। भूयो भूयः शरान्घोरान्विससर्ज मैहामृधे ॥ १४ ॥ ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् । रामलक्ष्मणयोर्वीरो ननाद च मुहुर्दूहुः॥ बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ॥ निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६ ॥ ततो विभिन्नसर्वाङ्गौ शरंशल्याचितावुभौ ॥ ध्वजाविव महेन्द्रस्य रज्जुमृक्तौ प्रकम्पितौ ॥ १७॥ तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ ॥ निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८ ॥

परमात्ररूपैरिषुभिः ॥ ५–६ ॥ भृशं सर्वदेहभिदः | बद्धतयावस्थानंतु धर्म निरतानामपिकदाचिदापदुपति शरान् रामलक्ष्मणयोरेवाधिकरणयोरावेशयामास टंति निवर्ततेचझटितीति लोकानां प्रदर्शनायेति । एवं ॥ ७ ॥ निरन्तरशरीरौ कृताविति शेषः । शरतां मोहादिष्वपिद्रष्टव्यं ॥ ९ ॥ पयेन्तरक्ताक्ष इत्यनेन गतैः शरकार्ये भेदनादिकं कुर्वद्भिरित्यर्थः । ८ । ईषत्कोपवत्त्वं लक्ष्यते ॥ १० ॥ अनालक्ष्यं यथा क्षतेन जातो मार्गः क्षतजमार्गः। ननु, “ न भूतस• | भवति तथा युध्यमानं मां शक्रस्त्रिदशेश्वरोपि द्रष्टुं बसंस्थानो देहोस्य परमात्मनः । न तस्य प्राकृता मायया बलान्तरेण आसादितुंवापि नशक्तः । किं पुन मूर्तिमीसमेदोस्थिसंभवा” इत्यादिभिः रामलक्ष्मणयो- ध्रुवां मानुषावित्यर्थः ।। ११ । राघवाविति संबोधनं । र्दिव्यविग्रहस्याप्राकृतत्वस्मरणात्कथं रुधिरोद्गमइति अत्रापि युवामिति द्वितीयान्ततया विपरिणम्यानुष चेदत्राहुः । वस्तुतोऽनयो रुधिराभावेपि मनुष्यभाव- जनीयम् । कङ्कपत्रिणा कङ्कपत्रवता । एष इत्यव्यव नानुरोधेन नट इव रुधिराणि दर्शयतः स्म । नन्वेवं | धानद्योतनाय ॥१२॥। धर्मज्ञाविति । शब्दवेधप्रयोगा निर्बन्धेन मनुष्यभावं भावयतः किं प्रयोजनं । शृणु। | सहिष्णू इत्यर्थः ।। १३ ॥ अजनोपरिप्रदेशस्य धूसर सर्वात्मना मनुष्यभावनाननुरोधे जन एवं मन्येत । त्वसंभवात् भिन्नेत्युक्तं ॥१४-१५॥ । निमेषान्तरमा- नायं मर्यः किं तु देवः तेन तद्वदस्माकं न शक्यमनुत्रेण निमेषावकाशमात्रेण क्षणमात्रेणेत्यर्थः । । १६ ।। ऋतुं धर्मानिति । सर्वथामनुष्यभावनायांतुमहाजन- शरशल्याचितौ शराग्रश्नोतौ कृतौ । रज्जुमुक्तौ मुक्त- नुष्ठानदर्शनेन स्खयमनुष्ठास्यतिलोक इतिरहस्यं । राव- रजू । अतएव प्रकम्पितौ महेन्द्रस्य ध्वजाविव कृतौ । णस्य मनुष्यैकवध्यत्वेन तद्भावनेत्यप्याहुः । नागपाश- | जगत्यां भूमौ । जगतीपती भूपती ॥ १७–१८ ॥ । ९ रामानु०पन्नगैःशरतांगतैः। शरकार्यभेदनं । पन्नगकायसंवेष्ठनंचकुर्वद्भिरित्यर्थः ॥ ८ ॥ शि० क्षतजमार्गेण रुधिरविषयकवि- चारेण । रामलक्ष्मणशरीरेभीतिजनकरुधिरप्रदर्शनायेत्यर्थः । तयोः रामलक्ष्मणयोरुपरिबहु रुधिरंसुस्राव माययास्रावयामास । अन्तर्भावितणिजर्थःस्रवतिः ॥ ९ ॥ ति० प्रापितौ बन्धनमितिशेषः ॥ १२ ॥ [ पा० ] १ ख. च. अ. वारितास्तु. २ ग• ङ-ट. तक्षविक्षताः३ क. ख. बैं.–ट. तावुभौराम. ४ च. छ. अ. अंथर राक्षसवीरोसौ. ख• अथराक्षसवयसौ. ५ हा प्रापिताविषु. घ. प्रावृताविषु, ख. आविद्धविषु. ६ घ, ङ. शरैस्तीक्ष्णैः, ख. च. छ. र शितैर्बाणैःप्रतोत्रैरिवकुजगै. ७ घ. विजयंधनुः८ घ. झ. ट. भूयएवशरान्. ९ घ. चमूमुखे. १० च. घ्रं. ११ घं. शरजालाचित।वुभौ. छ. शरशल्यान्वितौकृतौ गः ङ. च. झ. ब. ट. शरशल्याश्चितौ कृतौ. १७६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ॥ शरवेष्टितसर्वाङ्गवात परमपीडितौ ॥ १९ ॥ न ह्यविद्धे तयोर्गात्रे बभूवाङ्गलमन्तरम् । नानिर्भिनं न चास्तब्धमाकराग्रादजिह्मगैः॥ २० ॥ तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ॥ अमृक्सुषुवतुस्तीव्र जलं प्रस्रवणाविव ॥ २१ ॥ पपात प्रथमं रामो विद्धो मर्मसु मार्गेणैः॥ क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२॥ रुक्मपुङ्खैः प्रसन्नागैर्घोगतिभिराशुगैः नाराचैरर्धनाराचैभकैरञ्जलिकैरपि विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः सुरैस्तथा ॥ २३ ॥ स वीरशयने शिश्ये विज्यमादाय कार्मुकम् । भिनयुष्टिपरीणाहं त्रिणतं रॉनभूषितम् ॥ २४ ॥ बाणपातान्तरे रामं पतितं पुरुषर्षभम् । स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ २५ ॥ रामं कमलपत्राक्षी शैलॅबन्धपरिक्षतम् । शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले ॥ २६ ॥ हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ॥ [ शोकार्ताश्चक्रुशुचंरमश्रुपूरितलोचनाः ॥ २७ ॥ बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः॥ समागता वायुमुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ वीराः शेरतेऽस्मिन्निति वीरशयनं रणभूमिः । शर- | भलैः परश्वधानैः । अजलिकैः अजलिसदृशानैः । तल्पं वा । शरवेष्टितसर्वाङ्गौ शरभूतसर्पवेष्टितसर्वाङ्गौ। | वत्सदन्तैः वत्सदन्तसदृशागैः। सिंहदंष्ट्रैः सिंहदंष्ट्रास आतौ मनःपीडावन्तौ । परमपीडितौ शारीरकपीडा- | दृशानैः । क्षुरैः सुरागैः । अत्रेन्द्रजिदित्यध्याहार्यं वन्तौ। अभूतामिति शेषः ॥१९॥ अङ्गुलं अङ्गुलिप्र |॥ २३ ॥ भिन्नमुष्टिपरीणाहं शिथिलमुष्टिबन्धं । तृण- माणैः। अथवा “अडुलिरङ्गुलं’’ इति त्रिकाण्डीस्मर- | तत्रिषु स्थानेषु पार्श्वयोर्मध्ये च नतं । रुक्मभूषितं णात्। अञ्जलिप्रमाणवाच्यङ्ग्लशब्दकारान्तोप्यस्ति । | रुक्मपट्टबन्धं । विज्यं शरसंधानप्रसङ्गाभावाद्विग- तयौर्गात्रमङ्गलमात्रेष्यवकाशे अविद्धं नाभूदिति भा- | तज्यं । कार्मुकं धनुः। आद्य अवलम्ब्य । वीरश यद्वा तयोर्गोत्रं आङ्गलं अङ्गुलसंबन्ध्यप्यन्तरम् यने रणभूमौ । शिश्ये ॥ २४ बाणपातान्तरे शर वकाशः । आकराम्रात्कराग्रपर्यन्तं । अजिह्मगैः सर्प | तल्पे ॥ २५ ॥ शरबन्धपरिक्षतं । बन्धः क्षतश्चेति रूपशरैः। अविद्धे न बभूव । अस्तब्धं अनिश्चलं च । द्वयमत्र शरकार्यमुच्यते । । २६–२७ ॥ बद्धाविति । न बभूव । अनिर्भिन्नं च न बभूव आदौ नागपाशबद्ध । अथ शयानों तु तौ वीरौ अत्यन्तं । प्रस्रवणौ गिरिविशेषौ ॥ २१ ॥ इन्द्रजित्त्वं | संपरिवार्यं वायुसुतादयो वानरास्तस्थुः । विषादं निर्वक्ति-—येनेति ॥ २२ ॥ नागास्त्रप्रयोगानन्तरं केवलशरैरपि विव्याधेत्याह-रुकूमपुङ्खैरित्यादिना । ॥ ॥ इति दुःखं । जग्मुश्चेत्यन्वयः । २८ श्रीगोविन्द प्रसन्नानैः उन्मृष्टानैरित्यर्थः । प्रहर्तुराकाशस्थवेनाधो- राजविरचिते श्रीमद्रामायणभूषणे युद्धकाण्डव्याख्या गतिभिः । आशुगैः वक्ष्यमाणविशेषभिन्नैः । नाराचैः | ने रत्नकिरीटाख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ अनुवृत्तानैः। अर्धनाराचैः मध्ये भिन्ननाराचतुल्यैः। ति० आकराग्रात् कराग्रमभिव्याप्य । अध्वस्तं अक्षोभितं । स० आङ्गलं अङ्गुलिप्रमाणे ॥ २० ॥ ति० रजोगतिभिः वयुनावि स्तीर्यमाणरजोवनीरन्ध्रसंपतद्भिः ॥ २३ ॥ शि७ जीविते लोकपालनेनिराशोऽभवत् ॥ २५ ॥ इतिपञ्चचत्वारिंशःसर्गः ॥ ४५ ॥ [ पा० ] १ क, ख, ग. च. छ. ज. ट. गौंबभूवाङलमात्रकंघ. गबभूवान्तरमण्वपि. २ घः क्रूरकर्मणा. ३ झ रजो गतिभिः ४ ङ. छ. झ. ट. माविद्य. ५ क. ख. घ. -ट. रुक्मभूषितं. ६ ख. ग. च. ब. शरण्यंरणतोषितं. कुछझ. ट. शरण्यंरणतोषिणं, ७ इदमर्घ क. ङ.-ट, पाठेषुदृश्यते. सर्गः ४६ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १७७ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ ससुग्रीवेणविभीषणेन इन्द्रजिन्नागपाशनिबद्धमुग्धरामलक्ष्मणसमीपंप्रत्यागमनम् ॥ १ ॥ विभीषणेन राघवावस्थानाव लोकनेनशोचतस्सुग्रीवस्य समाश्वासनपूर्वकं कार्यान्तराय गमनम् ॥ २ ॐ राक्षसप्रहर्षणपूर्वकं लङ्कांप्रविष्टेनेन्द्र जिता रावणं- प्रतिसप्रणामं स्वेनरामलक्ष्मणमारणकथनम् ॥ ३ ॥ ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ॥ ददृशुः संततौ बाणैर्भातरौ रामलक्ष्मणौ ॥ १ ॥ वृथैवोपरते देवे कृतकर्मणि राक्षसे ॥ आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ २ ॥ नीलद्विविदमैन्दाश्च सुषेण—मुदाङ्गदाः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ ३ ॥ अचेटैौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ॥ शरजालाचितौ स्तब्धौ शयानौ पुंरतल्पयोः निश्वसन्तौ यथा सय निश्चेष्टौ मॅन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गी तापनीयाविव ध्वजौ ॥ ५ ॥ तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ ॥ ऍ थपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ ६ ।। राघवौ पतितौ दृष्ट्वा शरजालसँमावृतौ । बभूवुच्येथिताः सर्वे वानराः सविभीषणाः ॥ ७ ।। अन्तरिक्षी निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं मायया च्छन्नं ददृशू रावणिं रणे ॥ ८ ॥ तं तु मायाप्रतिच्छन्नं माययैव विभीषणः । वीक्षमाणो दर्दर्शाथ भ्रातुः पुत्रमवस्थितम् ॥ ९ ॥ तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ॥ १० ।। तेजसा यशसा चैव विक्रमेण च संयुतम् ॥ ११ ॥ इन्द्रजिचात्मनः कर्म तौ शयानौ समीक्ष्य च ॥ उवाच परमप्रीतो हर्षयन्सैर्वनैर्जतान् ॥ १२ ॥ दूषणस्य च हन्तारों खरस्य च महाबलौ ॥ सादितौ मामकैर्बाणैर्भातरौ रामलक्ष्मणौ ॥ १३ ॥ नेमौ मोक्षयितुं शक्यातस्सादिषुबन्धनात् । सर्वैरपि समागम्य सर्षिसधैः सुरासुरैः ॥ १४ ॥ यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ॥ अस्पृष्ट्वा शयनं गात्रैखियामा याति शर्वरी ॥ कृत्तेयं यकृते लङ्का नदी वर्षांखिवाकुला ॥ सोयं मूलहरोऽनर्थः सर्वेषां निहतो मया । १६ ॥ अथ पूर्वसर्गोक्तमनुवदति-तत इत्यादि । द्यां । र्हितस्तुदर्शनहेतुभूतया विद्ययेत्यर्थः ॥ ९ ॥ अप्रति- आकाशं । सन्ततौ व्याप्तौ ॥ १ ॥ वृद्धा उपरते देव | द्वन्द्वे नेःसमं । वरदानादन्तर्हितमित्यन्वयः । तेजसे इव स्थिते राक्षसे । कृतकर्मणि कृतशरवर्षरूपकर्मणि | त्यधं पूर्वेणान्वेति ॥ १०–११ ॥ आत्मनः कर्म सति । तं देशं रामस्थानं ॥ २ ॥ नीलेति नीलादयः | नागास्रबन्धरूपं । शयानौ तौ च वीक्ष्येत्यन्वयः सुग्रीवात्पूर्वमेवागताः ॥ ३ ॥ अचेष्टावित्यादिचतुःश्लो- |॥ १२ ॥ सादितौ पश्यतेति शेषः । १३ ॥ समा क्येकान्वया । अचेष्टौअतएव स्तब्धौ निश्चलौ । मध्ये । गम्य सङ्गभूय ॥ १४ ॥ यत्कृते यन्निमित्तं गात्रैः मध्ये मन्दनिश्वासौ मध्ये मध्ये निश्चेष्टौ । कदाचि- | शयनमस्पृष्ट्वा चिन्तयानस्यैव मम पितुः त्रियामा त्सर्पविव निश्वसन्तौ कदाचिन्मन्दचेष्टितौ च । अत्र याति । यत्पौरुषभयान्मम पिता शर्वर्यामेकस्मिन्नपि पुनरुक्तयो दुःखातिरेकात् । यद्वा अचेष्टाविति श्लोकः । यामे न निद्रातीत्यर्थः ।। १५ । लङ्का लङ्कास्थजनः । पूर्वश्लोकेनान्वितः ॥ ४–८ ॥ माययैवेति । अन्त | आकुला नदीपक्षे आविलेल्यर्थः । लङ्कापक्षे व्यते- स० दूषणस्यचहन्ताराविल्याबृतिग्छत्रिन्यायेन । रामस्यैवतद्धन्तृत्वात् ॥ १३ ॥ स० यकृते यस्यरामस्य निमित्तं शोकार्त स्य। त्रिया मन्दोदर्या अमा सह शयनंशय्यां गात्रैरस्पृष्टैवचिन्तयानस्यममपितुः शर्वरीयाति । शार्वरीत्यपिकचित्पाठः। ‘प्रज्ञाद्यणिशार्वर्यपि ‘शार्वरीशर्वरीशर्या’ इतिशब्दार्णवः’ इत्यमरव्याख्यायांभानुदीक्षितः । ‘अमासहार्थान्तिकयोः’ इतिविश्वः [ पा० ] १ च. च. झ. ट. नीलश्वद्विविदोमैन्दः. २ क. ग. ज. सुमुखाङ्गदाः३ ग• च. ट. शोणितेनपरिश्रुतौ. ४ . छ. झ. अ. ट. शरतल्पगौ. ५ क. ग. च. -ट. दीनविक्रमौ. ६ ऊ छ. झ. अ. . ७ ङ. छ. झ. अ. ट. स्त्रम् ट. यूथपैस्वैः न्वितौ. च. समाचितौ. ८ ङ.-. ददर्शाग्रे९ क ख घ, छ, झ, ज, ट, न्सर्वराक्षसान् १० ख. ङ-ट, शमितो. वा. रा. २०० १७८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ' . रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः॥१७ एवमुक्त्वा तु तान्सर्वांत्राक्षसान्परिपार्श्वतः ॥ यूथपानपि तान्सर्वास्ताडयामास रावणिः ॥ १८ ॥ नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ॥ त्रिभिस्त्रिभिरमित्रघ्नंस्तताप प्रवरेषुभिः ॥ १९ ॥ जाम्बवन्तं महेष्वासो बिा बाणेन वक्षसि ॥ हनूमतो वेगवतो विससर्ज शरान्दश ॥ २० ॥ गवाझ शरभं चैव द्वावप्यमिततेजसौ । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥२१॥ गोलाङ्गलेश्वरं चैव वालिपुत्रमथाद्भू विव्याध बहुभिर्योगैस्त्वरमाणोथ रावणिः ॥ २२ ॥ तान्वानरवरान्भित्त्वा शरैरग्निशिखोपमैः ॥ ननाद बलवांस्तत्र महासवः स रावणिः ॥ २३ ॥ तानर्दयस्वा बाणौधैस्त्रासयित्वा च वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ २४ ॥ शरबन्धेन घोरेण मया बद्धौ चमूमुखे ॥ सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ २५ ॥ एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः। परं विसयमाजग्मुः कर्मणा तेन हर्षिताः ॥ २६ ॥ विनेदुश्च महानादान्सर्वतो जलदोपमाः ॥ हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ २७ ॥ निष्पन्दौ तु तदा दृष्ट्वा तैवुभौ रामलक्ष्मणौ ॥ वसुधायां निरुच्चासौ हतावित्यन्वमन्यत ॥२८॥ हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः॥ प्रविवेश पुरीं लङ्कां हर्षयन्सैवेराक्षसान् ॥ २९ ॥ रामलक्ष्मणयोटैट् शरीरे सायकैश्चिते ॥ सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ ३० ॥ तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सबाष्पवदनं दीनं शोकंव्याकुललोचनम् ॥ ३१ ॥ अलं त्रासेन सुग्रीव बाष्पवेगो निह्यताम् ॥ एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥३२॥ 8शेषभाग्यताऽस्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥ ३३ ॥ पर्यवस्थापयात्मानमनाथं मां च वानर ।। सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ॥ ३४ ॥ एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ ३५ ॥ ततः सलिलमादाय विद्यया परिजप्य च ॥ सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ॥ ३६ ॥ त्यर्थः । सर्वेषामस्माकं मूलहरः अनर्थः अनर्थकरो | विशेषणीयः ।।३०--३१॥ एवंप्रायाणि एवंविधानि । रामः ॥ १६ ॥ विक्रमाः सेतुबन्धनाद्यः ॥ १७ ॥| ५ प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि “ इति परिपार्श्वतः समीपतः ॥ १८–१९ ॥ हनूमतः हनू- | विश्वः । नैष्ठिकः नियतः ।। ३२ ॥ सशेषभाग्यतेति । मर्थमित्यर्थः । संबन्धसामान्ये षष्ठी ।। २०-२१ । अस्माकं भाग्यशेषं यद्यस्तीत्यर्थः ।। ३३ ॥ पर्यवस्था- गोलालेश्वरं गवाक्ष ॥ २२-२४ ॥ निशामयत | पयात्मानं मनो निश्चलं कुरु । खामपर्यवस्थापनेन पश्यत । २५ ॥ कूटयोधिनः कपटयोधिनः ।। २६- | मां च पर्यवस्थापय । धैर्यं कारयेत्यर्थः । पर्यवस्था- २९ ॥ शरीरे इति प्रत्येकापेक्षया द्विवचनं । पने हेतुमाह--सत्येति । मृत्युकृतं अपमृत्युकृतं। ३४ ॥ अङ्गानि करादीनि । उपाङ्गानि अङ्गुल्यादीनि । जलक्लिन्नेन जलसिक्तेन ।। ३५ । एवममाङ्गल्यनिवृ अत्रापि शरैश्चितानीति योज्यं। दृष्ट्वा स्थित इति सुग्रीवो ! त्यर्थं अन्तिनिवृत्त्यर्थं वा नेत्रे प्रमृज्य राक्षसमाया ॥ १५॥ स० अनाथमित्यनेन पलायितस्यतवराज्यमस्तिनतथाममेतिसूचयति ॥ २४ ॥ ति० ततः सामान्यतःप्रमार्जनानन्तरं विद्यया तिरस्करणीविद्यातिरस्कारकविद्यया परिजप्य। परिवीक्ष्येतिपाठेप्ययमेवार्थः । राक्षसमायापरिज्ञानेनधैर्यसंपादनं चैतत्प्रमा जनस्यफलं । वस्तुतः ततस्सलिलमितिलोकोबहुपुस्तकेषुनास्तीतिप्रायेणप्रक्षिप्तोयं । तेनेन्द्रजितंददर्शतितकार्यप्रकाशकोत्तरवाक्या भावात् ॥ ३६ ॥ r पा० 1 १ क. ग. झ. ब. ट, लक्ष्मणस्यैव २ ग.च्च. झ. ब. ट• तावप्यमितविक्रमौ. ३ ग. घ. च. अ. भ्रातरौराम. ४ क. ख. ध. च. ट. न्सर्वनैऋतान्. ५ कटः क्रोधव्याकुल, ६ च. छ. सशेषभाग्यमस्माकं क. ङ. झ. ध. ट. सभाग्यशेषतास्माकं. ७ घ . प्रहास्येतेभ्रातरौरामलक्ष्मणौ. सर्गाः ४६ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७९ प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ॥ अब्रवीत्कालसंप्रप्तमसंभ्रममिदं वचः॥ ३७ ॥ न कालः कपिराजेन्द्र वैक्लब्यमत्रैवर्तितुम् ॥ अतिस्नेहोष्यकालेऽस्मिन्मरणायोपकॅल्पते ॥ ३८ ॥ तस्मादुत्सृज्य वैक्लब्यं सर्वकार्यविनाशनम् ॥ हितं रामपुरोगाणां सैन्यानामनुचियैताम् ॥ ३९ ॥ अथवा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः॥ लब्धसंज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ॥४०॥ नैतत्किंचन रामस्य न च रामो मुमूर्षति ॥ न ठेनं हास्यते लक्ष्मीदुर्लभा या गतायुषाम् ॥ ४१ ॥ तस्मादाधासयात्मानं बलं चावासय स्खकम् ॥ द्यावत्कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ॥४२॥ एते हि फुलानयनात्रासादगतसाध्वसाः । कणं कथं प्रकथिता हरयो हरिसत्तम ॥ ४३ ॥ मां तु दृष्ट्वा प्रधावन्तमनीकं संगृहर्षितुम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वमिव स्रजम् ॥ ४४ ॥ समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ॥ ४५ ॥ इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः । विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ ४६ ॥ तत्र रावणमसीनमभिवाद्य कृताञ्जलिः ॥ आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ ४७ ॥ उत्पपात ततो हृष्टः पुत्रं च परिषस्खजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रु निपातितौ ॥ उपाघ्राय स सूर्येनं पप्रच्छ प्रीतमानसः ॥ ४८॥ परिज्ञानेनाष्यस्य धैर्यसंपादनाभिप्रायेण विद्याभिम- | मुखकान्तिः । दुर्लभा । सा च एनं न हास्यते । न त्रितजलेनापि ममार्जेत्याह-तत इति । विद्यया |जहातीत्यर्थः । जीवनानुकूला लक्ष्मीर्दश्यत इत्यर्थः राक्षसमायादर्शनहेतुमत्रेण । परिजष्य अभिमत्र्य ॥ ४१ ॥ यावत् यावत्पर्यन्तं । सर्वाणि कार्याणि ॥ ३६ ॥ कालसंप्राप्तं तत्कालोचितं । असंभ्रमं अठ्या | कतेव्याने पुनः संस्थापयामि । तावत्पर्यन्तमाश्वास कुलमिति क्रियाविशेषणं । । ३७ ॥ वैक्लब्यं अधैर्यं । येत्यन्वयः । केचित्तु यावत्कार्याणि यावन्ति कर्त किं करोमि अतिस्नेह एवं बाधत इत्यत्राह--अतिने | यानि । तानि सर्वाणीत्याहुः ॥ ४२ ॥ पर्यवस्थापनं होषीति ॥ ३८ ॥ एवं त्यक्तव्यमुक्त्वा कर्तव्यमुपदि- | किमर्थमित्यत्राह--एते हीति । आगतसाध्वसाः शति-तस्मादिति । वैक्लब्यमिति स्नेहस्याप्युपलक्षणं । | प्राप्तभयविकाराः । ते च विकाराः पुलकादयः। रामपुरोगाणां रामप्रभृतीनां । रामशरण्यानामित्यर्थः प्रकथिताः पलायनार्थं प्रवृत्तकथा इत्यर्थः । संप्रहर्षि- ॥ ३९ ॥ संज्ञाविपर्ययः मूच्र्छ । यावदनुवर्तते ताव- तुमित्यनन्तरं अहंसीत्यध्याहार्यं । प्रधावन्तं इन्द्रजि- द्रक्ष्यतामित्यर्थः । ४० ॥ एवंभूतयोः कथं संज्ञाप्रा- द्धमेणेति भावः । इदमनीकविशेषणं । गच्छामीति प्तिस्तत्राह--नैतदिति । एतत् शस्त्रबन्धनं । रामस्य | वाध्याहार्यं । संप्रहर्षितुं भयान्निवर्तयितुमिति यावत् । न किंचन । इदमसप्रायं बाधकं न भवतीत्यर्थः । तदेवाह-यजन्त्विति ।। ४३-४४ ॥ समाश्वासयत् अतो न मुमूर्षति । मरिष्यतीति शङ्का न कर्तव्ये | नाहमिन्द्रजिकिंतु विभीषण इति समाश्वासयदित्यर्थः त्यर्थः । आशङ्कायामुपसंख्यानं ” इति म्रियतेः ॥ ४५ ।। कथासंघट्टनाय पूर्वोक्तमनुवदति--इन्द्रजि सन् । एतच्च जीवनलिङ्गशरीरसौभाग्येन निधीयत | त्विति ॥ ४६ ॥ रामलक्ष्मणावित्यनन्तरमितिकरणं इत्याह-नहीति । गतायुषां मृतानां । या लक्ष्मीः |ज्ञेयं ।। ४७ उत्पपात आसनादिति शेषः ॥ । ४८ ॥ । स७ बलं प्राणं । सर्वाणिसैन्यानीत्युत्तरत्रोक्तेः ॥ ४२ ॥ स० त्रासात् तवोत्पन्नाद्यात् आगतसाध्वसाःसन्तः कर्णकर्णी प्रकथिताः भवन्ति ॥ ४३ ॥ ति० अनीकप्रत्यासनार्थमांधावन्तंडभृतुसंप्रहर्षितंप्राप्तहर्षामनीकं तदुपाहरयोभुक्तपूर्वावजमि वत्रासंत्यजन्तु ॥ ४४ ॥ [ पा० ] १ क. चः झ. ट. विमृज्य. २ क. ख. ग. ड. झ. अ . ट. संप्राप्तमसंभ्रान्तं..घ. संप्राप्तसमप्रार्थ. ३ घर–छ . झ. अ ट. मवलंबितुं. ४ च. छ. अ. स्नेहस्त्रकाले. ५ क.--घ. प्रपद्यते. ६ ङ. --ट. मनुचिन्तय. ७ ख. ड. झ. अ. ट. यावत्सैन्यानि, ८ घ. दृष्टानुधावन्तं. ९ क ख. संप्रधर्षितं. ङ, छ. -ट. संप्रहर्षितं. १० क. -ट. मासाद्यअभिवाद्य. ११ क. घ.-ट. उपाघ्रायचतंमूर्तेि. १८० [ युद्धकाण्डम् ६ पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत् । यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥ ४९ ॥ स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ॥ जहौ ज्वरं दाशरथेः सैमुस्थितं प्रहृष्य वाचऽभिननन्द पुत्रम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्चत्वारिंशः सर्गः ॥४६॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ रावणाज्ञया राक्षसीभिस्त्रिजटया सहसीतायाः पुष्पकारोपणपूर्वकं रणाङ्गणप्रापणेनरामलक्ष्मणदुरवस्थाप्रदर्शनम् ॥ १ ॥ राक्षसभटैरावणनियोगेन लङ्कायांरामलक्ष्मणनियोगोद्धोषणम् ॥ २ ॥ प्रीतिप्रविष्टे लङ्कां तु कृतार्थं रावणात्मजे । राघवं पैरिवायत ररक्षुर्वानरर्षभाः ॥ १ ॥ हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः॥ जाम्बवानृषभः स्कन्धो रम्भः शतबलिः पृथुः ॥ २ ॥ व्यूढानीकाश्च यत्ताश्च दुमानादाय सर्वतः । वीक्षमाणा दिशः सर्वास्तिर्यगूर्ये च वानराः॥ वृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ ३॥ रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ॥ आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ॥ ४॥ राक्षस्यस्त्रिजटा चैव शासनात्समुपस्थिताः । ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥ ५ ॥ ताविन्द्रजिताऽऽख्यात वैदेह्या रामलक्ष्मणौ ॥ घृष्पकं च समारोप्य दर्शयध्वं हेतौ रणे ॥ ६ ॥ यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति । सोया भर्ता सह भ्रात्रा निरैस्तो रणमूर्धनि ॥ ७ ॥ निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली । मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ ८ ॥ यथावृत्तं वृत्तमनतिक्रम्य । इदमेव विवृणोति--यथा | अथ सीतायै वीरशयनस्थरामलक्ष्मणप्रदर्शनं सप्त- ताविति ॥ ४९ ॥। हर्षवेगः हर्षातिशयः तेनानुगतो चत्वारिंशे–प्रतिप्रविष्ट इत्यादि ।। १ ॥ ये ररक्षुस्ता ठयाप्तः अन्तरात्मा मनो यस्य स तथोक्तः । दाशरथेः नाह-हनुमानित्यादिना ॥ । २ ॥ अन्यान्वानरानाह- निमित्तात् । ज्वरं चिन्तासंतापं । अनया राज्या प्रतिपद्तेत्यूचुः ॥ । ५० ॥ इति श्रीगोविन्दराजविर- व्यूढानीकाश्चेति । । व्यूढानीकाः कृतव्यूहसेनावन्तः। चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धका- | चेष्टत्सु चेष्टमानेषु ।। ३-५ ॥ आख्यात कथयत ण्डव्याख्याने षट्चत्वारिंशःसर्गः ॥ ४६ ॥ । ६ । अवष्टब्धा गर्विता। निर्विशङ्का निर्वचारा । निरुद्विग्ना निःशोका । भावे निष्टा । निरपेक्ष रामः ती० वस्तुतस्तुसरावणः हर्षवेगानुगतान्तरात्ममयः दाशरथेःसमुत्थितंज्वरंजहौ तस्यवचःश्रुखा तंपुत्रं इन्द्रजितं । प्रहृष्य वाचा भिनद्य पुत्रप्रीत्यैकेवलंतंवामात्रेणननन्द नतुपरमार्थतः । ‘कालज्ञोराघवःकालेसंयुगायाभ्यचोदयत्’ इत्यारभ्य ‘‘इन्द्रजित्तुम हामायःसर्वसैन्यसमावृतःविवेशनगरींलङ्कां’ इत्यन्तेनवानररक्षसांप्रतिपत्प्रवृत्तंयुद्धमुक्तं ।५०।। इतिषट्चत्वारिंशःसर्गः ॥४६॥ । ती० व्यूढानीकाः व्यूढानि गरुडादिव्यूहाकाराणि अनीकानियेषांते ॥ ३ ॥ स० राक्षस्यः इतराः । त्रिजटेति ताभ्यःपृथकृ- त्योक्तिः उत्तरत्रसामान्यतोराक्षसीरित्युक्तिश्च त्रिजटा सीतापक्षेवर्ततइतिरावणमनसिसंदेहंसूचयतः ॥ ५ ॥ शि० मैथिली सर्वा भरणभूषितासती मां लङ्कसंपतिं । उपस्थास्यते अत्रैवनिवत्स्यतीत्यर्थः ॥ ८ ॥ [ पा० ] १ घर पुत्रस्तस्मै. २ ग. ङ. -ट. समुत्थंप्रहृष्टवाचा. ३ ङ.-ट. तस्मिन्प्रविष्टेलकायां घः प्रतिप्रविष्टेलङ्कायां ४ ङ.--ट. परिवार्योथः ५ छ. झ. अ. ट. गवाक्षःपनसःसानुप्रस्थो महाहरिः. ६ घ. जांबवानृक्षराजश्वरंभः, ७ क. ख. ङ. च. झ. झ. ट. सुन्दरंभः. ८ क. घ.-ट. शासनात्तमुपस्थिताः ९ ग. ङ. व. झ. अ. ट. पुष्पकंतत्समारोप्य . १० घ. गतायुधि. ११ ङ. -ट, निहतो. सर्गाः ४७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् १८१ अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ॥ अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ॥ निरपेक्षा विशालाक्षी मामुपस्थास्यते स्खयम् ॥ ९ ॥ तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः॥ राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वे यत्र पुष्पकम् ॥ १० ॥ ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ॥ अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।। ११ ॥ ताभेदाय तु राक्षस्यो भर्तृशोकपैराजिताम् । सीतामारोपयामासुर्विमानं पुष्पकं तदा ॥ १२ ॥ ततः पुष्पकमारोप्य सीतां त्रिजटया सह ॥ जग्मुर्दर्शयितुं तथै राक्षस्यो रामलक्ष्मणौ ॥ १३ ॥ रॉवणोकारयङ्कां पताकाध्वजमालिनीम् । प्राधोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः । राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ १४ ॥ विमानेनापि सीता तु गत्वा त्रिजटया सह ॥ ददर्श वानराणां तु सर्वे सैन्यं निपातितम् ॥१५॥ प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् । वानरांश्चापि दुःखार्तात्रामलक्ष्मणपार्श्वतः ॥ १६ ॥ ततः सीता ददशभौ शयानौ शरतल्पयोः । लक्ष्मणं चापि रामं च विसंज्ञौ शरपीडितैौ ॥१७॥ विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ । सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ॥ १८ ॥ तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ॥ शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥ १९॥ शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ॥ दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ॥ २० ॥ • समेष्यतीत्याशारहिता ॥ ७-८ । अद्येत्यादिसार्ध- |॥ १३ । इन्द्रजिता रण इत्यनन्तरमितिकरणं बोध्यं श्लोक एकान्वयः । अन्यां गतिं चापश्यती । आग- ॥ १४–१६ ।। ततः सीतेत्यादिश्लोकद्वयं ।। विप्रवि- मशासनस्यानित्यत्वानुमभावः । अन्यां मत्तोन्यां । | द्धशरासनौ भ्रष्टचपौ । सायकैश्छिन्नसर्वाङ्गनै अतएव गम्यत इति गतिः प्राप्यं । विनिवृत्ताशा रामाद्विनि- | शरस्तम्बमयों शरगुल्ममयौ । स्तम्बः समूह इत्येके । वृत्तभावा ॥ ९–१२ । त्रिजटया सह सीतामा क्षितौ शरतल्पयोः शयानाविति संबन्धः ।। १७ . रोष्य। उभयोरेव विमानारोहणमनुज्ञायेत्यर्थः । पुत्री- १८ ॥ तावित्यादिश्लोकद्वयं । पावकी पावकपुत्रौ त्वान्निपुणतया च त्रिजटाया विमानारोहणानुज्ञा । स्कन्दविशाखौ । अत्रोत्तरो वीरशब्दः कुमारावियस्य ती० अन्यगतिंनापश्यती अन्यां मत्तोन्यां । गम्यतइतिगतिः प्राप्यं । रामरूपंप्रियंपश्यतीतियावत् । राममवेक्ष्यविनिवृत्तो सास्वयंमामुपस्थास्यतइतिसंबन्धः । ‘ताउवाचततोहृष्टाराक्षसीःइत्यारभ्य“अनपेक्षाविशालाक्षीमामुपस्थास्यतेखयं ’ इत्यन्तस्यवा- स्तवार्थस्तु वैदेह्यारामलक्ष्मणवृत्तान्तजिज्ञासायां तवृत्तान्तंतस्यैकथयतेतिरावणोराक्षसीर्नियोजयति--ताउवाचेत्यारभ्यअनपे- विशालाक्षीयन्तेन । रणेरामलक्ष्मणौ इन्द्रजितासह । युद्धायेतिशेषः । हतौ आगतावित्यर्थः । हन हिंसागत्योरितिधातो रेवमर्थः। वैदेह्या आख्यात तस्यास्तद्दर्शनेच्छायांसयांपुष्पकंसमारोप्यहतौ आगतौ तौ दर्शयध्वचेत्यर्थः तस्यैपतिदर्शनेनकिं भविध्यातितत्राह-यदाश्रयादित्यादिश्लोकद्वयेन । हे अवष्टब्धाः गर्विताःराक्षस्यः । इयंयदाश्रयात् यस्यरामस्याश्रयाद्धेतोः । मां लक्ष्मीं मदीयामितिशेषः । नोपतिष्ठति नानुभवतीत्यर्थः । अस्याभर्तारणमूर्धनिभ्रात्रासहनिहतः आगतःखछ । तंदृष्टा इतःपरंनिर्विशङ् निरुद्विग्ना एतावत्पर्यन्तंनिरपेपिमैथिली सर्वाभरणभूषितासती मां मदीयांलक्ष्मीनिवेदितांलक्ष्मीमित्यर्थः। उपस्थास्यते अनुभविष्यतीत्यर्थः ननुकौतत्समगमंविनातस्यदर्शनमात्रेणसीतावदर्पितैश्वर्यमनुभविष्यतीत्यत्राह--अथे त्यादिसार्धश्लोकेन । कालवशं कालवशोयस्यतं लक्ष्मणेरणेप्राप्तराममपेक्ष्य नान्यांगतिंपश्यती रामव्यतिरिक्तप्राप्यंनपश्यतीसती परमपतिव्रतेत्यर्थः । अतएवानपेक्षा अतएवविनिवृत्ताशा । एतादृश्यपि सर्ववाक्यंसावधारणमितिन्यायात् अवैवस्वयमेवमां मदर्पितांलक्ष्मीं उपस्थास्यतीत्यर्थः । स० उपस्थास्यते संगतंकरोति मित्रीकरिष्यतीतिवा तेनात्मनेपदोपपत्तिः ॥ ९ ॥ स० रामं लक्ष्मणमितिवक्तव्ये यल्लक्ष्मणं चैवरामंचेतिवचनंनागपाशेननतदीशस्यबन्धनंसुतरांतच्छायिनइतिद्योतयितुं ॥ १७ ॥ ती० विप्र विद्धशरासनौ भ्रष्टधनुष्कौ । शरस्तंबमयौ शरस्तंबःशरसमूहः तन्मयौ ॥ १८ ॥ इतिसप्तचत्वारिंशःसर्गः ॥ ४७ ॥ [ पा० ] १ क. ग. -ट. अनपेक्षा. २ घ. तामानाय्यतु . ३ घ. परायणां . ग• परिष्ठतां• ४ ड. झ. ब. ट. रावणश्चर यामास. च. छ. रावणःकारयामास ५ ख. प्रविध्वस्तशरासनौ. ६ च. झ. ड. ट. करुणं १८२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ भर्तारमनवद्याी लक्ष्मणं चासितेक्षणा ॥ प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ॥ २१ ॥ सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ॥ वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ रामलक्ष्मणयोर्निधननिर्धारणेन सकरुणं बहुधविलपन्तींसीतांप्रति त्रिजटया हेतूपन्यासाद्राघवयोर्जीवनप्रत्यायनेन समाश्वासनम् ॥ १ ॥ राक्षसीभिस्त्रिजटयासहस्सीतायाः पुनरशोकवनप्रापणम् ॥ २ ॥ भर्तारं निहतं दृष्ट्वा लक्ष्मणं च मेहाबलम् । विललाप भृशं सीता करुणं शोककर्शिता ॥ १ ॥ ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ॥ तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ २ ॥ यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ३॥ ऊँचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥४॥ वीरंपार्थिवपत्नी त्वं ये धन्येति च मां विदुः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ५ ॥ इमानि खलु पद्मानि पदयोर्युः किल स्त्रियः॥ आधिराज्येऽभिषिच्यन्ते नरेन्डैः पतिभिः सह ।। ६ ॥ विशेषणं ॥ । १९-२१ ॥ सेति अत्र वीक्षणगदनरूप-|॥ २ ॥ यज्वनः कृताश्वमेधादिकस्य । ४५ यज्वा तु क्रियाभेदात्तच्छब्दद्वयं ॥२२॥ इति श्रीगोविन्दराज- | विधिनेष्टवान् ” इत्यमरः । बहुयजमानकानि गवा- विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध- । मयनप्रभृतीनि सत्राणि तत्कर्तासां तस्य महिषीं कृता काण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ |भिषेकां । “ कृताभिषेका महिषी ” इत्यमरः । पत्नीं यज्ञसंयोगवतीं । “ पत्युर्न यज्ञसंयोगे र इति पति अथ सीताप्रलापोष्टचत्वारिंशे-भर्तारमिति । शब्दस्य नकारान्तादेशः। ततो ‘ नेभ्यो ङीप् ” करुणं यथा तथा विललाप ।। १ । लक्षणिन इति । इति डीप् ॥ ३ ॥ संश्रवणे मम सम्यक् श्रवणे । लक्षणशब्देनात्र लक्षणज्ञानं लक्ष्यते तदेषामस्तीति | मयि श्रुण्वन्स्यामित्यर्थः । यद्वा सम्यक् श्रवणमस्मि लक्षणिनः। षडुत्तरषष्टिलक्षणसामुद्रिकशास्त्रज्ञा इत्यर्थः । न्निति संश्रवणः सन्निधिः । मत्सन्निधावित्यर्थः। षष्टिषडुत्तरा योषिदङ्गलक्षणमीरितं ” इत्युक्तेः । मात्रादिसमीप इति शेषः । कृतान्तः कालः तद्विदः अतएवाविधवा विधवालक्षणरहिता । “ निर्लम | कार्तान्तिकाः। “ स्युमौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका हृदयं यस्याः समनिन्नत्ववार्जितम् । ऐश्वर्यं चाप्यवै- | अपि ” इत्यमरः । शुभां नित्यमङ्गलां । ‘‘ स्मितं धव्यं प्रियप्रेम च सा लभेत्। ’ इत्युक्तलक्षणेत्यर्थः । प्रशस्तं सुदृशामनिमीलितलोचनम् । समवृत्तपुटा पुत्रिणी पुत्रलाभलक्षणवती । “ दीर्घाङ्गुलिश्च यानास लघुच्छिद्रा शुभावहा ” इत्याद्युक्तलक्षणैरिति नारी दीर्घकेशी च या भवेत् । दीर्घमायुरवाप्नोति । शेषः ॥ ४ ॥ त्वं वीरपार्थिवपत्नी धन्या चेति ये पुत्रैश्च सह वर्तते ’ इत्युक्तलक्षणवतीत्यर्थः। ज्ञानिनो विदुः । विदित्वा ऊचुरित्यर्थः । तेप्यनृतवादिन इति लक्षणज्ञानवन्तः । अनृतवादिनः आसन्निति शेषः । पूर्वेणान्वयः ॥ ५ ॥ यैः पलैरुपलक्षिताः स्त्रियः ती० भर्तारंनिहतमित्यादिसीताप्रलापवाक्यानांवास्तवार्थेऽयमाशयः । सर्वेश्वरीसर्वज्ञादेवीरामलक्ष्मणयोःकापिहानिर्नास्तीति ज्ञात्वापि राक्षसान्वञ्चयितुंबहुविधंप्रलपतीति । निहतं निहतमिवस्थितमित्यर्थः । ‘तेद्यसवेंहतेरामे’ इत्यादिसर्वस्थलेषु रामेहते हतइवस्थितेइत्यर्थः ॥ १ ॥ ति० वीरपार्थिवपत्नीनां पूजनीयामिति शेषः । भर्तुपूजितां सुमङ्गलीं येप्राहुः ॥ ५ ॥ [ पा० ] १ ख..ग. ङ.-ट. देवसुतप्रभावौ२ ख. ग. घ. महारथै. ३ घ. ड. झ. ट. जैक्षणिकाः, ४ ऊचुस्संश्रवणे. वीरपार्थिवपत्नी. इत्यनयोर्लोकयोःपौर्वापरौ झ. पाठेदृश्यते. ५ झ. ट. वीरपार्थिवपत्नीनांयेविदुर्भर्तृपूजितां. ६ क. ख. ज. पादयोर्युःकुलस्त्रियः. ङ, च, छ. झ. म. ट. पादयोर्वैकुलत्रियः, ८ सर्गाः ४८] श्रीमोविन्दराजीयव्याख्यासमलंकृतम् । १८३ वैधव्यं यान्ति यैर्नर्यो लक्षणैर्भाग्यदुर्लभाः ॥ नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ७॥ सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः । तान्यद्य निहते रामे वितथानि भवन्ति मे ॥८॥ केशाः स्रक्ष्माः समा नीला ध्रुवौ चासंगते मम । वृत्ते चारोमशे जङ्गं दन्ताश्चविरला मम ॥९॥ शङ्के नेत्रे करौ पादौ गुल्फावूरू च मे चितौ । अनुवृत्तनखः स्निग्धाः समाश्चङ्लयो मम॥१०॥ स्तनौ चाविरलौ पीनौ मैमेमौ मग्नचूचुकौ ॥ मग्ना चोत्सङ्गिनी नाभिः पीलुरस्काश्च मे चिताः॥११॥ मम वणं मणिनिभो मृदून्यङ्गरुहाणि च । प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ॥ १२ ॥ समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ॥ मन्दस्मितेत्येव च मां कैन्यालक्षणिनो द्विजाः ॥ १३ ॥ आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ॥ कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ॥ आधिराज्येभिषिच्यन्ते किलेयैति । तानीमानि | क्षणामूचुरित्यन्वयः । समाः न्यूनाधिक्यरहिताः। पद्मानि रेखारूपाणि दृश्यन्त इति शेषः । खल्विति | असंगते 'परस्परमसंयुक्ते । अरोमशे रोमरहिते । वृत्ते प्रसिद्धौ । स्पष्टं दृश्यन्त इत्यर्थः । कथमेषां निष्फल- | वर्तुले । अत्र स्कान्दं—‘‘ रोमहीने शुभे स्निग्धे त्वमितिभावः ॥ भाग्यदुर्लभाः दुर्लभभाग्या | यज्जडै क्रमवर्तते । सा राजपत्नी भवति विशिरे सुम नार्यः । यैर्लक्षणैवैधव्यं यान्ति तानि लक्षणानि | नोहरा ” इति । शङ्गं नेत्रोपान्तभूतललाटपावें । पश्यन्ती बिमृशन्ती । नपश्यामि । कुत्रापिवैधव्यहेचितौ उपचितौ । एतच्छब्द्धे नेत्रे इत्यत्र लिङ्गव्यत्य तुर्लक्षणं न पश्यामीत्यर्थः । किंतु केवलं हतलक्षणा | येन योजनीयं । अनुवृत्तनखः वृत्तनखाः। अङ्गुलयः निष्फललक्षणास्मीत्यर्थः । तादृशलक्षणानि च सामु पादहस्ताङ्गुलयः । तदुक्तं स्कान्द -‘ स्निग्धाः समु द्रिकोक्तानि । “ परस्परं समारूढाः पादाङ्गुल्यो भव- न्नतास्तत्र वृत्ताः पादनखाः शुभाः” इति । समाः न्ति चेत् । हत्वा बहूनपि पतीन्परप्रेष्या तथा भवेत् । | हस्तपरिमाणसदृशः । नातिदीर्घा नातिह्रस्खा इत्यर्थः। यस्याः कनिष्टिका भूमिं नगच्छन्त्याः परिस्पृशेत् । यद्वा एकहस्तवद्धस्तान्तरेपि तुल्यपरिमाणा इत्यर्थः । पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ॥ एक- | अन्यूनाधिकसंख्याका इति वार्थः। अविरलौ निर रोमा राजपत्नी द्विरोमातिसुखान्विता । त्रिरोमा रोम- | न्तरौ । मग्नचूचुकौ ईषन्मनाग्नौ । मग्न गम्भीरा । कूपेषु .भवेद्वैधव्यदुःखभाक् ’ इत्यादिना ॥ ७॥ पदि | उत्सङ्गिनी उन्नतपर्यन्तप्रदेशः। पाश्वरस्काः पावें च पदे मा श्रीर्येषां तानि पद्मानीत्येवं सत्यनामानि । | उरस्कं च । आफ् लिङ्गव्यत्ययः । चिताः उचिताः। पदश्रीकराणीत्यर्थः । यद्वा पझावत्त्वात् पद्मशब्दवा- | मणिनिभः मणिवत्स्निग्धवर्णः । प्रतिष्ठितां द्वादशभिः च्यानि । रेखरूपाणि यानि पूद्मानि । सत्यनामानि | दशभिः पादाङ्गुलिभिः द्वाभ्यां पादतलाभ्यां च भूमौ अन्वर्थनामानि । पद्मशब्दादर्शआद्याचि कृते रूपं । सुप्रतिष्ठितां ॥ ९-१२ । समग्रयवं संपूर्णयवाकार केचित्सत्यनामानि अमोघफलानीत्याहुः । उक्षणैः | रेखं । अच्छिद्रं श्लिष्टाङ्गुल्यन्तरालं। वर्णवत् अरुण ध्वजादिलक्षणैः सह यानि सत्यनामानि पद्मान्युक्तानि वगै । मामूचुरित्यनुषजनीयं । मन्दस्मितेयेवेत्येव तानि मे वितथानि निष्फलानि भवन्तीतियोजना । कारः अयोगव्यवच्छेदार्थः । नित्यमन्दस्मितेत्यर्थः ॥ ८ ॥ केशा इत्यादिचतुःश्लोक्येकान्वया । ॥ अहं || १३ ॥ कृतान्तकुशलैः ज्यौतिषिकसिद्धान्तनिपुणैः । सूक्ष्मकेशत्वादिलक्षणलक्षितास्मि । अतो मां शुभल | अत्र इतिकरणं द्रष्टव्यं । अभिषेक इत्युक्तमित्यन्वयः । स० लक्षणैः लक्षयन्तिजनानितितनैःकर्तृभिः । लक्षणैः करणैर्वा । उक्तानि प्रोक्तानि । द्वितीयेतज्नैरितिशेषः ॥७-८॥ शि० नार्यःयैर्लक्षणैवैधव्यंयान्ति तानिलक्षणानिपश्यन्तीअन्वेषयन्ती । तलक्षणा तलयोःपाणिपादतलयोः क्षणं उत्सवमदचिहुं यस्याः सा अहं आत्मनोनैवपश्यामि । एतेन रामनिधनंनसंभवतीतिसूचितं । इएवार्थे ॥ ७ ॥ ति० पादैचउरस्कंच । स्खायैकः । तत्पाश्वरस्कं ॥ ११ ॥ स० वर्णवत् रूपवत् । ‘वर्णःस्तुतौरूपे’ इति विश्वः ॥ १३ ॥ स० पतिनापत्या । पतिरित्याख्यातः पतिरितिलाक्षणिकः । नप्रतिपदोक्तोतःपतिसूत्रागृहीतइतिपतिनेति ‘पातितेपतौ’. ‘कृष्णस्यसखिरर्जुनः’ इत्यादिवत्संभवतीतिवाशेयं [ पा० ] १ घ. दुर्लमैः. २ ङ. झ. ट. चासंहतेमम. ३ ङ. झ. . मामकौ, ४ ङ.झ. ट. पाश्र्वोरस्कंचमेचितं. ५ इ. च. ट छ. झ. अ. ट, कन्यालाक्षणिकाविदुः. ग. घ. कन्यालक्षणिनोविदुः १८४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ४ शोधयित्वा जनस्थानं प्रवृत्तिंपुपलभ्य च ॥ तीर्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ ननु वारुणमानेयमैन्द्रं वायव्यमेव च ॥ अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रैत्यपद्यताम् ॥ १६ ॥ अदृश्यमानेन रणे मायया वासवोपमौ ॥ मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ १७ ॥ न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ॥ जीवन्प्रति निवर्तेत यद्यपि स्यान्मनोजवः ॥ १८ ॥ न कालस्यातिभारोस्ति कृतान्तश्च सुदुर्जयः । यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥१९॥ न शोचामि तथा रामं लक्ष्मणं च महाबलम्॥ नात्मानं जननीं वाऽपि यथा वपुं तपस्विनीम्।२०॥ साँऽनुचिन्तयते नित्यं समाप्तत्रतमागतम् । कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥२१॥ परिदेवयमानां तां राक्षसी त्रिजटाऽब्रवीत् ॥ २२ ॥ मा विषादं कृथा देवि भर्ताऽयं तव जीवति ॥ २३ ॥ कारणानि च वक्ष्यामि महान्ति सदृशानि च ॥ येथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥२४॥ न हि कोपपरीतानि हर्षपर्युत्सुकानि च ॥ भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २५॥ इदं विमानं वैदेहि पुष्पकं नाम नामतः । दिव्यं त्वां धीरयेन्नैवं यथैतौ गतजीवितौ ॥ २६ ॥ हतवीरप्रधाना हि हेतोत्साहा निरुद्यमा । सेना भ्रमति संख्येषु हतकणैव नौर्जले ॥ २७ ॥ इयं पुनरसंभ्रान्ता निरुद्विग्ना तैरस्खिनी ॥ सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥ २८॥

  • चक्रवर्तिस्त्रियः पाणौ नन्द्यावर्तः प्रदक्षिणः ” | यत्र यतः । रामः अतिबलपराक्रमशाल्यपीति भावः

इत्याद्युक्तनन्द्यावर्तादिलक्षणैरिति भावः सर्व वित १९ ॥ जननीं मन्मातरम् ॥ २५ उक्तार्थे हेतु थीकृतमित्यतः परं यज्वनो महिषीं ये मामित्यधस्त |माह-सेति । समाप्तव्रत अथ आगतं सराघवं नश्लोकः केषुचित्कोशेषु दृश्यते । स तु लेखकप्रमा लक्ष्मणं सीतां च कदा द्रक्ष्यामीति अनुचिन्तयत कृतः ॥ १४ ॥ शोधयित्वा अन्विष्य । प्रवृत्तिं वृत्ता इत्यन्वयः ॥ २१ ॥ परिदेवयमानां विलपन्त ।२२। न्तं । गोष्पदे इन्द्रजिन्मायामात्र इति भावः ॥ १५॥ मा विषादमित्यर्ध ॥ २३॥ इमौ रामलक्ष्मणौ जीवत ब्रह्मशिरः अस्त्रविशेषः । प्रत्यपद्यतां नन्वित्यन्वयः । परस्मैपदमाषं । नन्विति प्रसिद्धौ । आमत्रणे वा । इति यथा ज्ञातुं शक्यते तथा । महान्ति स्फुटानि । प्रश्नावधारणानुज्ञानुनयामव्रणे ननु ’ इत्यमरः । सदृशानि पूर्वानुभूततुल्यानि । दृष्टसंवादानीति प्रलापे निर्निमित्तमामत्रणं संभवति ॥ १६-१७ ॥ | यावत् । कारणानि हेतून् । वक्ष्यामीत्यन्वयः ॥|२४॥ दृश्यमानत्वे नैवं हन्तुं शक्नूयादित्याह--न हीति । तान्येव कारणानि व्यतिरेकमुखेनाह--न हीति । ॥ १८ ॥ नेति । शुभाशुभप्रापकस्य कालस्यातिभारो | हर्षेण पर्युत्सुकानि । प्रसन्नानीतियावत् ।।२५-२६ 'नास्ति । अशक्यार्थानास्तीत्यर्थः । कृतान्तः दैवं । हतकण हतकर्णधारा ॥ २७ ॥ निवेदितौ निवेदित ॥ १४ ॥ ति० गोष्पदे अल्पावशिष्टसैन्ये। हतावित्यर्थः । अनेन बहुदिनयुद्धोत्तरमल्पावशिष्टेसैन्येकतिपययूथपरूपेऽयंशरबन्धइः तिलभ्यते ॥ १५ ॥ स० राघवौ रामलक्ष्मणौ प्रत्यपद्यत प्रत्यपद्यतां । विश्वामित्रादितिशेषः । राघवश्चराघवध्वेत्येतद्विग्रहवाक्यै कवचनापेक्षयापृथक्पृथगन्वयोवा। विश्वामित्रोवसिष्ठोवाराघवौप्रत्यपद्यत प्रत्यपादयत् ग्राहयामासेतिवा। ननुना सर्वेएतदादिविभ स्मृतंवामायाप्रबलेतिवाकल्पनांसूचयति ॥ १६ ॥ स० नाथौ एकमुख्यतयारक्षकत्वेनामुख्यतयचैकइतिनाथौ । छत्रिन्यायेनचा ॥ १७ ॥ शि० यत्र यदानिपातितोरामःशेते तदा कृतान्तःकालःसुदुर्जयः कैश्चिदपिजेतुंअशक्यः । अतएव कालस्यातिभार अतिभीतिर्नास्ति । रावणमेवाश्रित्यसवेंनिर्भयाभविष्यन्तीतिसूचितं ॥ १९ स० जननीं जनकभायं । जनकोप्युपलक्ष्यते । वार्धकाद्रतपतित्वादेकपुत्रात्तामेवशोचामीतिभावः ॥ २० ॥ शि७ नामतःपुष्पकमिदंविमानं यदितैौगतजीवितौ तर्हि खांन- धारयेत् । विधवांनधारयतीत्यर्थः । एतेन धारणरूपंहेत्वन्तरंसूचितं ॥ २६ ॥ इत्यष्टचखरिंशःसर्गः ॥ ४८ ॥ [ पा०] १ क. -घ. च. ज. मुपलभ्यमे. २ झ. झ. ट. प्रत्यपद्यत। ३ झ. सातु. ४ क. ग, इ-ट. धारयन्नेदं ५ –ट. गतोत्साहा. ६ ख. ग. ङ–ट. तपस्खिनि. k; सर्गः १९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १८५ सा त्वं भव सुविस्रब्ध अनुमानैः सुखोदयैः । अहतौ पश्य काकुत्स्थौ स्नेहादेतद्रवीमि ते ॥२९॥ अनृतं नोक्तपूर्वं मे न च वैक्ष्ये कदाचन ॥ चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ॥ ३० ॥ नेमौ शक्यौ रणे जेतुं सेन्ट्रैरपि सुरासुरैः ॥ तादृशं दर्शनं दृष्ट्वा मया लोवेदितं तत्र । इंदं च सुमहच्चिहं शनैः पैश्यस्ख मैथिलि ॥ ३१ ॥ निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वेियुज्यते । प्रायेण गतसस्यानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वनेषु परं भवति चैकृतम् ॥ ३२॥ त्यज शोकं च मोहं च दुःखं च जनकात्मजे ॥ रामलक्ष्मणयोरथं नाद्य शक्यमजीवितुम् ॥ ३३ ॥ श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ॥ ३४ ॥ विमानं पुष्पकं तत्तु सन्निवत्यं मनोजवम् । दीना त्रिजटया सीता लङ्कमेव प्रवेशिता ॥ ३५ ॥ ततस्त्रिजटया सार्ध पुष्पकादवरुह्य सा । अशोकवनिकामेच राक्षसीभिः प्रवेशिता ।। ३६ ॥ प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ॥ संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ नागपशबढेनापिदिष्टयाप्रबुद्धनरामेण लक्ष्मणदुरवस्थावलोकनेनतस्य चरमावस्थाशङ्कया तंप्रतिशोचनपूर्वकंबहुधा विलापः ॥ १ ॥ घोरेण शर्बन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥ सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ॥ परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ जीवितौ ॥२८॥। अनुमानैः चिहैः। सुखोदयैः सुखी- | च त्यज । अजीवितुं न शक्यं जीवितुं शक्यमेवेत्यर्थः यैरित्यर्थः। चारित्रसुखशीलत्वात् । चरित्रमेव चारित्रं ॥ ३३॥। कृताञ्जलिरित्यनेन भगवद्विषयोपदेष्टा योपि. पातिव्रत्यं तदेव सुखं प्रियं शीलं स्वभावः यस्याः सा । कोप्यादरणीय इत्युक्तं । इदंशब्दविवरणं एवमस्त्वितिः तस्याः भावश्चारित्रसुखशीलत्वं तस्मात् । यद्वा चारित्रे- ॥ ३४ । विमानमिति । सन्निवर्तने प्रवेशने च त्रिज- णाढ्दकस्वभावत्वादित्यर्थः । प्रविष्टासि मनो मम । टैव कर्घ ।। ३५ ॥ राक्षसीभिरित्यनेन त्रिजटादर्श- त्वयि मम स्नेहहो वर्तत इत्यर्थः ।। २९-३० । तादृशं | नायानीतेति गम्यते ।। ३६ ॥ विहारभूमिं प्रमदावनं । तादृग्विधं । जीवनव्यञ्जकमिति यावत् । दृश्यते ज्ञाय- संप्रेक्ष्य संचिन्त्य । प्रेक्षितप्रकारेण संचिन्त्येत्यर्थः । तेनेनेति दर्शनं सैन्यमुखप्रसादादिकं । पूर्वदृष्टं स्वप्न- यद्वा भावनाप्रकर्षात्पुरःस्थितौ संप्रेक्ष्येत्यर्थः । । ३७ ।। मिति वार्थः। शनैः पश्यस्व सावधानेन पश्येत्यर्थः । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ॥ ३१ ॥ न वियुज्यते न जहाति । गतायुषां अत- । रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टचत्वारिंशः एव गतसत्वानां गतप्राणानां । « द्रव्यासुव्यवसा- | सर्गः ।। ४८ ।। येषु सत्त्वमस्त्री तु जन्तुषु ’ इत्यमरः । वैकृतं विकृतिः ॥ ३२ ॥। रामलक्ष्मणयोरथं शोकं शोककृतं | अथ रामप्रबोधनमेकोनपञ्चशे-घोरेणेत्यादि सुखविकारं । मोहं विपरीतबुद्धिं । दुःखं मनोव्यथां श्लोकद्वयमेकान्वयं । नागौ यथा नागाविव निश्वस- [ पा० ] १ क. -ट. वक्ष्यामिमैथिलि. २ ग. झ. ट. चोदीरितं. ३ ड. झ. ट. इदंतुसुमहच्चित्रं. ४ ग. घ. पश्याद्यमै थिलि. ५ ड. झ. ट. विसंज्ञौपतितावेतौनैवलक्ष्मीर्विमुञ्चति ६ ख. ग. ङ, झ ट. रुवाचेमामेवं७ ग. ज. शोकपरिश्रुतौ व. रा. २०१ १८६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एतस्मिन्नन्तरे रामः प्रत्ययुध्यत वीर्यवान् । स्थिरत्वात्सर्वयोगच शरैः संदानितोपि सन् ॥ ३ ॥ ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । आतरं दीनवदनं पर्यदेवयदातुरः॥ ४ ॥ किंनु मे सीतया कार्यं किं कार्यं जीवितेन वा ।। शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥५॥ शक्या सीतासमा नारी मर्यलोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः ॥६॥ परित्यक्ष्याम्यहं प्रीणं वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७ ॥ किंनु वक्ष्यामि कौसल्यां मातरं किंनु कैकयीम् । कथमम्यां सुमित्रां च पुत्रदर्शनलालसाम् ॥८॥ विवरसां वेपमानां च क्रोशन्तीं कुररीमिव ॥ कथमाश्वासयिष्यामि यंदा यास्यामि तं विना ॥ ९ ॥ कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ॥ १० ॥ मुया सह वनं यातो विना तेन गतः पुनः । उपालम्भं न शक्ष्यामि सोढं बत सुमित्रया ॥ ११ ॥ इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ १२ ॥ धिङमां दुष्कृतकर्माणमना” “त्कृते ह्यसौ । लक्ष्मणः र्पतितः शेते शरतल्पे गतासुवत् । त्वं नित्यं स विषण्णं मामावासयसि लक्ष्मण । गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥१४॥ येनाद्य निहता युद्धे राक्षसा विनिपातिताः । तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १५ ॥ शयानः शरतल्पेऽसिन्धंशोणितपरिप्लतः॥ ३रजालैश्चितो भाति भास्करोस्तमिव व्रजन् ॥ १६ ॥ बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ॥ रुजा चंबुवतोप्यस्य दृष्टिरागेण मुच्यते ॥ १७ ॥ यथैव मां वनं यान्तमनुयातो महाद्युतिः॥ अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १८ ॥ इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।। इमामद्य गतोऽवस्थां ममानार्थस्य दुर्नयैः ॥ १९ ॥ तावित्यन्वयः । शोकपरिप्सुताः शोकपूर्णाः ॥१-२ ॥ | नमित्यनेन तद्यशो मया न लब्धमिति खिद्यति स्थिरत्वात् धीरत्वात् । सत्त्वयोगात् बलयोगात् । । १०।। यो मया सह वनं यातः तेन विनाऽयोध्यां संदनितोपि बद्धोपि । “ बडे संदानितं मूतं '” इत्य- | गतोहं सुमित्रा कृतमुपालम्भं उक्तप्रकारं सोढं कथं मरः ॥ ३ ॥ अर्पितं शरैरिति शेषः ॥ ४ ॥ किं | शक्ष्यामि । ११ ।। इहैवेत्यर्घ ॥ १२ ॥ दुष्कृतक- त्वित्यादिश्लोकद्वयं । विचिन्वता मयेति शेषः । | मोणं । लक्ष्मणवनानयनमेव दुष्कृतं कर्म ।१३। स सचिवः सहयः । साम्परायिकः युद्धे साधुः। त्वमित्यन्वयः ॥ १४–१५ ॥ शयान इति । अय युद्धायत्योः सम्परायः ’ इत्यमरः ॥ ५–६ ॥ | मिति शेषः । अत्र शरतल्पस्थानीयोस्तगिरिः । शर पञ्चत्वं मृतिं ।।७॥। किं न्वित्यादिश्लोकद्वयमेकान्वयं। स्थाने किरणा: । शोणितस्थाने रक्तवर्णत्वं ।। १६ ॥ अहं तं लक्ष्मणं विना अयोध्यां यदा यास्यामि तद | रुजा व्यथा। दृष्टिरागेण वीक्षणप्रेम्णा ॥ १७ । तथैव कौसल्यां कैकयीं च किं वक्ष्यामि । सुमित्रां कथमा- तेन प्रकारेण । मात्रादिस्नेहमविचार्येत्यर्थः। यमक्ष । श्वासयिष्यामि । ८-९ । कथमित्यर्थं । यशस्व | यमित्यत्रापि यान्तमित्यनुषज्यते ॥ १८-१९ ॥ स० प्रख्यबुध्यत । तत्र निमित्तमाह । स्थिरवत् प्रलयादावप्येकयैव स्थैर्यात् । नियनित्यत्वादितियावत् । सत्वयोगात् बलोपा यात् । संदानितोबद्धःसन् । एतेनासुरमोहनायरामःखेच्छयैवसंदानितइतिज्ञायते ॥ ३ ॥ स० कौसल्यां किंनुवक्ष्यामि एतेनकौ- सल्यायारामइवलक्ष्मणपिप्रेमेतिसूच्यते । स० वेपन्तीं वेपमानां कुररीमिववेपमानामित्यन्वयः ९ ॥ tते० शरभूतः शरैर्याप्तशरीराच्छररूपंप्राप्तः । तत्तद्रन्ध्रनिस्सरद्रुधिरव्याप्तशराःकिरणस्थानीयाः ॥ १६ ॥ [ पा० ] १ क. पतितं. २ ख. च. छ. ज. लक्ष्मणेभ्रातरंदीनंक. घ. लक्ष्मणेभ्रातरंरामः ३ क. ख. ध. -ट, कायेल 5धया. ग. कार्यलङ्कया ४ क. ट, प्राणान्वा. ५ च. झ. ज. ट. वेपन्तीं. ६ क. ख. ग. च. -ट. यदि. ७ ङ मत्कृते. ८ ङ. झ. पातितः ९ ङ. -ट. बहवोयुद्धे निहताराक्षसाःक्षितौ । तस्यामेवाद्यशरस्वंशेषेविभिहतःशरैः, १० झ. सशोणितपरिवृतः, ११ ङ. च. झ. ब. ट. शरभूतस्ततोभासि. १२ ङ. -ट, चाब्रुवतोयस्य , सर्गः ४९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १८७ सुरुटेनापि वीरेण लक्ष्मणेन न संस्मरे । परुषं विप्रियं वाऽपि श्रावितं तु कदाचन ॥ २० ॥ विससर्जेकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्घधिकस्तस्मात्कांतवीर्याच्च लक्ष्मणः ॥ २१ ॥ अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ॥ सोऽययुद्धं हतः शेते महर्हशयनोचितः ॥ २२ ॥ यन्मया न कृतो राजा राक्षसानां विभीषणः । तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः ॥ २३ ॥ असिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि । मैव हीनं मया राजत्राँवणोऽभिद्रवेद्धली ॥ २४ ॥ अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः । सागरं तर सुग्रीव नीलेन च नलेन च ॥ २५ ॥ कृतं हनुमता कार्यं यदन्यैदुष्करं रणे ॥ ऋक्षराजेन तुष्यामि गोलाङ्ग्लाधिपेन च ॥ २६ ॥ अङ्गदेन कृतं कर्म मैन्देन द्विबिदेन च ॥ युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् ॥ २७ ॥ गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धे मदर्थे त्यक्तजीवितैः । न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुपैः ॥ २८ ॥ यत्तु शक्यं वययेन सुहदा च धैरंतप ॥ कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥ २९ ॥ मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः । अनुज्ञाता मया सर्वं यथेष्टं गन्तुमर्हथ॥ ३० ॥ शुश्रुवुस्तस्य ते सर्वे वानराः “रिदेवनम् ॥ धैर्तथाश्चक्रुशुणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३१ ॥ ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः । आजगाम गदापाणिस्वरितो यत्र राघवः ॥ ३२॥ तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् । वानरा द्वंद्वयुः सर्वे मन्यमानास्तु रावणिम् ।। ३३ ॥ ['निचेष्टौ विगतज्ञानौ रणरेणुसमुक्षितौ । शयानौ शरतल्पस्थौ द्रष्टुमायाद्विभीषणः ॥ ३४ ॥ तं राक्षसेन्द्रात्मजशङ्कया ते निपातितौ राजसुतौ च दृष्ट्वा । विभीषणं विव्यथिरे च दृष्ट्वा मेघा यथा वायुहताः प्लवङ्गमाः॥ ३५॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ विश्रियं अहितं । मुरुष्टेनापि लक्ष्मणेन श्रावितं विप्रियं |च्यते । आधुतं प्रतिज्ञातं ।। २३ ।। प्रतियातुं किष्कि परुषं वाक्यं न स्मरामीत्यर्थः । २० । यः कार्त- | धामिति शेषः । हीनं त्वामिति शेषः ॥ २४-२५॥ वीर्यः सहस्रबाहुः एकेन वेगेन एकप्रयत्नेन । कृतमित्यादिसार्धश्लोकत्रयं ॥ संपातिना वानरेण यावता कालेन पञ्चबाणशतानि विससर्ज ।। २६-२८ ।। वयस्येन मित्रेण । सुहृदा च शोभ प्रायुङ्क । द्विभुजोप्ययं लक्ष्मणः तावतैव कालेन | नहृदयेन वा । चशब्दो वाशब्दार्थकः । धर्मभीरुणा तावतो बाणान् विसृजन् । इष्वस्त्रेषु विषये तस्मात्का- | धमों नश्यतीति भीरुणेत्यर्थः । अधर्मभीरुणेति वा तवीर्यादधिक इत्यर्थः ॥ २१ ॥ हन्यात् हन्तुं शक्तः । पदच्छेदः ।। २९--३० । वतेयांचक्रुः प्रवर्तयचक्रुः। शकि लिट् ।। २२ ॥ यत् यस्मात् विभीषणो राक्षा- | कृष्णेतरेक्षणः रक्तेक्षणा इत्यर्थः॥ ३१ ॥। तत इत्या सानां राजा न कृतः । तस्मात् मिथ्याप्रलप्तं राजानं | दिश्लोकद्वयं ।। ३२-३५ ।। इति श्रीगोविन्दराजवि त्वां करिष्यामीति मिथ्या प्रलपितं मां प्रधक्ष्यति । रचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध दहतीत्यर्थः । आश्चतकार्यनिर्वाहभावेन मिथ्येत्यु- काण्डव्याख्याने एकोनपञ्चशस्सर्गः ॥ ४९ ॥ स० सुरुटेनापि येनकेनचित् । परुषं निष्टरं । अप्रियं । कदाचन उक्तमितिशेषः । नसंस्मरे नसंस्मरामीत्येवश्रावितं । अन्यथापरुषाप्रियश्रावणापेक्षयाऽन्तर्निगूढस्यरोषस्याल्पताप्रतीयेत । तच्चवैदिकलौकिकाननुकूलमित्येवमेवान्वयःसमजसः ॥ २० ॥ इयेकोनपञ्चाशःसर्गः ॥ ४९ ॥ [ पा० ] १ घ. कार्तवीर्यार्जुनादपि. २ ङ. छ. ट. सखही नं. ज. सतुहीनं. ३ ङ. --ट. त्रावणोभिभविध्याति. ४ . -ट• परंमम. ५ क. ङ. -ट. येसवें. ६ क. ग. -ट. परिदेवितं. ७ इ. झ. थ. द. वर्तयाञ्चक्रिरेऽणि . ८ ङ. झ. द, खरितंयत्र। ९ घ. दुद्रुवुःशीतुं १० इदंलोकद्वयं प्राचीनकोशेषुनदृश्यते. १८८ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ पञ्चाशः सर्गेः ॥ ५० ॥ सुग्रीवचोदितेन जांबवता रामसमीपमागच्छतिगदापणौविभीषणे इन्द्रजिद्धमेणविद्रवतांवानराणां तस्यविभीषणस्वभाष णेनसमाश्वासनपूर्वकं प्रतिनिवर्तनम् ॥ १ ॥ रामलक्ष्मणसमीपमेत्य सलिलेनतन्नयनपरिमार्जनपूर्वकंविलपतोविभीषणस्य सुग्रीवेणसमाश्वासनम् ॥ २ ॥ सुग्रीवेण स्वयंरावणवधप्रतिज्ञानपूर्वकं राघवयोः किष्किन्धाप्रापणंचोदितेन सुषेणेन तंप्रति संजीवकरण्यादिमहौषधिसमानयनाय क्षीरोदंप्रतिहनुमचोदनचोदना ॥ ३ ॥ अत्रान्तरेस्वयमेव सस्वरसमागतेन गरुडेन रामलक्ष्मणयोर्नागपाशविध्वंसनपूर्वकं परिष्वङ्गः ॥ ४ ॥ रामप्रश्नेननिजस्वरूपनिवेदनपूर्वकं सप्रदक्षिणंगतेगरुडे वानरैर्हप- दुच्चैरुद्धोषणम् ॥ ५ अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ १ ॥ सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ॥ २ ॥ नै त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् । शरजालाचितौ वीरावुभौ दशरथात्मजौ । शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥ ३ ॥ अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ४ ॥ विषण्णवदना वेते त्यक्तप्रहरणा दिशः॥ फ्रेपलायन्ति हरयस्त्रासादुत्फुललोचनाः ॥ ५॥ अन्योन्यस्य न चेज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥६॥ एतसिन्नन्तरे वीरो गदापाणिर्विभीषणः सुग्रीवं वर्धयामास रौघवं च निरैक्षत ॥ ७ ॥ विभीषणं तं सुग्रीवो दृष्ट्वा वनरभीषणम् । अक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ॥ ८ ॥ विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः॥ विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ॥ ९ ॥ शीघ्रमेतान्सुसंत्रस्तान्बहुधा विप्रधावितान् । पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः॥ वेंनरान्सान्त्वयामास सैंनिरुध्य प्रधावतः ॥ ११ ॥ ते निवृत्ताः पुनः सर्वे वनरास्त्यक्तसंभ्रमाः ॥ ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥१२॥ } विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् । लक्ष्मणस्य च धर्मात्मा बभूव यथितेन्द्रियः ॥ १३ ॥ जलक्लिन्नेन हस्तेन तयोर्नेत्रे पुंमृज्य च ॥ शोकसंपीडितमना रुरोद विललाप च ॥ १४ ॥ इमौ तौ सत्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ ॥ इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ॥ १५ ॥ अथ रामस्य नागपाशविमोचनं पञ्चशे-अथो- | पश्यसि किमित्यर्थः। रामं लक्ष्मणं चेत्युभावित्यन्वयः वाचेत्यादि । तादात्विकसेनापलायननिमित्तमजानानः |॥ ३॥ स्वयमुद्धाटयति-अथेत्यादिना । इद रघु- पृच्छति--किमिति । किं किमर्थं । उवाच बानरा- सिंहयोः शरतल्पशयनं । अनिमित्तं न भवतीति निति शेषः । मूढः मूर्चछतः । विरुद्धदिग्वाय्वन्तरा- मन्ये । अन्येन भयनिमित्तेन भवितव्यमित्यर्थः । भिहत इत्यर्थः । वात्याहतेति यावत् । १। सुग्रीव- | तत्र हेतुमाह--विषण्णेत्यादिना । त्यक्तप्रहरणाः स्येत्यर्थं ।। २॥ रामव्यथां विना किमन्यन्निमित्तमि- | त्यक्तशिलाद्यायुधाः । अन्योन्यस्य अन्योन्यं । विप्र त्युत्तरयति--न त्वमिति । अत्र काकुः । त्वं न कर्षन्ति द्रुतगमनार्थमाकर्षन्ति ॥ । ४-९ ॥ विप्रधावि- स० इदं कपिपलायनं अनिमित्तं अकारणकंनमन्ये । पलायनप्रयोजकेनभयेन बदुक्तरेणभवितव्यमित्यह्नदमब्रवीत् ॥ ४ ॥ स० त्रासात् नूतनभीतेः ॥ ५ ॥ स० वानरभीषणं इन्द्रजिद्मजनकतया ॥ ८ ॥ [ पा० ] १ ख, प्रौढवातेव. २ ख. किंनुपश्यसि. ३ ख. ङ. -ट. पलायन्तेत्रहरयः , ४ छ. जल्पन्ति. ५ ड . झ. अ. ट. राघवंचजयाशिषा. ६ क. ख. घ.-ट. द्रवन्त्यागतसंत्रासारावणात्मजशङ्कया. ७ क. वानरान्वारयामासनिवर्यप्रतिधावतः ८ ख. ड. -टः संनिवर्यं. ९ ङ, वानरामुक्तसाध्वसाःच, छ. झ. बटवानरास्त्यक्तसाध्वसाः१० घर-८. व्यथितस्तदा। ११ ङ.-ट, विमृज्यचक सर्गः ६० ॥ श्रीमद्रोविन्दराजीयन्यारल्यासमलंकृतम् । १८९ भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ॥ राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ॥ १६ ॥ शरैरिमवलं विद्धौ रुधिरेण समुक्षितौ ॥ वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ १७ ॥ ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्किता मया । तेंवुभौ देहनाशाय प्रसुप्तों पुरुषर्षभौ ॥ १८ ॥ जीवनद्य विपन्नोस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ १९ ॥ एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सैवसंपन्नो हरिराजोऽब्रवीदिदम् ॥ २० ॥ राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेत्र संशयः ॥ रावणः सह पुत्रेण स कामं नेह लप्स्यते ॥ २१ ॥ नै रुजापीडितावेतावुभौ राघवलक्ष्मणौ ॥ त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ २२ ॥ तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् । सुषेणं श्वशुरं पावें सुग्रीवस्तमुवाच ह ॥ २३ ॥ सह हरिगणैर्लब्धसंज्ञावरिन्दमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४ ॥ अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ॥ मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥ २५ ॥ श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् । दैवासुरं महद्युद्धमनुभूतं क्षुदारुणम् ॥ २६ ॥ तद स्मृ दानवा देवाञ्शरसंस्पर्शकोविदाः ॥ निजध्रुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः॥ २७ ॥ तानार्तानष्टसंज्ञांश्च परामृश्च बृहस्पतिः ।। विद्याभिमंत्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ २८ ॥ तान् पलायमानान् ॥ ०१५ । दुष्पुत्रेण कपट १८—२१ । न रुजापीडितौ इयं रुजा अनयो युद्धेन पितुरवद्यावहेन । चालितौ वञ्चितैौ । त्रजु- | रात्यन्तिकहानिकरी न भवति । किंतु मोहमात्रकारि विक्रमौ अकपटविक्रमौ ।। १६ ॥ सुप्तौ सुप्तसदृशौ। णीत्यर्थः । २२-२५ । अनुभूतं मया ज्ञातं । शर शल्यकौ कण्टकिबराहौ ।। १७ ॥ ययोरित्यादिचतुः- संस्पर्शकोविदाः शरप्रयोगसमर्थाः। स्पशं दानमिति श्लोकी ॥ अत्र वक्तव्यं सर्वमभयप्रदाने दर्शितं । पर्यायः ॥ २६-२७॥ मत्रयुक्ताभिः मत्रप्रचुराभिः । स० भ्रातुः रावणस्य पुत्रेण । नोभयोः पितापुत्रयोरेवैतादृकूटयोधिवं किंतु परंपरैवेदृशीत्याह--दुष्पुत्रेणेति । दुर्घछपुत्रो यस्यासतथा १६ ॥ स० इमैौ अलं विद्धौइमौसुप्तावित्यन्वयः पृथक्पृथगितिनान्यतरवैयथ्यै यद्वा इःकामः तस्यापिमाशोभा याभ्यांतौ । एवमपिशोभागतानेतिभावः । छत्रिन्यायेनेमावितिवा कामकामपालस्योत्तमत्वात्तत्वाल्लक्ष्मणस्यवा इमावितिसं. भवति । ‘इःकामदेवेयनव्ययम्’ इति विश्वः १७ ॥ स० देहनाशाय स्खदेहनाशाय । यद्वा मद्देहनाशाय । एतयोरियाननद्या यदितहिं ममराज्याशंकत्र तिष्ठतु रावणोपितुप्राक्तनकोपेन मारयेदितिद्योतयत्यनेनेतिीयम् ॥ १८ ॥ स० प्रतिज्ञायतइतिप्रतिज्ञा प्रतिज्ञातोर्थःसीतापरित्यागाभावरूपः प्राप्तोयेनसतथा सकामः मन्नाशेन निष्कण्टकराज्यप्राध्या । कृतः अनयोरेवंस्पेनेति शेषः १९ ॥ स० विलपमानं विलपन्ते । पदव्यत्यासेनविलापफलकस्यविभीषणोत्प्रेक्षितस्यव्यत्यासंकविरवगमयामासेतिीयं ॥ स० गरुडाधिष्ठितौ गरुडेअधिष्ठितोगरुडवाहनोरामश्च । अधिष्ठानमधिष्ठितं गरुडस्येवाधिष्ठानंयस्येतिचान्यथेति गरुडाधिष्ठितौरामलक्ष्मणौ । मोहं नागपाशासादनी । अयमेवपाठोन्याय्यः । गरुडागमनेननागपाशवियोगस्यात्रोत्तरवबहुपुरा णेषुश्रवणात् । तानिचखावसरेवक्ष्यामः । ‘नरुजापीडितावितिपठिखा’ इतितीर्थपाठस्यतदुत्प्रेक्षितयंसूचयन्नागोजिभः स्वयंपाङ्ग ‘गरुडाधिष्ठितौ’ इतिपठितु ‘गरुडोपासकतयाविदितौ’ इतिनिर्मलमयैवदंस्तादृशएवेति संतोष्टव्यं । २२ स० उत्तरश्लोक द्वयमेकान्वयि । राक्षसं विभीषणं सान्वयित्वा सुषेणंचसमाश्वास्यच गच्छेत्यब्रवीदिति संबन्धः एतेनान्यतरातिरेकशङ्कया ‘सान्वयित्वेत्यस्यैवार्थकथनं समाश्वास्यखिति’ इतिवदनागोजिभट्टस्य बहुस्थलेषु द्वित्रादीनांलोकानामेकान्वयब्रुवतोऽन्वयज्ञान- दारिद्यद्योत्यते ‘सान्त्वयित्वा गरुडानुग्रहसंभावनयेत्यर्थः अनेनसुग्रीववाक्येनरामविषयेस्खस्यभगवदवतारत्वज्ञानंसूचितं इतितद्वचनं ‘गरुडोपासकतयाविदितौ’ इति ‘गरुडानुग्रहसंभावनया’ इतिस्खवचनव्याहतमित्युपेक्ष्यं । तेनाभगवदवतारत्वहेतो रुपासकखस्यतदनुग्रहपात्रवस्यैवचप्रतीतेः ॥ २३. -२४ शि० राक्षसंतविभीषणमेवमाश्वास्य बोधयित्वा सान्खयित्वा तापं निरस्य सुषेणमुवाच ॥ ति० यात्रलब्धसंज्ञौभविष्यतः तावदनयोरक्षार्थं एतौहीत्वाशूरैर्हरिगणैःसह किष्किन्धगच्छ २४ ॥ स० आगमनप्रयोजनस्यानिष्पत्तेःकथं कथय गन्तव्यमित्यतआह-अहंविति । नष्टां बल्यादिभिरदर्शनंप्रापितां श्रियं [ पा० ] १ ङ. च. झ. अ. ट. भ्रातृपुत्रेणचैतेन २ क. ख. च. छ. ट. चालितौम्राज्यविक्रमौ ग. ङ. झ. वञ्चितादृजु विक्रमौ. ३ ङ. -ट. ताविमौ. ४ ट. सत्वमापन्नः. ५ ङ. च. झ. ज. ट. नेह. ६ ड. झ. ट. गरुडाधिष्ठितावेतौ ७ क. ख. ग. च~~ट. तमेवं, ८ क. घ. विभीषणं, ९ घ.-ट. पुरातनं. १० ग, घ, ङ. झ. च, ट, संस्पर्शकोविदान्. १९० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ॥ जवेन वानराः शीघ्र संपातिपनसादयः॥ हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ॥ २९ ॥ संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ३० ॥ चन्द्रश्च नम द्रोणश्च क्षीरोदे सागरोत्तमे । अमृतं यत्र मथितं तत्र ते परमौषधी ॥ ते तत्र निहिते देवैः पुंचते परमौषधी ॥ ३१ ॥ अयं वायुसुतो राजन्हनुमांस्तत्र गच्छतु ॥ ३२ ॥ एतसिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः॥ पैर्यस्यन्सागरे तोयं कम्पयन्निव मेदिनीम् ॥ ३३ ॥ महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ॥ 'निपेतुर्भिन्नविटपाः संमूला लवणाम्भसि ॥ ३४ ॥ अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः॥ शीघ्र सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५ ॥ ततो मुहूर्ताद्रुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ३६ ॥ तैमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । ‘यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥ ३७ ॥ ततः सुपर्णाः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः । विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ ३८ ॥ वैनतेयेन संस्पृष्टास्तयोः संरुरुहुव्रणाः ॥ सुवर्णं च तनू स्निग्धे तयोराशु बभूवतुः ॥ ३९ ॥ तेजो वीर्यं बलं चौज उत्साहश्च महागुणः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगृणं तयोः ॥ ४० ॥ विद्याभिः मृतसंजीविनीप्रभृतिभिः । चिकित्सति | सर्वद्वीपमहाद्रुमाः । सर्वंपदं द्रुमविशेषणं । द्वीपं च अचिकित्सत् ॥ २८ ॥ तान्यौषधानीत्यादिसार्धश्लोकः । लङ्क । लवणाम्भसि लवणसमुद्रे ॥ ३३-३४ ॥ ॥ २९ ॥ संजीवकरणीमित्यर्धमेकं वाक्यं । अत्रान- | भोगिनः प्रशस्तकायाः । तत्रवासिनः लङ्की यितुं यान्त्वित्यनुषज्यते । पूर्वोक्तक्षीरोदमध्ये संजीव- पवासेनः । यादांसि जलजन्तवश्च । लवणाणव करणीं विशल्यां चानयितुं यान्त्वित्यर्थः। तयोरेवा - । लवणाणवमध्यं । भयादन्तर्मग्ना इत्यर्थः । ३५ त्रोपयोगादिति भावः ते कुत्र विद्यते इत्य- ३८ व्रणाः क्षतानि संरुरुहुः संरूढाः त्राह--चन्द्रश्चेत्यादिना । सागरोत्तमे क्षीरोदे । यत्र | अज्ञातस्वरूपा बभूवुरित्यर्थः ।। ३९ ॥ तेजः पराभि- प्रदेशे अमृतं मथितं तत्र चन्द्रद्रोणाख्यौ पर्वतौ स्तः भवनसामथ्यै । पराधिक्षेपासहनं वा । वीर्य परा- तयोस्ते महौषधी इत्यर्थः। स्त तत्रावस्थाने हेतुमाह-|। । । उत्साहः ते तत्रेति । पर्वते पर्वतयोः। जात्येकवचनं ॥ ३१ ॥| क्रमः । बठं शारीरं ओजः कान्तिः अयमित्यर्थ ॥ औषध्यन्तरानयने पनसादयो गच्छ | लोकोत्तरकार्येषु स्थिरतरप्रयत्नः । प्रदर्शनं सूक्ष्मार्थपरि न्तु । संजीवविशल्यानयने तु हनुमान् गच्छत्विति | ज्ञानं। बुद्धिः विवेकः । स्मृतेः अनुभूतार्थाविस्मरणं । विज्ञेयं ॥ ३२ ॥ मेघान् सागरतोयं च पर्यस्यन् पर्व- । एतत् सर्वं द्विगुणं वैनतेयसंस्पर्शवशात् पूर्वतोप्यधिकं तान्कम्पयन्निव गरुडपक्षवायुरुदभूदिति शेषः । जातमित्यर्थः। अत्र धीरिति गायत्र्याः सप्तदशाक्षरं । संपदमिव ॥ २५ ॥ ति० पार्वतीपर्वतप्रतिष्ठिते । ते औषधी । विजानन्ति । पार्वती इतिद्विवचनमाषं ॥ ३० ॥ ति० यद्य षिपनसादयोजानन्ति । तथापि शीघ्रमागमनायैवायुसुतोयातु ॥ ३२ ॥ ति० एतस्मिन्नन्तरे ओषध्यानयनवार्ताकाले। सागरे तोयंपर्यस्य अतिलहरीयोगिकृत्वा पर्वतान्कंपयन्पक्षवायुरभूत् । सविद्युतोभेघाश्वसन् ॥ ३३ ॥ स० चन्द्रसमप्रभैइत्यनेन लोकानुकरणार्थमेवपातः आयातःसेवार्थगरुडइतिध्वन्यते । अन्यथा मुखविकारापत्तेः ॥ ३८ ॥ ति० प्रदर्शनं शब्दानुमाना भ्यपरोक्षार्थनिश्चयः। बुद्धिरपरोक्षनिश्चयः । द्विगुणा वैनतेयस्पर्शात्पूर्वतोप्यधिका । अत्रान्यैर्देवैरवतीर्यभगवतोरामस्यमूलमूर्ते राशयोपकारःसंपादितः । गरुडेनतु स्खरूपतएवेतिबोध्यं ॥ ४० ॥ [पा० ] १ ड. झन् ट. पार्वतीतेमहौषधी. क. पर्वतस्था। २ क ख. च. अ. नाम्न. ३ ग. घ. ङ. झ. ट. तौतत्रविहि तौदेवैःपर्वतौतौमहोदधौ. ४ च. छ. अ. पर्वतेतुमहोषधी. ५ ड. -ट. पर्यंस्य. ६ क. ग.-ट. पर्वतान्. ७ क. घ. --ट, निपे तुर्भनं. ८ ङ, झ. ट. सलिले. ९ ख, ग समागतं. १० इ. -ट, यैस्तुरैपुरुषौबद्धौ. ग. यौतौ. ११ झ. ट. द्विगुणा तयोः सगैः ५० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९१ तावुत्थाप्य मैहावीर्यो गरुडो वासवोपमौ ॥ उभौ तौ सखजे हृष्टौ रामश्चैनमुवाच ह ॥ ४१ ॥ भवत्प्रसादायसनं रावणिप्रभवं महत् ।। औवामिह व्यतिक्रान्तौ ऍर्ववद्धलिनौ कृतौ ॥ ४२ ॥ यथा तातं दशरथं यथाऽजं च पितामहम् । तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ ४३ ॥ को भवाब्रूपसंपनो दिव्यस्रगनुलेपनः ॥ वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥ ४४ ॥ तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ ४५ ॥ अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः। गरुत्मानिह संप्राप्तो छुवाभ्यां साह्यकारणात् ॥४६॥ असुरा वा महावीर्या देना वा महाबलाः । सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७ ॥ नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ॥ मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ ४८ ॥ एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः । रक्षोमायाप्रभावेन शूरा भूत्वा त्वदाश्रिताः ।४९॥ सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ५० ॥ इमं श्रुत्वा तु बृत्तान्तं त्वरमाणोऽहमागतः ।। सँहसा युवयोः स्नेहात्सखित्वमनुपालयन् ॥ ५१ ॥ मोक्षितौ च महाघोरादसात्सायकबन्धनात् । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥५२॥ षोडशसहस्रश्लोका गताः ॥ ४० ॥ ताविति । क्रिया- युवाभ्यां युवयोः। षष्ठयर्थे तृतीया । साह्यकारणात् भेदात्तच्छब्दद्वयं ।। ४१ ।। व्यतिक्रान्तौ लङ्घितवन्तौ। साहाय्यार्थं ॥ ४६-४८ ॥ काद्रवेयाः कङ्कपुत्राः । गत्यर्थत्वात्कर्तरि क्तः ॥ ४२-४३ । विरजे निर्मले | मायाबलात् आश्वर्यशक्तिरूपबलात् ।। ४९-५० ॥ ॥४४-४५।। सखा वाहनत्वेन सहाय इति गूढोक्तिः। सहसा जवेन ॥ ५१ ॥ अप्रमादश्चकर्तव्य इति । ति० यथातातंदशरथं स्वावतारोचितं कश्यपप्रजापत्यशै । अजंचपितामहं चतुर्मुखब्रह्मांशं । मे हिरण्यगर्भात्मनस्तदंशस्य । स० यथादशरथंतातं पितामहं अजं आसाद्यमेहृदयंप्रसन्नतथाभवन्तमासाद्य हृदयंप्रसीदति । प्राप्तस्वमूलरूपपितृपितामहनिदर्शनं मूलरूपेणागतगरुडानुरूपमितिबहिः । यथातातंतवपितरंकश्यपं तवपितामहंमरीचिं अजं चब्रह्मणंप्रपितामहो । आसाद्य प्राप्य आभवं सम्यपङ्गलवन्तं अभवं संसाररहितं दशरथं दशसुदिश्वरथःकायोयस्यसतं व्याप्तं । तं मे मामासाद्यतथाहृदयंप्रसीदति प्रसन्नमभूत् । सेवयाजन्मसाफल्यात् । यथातातं पितामहंचासाद्यस्थितंभवन्तमुद्दिश्यतेषांहृदयंप्रसन्नं तथाभवन्तमुद्दिश्यमेहृदयंप्रसी दतीतिवा हृदयमितिहृदयपदेनासूवयकविरितिज्ञेयं । ‘रथःस्यात्स्यन्दनेकाये’ इतिविश्वः । शि० यथादशरथं यथा अजंचासाद्यमे हृदयंप्रसीदति तथाभवन्तमासाद्यप्रसीदति । एतेनगरुडस्यवृद्धबंसूचितं ॥ ४३ ॥ ति० कोभवानिति । अयंप्रश्नोपिमनुष्यशरीरो चितव्यवहरएवतत्सत्यत्वप्रत्यापनार्थः । अत्ररामसमीपागमनपर्यन्तंपक्ष्याकारेणैवागत्यसंनिधिमात्रेणनागबन्धनंचनिरस्यराघवस्प. र्शनाद्यर्थपुरुषाकारेणव्यवहृतवानितिबोध्यम् । तदाह-रूपसंपन्नइति । दिव्यरूपसंपन्नइत्यर्थः । स० भवान्कइ तिमनुष्यवस्थेने। सोप्यसुरमोहायेतिीयं । रूपसंपन्नः सुरूपः नःप्रसादादेवरूपसंपत् । भघान्' नएव अस्मदीयएव । कइवकः वायुवद्भगवान्वासूर्यइव प्रकाशमानोवेति कइति मानसिकोभिप्रायः । विरजे शुद्धे ‘अर्थाःपादरजोपमाःइत्युक्तेःरजश्शब्दपर्यायोऽयंरजश ॥ ४४ ॥ स० तं तेइतिपूर्वमुक्तवतोगरुडस्य सेवकस्यतइत्युक्तौजिह्वाजिहेतीतिसूचयतियुवयोरियुक्त्या । एवंसति सतिचच्छत्रिन्यायावकाशे नप्रत्ययाद्वैनतेय इतिभावोपिकवेर्शतव्यः। सखिखंलत्रोत्तरत्रेव ‘‘विष्णुनाचतदाकाशेवैनतेयःसमेयिवान् । तस्यनारायणस्तुष्ट- स्तेनालौल्येनकर्मणा । तमुवाचाव्ययोदेवोवरदोस्मीतिखेचरम् । सवत्रेतवतिठेयमुपरीत्यन्तरिक्षगः । उवाचचैनंभूयोपिनारायणमि- दंवचः । अजरश्चामरधस्याममृतेनविनाप्यहम् । एवमस्त्वितितंविष्णुरुवाचविनतासुतम् । प्रतिगृह्यवरौतौतुगरुडोविष्णुमब्रवीत् । भगवतेपिवरंदविवृणोतुभगवानपि । तंवत्रवाहनंविष्णुर्गरुत्मन्तंमहाबलम् । ध्वजंचचतेभगवानुपरिस्थायसीतितम् । एवमस्त्विति तंदेवमुक्त्वानारायणंखगः । वत्राज” इतिभारतादिपर्वसौपर्णाख्यानेचोक्तमनुसंधेयम् । इदंसवैभक्तभक्तिपारवश्येनेतिमन्तव्यम् । ति० अहंसखेति । सखिवास्सुग्रीवादिवद्देवसाह्यकरणार्थमागतइतिभवः ॥ ४६ ॥ स० श्रुत्वा देवचारमुखादितिशेषः ॥ ५१ ॥ [ पा० ] १ ड. झ. ट. महातेजागरुडो. २ ४. झ. ट. उपायेनव्यतिक्रान्तौशीघ्रचबलिनौ ३ क.-•घ. च. छ. म. शीघ्रचबलिनौ. ४ , छ. झ. अ. ट. युवयोः. ग. भवां. घ. तवसौभाग्यकारणात्. ५ ड. झ. ट. वानरावा. ६ ४. झ. ट. शरभूतास्खदाश्रयाःख. च. म. शरभूतास्वदाश्रिताः, ७ इ. विक्रान्तसंवरमाणो. ८ ङ. च. झ. ट. सहसैवावयोः १९२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः॥ शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ५३ ॥ तत्र विश्वसितव्यं वो राक्षसानां रणाजिरे ॥ एतेनैवोपमानेन नित्यं जिला हि राक्षसाः॥ ५४ ॥ एवमुक्त्वा तं रामं सुपर्णः सुमहाबलः परिष्वज्य सुहृत्निग्धमाप्रष्टुमुपचक्रमे ॥ ५५ ॥ सखे राघव धर्मज्ञ रिपूणामपि वत्सल ॥ अभ्यनुज्ञातुमिच्छामि गमिष्यामि यैथागतम् ॥ ५६ ॥ न च कौतूहलं कार्यं सखित्वं प्रति राघव ॥ कृतकर्मा रणे वीर सखित्वमनुवेत्स्यसि ॥ ५७ ॥ बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ॥ रावणं च रिपुं हत्वा सीतां सरॅपलप्स्यसे ॥ ५८ ॥ इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।। रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ ५९॥ प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।। जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥६०॥ निंसृजौ राघवौ दृष्ट्वा ततो वानरयूथपाः । सिंह्नादांस्तदा नेदुर्लङ्ग्लान्दुधुवुस्तदा ॥ ६१ ॥ ततो भेरीः समाजघ्नुर्मुदङ्गांधथुनादयन् ॥ दध्मुः शङ्कान्संप्रहृष्टः क्ष्वेलन्यपि यथापुरम् ॥ ६२ ॥ आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः। दुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥६३॥ विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् । लङ्काद्वाराण्युपाजग्मॅयड्कामाः प्लवङ्गमाः ॥ ६४॥ तंतस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् । तत्तदस्रानुगुणप्रत्यस्त्रप्रयोगेषु सावधानाभ्यां भवित- | कशक्तिसंपन्नः सर्वज्ञो रामः कथमज्ञ इवाशक्त इचे व्यमित्यर्थः ।। ५२ ॥ प्रकृत्येत्यादिश्लोकद्वयं । एतेनै- | न्द्रजिता हतो लोहिताक्तो भूमौ स्थित इवाभावयत् । वोपमानेनेति । अनेन दृष्टान्तेन राक्षसा जिह्वा | उच्यते । लोके समाचारप्रवर्तनायैवं स्थितः । इन्द्र- ज्ञेया इत्यर्थः ॥ रिपूणामपि वसलेल्य- जिपराजयेन ह्ययमर्थावगम्यते । शुचीनां शुद्धभावा नेन इन्द्रजिद्वधोपायो ज्ञात इति द्योत्यते ।।५६। अहं | नावृजूनां प्राणसन्देहदाथिविपद्यपि न विनाशः । सखा ते ककुत्स्थेत्यादिनोक्तं सखित्वं कथमिति रामा विपरीतानां पापिष्टानां तु करतलगतापि कार्यसिद्धि- शयमाशय रहस्यत्वदिदानीं तद्विषयप्रश्नो न कर्तव्यः | वैिगलति । अतः शुचित्वार्जवादिगुणयुक्तैः पुम्भिर्भ रावणवधानन्तरं स्वयमेव ज्ञास्यसीत्याह-न चेति । वितव्यमिति सतां धर्मनिश्चयप्रतिपत्तिर्जायते । ननु सखित्वं प्रति सखित्वग्री प्रतीत्यर्थः ॥ ५७ ॥ रामस्यो- | रावणवधार्थं दैवतैरर्थितो हि विष्णू रामत्वेनावतीर्णः त्साहवर्धनाय भाविनमर्थं कथयति-बालेत्यादि- सत्यं, दुष्कृद्विनाशवद्धर्मसंस्थापनमपि ह्यवतारप्रयो. ना ॥ शरोर्मिभिः शरपरंपराभिः ॥ ५८ ॥ शीघ्रवि- | जनं । रावणवधमात्रस्य प्रयोजनत्वे ऋतावान्प्रयासो क्रमः शीघ्रगतिः । क्रियाभेदेन सुपर्णपदद्वयान्वयः । व्यर्थः स्यात् । अतएवोक्तं -‘चातुर्वण्र्ये च लोके ॥ ५९--६० ॥ सिंहनादं नेदुः सिंहनादं चक्रुरि- ( स्मिन्स्वे स्वे धमें नियोक्ष्यति ’ इति । नच धर्मोपदे- त्यर्थः। दुधुवुः अकम्पयन् ॥ ६१ ॥ यथापुरं यथा- शमात्रेण तत्सिद्धिः । तादृशोपदेशस्य श्रुतिस्मृतिभिरेव पूर्व । नतु ‘‘ पिशाचान्दानवान्यक्षान्पृथिव्यां चैव कृतत्वात् । स्वाचारमुखेन धर्मप्रवचनाय हि मानुष राक्षसान्। अङ्गुल्यग्रेण तान्हन्यां ” इत्युक्तनिरवधि- । भावना च कृता । अतः स्वाचारमुखेन धर्मप्रवर्तन स० रिपूणामपिवत्सलरिपवोपियदिशरणगताः तर्हितेष्वपिवरसल ॥ ५६ ॥ ति० प्रदक्षिणीकृत्यनेनदिव्यदेवतावतारोरामइ- तिसर्वान्प्राकृतकपीन्प्रत्यपिबोधितं ॥ ६० ॥ ति० निशीथेयथाघनानां नादस्तथावानराणां नादइत्यर्थः । अत्रस्थानेदिनद्वयं युद्धावहारइत्याग्निवेश्यः ॥ ६५ ॥ इतिपञ्चाशःसर्गः ॥ ५॥ [ पा० ] १ ङ. छ. झ. ट. विश्वसनीयंवो. २ ङ. झ. ट. तदारामं. ३ ख. झ. ट. यथासुखं. ४ ङ. च. झ. जे. ट. त्वमुपलप्स्यसे. ५ ख. ङ. छ. झ. ट. निरुज. १ क. ङ. च. झ. ज. ट. सिंहनादंतदानेदुर्ललंदुधुवुधते. प्यवादयन्. ८ ख. ग. ङ.---ट. अपरेस्फोट्य. ९ ङ.--ट, जग्मुर्युद्धकामाः १० ख. ङ. झ. ट. तेषांसुभीमस्तुमुलो. ७ झ. ट. सर्गः ५१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। १९३ क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ ६५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ वानराणांविषादसमये तदीयहषदोषश्रवणविषण्णेनरावणेन राक्षसान्प्रति तद्धर्षकारणावगमचोदना ॥ १ ॥ राक्षसै रण ङ्गणमेत्यतदवगमेन रावणंप्रति राघवयोर्नागास्त्रविमोक्षणस्य तत्कारणरुवनिवेदनम् ॥ २ ॥ धूम्राक्षेण रावणचोदनया राक्ष संस्सहपश्चिमद्वारगमनम् ॥ ३ ॥ तेषां सुतुमुलं शब्दं वानराणां तरंखिनाम् ॥ नर्दतां राक्षसैः सार्ध तदा शुश्राव रावणः ॥ १ ।। स्निग्धगम्भीरनिर्घं श्रुत्वा स निनदं भृशम् ॥ सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २॥ यथाऽसौ संप्रहृष्टानां धेनराणां समुत्थितः । बहूनां सैमहानादो मेघानामिव गर्जताम् ॥ व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ॥ ३ ॥ तथा हि विपुलैर्नादैश्चक्षुभे चैरुणालयः ॥ ४ ॥ तौ तु बद्धौ शरैस्तीक्ष्णैर्भातरौ रामलक्ष्मणौ । अयं च सुमहानदः शङ्कां जनयतीव मे ॥ ५ ॥ एतंतु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ॥ उवाच नैकतांस्तत्र समीपपरिवर्तिनः ॥ ६ ॥ ज्ञायतां तूर्णमेतेषां सर्वेषां धेनचारिणाम् ।। शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७ ॥ तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते ॥ ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८ ॥ तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ॥ समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ॥ ९ ।। संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।। विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ॥ १०॥ तदप्रियं दीनमुखा रावणस्य निशाचराः । कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ ११ ॥ यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ । निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२ ॥ विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे । पाशानिव गजौ छिवा गजेन्द्रसमविक्रमौ ।। १३ ॥ मित्यादिप्रबन्धादावेवोक्तं ॥ ६२-६५ ॥ इति श्रीगो- सुमहती प्रीतिः। अस्तीतिशेषः ।। ३ ।। तथा हीत्यर्थं । विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा- | तथा प्रसिद्धप्रकारः । ४ । तौ त्विति । तुशब्द- ख्याने युद्धकाण्डव्याख्याने पञ्चाशः सर्ग । । ५० ॥ श्चार्थः । तौ च बद्धौ नादश्च धूयते । स च प्रकृत- विरुद्धो नादः । शङ्कां राजपुत्रयोः शरबन्धापगम- अथ धूम्राक्षनिर्गम एफपञ्चशी–तेषामित्यादि । | शङ्कां । जनयतीव । इवशब्दः संभावनायां ॥५-६॥ राक्षसैः सह शुश्रावेत्यन्वयः । १ । निघंषः ध्वनिः | उत्थितं हर्षकारणं ज्ञायतामित्यन्वयः।।७-९॥उप- ॥ २ ॥ यथासावित्यादिसार्धश्लोक एकान्वयः । यथा | स्थिताःप्राप्ताः।१०–११।यौ तौ । यावित्यर्थः।१२॥ येन कारणेन । सुमहानादः समुत्थितः ततः एतेषां पाशानिति । पाशान् छित्त्वा स्थितौ गजाविव भास- ति० राक्षसैः विभीषणादिभिः ॥ १ ॥ स० निग्धगंभीरनिर्घर्ष एतेनसीतापतिपतनकालिकदुःखशब्दोव्यावर्यते । निनदै निरस्तोनदोऽर्णवोयेनतं । तदपेक्षयागंभीरमितियावत् ॥ २ ॥ स० विपुलैर्नादैः लवणार्णवः चुक्षुभे पुंकारेणोंदककंपदर्शनाच्च लिंतोऽभूत् ॥ ४ ॥ ती७ शङ्कांजनयतीव जनयत्येवेत्यर्थः ॥ ५॥ ति० प्राकारमधिरुपेति । अनेनात्रावहारसूचितः ॥ ८ ॥ [ पा०] १ ब. च. छ. झ. ट. महौजसां. २ ख. च. ङ. झ. ट. नर्दतां• ३ उई छ. झ. ट. वानराणामुपस्थितः४ ग. ङ. झ. ट. सुमहान्नादो. ५ ङ, झ. ट. लवणार्णवः. ६ ङ, झ. ट. एवंच. ७ ङ. च. झ. झ. ट. चवनौकसो. ८ क ख ग, ङ. ज.-ट. महाभागौ वा. रा. २०२ १९४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तच्छुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ॥ चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ॥१४ घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ॥ अमोचैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥ १५ ॥ तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ॥ संशयथामिदं सर्वमनुपश्याम्यहं बलम् ॥ १६ ॥ निष्फलाः खलु संवृत्ताः क्षीरा वासुकितेजसः ॥ आदत्तं यैः सुसंग्रामे रिपूणां मम जीवितम् ॥ १७॥ एवमुक्त्वा तु संक्रुद्धो निःश्वसनुरगो यथा ॥ अब्रवीद्रक्षसां मध्ये धूम्राक्षी नाम राक्षसम् ॥ १८॥ बलेन महता युक्तो ऍक्षसां भीमविक्रम । त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ १९ ॥ एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ॥ —त्वा प्रणामं संहर्षो निर्जगाम नृपालयात् ॥ २० ॥ अभिनिष्क्रम्य तद्वरं बलाध्यक्षमुवाच ह । त्वरयस्ख बलं तूर्णं किं चिरेण युयुत्सतः ॥ २१ ॥ धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः॥.बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ॥ २२ ॥ ते बद्धघण्टा बलिनो घोररूपा निशाचराः । विगर्जमानाः संहृष्टा धूम्राक्षे पर्यवारयन् । विविधायुधहस्ताश्च शूलमुद्गरपाणयः॥ २३ ॥ गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्मुशम् । पश्चैिभिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ॥ निर्ययू राक्षसा दिगर्भयो नर्दन्तो जलदा यथा । २४ ॥ रथैः कवचिनस्वन्ये ध्वजैश्च समलङ्कतैः ॥ सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २५ ॥ हयैः परमशीलैश्च गजेन्दैश्च मदोत्कटैः॥ निर्यय् राक्षसच्याम्रा व्याघ्रा इव दुरासदाः ॥ २६ ॥ वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ॥ आरुरोह रथं दिव्यं धूम्राक्षः खरनिःखनः॥ २७ ॥ स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्युतः ॥ ऑहसन्पश्चिमद्वारे हनूमान्यत्र यूथपः । रथप्रवरमास्थाय खरयुक्तं खरस्खनम् ॥ २८ ॥ प्रयान्तं तु महाघोरं राक्षसं भीमॅविक्रमम् । अन्तरिक्षगता घोराः शकुनाः प्रीत्यवारयन् ॥ २९ ॥ रथशीर्षे महान्भीमो गृध्रश्च निपपात ह ॥ ध्वजाग्रे ग्रथितायैव निपेतुः कुणपाशनाः ॥ ३० ॥ मानावित्यर्थः ॥ १३-१४ ॥ दत्तवरैः वरदत्तैः । आयुधानि शूलादिभिन्नानि । अस्यार्धस्य पूर्वेणान्वयः प्रमथ्य बलात्कृत्य । बद्धौ अभूतामिति शेषः ॥ १५|॥ २३ ॥ गदाभिरित्यादि । गदा प्रसिद्धा । पट्टिशः । ॥ संशयस्थं प्राणसंशयस्थं ॥ १६ ॥ आदत्तं आत्तं दण्डविशेषः । परिघः भिन्दिपालः। भलः अयोमयः १७-१८ त्वं वधायाभिनिर्याहीत्यमङ्गलसूचकं शरः । प्रासैः परश्वधैः। दिग्भ्यो जलदा इवेत्यन्वयः वचः॥ १९-२०॥ द्वारमभिनिष्क्रम्य द्वारान्निष्क्रम्य। युयुत्सतः ममेतिशेषः । किं चिरेण किं विलम्बेन |॥ २४ । अन्ये कवचिनः । ध्वजैः विविधाननैः ॥ २१ ॥ रावणस्याज्ञया रावणाज्ञाकृतं धूम्राक्षवचनं | खरैश्च समलङ्कतै रथैर्निर्ययुः । अन्ये हयैः अन्ये श्रुत्वेत्यर्थः । २२ । बद्धघण्टाः शूरत्वज्ञापनाय कटि- | गजैश्च निर्ययुरित्यन्वयः ॥ २५-२८ । शकुनाः बद्धघण्टा इत्यर्थः । ते पूर्वोक्तसेनास्थाः। विविधेति । निमित्तसूचकाः पक्षिणः ॥२९॥ कुणपाशनाः गृध्राः । स७ जीवितमादत्तं युद्धान्तरे ॥ १७ ॥ ती० बलेनेत्यस्यप्रकृतार्थःस्पष्टः । वस्तुतस्तुबलेनयुक्तस्सन् । रक्षसांच तवचेत्यध्याहार्यं एकदैवरामस्यवानरैः रामसंबन्धिवानरैःवधायखमभिनिर्याहीतिसंबन्धः ॥ १९ ॥ [ पा० ] १ ड. झ. ट. चिन्ताशेष. २ ख. ङ. च. झ. अ. विवर्णवदनोभवत्• ३ ङ. झ. शराःपावकतेजसः ४ झ. राक्षसैर्भामविक्रमः. ङ. राक्षसैर्भामविक्रमैः . ५ ङ. -ट. परिक्रम्यततःशीघ्रनिर्जगाम . ६ उ. झ. ट. भृशै. ७ ङ. गुडैरपि. ८ ङ.-ट. घोरानर्दन्तो. ९ च. जालरचितैः . १० ङ. -ट. कनकभूषितैः. ११ ङ. झ. ट. हसन्वैपश्चिमद्वाराद्धनूमान्यत्र- तिष्ठति. चः प्रययौपश्चिमद्वारात्, १२ क. ख. ग. ङ. छ. झ. ज. ट, भीमदर्शनं. १३ इ. -ट• प्रत्यषेधयन्. सर्गः ५२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९१ रुधिराद्र महश्वेतः कबन्धः पतितो भुवि ॥ विखरं चोत्सृजन्नदं धूम्राक्षस्य समीपतः ॥ ३१ ॥ ववर्ष रुधिरं देवः संचचाल च मेदिनी । प्रतिलोमं ववौ वायुर्निर्घातसमनिःखनः ॥ ३२ ॥ तिमिरौघ्रावृत्तास्तत्र दिशश्च न चकाशिरे ॥ । ३३ ॥ । स तूपीतांस्तदा दृष्ट्वा राक्षसानां भयावहान् । प्रादुर्घतान्सुघोरांध धूम्राक्षो व्यथितोऽभवत् ॥३४ मुमुहू राक्षसाः सर्वे धूम्राक्षय पुरःसराः ।। ३५॥ ततः सुभीमो बहुभिर्निशाचरैर्धेतोभिनिष्क्रम्य रणोत्सुको बली । ददर्श तां राघवबाहुपालितां मैहौघकल्प बैहुवानरीं चमूम् ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ द्विपञ्चाशः सर्गः ॥ ५२ ॥ धूम्राक्षसेनाभिस्सह वानराणांमहायुद्धम् ॥ १ ॥ हनुमता गिरिश्त्रैणधूम्राक्षहननम् ॥ २ ॥ धूम्राक्षी प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ॥ विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्कियणः ॥ १ ॥ तेषां सुतुमुलं युद्धं संजज्ञे हरिरक्षसाम् । अन्योन्यं पादपैर्बोरं निघ्नतां शयूलरुद्रैः ॥ २ ॥ घोरैश्च परिबैश्चित्रैस्त्रिशलैश्चापि संवैतैः ॥ राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ ३ ॥ वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः॥ रक्षसाश्चापि संक्रुद्ध वानरान्निशितैः शरैः । विव्यधुघोरसंकाशैः कङ्कपत्रैरजिह्मगैः॥ ४ ॥ ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्रैः॥ विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः। अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ५॥ शरनिर्भिन्नगात्रास्ते शूलनिर्भिनदेहिनः ॥ जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ६ ॥ ते भीमवेगा हरयो नर्दमानास्ततस्ततः। ममन्थु राक्षसान्भीमान्नामानि च बभाषिरे ॥ ७ ॥ तद्धभूवाद्भुतं घोरं युद्धं वानररक्षसाम् । शिलाभिर्विविधाभिश्च बैहुभिश्चैव पादपैः ॥ ८ ॥ प्रथिताः मिलिताः ॥ ३० ॥ विस्वरमिति क्रियावि | अथ धूम्राक्षवधो द्विपञ्चाशे–धूम्राक्षमित्यादि शेषणं ॥ । ३१ ॥। देवः पर्जन्यः। प्रतिलोमं प्रतिकूलं ॥ १-२ ॥ संहतैः संगतैः । राक्षसविशेषणमेतत् । ॥ ३२-३४॥। मुमुहुरित्यर्थ । पुरःसराः अग्रगाः ॥३५। अभिनिष्क्रम्य पुरादिति शेषः । महौघकल्पां |॥ ३॥ समीकृताः पातिताः । घोरसंकाशैः घोरका महानोघो अस्मिन्निति महौघः सागरः तत्कल्पां । लाश्यादितुल्यैः । अजिह्मगैः अवक्रगैः। कङ्कपत्रैः बहुवानी डीबत्रार्षः। येषां ते ।।। ज द्वितीयायां प्रातर्दास्राक्षनिर्गमः कङ्कपत्राण्येव पत्राणि कङ्कपत्राः तैः ४ ॥ ३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एक | नितोद्धर्षाः जनितोत्साहाः ॥५॥। शूलनिर्भिन्नदेहिनः पञ्चाशः सर्गः ॥ ५१ ॥ कर्मधारयादिनिरार्षः ॥ ६ ॥ नामानि स्वनामानि स० वानराणांसंहृतिर्वानरी । “ तस्यसमूहः ” इत्यण्। बीचसावानीच बहुवानरी । तां तदूपचमू । ‘‘ अनुदात्तादेः इत्यष्वाप्रत्ययः । तेन न–‘वृद्धाच्छः’ इत्यनेनछप्रत्ययः ॥ ३६ ॥ इत्येकपञ्चाशःसरैः ॥ ५१ ॥ [ पा० ] १ ङ. झ. ट. मदान्धूम्राक्षस्यनिपातितः २ ख, च. छ, समुद्रकल्पां. ३ क. ज. भुविवानी. ४ ग. संशितैः ५ झ. भूमिसमीकृताः. ६ क . ग. च.-ट. राक्षसास्त्वभि. ७ ख, च, छ, ज, नर्दमानास्समन्ततः . ८ ङ. छ. झ. अ. द. वीरान्नामानि. ९ ङ.--ऊ. बहुशाखैश्च. १९६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६


AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA

•R

        • ~*~*~*~*~
  • ~*~*~*~*~*~*~*~
  • ~*

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ॥ वेबसू रुधिरं केचिन्मुवै रुधिरभोजनाः ॥ पाश्र्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः। शिलभिघूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥१०॥ ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।। रैथैर्विध्वंसितैश्चापि पतितै रजनीचरैः॥ ११ ॥ गजेन्दैः पर्वताकारैः पर्वतारैर्वनौकसाम् ।। मथितैर्वाजिभिः कीर्ण सारोहैर्वसुधातलम् ॥ १२ ॥ वानरैर्भामविक्रान्तैराप्लुत्याप्लत्य वेगितैः॥ राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिंकर्तिताः ॥ १३ ॥ विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १४ ॥ अन्ये परमसंक्रुद्धा राक्षसा भीमनिःखनाः । 'तलैरेवाभिधावन्ति वजस्पर्शसमैर्हरीन् ॥ १५ ॥ वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ॥ बुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ॥ वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः॥ १६ ॥ सैन्यं तु विद्वतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः॥ ीधेन कदनं चक्रे वानराणां युयुत्सताम् ॥ १७ ॥ प्रासैः प्रमथिताः केचिद्घनराः शोणितस्स्रवाः॥ मुद्राहताः केचित्पतिता धरणीतले ॥ १८॥ परिचैर्मथिताः केचिद्विन्दिपालैर्विदारिताः । पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ॥ १९ ॥ केचिद्विनिहताः शूलै रुधिरार्दै वनौकसः । केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ॥ २० ॥ विभिन्नहृदयाः केचिदेकपार्थेन दारिताः । विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिस्टुताः ॥ २१ ॥ तत्सुभीमं महायुद्धे हरिराक्षससंकुलम् । प्रबभौ शब्दबहुलं शिलापादपसंकुलम् ॥ २२ ॥ धनुज्यतत्रिमधुरं हिक्कातालसमन्वितम् ॥ मन्दस्तनितसंगीतं युद्धगान्धर्वेमाबभौ ॥ २३ ॥ धूम्राक्षस्तु धनुष्पाणिर्वानरात्रणमूर्धनि । हसन्विद्रावयामास दिशस्तु शरवृष्टिभिः ॥ २४ ॥ धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्ये मारुतिः । अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ २५॥ क्रोधाद्विगुणताम्राक्षः पितृतुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ २६ ॥ ॥७-११॥ वनौकसां पर्वतानैः वानरप्रेरितपर्वतानैः। १७॥ प्रासैरित्यादिचतुःश्लोकी। विह्वलन्तः विवशाः तैर्मथितैः गजेन्द्रेः। सारोहैः साधिष्ठातृभिः। वसु- गतासवः अभवन्निति शेषः । आत्रैर्विनिःसृताः धातलं कीर्णमभूत् ॥ १२॥ भीमविक्रान्तैः भीम- विनिःसृताश्रा इत्यर्थः॥ १८–२२ ॥ तश्री वीणा । विक्रमैः । वेगितैः संजातवेगैः । वानरैः कर्तृभिः । | आष हस्वः । तया मधुरं रम्यं । हिक्का । विरम्य करजैः नखैः करणैः। आक्रम्याक्रम्य मुखेषु विनि- विरम्य कण्ठात्पवनोद्मः । मन्दस्तनितं अशक्त्या कर्तिताः खण्डिताः । मूढाः मूध्छिताः।। १३-१४ ॥ [ मन्दभाषणं । तदेव संगीतं सम्यग्गानं यस्मिन् तत् तलैरेवाभिधावन्ति । हस्ततलान्येवायुधस्थाने कृत्वा | तथोक्तं । युद्धगान्धर्वे युद्धसंगीतं। संगीतं नृत्तगीतवाद्ये अभ्यधावन्नित्यर्थः ।। १५॥ अवपोथिताः हिंसिताः ।।२३। दिशः दिशः प्रति ।। २४ ॥ व्यथितं दुःखितं । “व्यथ हिंसायां” इति धातुः ॥१६। कनं हिंसनं दृश्य दृष्ट्वा । मारुतिः हनुमान् ॥ २५ ॥ पिता वायुः ति० इमैः राशीकृताः द्रुमप्रहारैर्हराशीकृताइत्यर्थः । स० दुमैःराशीकृताः हत्वहत्संमार्जनकार्यविनियुतैर्युमैः ॥ १० ॥ कतक० आत्राणि पुरीततः ॥ २१ ॥ स० धनुज्यं धनुर्गुणः सैवतत्रिः तत्री वीणा। संज्ञानात् ‘डयापोःसंज्ञा='इति हखः । हिक्का हेषा तद्रुपतालयुक्तमितिनागोजिभट्टः । हिक्का ऊध्र्ववातप्रवतर्तिशब्दविशेषः । ‘सारिकाहिक्के’यमरव्याख्यायां हिक्कअव्यक्तशब्दे’ ‘गुरोधेत्यकारप्रत्ययः । ऊध्र्ववातप्रयुक्तशब्दविशेषइत्युक्तेः । मन्दस्तनितगीतं मन्दाः गजविशेषाः । तत्स्तनितरूपगीतं ।‘मन्दःखरगजजातिप्रभेदयोः” इतिविश्वः ॥ २३ ॥ [ पा० ] १ ङ, छ, झ. अ. ट. प्रवेमूरुधिरं. ग. ववधूरुधिरं. २ ङ. -ट• खजैश्च. ३ क ख. ङ.--अ. विध्वंसिताः केचिद्यथितारजनीचराः, ४ च. छ. झ. अ. विनिदारिताः ५ ग, ङ ट, भीमविक्रमाः ६ ङ. च. छ. झ. ट. रोषेण. कर कोपेन ७ क. च. झ. स. हताभूमौ. सर्गः ५३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९७ आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् । रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २७ ॥ सा प्रमथ्य रथं तस्य निपपात शिला भुवि । सचक्रकूबरं साधु सध्वजं सशरासनम् ॥ २८ ॥ स भङ्क्त्वा तु रथं तस्य हनुमान्मारुतात्मजः ॥ रक्षसां कदनं चक्रे सस्कन्धविटपैर्युमैः ॥ २९ ॥ विभिनशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ॥ टुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ॥ ३०॥ विद्राव्य राक्षसं सैन्यं हनुमान्मारुतात्मजः । गिरेः शिखरमादाय धूम्राक्षमभिदुद्भवे ॥ ३१ ॥ तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् । विनर्दमानः सहसा हनुमन्तमभिद्रवत् ॥ ३२॥ तैतः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ॥ पातयामास धूम्राक्षो मस्तके तु हनूमतः ॥ ३३ ॥ ताडितः स तया तत्र गदया भीमरूपया ॥ ३४ ॥ स कपिर्मारुतबलस्तं प्रहरमचिन्तयन् ॥ धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ॥ ३५ ॥ स विदलितसर्वा गिरिशृङ्गंण ताडितः । पपात सहसा भूमौ विकीर्णा इव पर्वतः ॥ ३६ ॥ धूम्राक्षी निहतं दृष्ट्वा हतशेषा निशाचराः त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ ३७ ॥ स तु पचनसुतो निहत्य शैठं क्षतजवहाः सरितश्च सैनिकीर्य । रिपुवधजनितश्रमो महात्मा सुदमगमकैषिभिश्च पूज्यमानः ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ ( त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रावणाज्ञया ससैन्येनवग्नदंष्ट्रेण रणायाङ्गदाधिष्ठितदक्षिणद्वारगमनम् ॥ १ ॥ अङ्गद्वग्नदंष्ट्रयो राक्षसवानरसेनाभ्यां सैन्ययोः परस्परंच युद्धम् ॥ २ ॥ धूम्राक्षा निहतं श्रुत्वा ऍवणो राक्षसेश्वरः । क्रोधेन महताऽऽविष्टो निवसस्रुरगो यथा ॥ १॥ दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः॥ अब्रवीद्राक्षसं रं वजदंष्टुं महाबलम् ॥ २ ॥ गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ॥ जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।। ३ ॥ ॥ २६–२७ ॥ कूबरः युगंधरः । ‘‘ कूबरस्तु युगं- | धूम्राक्षवधः ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते धरः ” इत्यमरः॥ २८-३१ ॥ अभिद्रवत् अभ्य- | श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याः द्रवत् । आगमशासनस्यानित्यत्वादडभावः ॥ ३२ ॥ | ख्याने द्विपञ्चाशः सर्गः ।। ५२ ॥ बहुकण्टकां बहुकीलां ॥ ३३ ॥ ताडितः आसीदिति शेषः ।। ३४-३५ ॥ विह्वलितानि विवशीकृतानि | अथ वदंष्ट्रयुद्धे त्रिपञ्चशे-धूम्राक्षमित्यादि । ॥ ३६-३७ ॥ वहन्तीति वहः क्षतजस्यवहाः | आविष्टः अभूदिति शेषः ॥ १८२ ॥ गच्छ त्वं वीर क्षतजवहाः । सन्निकीर्य उत्सार्थेत्यर्थः । द्वितीयायां । निर्याहीति । इतो गच्छ पुरान्निर्याहीत्यर्थः ॥ ३ ॥ ति० धूम्रक्षवधोभाद्रशुक्लद्वितीयायामित्याहुः । स० रिपुवधजनितश्रमः वधश्च जनितश्रमश्च तौ । रिपुणवधजनितश्रमौयेन सतथा । स्थितानांवधः । विद्वतानांचभमइतिविवेकः॥ ३८ ॥ द्विपञ्चाशःसरैः ॥ ५२ ॥ ति० गच्छनिर्याहीत्याभ्यांसर्वथागन्तव्यमितिबोध्यते ॥ ३ ॥ [ पा०] १ ङ. झ. ट. सचक्रकूबरमुखंसध्वजं• २ ङ. च. झ. ज. ट. तस्यछुद्धस्यरोषेण. ३ ङ. च. झ. ब. ट. विस्फ रितः ख. . ऊ–. घ. संनिपय. , . . ७ . ग ४ क. गटशबून्क्षतज- ५ ६ क, ख, घङचझ. अ, ट• कपिभिस्सुपूज्य. क. राक्षसेन्द्रोनिशाचरः, ८ ङ. च. झ. झ. ट. दूरं १९८ श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ १३ तथेत्युक्त्वा दुततरं मायावी राक्षसेश्वरः । । निर्जगाम बलैः सार्ध बहुभिः परिवारितः ॥ ४ ॥ नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः ॥ पताकाध्वजचित्रैश्च रैथैश्च समलङ्कतः॥ ५॥ ततो विचित्रकेयूरमुकुटैश्च विभूषितः। तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ॥ ६ पताकालङ्कतं दीप्तं तप्तकाञ्चनभूषणम् । रथं प्रदङ्किणं कृत्वा समारोहचमूपतिः॥ ७॥ यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ॥ भिन्दिपालैश्च पांशैश्च शक्तिभिः पट्टिशैरपि ॥ ८ ॥ खद्वैधकैर्गदाभिश्च निशितैश्च परश्वधैः पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः । विचित्रवससः सर्वे दीप्त राक्षसपुङ्गवाः ॥ ९ ॥ गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः । ते क्रुद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ॥ १० ॥ अन्ये लक्षणंसंयुक्ताः शूरा रूढा मैहाबलाः॥ [अश्वाः परिपतन्तिम राक्षसैश्च प्रचोदिताः ॥११॥] तद्राक्षसबलं घोरं विप्रथितमशोभत । प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ १२ ॥ निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत ॥ १३ ॥ आकाशाद्विघनत्तीव्रा उल्काश्चाभ्यपतंस्तदा ॥ वमन्त्यः पावकज्वलाः शिवा घोरं ववाशिरे ॥१४॥ व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ॥ समापतन्तो योधास्तु पुंस्खलन्भयमोहिताः ॥ १५॥ एतानौत्पातिकान्दृष्ट्वा वजदंष्ट्रो महाबलः । धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥ १६ ॥ तांस्तु निंक्रमतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदुः सुमहानादन्पूरयंश्च दिशो दश ॥ १७ ॥ ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।। घोराणां भीमरूपाणामन्योन्यवधकाङ्किमणाम् ॥ १८ ॥ निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ॥ रुधिरोक्षितसर्वाङ्गा न्यपतजगतीतले ॥ १९ ॥ केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधं शत्रं समरेष्वनिवर्तिनः ॥ २० ॥ द्रुमाणां च शिलानां च शस्राणां चापि निस्खनः ॥ धूयते सुमहांस्तत्र घोरो हृदयभेदनः॥२१॥ रथनेमिखनस्तैत्र धनुषश्चापि निस्घ्नः। शङ्कभेरीमृदङ्गानां बभूव तुमुलः खनः ॥ २२ ॥ केचिदत्राणि संपुंज्य बाहुयुद्धमकुर्वत ॥ २३ ॥ तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ॥ जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः। शिलाभिघूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ २४ ॥ बहुभिः बलाध्यक्षैरिति शेषः ॥४॥। रथैरित्यस्य संयुक्त | अत्रापि गजा नियन्तीत्यनुषङ्गः ॥ ११–१३ ।। इत्यनेनान्वयः। समनूकृतः चन्दनकुसुमादिभिरलङ्क- | विघनात् घनशून्यात् ।। १४-१५ । औत्पातिकान् तः । तनुत्राणि कवचतलत्रकण्ठत्रशिरस्त्राणानि । अशुभसूचकान् ॥ १६ ॥ पूरयन् अपूरयंश्चेत्यर्थः । संरुध्य संबध्य धृत्वेत्यर्थः ॥५-७॥। यष्टिभिरित्यादि सार्धश्लोकद्वयं ॥ ८-९ । गजा इति । अत्र निर्या केचित्तु पूरयन् पूरयन्त इत्यर्थः, वचनव्यत्यय आर्षे न्तीत्यनुषज्यते । गजानेव विशिनष्टि-ते युद्धेत्या- इत्याहुः ॥ १७ । । तुमुलं रणसङ्कलं । ‘तुमुलं रण- दिना । तोमराङ्कशपाणिभिः यन्तृभिः । रूढाः | सङ्कले ” इत्यमरः ॥ १८-२२। अत्राणि संसृज्य आरूढा इत्यर्थः । १० । अन्ये लक्षणसंयुक्ता इति । सर्वाण्यत्राणि प्रयुज्य । तदनन्तरमत्राभावात् बाहु [पा० ] १ ङ. --ट. बहुभिःसमलंकृतः , २ क. ख.घ.-ट. चापैश्च. ३ क~ट. कुशलारूढाः. ४ ख. लक्षणसंश्लिष्टः ५ क. ग. महाजवाः. ६ इदमद्ये च पाठेदृश्यते. ७ ङ • झ. सवं. ८ च. छ. समन्ततः. ९ ग• झ. ज. ट. तीनादुल्मुका न्यपतंस्तदा . १० च.-ट. घोराववाशिरे११ ख. -ट. प्रास्खलंस्तत्रदारुणं. १२ ङ. झ. ट. विद्रवतो. १३ ङ. झ. ट. र्विविधाञ्शस्त्रान् . १४ च. अ . ट. स्तत्रसागरस्यचघोषवत्. ङ, झ. स्तत्रधनुषश्चापिघोषवत्. १५ ङ. झ. ट. संयज्य. १६ ङ.-ट. द्भन्नदेहाश्च ५ सर्गः ५४ ॥ श्रीमद्रोविन्दराजीयव्याख्यांसमलंकृतम् । १९९ वैजदंष्ट्रो भृशं बाणै रणे वित्रासयन्हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ॥ २५ ॥ बलवन्तोत्रविदुषो नानाप्रहरणा रणे ॥ जतुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः ॥ २६ ॥ निंनतो राक्षसान्दृष्ट्वा सर्वान्वालिसुतो रणे । क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः॥ २७ ॥ तैत्राक्षसगणान्सर्वान्वृक्षर्मुद्यम्य वीर्यवान् । अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव । चकार कदनं घोरं शक्रतुल्यपराक्रमः ॥ २८ ॥ , अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः । विभिनशिरसः पेतुर्विकृत्ता इव पादपाः ॥ २९ ॥ रथैरश्वैर्वजैश्चित्रैः शरीरैहै रिरक्षसाम् ॥ ॐधिरेण च संछन्ना भूमिर्भयकरी तदा ॥ ३० ॥ हारकेयूरव नैध शैलैश्च समलङ्कता । भूमिर्भाति रणे तत्र शारदीव यथा निशा ॥ ३१ ॥ अङ्गदस्य च वेगेन तद्राक्षसबलं महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुःपञ्चाशः सर्गः ॥ ५४ ॥ अङ्गदेनवग्नदंष्ट्रवधः ॥ १ ॥ बैलस्य च निघातेन अङ्गदस्य जैयेन च ॥ राक्षसः क्रोधमाविष्टो वजदंष्ट्रो महाबलः ॥ १ ॥ स विस्फार्य धनुषरं शक्राशनिसमस्वनम् ॥ वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ २ ॥ राक्षसाश्चापि मुख्यास्ते 'रैथेषु सैमवस्थिताः ॥ नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥ वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः । आयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४ ॥ तत्रायुधसहस्राणि तसिनायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥ ५ ॥ वानराश्चापि रक्षस्सु गिरीन्वृक्षान्महशिलाः । प्रवीराः पातयामासुमैतवारणसन्निभाः ॥ ६ ॥ श्राणां युध्यमानानां समरेष्वनिवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ ७ ॥ युद्धमकुर्वतेत्यर्थः । । २३-२५ ॥ अत्रविदुषः अस्त्र | मद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- विद्वांसः । प्रथमार्थे द्वितीया ॥ २६ ॥ निम्नत इत्या- | ख्याने त्रिपञ्चाशः सर्गः ।। ५३ ।। दिश्लोकद्वयमेकान्वयं । संवर्तके प्रलयकाले । तात्रा क्षसगणानित्यत्र निजघानेति विपरिणामः ॥ २७ - | अथ वजदंष्ट्रवधश्चतुःपञ्चाशे—बलस्य चेत्यादि- ३० ॥ शारदीव यथा निशेत्यत्र इव शब्दयथाशब्दा- | श्लोकद्वयमेकान्वये ॥ १८३ ॥ वानराणामिति । वेकार्थकौ अपिचेतिवत् । इवशब्दः पादपूरण इत्येके | निर्धारणे षष्ठी ॥ ४ ॥ तत्र कपिमुख्येष्वित्यन्वयः । ॥ ३१-३२ ।। इति श्रीगोविन्दराजविरचिते श्री- | आयोधने युद्धे ॥ ५–६ । तद्राक्षसगणानां चेति । ति७ वग्नदंष्ट्रोथतंदृष्ट्वा स्खसेनाविनाशमित्यर्थः । स० लोकसंहारे लोकसंहारार्थं । “‘चर्मणिद्वीपिनंहन्ति” इतिवत् ॥ २५॥ स० द्विगुणंयथातथाआविष्टः द्विगुणाविष्टः । क्रोधेनद्विगुणाविष्टः द्विगुणक्रोधाविष्टइतिफलितोयैः ॥ २७ ॥ ति० पवनेनांबुदो यथेत्युत्तरंसर्गच्छेदः । वाचिकोयुक्तोवृत्तभेदप्रकरणभेदाद्यभावादितिकतकः ॥ ३२ ॥ इतित्रिपञ्चाशःसर्गः ॥ ५३ ॥ स० वानराणांमध्येप्लवगर्षभाः प्लवेनगच्छन्तिये तेतथा। तेषुश्रेष्ठाः। द्रुतगतिमच्छेष्ठाइतियावत् ॥ ४ ॥ [ पा७ ] १ ज. वग्नदंष्ट्रोमहावीरोरणे. ङ. झ. वजदंष्ट्रोथतंदृष्ट्व. ध. च. छ. वदंष्ट्रोमहाबाणैः२ ङ. च. झ. जर्ने तात्राक्षसान्सर्वान्धृष्टोवायुसुतोरणे. ३ घ. सराक्षस. ४ ख. घ. मुत्पाट्य, ५ च. छ. अ. वेगवान्, ६ क. ख. ग. ङ.-ट पेतुर्निकृत्ताइव, ७ ङ झ. ट. रुधिरौघेण. ८ च संपन्नः ९ डः झ. ट. छत्रैश्च. १० खबलस्यचघातेन. ज, स्वबलस्यनिघातेन. ११ च. झ. अ. ट. बलेनच. १२ क. ङ.-ट. समप्रभं. १३ क. ग. -ठ. रथैश्च. १४ छ. समुपस्थिताः ७ $ श्रीमद्वाग्मीकिरामायणम् । [ युद्धकाण्डम् ६ ऍभिन्नशिरसः केचिद्भिन्नैः पादैश्च बहुभिः ॥ शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ ८ ॥ हैरयो राक्षसाश्चैव शेरते गां समाश्रिताः ॥ कङ्कगृधंबूलैराख्या गोमायुगेणसंकुलाः ॥ ९ ॥ कबन्धानि समुत्पेतुर्भारूणां भीषणानि वै ॥ १० ॥ भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥ वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ॥ ११ ॥ ततो वानरसैन्येन हन्यमानं निशाचरम् । प्राभज्यत बलं सर्वं वजदंष्ट्रय पश्यतः ॥ १२ ॥ राक्षसान्भयवित्रस्तान्हन्यमानान्प्लवङ्गमैः॥ दृष्ट्वा स रोषताम्राक्षो वजदंष्ट्रः प्रतापवान् ॥ १३ ॥ प्रविवेश धनुष्पाणित्रासयन्हरिवाहिनीम् । शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ॥ १४ ।। बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥ विव्याध परमक्रुद्धो वजदंष्ट्रः प्रतापवान् ॥ १५॥ प्रस्ताः सर्वे हरिगणाः शरैः संकृत्तकन्धराः । अङ्गदं संप्रधावन्ति प्रजापतिमिव प्रजाः ॥ १६ ॥ ततो हरिगणान्भक्षान्दृष्ट्वा वालिसुतस्तदा ॥ क्रोधेन वजदंष्टं तमुदीक्षन्तमुदैक्षत ॥ १७ ॥ वजदंष्ट्रोद्भदश्चोभौ संगतौ हरिराक्षसौ । चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ १८ ॥ ततः शरसहस्त्रेण वालिपुत्रं हाबलः। जघान मर्मदेशेषु र्भातङ्गमिव तोमरैः ॥ १९ ॥ रुधिरोक्षितसर्वाङ्गो वालिमनुर्महाबलः ॥ चिक्षेप वजदंष्ट्राय वृक्ष भीमपराक्रमः ॥ २०॥ दृष्ट्वा पतन्तं तं वृक्षमसंभ्रान्तश्च राक्षसः ।। चिच्छेद बैहुधा सोपि निकृत्तः पतितो भुवि ॥ २१ ॥ तं दृष्ट्वा वजदंष्ट्रस्य विक्रमं प्लवगर्षभः। प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ २२ ॥ समांपतंन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ॥ गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठत ॥ २३ ॥ सैदेन नैदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि । स चक्रकूबरं साधं प्रममाथ रथं तदा ॥ २४ ॥ ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ॥ वज़दंष्ट्रस्य शिरसि पातयामास सोङ्गदः॥ २५ ॥ अभवच्छोणितोदारी वज़दंष्ट्रः स मूञ्छितः॥ सुहूर्तमभवन्मूढो गदामालिङ्ग्य निश्श्वसन् ॥ २६ ॥ ते च राक्षसगणाश्च तद्राक्षसगणः तेषां । तच्छब्देन | कायाः छिन्नमध्यकायाः ॥ ११ ॥ निशाचरं निशा वानरा उच्यन्ते । युध्यमानानां सुयुद्धं समवर्ततेत्यनेन | चरसंबन्धि । अण्वुख्यभाव आर्षः। यद्वा निशायां उत्तरोत्तरयुद्धाधिक्यमुच्यते ॥ ७ ॥ पादैश्च बाहुभि- | चरतीति योगमात्रविवक्षा । १२॥ भयवित्रस्तान रित्युपलक्षणे तृतीया । अर्पितदेहाः आरोपितदेहाः । भयहेतुभ्यो वित्रस्तान् ॥ १३-१४ ॥ सप्ताष्टौ नव गां भूमिं । कङ्कः अवटः स च श्येनविशेषः । गृध्रः | पश्य चेति एकैकप्रयोगेणेति शेषः ।। १५-१६ ॥ दूरदर्शी। बलः श्येनविशेषः काकश्च तैराढ्याः व्याप्ताः | हरिमत्तगजौ सिंहमत्तगजौ ॥ १८-२३ । सा ॥ ८-९।। कबन्धानीत्यर्थ ।१०।। पुनः केषांचित्प- | वत्रदंष्ट्रधृता गदा। आक्षिप्ता अपहृता सः अङ्गदक्षि- तनमाह-भुजेति । भुजपाणिशिरस्सु छिन्नाः छिन्न- १ सशैलः ।। २४-२५ ॥ शोणितोद्भारी रक्तोद्भारी । स० बलाः काकाः । ‘‘बलोबलिनिवायसे” इति विश्वः ॥ ९ ॥ शि० तप्रकारमाह--बिभेदेति । तत्र एकैकबाणप्रक्षेपंसप्तद्य- न्यतमान् एकोनविंशत्संख्याकान्वबिभेद । अर्ध पृथक् ॥ १५ ॥ रामानु० उदीक्षन्तं उदीक्षमाणं ॥ १७ ॥ कतक० हरिमत्तगजाविव । हरिरिहशार्दूलः । सिंहेनगजस्ययुद्धसंभवात् । खप्नेपिसिंहदर्शनेनगजानांमरणात् । स० योयुध्येते पुनः पुनर्युद्धमकुरुतां । हरिः सिंहः । अभूतोपमेयं । हरि:सिंहशावः । मत्तइति गजस्यतेनसहयोधनेअङ्गविस्मृतिसूच्यतइतिा । यद्वा यद्भन्धमात्रादरयोगजेन्द्राः’ इतिभागवतोक्तेःविलक्षणगजानांहरिभिर्युद्धेसंभावितमित्युक्तिःसंभवति । हरिःशार्दूलइतिव्याख्यायां कोशःशोध्यः ॥ १८ ॥ स० समतिष्ठत । ‘‘समवप्रविभ्यःस्थः” इयात्मनेपदता ॥ २३ ॥ [ पा० ] १ ङ. झ. अभन्नशिरसः २ ग. ङ. झ. ट. सुघोराराक्षसाश्चैवः ३ ङ. ट. शरवेगंसमा ४ क. ग. ङ.--ट. गृध्रबलाव्याश्च. ५ घटकुलसंकुलाः. ग. वृकसंकुलाः. ६ क. -ट, संकृत्तदेहिनः . ७ झ. ट. धोभौययुध्येतेपरस्परं ८ ख.ट. महाबलं. ९ क.-ट. शरैरग्निशिखोपमैः. १० ग. शतधा. ११ ४. छ. झ. ट. मथितःप्रापतद्भवि. क. ख. ग. च. ज. ज. मथितःपतितो . १२ . झ. ट. १३ ख. च.-ट. शिलाक्षिप्त अङ्गदेन. सर्गः १४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। २०१ स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम् ॥ जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥ २७ ॥ गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत । अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥ २८ ॥ रुधिरोद्भारिणौ तौ तु प्रहारैर्जनितश्रमौ ॥ बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥ २९ ॥ ततः परमतेजस्वी अङ्गदः कंपिकुञ्जरः । उत्पाट्य वृत्रं स्थैितवान्बहुपुष्पफलाश्चितम् ॥ ३० ॥ जग्राह चार्षभं चर्म खनं च विपुलं शुभम् । किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम् । [वैजदंष्ट्रोथ जग्राह सङ्गदोष्यसिचर्मणी ॥ । ३१ ॥] विचिंत्रांश्चेरतुर्मार्गानुषितौ कपिराक्षसौ । जघ्नतुश्च तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ॥ व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ ॥ युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ ३३ ॥ निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः। । उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः॥ ३४ ॥ निर्मलेन सुधौतेन खजेनास्य महच्छिरः ॥ जघान वजदंष्ट्रय वालिसूनुर्महाबलः । ॥ ३५ ॥ रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा । र्स रोषपरिवृत्ताभं शुभं खङ्गहतं शिरः ॥ ३६ । वजदंष्टं हतं दृष्ट्वा राक्षसा भयमोहिताः। ॥ त्रैस्ताः प्रत्यपाँळङ्कां वध्यमानाः प्लवङ्गमैः॥ विषण्णवदना दीना ह्रिया किंचिदवा खः ॥ ३७ ॥ निहत्य तं वैजधरप्रभावः स वालिप्तनुः करिसैन्यमध्ये । जगाम हर्षे महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥ ) गदां अन्यां । यद्वा, जघान परमक्रुद्धो वक्षोदेशे | पूर्वोक्तमण्डळादिमार्गान् । निर्दयं जन्नतुरित्यन्वयः निशाचर इत्यस्यानन्तरं, साङ्गदेन गदाक्षिप्ता गत्वा ॥ ३२ ॥ सानैः सरुधिरैः । ‘अस्रमशुणि शोणिते’ तु रणमूर्धनीत्यर्थं योज्यं ॥ २६–२७ ॥ अवतेत । इत्यमरः । अवनीं गतौ अभूतामिति शेषः । ३३ ।। अवर्तयत् ।। २८-२९ । ततः परमतेजस्वीत्यादि- | निमेषान्तरमात्रेण निमेषावकाशमात्रेण ॥ ३४ ॥ श्लोकद्वयमेकान्वयं । वृक्षोत्पाटनार्षभचर्मखण्डग्रह- | सुधौतेन शाणोलिखितेन । अतएव निर्मलेन । अस्य णादिकमङ्गदस्योच्यमानमितरस्याप्युपलक्षणं । विचि | वजदंष्ट्रस्येत्यन्वयः । केचित्तु स जग्राहार्षभं चर्मेति त्रांश्चेरतुर्मार्गानिति वक्ष्यमाणयुद्धस्य उभयोरविशेषेण पठित्वा सः वङ्गदंष्ट्रः खतुं जग्राह अङ्गदो वृकं जग्रा वर्णनात् । अङ्गदेन वृक्षे गृहीते राक्षसोपि वृक्षे | हेति व्याख्याय, खजेनास्य महच्छिर इत्यत्र वृक्षे जग्राह । अङ्गदेन खङ्गदौगृहीतेराक्षसोपि खङ्गादिकं प्रतिहतेङ्गदोपि चर्मासी जग्राहेति अनेनावगम्यत जग्राहेति भावः । आर्षभं चर्म षभचर्मपिनद्धे | इत्यपि वर्णयन्ति । ३५-३६ ॥ विषण्णवदना फलकं । चर्मणा खङ्गकोशेन ।। ३०--३१ ॥ मगन् । शुष्कवदनाः । तृतीयायां वजदंष्ट्रवधः ॥ ३७– स० अङ्गारकोमङ्गलः ॥२९॥ ति० पुष्पफलैः हस्तधृतवृक्षीयैस्तैर्युतआसीत् ॥३०॥ ति० व्रणैः समुत्थैः तत्समुत्थितैःरुधिरैरित्यर्थः ॥ ३३ ॥ ति० खजेन आच्छिद्यहीतेनवग्नदंष्ट्रीयेण। शि० सुधौतेन शणसंस्कृतेन । अतएव निर्मलेन ॥ ३५ ॥ स ० शुभं प्राक् ॥ ३६ ॥ स० दिया जीवनाशयप्रत्यावर्तनाजातया लज्जया ॥ ३७ ॥ ति० ततृतीयायांवग्नदंष्ट्रवधः ॥ ३८. ॥ इतिचतुःपञ्चाशःसर्गः ॥ ५४ ॥ [ पा० ] १ ग. ङ.---ट. मकुर्वत. २ झ. अ. ट. प्लवगर्षभः. ३ ङ. झ. अ. ट. स्थितवानासीत्पुष्पफलैर्युतः. ४ इदमद्ये क ख. ध. च. छ, पाठेषु दृश्यते. ५ ट. विचित्राखुधिरान्मार्गाश्चेरतुः. ड. झ. चित्रांश्चरुचिरान्मार्गाचेरतुः ६ ङ. झ = नर्दन्तौ ७ ग. समृद्धेःशोभेते. च. छ. सम नैःशोभेतां ङ. झ. ब. ट. समुत्थैःशोभेतां. ८ ङ. झ. ट. तच्चतस्यपरीताक्ष ९ च.--ट. त्रस्ताभ्यंद्रहँलङ्कां क, ख, घ, त्रस्ताःप्रविविशुर्लङ्कां. १० ङ. च. झ. ध. ट, वसुंधरप्रतापवान्, वा • रा. २०३ २०२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ AAAAAAAAAAAAAAAAAAAAA पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ रावणप्रेरणयाऽकंपनेनरणायनिर्याणम् ॥ १ ॥ वानरराक्षससेनयोर्महायुद्धम् ॥ २ ॥ के 3 वजदंष्टं हतं श्रुत्वा वालिपुत्रेण रावणः ॥ बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ॥ १ ॥ शीघ्नं नियन्तु दुर्धर्षा राक्षसा भीमविक्रमाः । अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ २ ॥ एष शास्ता च गोप्ता च नेता च युधि संमतः॥ भूतिकामश्च मे नित्यं नित्यं च संमरप्रियः ॥३॥ एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ॥ वानरांश्चापरान्घोरान्हनिष्यति पैरंतपः ॥ ४ ॥ परिगृह्य स तामाज्ञां रावणस्य महाबलः ॥ बलं संत्वरयामास तदा लघुपराक्रमः ॥ ५ ॥ ततो नानाप्रहरणा भीमा भीमदर्शनाः निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ॥ ६ ॥ रथमास्थाय विपुलं तप्तकुञ्चनकुण्डलः मेघाभो मेघवर्णश्च मेघखनमहाखनः ॥ राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ॥ ७ ॥ न हि कम्पयितुं शक्यः सुरैरपिं महामृधे । अकॅम्पनस्ततस्तेषामादित्य इव तेजसा ॥ ८ ॥ तस्य निर्धावमानस्य संरब्धस्य युयुत्सया । अकस्मादैन्यमागच्छद्धयानां रथवाहिनाम् ॥ ९॥ “यस्फुरनयनं चास्य सव्यं युद्धांभिनन्दिनः ॥ विवर्णा मुखवर्णश्च गद्दधाभवरखनः ॥ १० ॥ अभवत्सुदिने चैंषि दुर्दिनं रूक्षमारुतम् ॥ ऊचुः खगा मृगाः सर्वे वाचः ब्रूरा भयावहाः ॥११॥ स सिंहोपचितस्कन्धः शांर्दूलसमविक्रमः । तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ १२॥ तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः । बभूव सुमहान्नादः क्षोभयन्निव सागरम् ॥ १३ ॥ तेन शब्देन वित्रस्ता वानराणां महाचमूः। दुमशैलप्रहरणा योढं समवतिष्ठत ॥ १४ ॥ तेषां युद्धे महारौद्रं संजज्ञे हरिरक्षसाम् । रामरावणयोरर्थे समंभिंत्यक्तजीविनाम् ॥ १५ ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण-| मेघस्वनमहास्वनः । सप्तम्युपमानपूर्वपदस्येत्यादिना भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुः- उत्तरपदलोपस्य वैकल्पिकत्वे प्रथमस्वनपदश्रवणं पञ्चाशःसरैः ।। ५४ ।। ॥ ७ ॥ प्रसङ्गादाह--न हीति । हि यस्मात् महा मृधे महायुद्धेपि । कम्पयितुं न शक्यते अतो हेतो अथाकम्पनयुद्धे पञ्चपञ्चशेवभूदंष्ट्रमित्यादि । रकम्पनः अकम्पनशब्दवाच्यः । तेषां रक्षसां मध्ये बलाध्यक्ष प्रहस्तं ॥१-२ । शास्ता परसैन्यनिग्राहकः | तेजसा आदित्य इव स्थित इत्यर्थः ॥ ८--९ ॥ गोप्तां स्खबलरंक्षकः . । नेत नायकः । सेनापतिरि- विवर्णः विपरीतवर्णः । १० । दुर्दिनं मेघच्छन्न- त्यर्थः । संमतः प्रसिद्ध ॥ ३–४ ॥ परिगृहृति दिनं। ‘‘ मेघच्छन्नेह्नि दुर्दिनं ” इत्यमरः ।। ११ ॥ -बलचोदनेन स्वचोदनमर्थसिद्धं मत्वेत्यर्थः ॥ ५ ॥| सिंहोपचितस्कन्धः सिंहस्येवोन्नतस्कन्धवान् ॥ १२८ निष्पेतुः पुरान्निर्ययुः ।।६। मेघाभः मेघवत् स्थूलः । १४ । समभित्यक्तजीविनां तृणीकृतशरीराणामित्यर्थः शि७ श्रोत्साहनार्थमकंपनस्यगुणानाह--एषइति ॥ ३ ॥ स० मुखवर्णः सुखकान्तिः। विवर्णः विगतस्तुतिः निन्यइतिया वत् । वर्णस्तुतौ ' इतिविश्वः ॥ १० ॥ स० क्रूरभयावहाः क्रूराणामपिभयावहाः ॥ ११ ॥ ति० संमभित्यक्ताः देहिन आस्मानोयैते । आत्मरक्षानिरपेक्षइतियावत् । स० समभित्यक्तदेहिनः देहिनःप्राणाः समभित्यक्ताः त्यक्तुंसिीकृताः यैस्तेत [ पा० ] १ ग. च. झ. ब. ट. शत्रास्त्रको विद. २ ङ. झ. ब. ट. नसंशयःङ४ . च. . . ३ . झ. ट. संप्रेरयामास. खअ काञ्चनमण्डितं. ङ. झ. ट. काञ्चनभूषणं. ५ ख, ग, घ. अकंपनस्ततश्श्रीमानादित्यइव. क. च. छ. द. अकंपनस्सनाम्नादादि त्यइव ६ ग. प्रास्फुरन्नयनं. ख. ङ. छ. झ. विस्फुरनयनं ७ घ, ङ, झ. ट. कालेदुर्दिनं. ८ ४, कूरभयावहाः, ९ ङ, झ. त्य'कदेहिनः, छ. ट, त्यक्तदेहिनां. सर्गः ५५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २०३ सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः ॥ हरयो राक्षसाश्चैव परस्परजिघांसवः॥ १६ ॥ तेषां विनर्दत शब्द संयुगेऽतितरखिनाम् । शुश्रुवे सैमहान्क्रोधादन्योर्जेयमभिगर्जताम् ॥ १७ ॥ रजश्चारुणवर्णाभं सुभीममभवद्धृशम् ॥ उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश ॥ १८ ॥ अन्योन्यं रजसा तेन कौशेयोद्धृतपाण्डुना । संवृतानि च भूतानि ददृशुर्ने रणाजिरे । १९ ॥ न ध्वजा न पताका वा चेमें वा तुरगोपि वा ॥ आयुधं यन्दनं वाऽपि ददृशे तेन रेणुना ।।२०॥ शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् । श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ॥ २१ ॥ हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे । रौक्षसाश्चापि रक्षांसि निंजष्ठस्तिमिरे तदा ॥ २२ ॥ पॅरांश्चैव विनिघ्नन्तः स्खांश्च वानरराक्षसाः । रुधिरार्दा तदा चक्रुर्महीं पङ्कानुलेपनाम् ॥ २३ ॥ ततस्तु रुधिरौघेण सिक्तं ध्यपगतं रजः ॥ शरीरैशवसंकीर्णा बभूव च वसुंधरा ॥ २४ ॥ दुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः। हरयो राक्षसाश्चैव जत्रुरन्योन्यमोजसा ॥ २५ ॥ बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ॥ हैरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ॥ २६ ॥ राक्षसास्त्वपि संक्रुद्धः प्रासतोमरपाणयः ।। कपीन्निजनिरे तत्र शत्रुः परमदारुणैः ॥२७॥ अकम्पनः सुसंक्रुद्धो राक्षसांनां चमूपतिः॥ संहर्षयति तांन्सपत्राक्षसान्भीमविक्रमान् ॥ हरयस्त्वपि रक्षांसि महाद्रुममहंमभिः॥ विंदरयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ॥ २९ ॥ एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ मैन्दो द्विविंदं क्रुद्धाश्चक्रुथैगमनुत्तमम् ॥ ३०॥ तु वृथैर्महीधेगा राक्षसानां चमूमुखे । कदनं सुमहचकुलीलया हॅरियूथपाः । ॥ १५ ॥ परस्परजिघांसवः आसन्निति शेषः ॥१६॥ । | अदर्शनंफलमाह-हरीनिति ।। २२ ॥ प्रथमं रक्तोदं विनर्दतां सिंहनादं कुर्वतां । अभिगर्जतां आभि- | अथच रणक्षोदेन पङ्किलामित्यर्थः । पक्कनुलेपनां मुख्येन गर्जनं कुर्वतां ॥ १७ ॥ अरुणवर्णेन रक्तिम्ना | पह्नुलिप्तां । कर्मणि ल्युट् । २३ । शरीरशवंसं- आभातीत्यरुणवर्णाभं ॥ कौशेयोद्धृतपाण्डुना १८ ॥ | कीर्णा शवभूतशरीरसंकीर्णा ॥ २४ टुमशैला ॥ उद्धृतकौशेयपाण्डुना । आहिताश्यादित्वात् परनि वानरीयाः । शक्त्यादयो राक्षसीयाः ॥ २५ ।। पातः । रजस रक्तत्वपाण्डुत्वे भूभेदादिति ज्ञेयं । भूतानि वस्तूनि । न ददृशुः बाहुभिः परिघाकारैरित्यस्योत्तरार्धःहरयो भीमक संवृतानि छन्नानि वानरा राक्षसाश्चेति शेषः ॥ १९ ॥ उक्तं विवृणो- |मोणो राक्षसाजवुराहव इति ॥ २६ ॥ राक्षसास्त्व- तिघ्नं ध्वजा इति । वर्मादिष्वपि नबनुवर्तनीयः । पीति । शनैः उक्तप्रासादिभिः ॥ २७ ॥ संहर्षयति ॥ २० ॥ परस्परादर्शनादिजन्यं शब्दान्तरमाह — उत्साहयति ॥ २८ ॥ अभिक्रम्य अभिमुखीभूय । शब्दश्चेति । रूपाणि पदार्थान्तराणि ॥ २१ ॥ आच्छिद्य अपहृत्य ।। २९-३०॥ ते त्वित्यादिसंर्ध- ॥ १५ ॥ रामानु० संहर्षयति समहर्षयत् । संभावयामासेत्यर्थः । तान् कपीन्निन्नतः ॥ २८ ॥ कतक' नानाप्रहरणैर्भाश मित्यत्रसर्गविच्छेदःप्रमादत् ॥ ३१ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ [ पा० ] १ घ. झ. जिघांसया २ ङ. झ. ट. सुमहान्कोपात्. ३ गन मभिधावतां. ४ क. ख. घ. ङ.झ. ट. कौशेयोद्धत ५ ङ. झ. अ. ट. ध्वजो. घ. च. ध्वजावा. ६ क, ख, च, छ. अ. गजोवातुरगो. ङ. झन् ट. चर्मवातुरगो. ७ ख, घ, ङ. छ. झ. ध. ट. स्यन्दनोषिवा. ८ ग. गर्जतां ९ ख. ङ. च. झ. के. ट. राक्षसाराक्षसांश्वषि. १० क. निजच्छुरितरेतरं. ११ च. छ. ज. तेपरांश्चैव निन्नन्तः, ख, घ, ङ. झ. ट. तेपांश्वविनिनन्तः, १२ ख. ङ. झ. ट. ह्यपगतं. १३ ग. शतसंकीर्णा. १४ ग. घ. हरीनेव सुसंक्रुद्धहरयोजखुराहवे. १५ ग. दारयन्यभिनिष्क्रम्य. १६ ख. ग. ड. झ. ल. ट. परमक्रुद्धः १७ ङ. च. झ. जर ट. र्महावीराः१८ झ. हरिपुङ्गवाः. २०४ श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ मैमन् राक्षसान्सैर्वे वानरा गणशो भृशम् ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ षट्पञ्चाशः सर्गः ॥ ५६ ॥ हनुमताऽकंपनवधः ॥ १ ॥ तेनरामादिभिर्हनुमच्छूIघनम् ॥ २ ॥ तदृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः ।। क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥ क्रोधमूर्छितरूपस्तु धून्वन्परमकार्मुकम् ॥ दृष्ट्वा तु कर्म शत्रुणां सारथिं वाक्यमब्रवीत् ॥ २ ॥ तैनैव तावत्वरितं रथं प्रापय सारथे ॥थैवैते बहवो नन्ति सुबहूत्राक्षसात्रणे ॥ ३ ॥ ऐतेऽत्र बलवन्तो हि भीमकायाश्च वानराः ॥ टुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।। ४ ॥ एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।। ऍतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ ५॥ ततः पुंजवनाश्वेन रथेन रथिनांवरः।। हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ ६ ॥ न स्थातुं वानराः शेकुः किं पुनर्योडुमाहवे । अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ॥ ७ ॥ तान्मृत्युवशमापन्नैकम्पनवशं गतान् ॥ समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥ । तं महाप्लवगं दृष्ट्वा सर्वे स्वगयूथपाः । समेत्य समूरे वीराः संहृष्टाः पर्यवारयन् ॥ ९॥ जैवस्थितं हनूमन्तं ‘‘ते दृष्ट्वा हरियूथपाः॥ बभूवुर्बलवन्तो हि वैलवन्तं समाश्रिताः ॥ १० ॥ अकम्पनस्तु शैलाभं हनूमन्तमंबंस्थितम् । महेन्द्र इव धाराभिः शरैरभिघवर्ष ह ॥ ११ ॥ अचिन्तयित्वा बाणौघाञ्शरीरे पॅतिताञ्शितान् । अकम्पनवधार्थाय मनो दधे महाबलः ॥१२॥ स प्रसह्य महातेजा हनूमान्मारुतात्मजः । अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥ तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ॥ वभूव रूपं दुर्धर्षे दीप्तस्येव विभावसोः ॥ १४ ॥ आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः ॥ शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥ तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः । स विनद्य महानादं भ्रामयामास वीर्यवान् ॥१६॥ १e श्लोकः॥ लीलया अनायासेन ॥३१॥ इति श्रीगो- | ३ ॥ प्रमुखे अग्रे ॥ ४५ ॥ प्रजवनाश्वेन वेगव विन्द्रराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा- | दश्वेन ॥ ६-७ । उपतस्थे अकम्पनसमीपमाजगाम ख्याने युद्धकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥५५॥ ८-११ ॥ अकम्पनवधार्थाय अकम्पनवधरूपप्रयो जनाय ।। १२-१३ ॥ । तस्य हनुमतः । १४ । अप्रः अथाकम्पनवधः षट्पञ्चाशे–तद्रुष्वेत्यादि । १- हरणं अनायुधं ।। १५ ॥ महानादं विनद्य महानादं ति० बलवन्तोवा वाशब्दोवैशब्दस्यार्थे ॥ ४ ॥ ति० एतान्निहन्तुमिच्छामि प्रथमतःखसेनारक्षणार्थं । ततःपरबलंहनिष्या मीतिशेषः । तदेवाह-एतैरिति ॥ ५ ॥ [ पा० ] १ ममन्थुराक्षसानित्यर्थस्यस्थाने क, ख, घ. च. छ. ब. पाठेषु अकंपनसमादिष्टावि विविधायुधयोधिनः । ममन्थं राक्षसास्तत्रवानरान्गणशोभृशं इत्येकश्लोकः पाठभेदेन दृश्यते २ ङ, झ. ट. न्सर्वेनानाप्रहरणैर्भूशं. ३ ग. ट. तथैवत्खरितयोढं. ४ च. झ अ. ट. एतेचबलिनोनन्ति क. घ. यत्रैतेहरयोनन्ति. ५ ङ. झ. एतेचबलवन्तोवा. ६ ङ. छ. झ. ट. भीमकोपाथ. ७ क. ख. ग. च. अ. एतत्प्रमथितं. ८ ङ. च. झ. स. ट. प्रचलिताश्वेन. ९ क. ख. छ. नकंपनशरातुरान्. च. झ. ट. नकंपनशरानुगान्. १० क. ग. ङ. झ. ट. व्यवस्थितं. ११ घ. च. छ. तंदृष्ट्• १२ क. ख. घ. -छ. झ ट. बलवन्तमुप• श्रिताः. १३ क. ख. ग. च• मुपस्थितं. १४ ङ. झ. ट. पातितान्कपिः . १५ क. ङ. --ट• आत्मानंखप्रहरणं. ख. ग. घ. आत्मानंचाप्रहरण. १६ . छ. झ. ट. गृहंदुमहाशल. सगैः ५६ ] श्रीमद्रोविन्दराजीयव्याख्यासमंलंकृतम् । २०५ ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ॥ पैरा हि नमुचिं संख्ये वीणेव पुरंदरः ॥ १७ ॥ अकम्पनस्तु तदृष्ट्वा गिरिदं समुद्यतम् । दूरादेव महाबाणैरर्धचन्द्रेर्यदारयत् ॥ १८ ॥ तैत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् । विशीर्णं पतितं दृष्ट्वा हनुमान्क्रोधमूर्छिछतः ॥ १९ ॥ सोश्वकर्ण सैमासाद्य रोषदर्पान्वितो हरिः॥ तूर्णमुत्पाटयामास महागिरिमिवोचिङ्कतम् ॥ २० ॥ तं गृहीत्वा महास्कन्धं सोवकर्णं महाद्युतिः । उँहस्य परया प्रीत्या भ्रामयामास संयुगे । प्रधावनूरुवेगेन प्रभङ्गस्तरसा दुमान् । हनुमान्परमक्रुद्धश्चरणैर्दारयाक्षितिम् ॥ २२ ॥ गजांश्च सगजारोहान्सरथात्रथिनस्तथा ॥ जघान हनुमान्धीमात्राक्षसांश्च पदातिगान् ॥ २३ ॥ तमन्तकमिव क्रुद्धं सैमरे प्राणहारिणम् ॥ हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥ तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् ॥ ददर्शाकम्पनो वीरश्रुक्रोधं च ननाद च ॥ २५ ॥ स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः । निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६ ॥ स हुँदा प्रतिविद्धस्तु बीभिः शरवृष्टिभिः। । हनुमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥ विरराज महाकायो महावीर्यो महामनाः॥ पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ २८ ॥ ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥ स वृक्षेण हतस्तेन सक्रोधेन महात्मना ॥ राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥ तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ॥ व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥३१॥ त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः लङ्कामभिययुस्रस्ता वानरैस्तैरभिद्रुताः॥ ३२ ॥ ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः ॥ मैचच्छूमजलैरजैः वसन्तो विप्रदुद्रुवुः ॥ ३३ ।। अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ॥ पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥ तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । समेत्य हरयः सर्वे हनुमन्तमपूजयन् ॥ ३५॥ सोपि ईंहृष्टस्तान्सर्वान्हरीन्प्रत्यभ्यपूजयत् ॥ हनुमान्सर्वसंपन्नो यथार्हमनुकूलतः ॥ ३६ ॥ विनेदुश्च यथाप्राणं हरयो जितकाशिनः । चकर्थश्च पुनस्तत्र सप्राणानपि राक्षसान् ॥ ३७ ॥ स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः। महासुरं भीमममित्रनाशनं चैथैव विष्णुर्मलिनं चैमूमुखे ॥ ३८ ॥ कृत्वेत्यर्थः ।। १६ ॥। तत इति । तत्र सः शैलेनेत्य- । पदातितया गच्छन्तीति पदातिगाः तान् ॥ २३. ध्याहार्यं । सहनुमान् अकम्पनं पुरन्दरो नमुचिं यथा | २६ । प्ररूढः प्ररूढवृक्षः ॥ २७-२९॥ वानरेन्द्रेण तथा शैलेन वजेणेवाभिदुद्राव ॥ १७-१८ । कत्र । तेन वृक्षेणहत इत्यन्वयः ।।३० ॥ क्षितिकम्पे क्रोधमूच्छितः अभूदितिशेषः ।। १९–२१ भूकम्प ॥ ३१-३५ । प्रत्यभ्यपूजयत् भवत्सा- ॥ चरणैः चरणन्यासैः । दारयत् अदारयत् ॥ २२ ॥ हाय्येनैव मया जितमित्येवमिति भावः ।। ३६ स० प्रीत्या समयेनसमीचीनायुधमुपलब्धमितिहर्षेण ॥ २१ ति० प्ररूढःसानुमानिव बहुशराचितशरीरत्वाप्ररूदबहुवृक्ष गिरिरिवजनैर्ददृशइत्यर्थः ॥ २७ ॥ ति० सोषियथार्हमनुकूलतोऽनुकूलदर्शनवचनालिङ्गनैः संप्रत्यपूजयत् ॥ ३६ ॥ इतिषट्- पञ्चाशःसरैः ॥ ५६ ॥ [ पा०] १ क. ---घ. च. छ. ट. यथाहिनमुचं. २ क, ख. ओशिलोच्चयमाकाशे. ३ क, ख, ग, समादाय. ४ झ. प्रगृह्यपरया. ५ ङ. झ. ट. सद्मंप्राण. ६ ख. संप्रेक्ष्य. ७ ङ. झ. ट. तथाविप्रकीर्णस्तुनाराचैःशितशक्तिभिः. क. तथाप्रति विद्धाङ्गभूरिभिःशरवृष्टिभिः , ८ ङ. झ. ट. महाबलः. ९ क. -घ. झ. भयाच्छूमजलैरङ्गःप्रस्रवद्भिर्विदुद्रुवुः. ड. भयाच्चसजलै- रजैःप्रस्रवद्भिर्विदुद्रुवुः १० झ. अ. ट. अन्योन्यंतेप्रमश्नन्तो. घन् अन्योन्यंप्रेमबद्धास्ते. ११ ङ. -झ. प्रवृद्धांस्तान्सर्वान्, १२ ङ, झ. ट. विष्णुर्यथैवोर्बलं. १३ च. छ. महाहवे. २ ३ २ २ २० ६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ०८०८-० + +++ +++++++ + + अपूजयन्देवगणास्तदा कपिं खयं च रामोतिबलश्च लक्ष्मणः । तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्पञ्चाशस्सर्गः ॥ ५६ ॥ सप्तपञ्चाशः सर्गः ॥ ५७ ॥ रावणचोदनयाप्रहस्तेन नरान्तकादिसचिवचतुष्टयसाहित्येन पूर्ववराद्रणायनिर्याणम् । अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ॥ किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ १ ॥ स तु ध्यात्वु मुहूर्ते तु मत्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । पुरीं पेरिययौ लङ् सर्वान्गुल्मानवेक्षितुम् ॥ २ ॥ तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । ददर्श नैगरीं लङ्कां पताकाध्वजमालिनीम् ॥ ३ ॥ रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।। उंचाचामर्षतः काले प्रहस्तं युद्धकोविदम् ॥ ४ ॥ पुरस्योपनिविष्टस्य सहसा पीडितस्य वा । नैन्यं युद्धात्प्रपश्यामि मोक्षे युद्धविशारद ॥५॥ अहं वा कुम्भकर्णं वा त्वं वा सेनापतिर्मम । इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ।। ६ ॥ स त्वं बलमतः शीघ्रमादाय परिगृह्य च । विजयायाभिनिर्याहि यत्र सवै वनौकसः ॥ ७ ॥ निर्याणादेव ते नूनं चपला हरिवाहिनी ॥ नदतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ८ ॥ चपला ह्यविनीताश्च चलचित्ताश्च वानराः ॥ न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ९ ॥ विद्रुते च बले तसित्रामः सौमित्रिणा सह ॥ अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ॥ आपत्संशयिता श्रेयो न तु निस्संशयीकृता । प्रतिलोमानुलोमं वा ”द्वा नो मन्यसे हितम् ॥ ११॥ ३९ ॥ चतुभ्योमकम्पनवधः ।। इति श्रीगोविन्दराज- | उप समीपे निविष्टं परसेनानिवेशो यस्य तस्य उपरु- विरचिते श्रीमद्रामायणभूषणे रत्न किरीटाख्याने युद्ध- द्धस्येत्यर्थः । अतएव वाशब्दश्चार्थे । पीडितस्य च काण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥ मोक्षे मोक्षोपायं ॥ ५ ॥। वहेयुरिति शकि लिट् ॥६॥ शीघ्रमादाय । परिगृह्य स्वाधीनं कृत्वा । यत्र वनौ- अथ युद्धाय प्रहस्तनिर्याणं सप्तपञ्चाशे-अकम्प- | कसो वर्तन्ते तत्र इतो निर्याहीत्यन्वयः ॥ -७ । -चपला नवधमित्यादि । । १ ॥ स त्वित्यादिसार्धश्लोक एका- | धैर्यरहिता ।। ८-९ ॥ अवशः प्रभुत्वरहितः। ‘‘वश न्वयः । ततः स रावणः पुरीं परिययौ । पूर्वदिवसे | मिच्छाप्रभुत्वयोः' इति विश्वः। हे प्रहस्त । ते तव वश दिवसस्य पूर्वभागे । पूवह इत्यर्थः । गुरुमान् सेना - | मेष्यतीत्यन्वयः ॥ १० ॥ ननु युद्धे सत्यात्महानेरपि व्यूहान् ॥ २-३ ॥ काले निदेशार्हसमये ॥ ४ ॥ संभवात्तदकरणमेव श्रेय इत्याशङ्कय तथात्वे शत्रुकृ- ति० उपनि विष्टस्य अतिसमीपनिविष्टशत्रुबलस्येत्यर्थः । अतएवसहसा बलात्कारेणपीडितस्य । अन्ययुद्धात् अन्यकर्तृकयुद्धा खेतोः। मोक्षे उपरोधमोक्षे । न प्रपश्यामि ॥ ५॥ ति' ननुयुद्धेमजीवनेपिसंदेहास्कथंनिरालंबोवशमेष्यतीत्युच्यतेतत्राह--आप दिति । युद्धे आप मृतिः । संशयिता संदेहविषया । श्रेयः विजयस्तु । तवन संशयितः नसंदेहविषयः। तवातिबलाद्वहुशोदृष्ट विजयखाच्च इन्द्रजिद्वच्छेयःप्राप्तिरेवोत्कटकोटिका। किंच श्रेयोनसंदिग्धं । युद्धजीवनेमरणेचश्रेयस्सत्वात् । जीवनेराज्यं । मृतावुत्तमलोकः । अतोत्रयुद्धेप्रवृत्तिरेवनिस्संशयीकृता । ‘यत्रायुधैध्रुवो मृत्युर्मुद्रजीवितसंशयः । तमेवकालंयुद्धस्यप्रवदन्तिमनी- षिणः” इत्यादिशास्त्रादितिभावः । ममत्वद्ययुद्धमेवहितंप्रतिभाति । प्रकारान्तरमस्तिचेहूहीत्याह--प्रतिलोमेत्यादि । मनोनुकूलंवा [ पा० ] १ ख , प्रतिययौ. २ ङ. च. छ, झ. ट. नगीराजा. घ. महतलकां. ड. ट. . ३ गझ. उवाचात्महितंकले ४ झ. नाभ्ययुद्धात्. ५ च. हेतू. ६ क, ख, घ. च. छ. अ. मादायरथमास्थितः ७ ङ. झ. अ. ट. चलितान् घ चलिष्यत्य रिवाहिनी. ८ क. ग.-छ. झ. झ. ट. नत्र ९ ङ. झ. ट, यत्तुनो. सर्गः ५७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २०७ k; रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ॥ राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥ राजन्मत्रितपूर्व नः कुशलैः सह मन्त्रिभिः । विचदपि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ॥ अप्रदाने पुनर्युद्धे दृष्टमेतत्तथैव नः ॥ १४ ॥ सोहं दानैश्च मानैश्च सततं पूजितस्त्वया ॥ सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ १५ ॥ न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा । त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ॥ १६ ॥ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ॥ उवाचेदं बलाध्यक्षान्प्रहस्तः पुंरतः स्थितान् ॥ १७॥ समानयत मे शीतुं राक्षसानां महद्धलम् ॥ १८ ॥ मैद्धाणशतवेगेन हतानां च रणाजिरे । अद्य तृप्यन्तु मॅसादाः पक्षिणः कीननौकसाम् ॥ १९ ॥ इत्युक्तास्ते प्रहस्तेन बलाध्यक्षः “तत्वराः ॥ बलमुद्योजयामासुस्तसित्राक्षसमन्दिरे ॥ २० ॥ सा बभूवं मुहूर्तेन तिगमनानाविधायुधैः॥ लझा राक्षसवीरैस्तैर्गजैरिवं समाकुला ॥ २१ ॥ ताया हानेनिश्चितत्वात् युद्धकरणे तस्याः संदेहात् । | नः अस्माकं विवादश्चापि वृत्तः । येन विभीषणो यत्रायुद्धे ध्रुवो मृत्युर्युद्धे जीवितसंशयः । तमेव निरगच्छदिति भावः ॥ १३ ॥ मद्धितमर्थमाह कालं युद्धस्य प्रवदन्ति मनीषिणः । इत्युक्तरीत्या | प्रदानेन त्विति । सीतायाः प्रदानेन तु श्रेयः। अप्र- इदानीं युद्धमेव श्रेय इत्याह-आपदिति । संशयिता दाने तु युद्धमिति च मम व्यवसितमित्यर्थः। सर्व वितार्किता। आपत् मृतिः। श्रेयः। युद्धे मृतिः - | मरणं युद्धशब्देनोपचर्यते । यथैव व्यवसितं तथैव यस्करीत्यर्थः । जयापजययोरव्यवस्थितत्वेन पाक्षिक- नः अस्माभिः । दृष्ट च ।। १४ ।। एवं स्वमतमुक्त्वा जयस्यापि संभवादिति भावः । पक्षान्तरं प्रतिक्षि- संप्रति त्वन्मतानुसारेण युद्धमेव करिष्यामीत्यह- पतिघ्नत्विति । निस्संशयीकृता निश्चिता । मृतिस्तु सोहमित्यादिना । दानैः भूषणादिप्रदानैः । मानैः युद्धे विना शत्रुभिर्मरणं तु न श्रेयः एतन्मम मतं । त्वदधीनं जीवितमित्यादिप्रियभाषणैः। पूजितः उक त्वन्मतं तु किमित्याह-प्रतिलोमेति । प्रतिलोमं मदु- पैमापादितः । काले आपत्काले। किंन कुर्यां जीवित क्तप्रकारविपरीतप्रकारं । अनुलोमं वा नोस्माकं त्यागमपि कुर्यामित्यर्थः ।। १५ । उक्तमेव विशदयति यद्धितं मन्यसे तद्वदेति शेषः । वेति पक्षान्तरे । अहं |-न हीति । जुहूषन्तं होतुमिच्छन्तं । जुहोतेः सन्प्र तदेव श्रेयो मन्ये । त्वमन्यच्च यदि मन्यसे तद्वद । तदे-त्ययः । अनेन जीवितस्य हविष्ठं युद्धस्याग्निरूपत्वं च वास्माकं हितमित्यर्थः ॥ ११-१२ ॥ मत्रसमये | गम्यते । तेन चामहविःप्रदानस्य महाफलत्वं युद्ध मया यथा निर्धारितं तत्तथा प्रवृत्तमित्याह-राज- सङ्गतिमात्रेण स्वविनाशश्च द्योत्यते । गतानुगति न्नित्यादिना । कुशलैर्मत्रिभिः विभीषणादिभिः सह ।। कास्तु जुहूषन्तं त्यक्तुमिच्छन्तमित्यर्थः। जुहोतेर्दी नः अस्माभिः। इदं वक्ष्यमाणं मन्नितपूर्व । तर्हि | नार्थत्वादित्याहुः ॥ १६--१८ । हतानां काननौ मञ्जितत्वे तथा किमिति नानुष्ठितं तत्राह-विवाद | कसां तुष्यन्त्वित्यन्वयः । “ पूरणगुण " इत्यादिना इति । परस्परं समवेक्ष्य बहुमततया आलोक्य । समासप्रतिषेधेन सुहितार्थयोगे ज्ञापिता षष्ठी ॥१९ भवतुप्रतिकूलंबा । यतुनोहितंमन्यसे तद्वदेतिशेषः । स० आपत् मृतिः परिभवभवंदुःखंवा । संशयिता। नचनिस्संशयीकृत भविष्यत्येवेति ननिधिता। तथापि तवशक्तितोमद्युक्तितश्च श्रेयः जयः निश्चितं । ‘श्रयः अमृतेऐहिकं मृते पारत्रिकमिति प्रकृता नुपयुक्तंव्यख्यानं । प्रोत्साहनसमयवात् । ती० अत्र मदुलार्थविषये प्रतिलोमानुलोमंवा प्रतिलोमंवा अनुलोमंवा । अनयों” द्धितंमन्यसे तद्वदेतिशेषः । यद्वा प्रतिलोमंप्रतिकूल मितियन्मन्यसे अनुलोमं अनुकूल मितियन्मन्यसे अन्यद्वा एतयतिरिक्तं । यद्वा इतरमन्यसे तद्वदेतिशेषः । प्रतिलोमेयविभक्तिकोनिर्देशः ॥ ११ ॥ ती० जिहीर्षन्तं त्यक्तुमिच्छन्तं ॥ १६ ॥ [ पा० ] १ ग. ध. च. छ. ज. जिहीर्षन्तं. २ च. छ. ब. प्रमुखेस्थितान् , ३ क. -घ. च. छ. ज. मद्वाणाशनिवेगेन ४ घ. ज. मांसेनपक्षिणः . ५ ख. घ. ङ. झ. ट. काननौकसः, ६ च.-ट. तस्यतद्वचनंश्रुखाबलध्यक्षाः७ ङ, झ. ट. महाबलाः ८ झ. ट. भीमैर्नानाविधा. ९ क ख स्तैस्सिहैरिव २०८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यतां । आज्यगन्धप्रतिवहः सुरभिर्मरुतो ववौ ॥ २२ ॥ स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ॥ संग्रामसः संहृष्टा धारयत्राक्षसास्तदा ॥ २३ ॥ सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ॥ रावणं प्रेक्ष्य राजानं प्रहतं पर्यवारयन् ॥ २४ ॥ अथामस्य च राजानं भेरीमाहत्य भैरवाम् ॥ आरुरोह रथं दिव्यं प्रहस्तः सैज्जकल्पितम् ॥ २५॥ हयैर्महाजवैद्युक्तं सम्यक्चैतसुसंयतम् । महाजलदनिर्घं साक्षाच्चन्द्रार्कभास्खरम् ॥ २६ ॥ उरगध्वजदुर्धर्ष सुवरूथं नृपस्करम् । सुवर्णजाल संयुक्तं प्रहसन्तमिव श्रिया ॥ २७ ॥ ततस्तं रथमास्थाय रावणार्पितशासनः॥ लङ्काया निर्ययौ तूर्ण बलेन महताऽऽवृतः ॥ २८॥ ततो दुन्दुभिनिर्घषः पर्जन्यनिनदोपमः ॥ वादित्राणां च निनदः पूरयन्निव सागरम् ॥ शुश्रुवे शङ्कशब्दश्च प्रयाते वाहिनीपतौ ॥ २९ ॥ निनदन्तः खरान्घोरात्राक्षसा जग्मुरग्रतः ॥ भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ॥ ३० ॥ नरान्तकः कुम्भहनुमंहनादः समुन्नतः । प्रहस्तसचिवा वेते निर्ययुः परिवार्य तम् ॥ ३१ ॥ व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ ॥ गजयूथनिकाशेन बलेन महता वृतः ॥ ३२॥ सागरप्रतिमौघेन वृतस्तेन बलेन सः । प्रहस्तो निर्ययौ ढूर्ण कालान्तकयमोपमः ॥ ३३ ॥ तस्य निर्याणघोषेण राक्षसानां च नर्दताम् । लङ्कायां सर्वभूतानि विनेदुर्विकृतैः खरैः ॥ ३४ ॥ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ॥ मण्डलान्यपसव्यानि खगाश्चक्रे रथं प्रति ॥ ३५ ॥ २१ ॥ हुताशनं तर्पयतां अग्नौ बहुधा शान्तिहोमा- सुडागमः । जालं गवाक्षी । प्रहसन्तमिव श्रिया नाचरतां। ब्राह्मणांश्च नमस्यतां गन्धपुष्पादिभिरर्च- स्वकान्त्या सर्वकान्तिमद्वस्तु परिहसन्तमिव स्थितं यतां संबन्धी आज्यगन्धप्रतिवहः ब्राह्मणार्चनकुसु ॥ २५-२७ । ततः आरोहणानन्तरं ॥ २८ ॥ तत मादिना सुरभिर्मरुतो ववौ ॥ २२ ॥ संग्रामसज्जाः इत्यादिसार्धश्लोक एकान्वयः । पर्जन्यः मेघविशेषः संग्रामायोद्युक्ताः। राक्षसाः अभिमश्रिताः विजय ॥ २९ ॥ पुरस्सराः अग्रगाः ॥ ३० -.३१॥ मजेणाभिमत्रिताः । स्रजः जगृहुः । धारयन् अधा- व्यूढेन सन्नद्धकङ्कटेन । “ व्यूढः सन्नद्धकङ्कटः । रयंश्च ॥ २३ । रावणं प्रेक्ष्य स्वामितया प्रधानं । इत्यमरशेषे ॥ ३२ ॥ कालान्तकयमोपमः काले प्रल रावणमभिवन्द्येत्यर्थः ॥ २४ । अथेत्यादिश्लोकत्रयं।| यकाले अन्तको विनाशको यो यमस्तदुपमः ॥३३ सज्जकल्पितं सज्जमुद्युक्तं सर्वायुधदिसमवेतत्वेन क- | तस्य प्रहस्तस्य । निर्याणघोषेण निर्गमकालिकसिंह- ल्पितमित्यर्थः । सुसंयतं नियमितं । साक्षाच्चन्द्रार्क- | नादेन । राक्षसानां निर्याणघोषेण च प्रयोजनेन । भास्वरं चन्द्रार्कतुल्यं भास्वरं च । ‘’ साक्षात्प्रत्यक्षसर्वभूतानि विकृतैः संवैरुपलक्षितानि सन्ति विनेदु तुल्ययोः ” इत्यमरः । आहाकत्वेन चन्द्रसाम्यं । रिति संबन्धः ।। ३४ । अपसव्यानि अप्रदक्षि- तेजसाऽर्कसाम्यं । सुवरूथं शोभनरथगुप्तिकं । णानि । व्यभ्रमित्यनेन मण्डलकरणस्यकालिकत्व- रथगुप्तिर्वरूथोना ” इत्यमरः । स्वपस्करं शोभ-मुक्तं । साभ्रकाले हि पक्षिणो मण्डलान्याचरन्ति । । नरथाङ्ग। ‘‘ अपस्करो रथाङ्ग” इति निपातनात् यद्वाऽत्र खगाः गरुडाः । अपसव्यं प्रदक्षिणं । स० धनुषासहिताः सधनुष्काः। उत्सृज्य वाजिनइतिशेषः । पादत्रादिकंवा। पुत्रदारादिकंप्रतियुद्धथैगच्छामइत्युक्तंवा ॥२४॥ शि० सागरप्रतिमानां दुरवगाहनसागरसदृशानांराक्षसानां ओघःसमूह्यस्मिस्तेनबलेनवृतः अतएव कालान्तकयमोपमः प्रह स्तोनिर्ययौ । तत्रकालोमहाप्रलयः । अन्तकोमरणसमयः। यमःसंयमिनीपतिरिति विवेकः ॥ ३३ ॥ ति० अपसव्यानिमण्डलानि अपगतासव्यभागेविभ्रान्तिर्येषुमण्डलेषुभ्रामणेषुतान्यपसव्यानि प्रदक्षिणानि । गृध्रादीनांप्रदक्षिणमपिदुर्निमित्तमितिकतकः ॥३५॥ [ पा०] १ ङ. झन् ट. वेगादुत्सृज्य . २ ग. सूतकल्पितं. ३ ज. सूतेनसंयुतं ख . ग. छ. सूतंससायकं. ४ घ. सुविस्तरं. ५ क~ट. मेदिनीं. ६ ४. झ. ट. क्रुद्धःकालान्तक. क. ग. घ. च. छ. अ. तूर्णकुद्धःकालान्तकोपमः, ख. तूर्णयो हुंकालान्तकोपमः १) ८ / सर्गः ५८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २०९ वैमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे । अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ॥३६॥ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३७ ॥ मेघाश्च खरनिघषा रथस्योपरि रक्षसः ॥ ववृषु रुधिरं चास्य सिषिचुश्च पुरस्सरान् ॥ ३८ ॥ केतुमूर्धनि गृध्रोस्य निलीनो दक्षिणामुखः ॥ तेंदबुभयतः पार्श्व सैमग्रामहरप्रभाम् ॥ ३९ ॥ सारथेर्बहुशश्चास्य संग्राममवगाहतः प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ॥ ४० ॥ निर्याणश्रीश्च यास्यासीद्भाखरा वसुदुर्लभा । सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ ४१ ॥ प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् । युधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ ४२ ॥ अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारुजतां चैव गुर्वीरागृहतां शिलाः ॥ ४३ ॥ नदतां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ ४४ ॥ वेगितानां समर्थानामन्योन्यवधकाङ्किणाम् । परस्परं चाद्वयतां निनादः श्रूयते महान् ॥ ४५ ॥ ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः । विवृद्धवेगां च विवेश तां चनं यथा मुमूर्षः शलभो विभावसुम् । ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अष्टपञ्चाशः सर्गाः॥ ५८ विभीषणेनरामंप्रति तत्प्रश्नेनरणयाभ्यागच्छतः प्रहस्तस्य याथाम्यनिवेदनम् । १ ॥ द्वि विददुर्मुखजांबवत्तरैः क्रमेण नरान्तकसमुन्नतमहानदकुंभहनुनाम्नां प्रहस्तसचिवानांचdणं हननम् ॥ २ ॥ नीलेन महतायुद्धेन प्रहस्तयधः ॥ ३ ॥ ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमेपराक्रमम् ॥ उवाच ससितं रामो विभीषणमॅरिन्दमः ॥ “‘अपसव्यंतु दक्षिणं” इत्यमरः । गरुडानां ह्यप्रदक्षिणं प्रहस्तोभूदित्यर्थः । स्खलिताः चस्खलुः। कर्तरि क्तः शोभनं । प्रहः चन्द्रसूर्यादयः । तत्काले ग्रहयुद्ध- ॥ । ४१ ॥ नानाप्रहरणा . शिळावृक्षादिनानाप्रहरणा मासीदित्यर्थः ।। ३५-३८ । तुदनुभयतः पात्रे ।। ४२ ॥ आरुजतां उन्मूलयतां । आणूहूतां आसम उभौ पक्षौ मुखेन कण्डूयमानः समग्रामहरत् प्रभां |तात् गृहत ।। ४३ । नदतामिति त्रिपादश्लोकः । प्रहस्तस्येति शेषः । ध्वजाग्रारूढगृध्रदर्शनेन प्रहस्तमुखं रक्षोगणवनौकसामित्युत्तरशेषः ॥ ४४- -४५ ॥ विवर्णमासीदित्यर्थः ॥ ३९ ॥ । सूतस्य सूतजातस्य । कपिराजवाहिनीमभिप्रतस्थे तां चरुं विवेश च हयसादिनः हयप्रस्थापकस्य । प्रतोदः तोत्रं । यद्वा ||।४६। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण" सूतस्य सूतकुलोत्पन्नस्य । अभ्यस्तप्रतोद्धारणस्यापी- | भूषणे रन्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तप त्यर्थः । हयसादिनः अश्वगतिशिक्षकस्य ॥ ४० ॥ | चाशः सर्गः ॥ ५७ ॥ वसुदुर्लभा अष्टवसुदुर्लभा । भास्वरा वसुदुर्लभेति पाठः। निर्याणश्रीः निर्गमकालिकश्रीः । निरुत्साहः | अथ प्रहस्तवधोष्टपञ्चाशततः प्रहस्तमित्यादि । स० सूतस्यतद्वंश्यस्य। हयसादिनः हयानश्वान्सादयतिगमयतियथेष्टमितिसतथा। तादृशस्यापिसारथेः हस्तात् प्रतोदः तोत्रं । न्यपतत् पपात । यं अन्नमस्यास्तीतिमखरैइकारः। ‘अनंथमितिहिधृतिः । सारेण अरसहितेनचक्रेण थिः सारथिः । तस्येतिवा । हयैरेवानुबन्धनिमित्तैःआदिभिःराक्षसैःसहितःसतथा । तस्यसूतस्यसारथेः।“‘आदिनोराक्षसाःप्रोक्ताः” इतिभागवततात्पर्यात् । सूतः सुष्ठंऊतः प्रतोदोयस्यतस्येतिवा । सुदुर्लभा उत्तरमानेवमागमनात् ॥ ४० ॥ स० रक्षोगणवनौकसामित्यनेन रक्षोगणस्यै- कैकोवनौकाःप्रर्याप्तइतिध्वन्यते ॥ ४४ ॥ स७ विजयायदुर्मतिः अपशकुनेरिवगतमृतैःखीयैर्हयैःश्रुतैरपिविजयभ्रमोस्यास्ती तिदुर्मतिरितिमन्तव्यम् ॥ ४६ ॥ इतिसप्तपञ्चाशःसर्गः ॥ ५७ ॥ [ पा० ] १ च. झ. झ. ट. वमन्तिपावक. २ क. --ट. घोराववाशिरे. ३ घ. ज. झ. ट. नदनुभयतः. ४ ङ. झन् ट. समप्रश्रियमाहरत्. ५ झ. ट. रणकृतोद्यमं ६ क, ख. ज. मरिंदमं. बा. रा. २०४ २१ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ क एष सुमहकायो बलेन महता वृतः॥ [आगच्छति महावेगः किंरूपबलपौरुषः॥] आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ॥ २ ॥ राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ ३ ॥ एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः॥ लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः॥ बीर्यवानत्रविच्छूरः शंख्यातश्च पराक्रमे ।। ४॥ ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥५॥ ददर्श महती सेनां वानराणां बलीयसाम् ॥ अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् ॥ ६ ॥ खङ्गशक्त्युष्टिबाणाश्च शूलानि मुसलानि च ॥ गदाश्च परिघाः प्रासा विविधाश्च परश्वधः ॥ ७ ॥ धर्नुषि च विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ ८॥ जगृहुः पादपांश्चापि घृष्पितान्वानरर्षभाः । शिलाश्च विपुला दीर्घा योद्धकामाः प्लवङ्गमाः ॥ ९ ॥ तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवृष्टिं च वर्धताम् ॥ १० ॥ बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।। वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ११ ॥ शलैः प्रमथितः केचित्केचिच्च परमायुधैः ॥ परिचैराहताः केचित्केचिच्छिनः परश्वधैः ॥ १२ ॥ निरुच्छासाः कृताः केचित्पतिता धरणीतले । विभिन्नहृदयाः केचिदिषुसंधानसंदिताः ॥ १३ ॥ केचिद्विधा कृताः खखैः स्फुरन्तः पतिता भुवि ॥ वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः॥१४॥ वानरैश्चापि संक्रुद्धं राक्षसौघाः समन्ततः । पादपैर्गिरिशृडैश्च संषिष्टा वसुधातले ॥ १५॥ वजस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।। डैः शोणितमासेभ्यो विशीर्णदशनेक्षणाः॥ १६ ॥ सस्मितमिति । बलवच्छखुदर्शनहर्षेणेतिभावः। तदेव | शूरः रणेष्वपरावृत्तः । पराक्रमे परपरिभवने । अत्रे- व्यजयति-अरिन्दम इति ।। १ ।। क एष इति । | तिकरणं बोध्यं । ४ । तत इत्यादिश्लोकद्वयं । भीमं ननु प्रहस्तः पूर्वद्वारान्निर्गतः, रामस्तु उत्तरद्वारि | भयंकरवेषं । । ५-६ ॥ खड्रेत्यादिश्लोकद्वयं । राक्ष तिष्ठति स्म, कथमस्यानेकयोजनस्थसाक्षात्कारः । सानामिति तृतीयार्थे षष्ठी । राक्षसैरित्यर्थः । उच्यते । आप्तवचनेन प्रत्यक्षतुल्येन महाकायः | वानरश्रेष्ठत्वेष्यवानरत्ववारणाय प्लवङ्गमा इत्युक्तं । कश्चन गच्छतीति विदित्वा एष इत्याह । आचक्ष्व | यद्वा प्लवङ्गमाः युद्धोत्साहेन प्लवगत्या गच्छन्तः तमिति शेषः ॥ २–३ ॥ एष इत्यादिसार्धश्लोक असंज्ञायां खशार्षः । ९-११ । परमयुधैः चलैः। एकान्वयः । तस्य रावणस्य । असह्यतया नामा- | चक्रे तु परमायुधं ” इति निघण्टुः ॥ १२ ॥ प्रहणं । संवृतशब्दोऽन्तर्भावितण्यर्थः । रावणेन | शूलपातादिकार्यं दर्शयति--निरुच्छासा इत्यादि । लङ्कायां स्वबलस्य तृतीयभागेन संवारित इत्यर्थः। निरुच्छासाः कृताः। इषुसन्धानसंदिताः इषव एव लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृत इति पाठः । संधानानि बन्धनरज्जवः तैः संदिताः संस्यूताः रावणस्य सैन्येषु भागत्रयमस्याधीनमिति भावः । स्फुरन्तः लुठन्तः। अवदारिताः भिन्नाः ।१३-१४॥ वीर्यवान् बलवान् । “वीर्यं बले प्रभावे च” इत्यमरः । । संपिष्टाः चूर्णिताः । वेमुः वमनं चक्रुः ॥ १५• स० त्रिभागबलसंवृतः रावणबलमध्येतृतीयभागबलेनयुक्तः। त्रिशब्दस्यतृतीयवाचकखतुत्रिदशेयेतव्याख्यावसरेभानुदीक्षिते नक्तं ॥ ४ ॥ ति० इथूणांसंधानं सम्यग्विसर्जनं तेनसादिताः खण्डिताः ॥ १३ ॥ ति० वमन् अवमन् । वेमुरितिपाठान्तरं [ पा०] १ इदमर्घ ङ , झ. ट. पाठेषुझ्दयते. २ ङ. झ. ट. सुप्रख्यातपराक्रमः, ३ ङ.झ. ट. पुष्पितांश्चगिीतथा. ४ ङ. झ. ट. संधानसादिताः, ख, च, छ. ज. संधानसंधिताः ५ घ, ङ, झ. ट. वमशोणितः ६ ख. मांसानि. ७ ङ, झ. ट. वदनेक्षणः । सर्गः ५८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। २११ ~*~*~*~*~*~*~* ~*~**~*~**~*~ आर्तखनं च खनतां सिंहनादं च नर्दताम् ॥ बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १७ ॥ वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ॥ विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १८ ॥ नरान्तकः कुम्भहनुर्महानादः समुन्नतः । एते प्रहस्तसचिवाः सर्वे जथुर्वनौकसः ॥ १९ । तेषामापततां शीघ्र निम्नतां चापि वानरान् । द्विविदो गिरिशृङ्ण जघानैकं नरान्तकम् ॥ २० ॥ दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् । राक्षसं क्षिप्रहस्तस्तु सपुत्रतमपोथयत् ॥ २१ ॥ जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् ॥ पातयामास तेजस्वी महानादस्य वक्षसि ॥ २२ ॥ अथ कुम्भहतुस्तत्र तारेणासद्य वीर्यवान् ॥ वृक्षेणाभिहतो मूर्तेि प्रीणान्संत्याजयद्रणे ॥ २३ ॥ अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः । चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २४ ॥ आवर्त इव संजज्ञे उभयोः सेनयोस्तदा ॥ क्षुभितस्याप्रमेयस्य सागरस्येव निस्खनः ॥ २५ ॥ महता हि शरौघेण प्रहस्तो युद्धकोविदः॥ अर्दयामास संक्रुद्धो वानरान्परमाहवे ॥ २६ ॥ वानराणां शरीरैश्च राक्षसानां च मेदिनी । बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २७ ।। सा मही रुधिरौघेण प्रच्छन्न संप्रकाशते । संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ २८ ॥ हतवीरौघवम्नां तु भग्नायुधमहङमाम् । शोणितौघमहतोयां यमसागरगामिनीम् ॥ २९ ॥ यकृत्प्लीहमहापङ्कां विनिकीर्णात्रशैवलाम् ॥। भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ॥ ३० ॥ गृध्रहंसगणाकीर्णं कफंसारससेविताम् । मेदःफेनसमाकीर्णामार्तस्तनितनिस्खनाम् । तां कापुरुषदुस्तारां युद्ध भूमिमयीं नदीम् ॥ ३१ ॥ १६ ।। स्वनतां नर्दतामित्यत्र कुर्वतामित्यर्थः । तुमुलः | भग्नाः तीरमहाद्वमा यस्यास्तां । शोणितौघा एव निबिडितः। रक्षसां वानराणां च ।। १७॥ वीरमार्गे | महातोयानि कलुषजलानि यस्यास्तां। यमसागर युद्धकौशलं । विवृत्तनयनाः भ्रान्तनेत्राः । कर्माणि | गामिनीं युद्धभूमौ यमो जीवग्रहणाय सन्निधत्त इति युद्धकर्माणि। अभीतवत् भयरहितं यथा भवति तथा | प्रसिद्धिः । तपसागरगामिनीम् । यकृत्प्लीहशब्दौ १८-१९ ॥ तेषामिति । इयं निर्धारणे षष्ठी । हृदयस्य दक्षिणवामभागस्थमांसविशेषपरौ । अत्राणां एकं मुख्यं ।। २० ॥ उत्थाय उद्धत्य । समुन्नताख्यं | शैवलत्वनिरूपणं स्तम्बमयत्वात् । भिन्नकायशिर राक्षसं अपोथयत् अमारयत् । “ पुथ हिंसायां ॐ | सोमनत्वनिरूपणं स्फुरितवत्त्वात् । अङ्गावयवः इति धातुः ॥ २१-२२ । तत्र प्रहस्तसचिवेषु । करचरणाद्यङ्गानामवयवः । अङलय इयर्थः। त एव सन्त्याजयत् सतत्याज । स्वार्थको णिच्प्रत्ययः | शाद्वलानि शाद्वलभूजन्यतृणानि यस्यास्तांककः धवल ॥ २३-२४ ॥ आवर्ते संवर्ते । प्रलय इव स्थिते | वर्णः श्येनः। सारसो हंसविशेषः । मेदः रुधिर तस्मिन् युद्धे क्षुभितस्य सागरस्य निस्स्वन इव मण्डलं। आर्तानां स्तनितः शब्द इति यावत् । तदेव सेनाया निस्वनः संजज्ञे । २५ । तेषु प्रहस्तप्रकर्ष निम्नोन्नतपतनजनितस्वनो यस्यास्तां । यद्यपि रुधि, प्रतिपादयितुं पुनराह-महतेत्यादि । २६ । निचिता । रप्रवाहस्यापि स्वत एव घोषोस्ति तथापि रूपकत्वा व्याप्ता । । २७-२८ ॥ अपरिच्छिन्नवानरवधो वृत्त | यैवमुक्तं । कापुरुषाः भीरवः तैः दुस्तारां । वृद्धि- इति द्योतयितुं युद्धभूमिं नदीवेन वर्णयति-हते- राषं ।युद्धभूमिमयीमिति स्वार्थे मयट्। व्यस्तरूपकं । त्यादिना । उभयसेनामयोर्हतवीराणामोघः समूह प्रावर्तयन्नित्यध्याहार्यं । यद्वा तेरुरिति वक्ष्यमाणम एव वसुं तटं यस्यास्तां। भग्नायुधान्येव महाद्रुमाः | त्राप्यनुषज्यते । अत्र सावयवरूपकालंकारः ।। २९ ॥१६॥ स७ वृक्षेणकरणेन प्राणान् संयाजयत् तत्याज । पूर्वार्धयुयुधइति सतारहयुत्तराधेऽध्याहार्यं । संव्याजयत् अयाजयदते वा ॥ २३ ॥ ति० तकर्म क्षणादेवसचिवचतुष्टयमारणकर्म ॥ २४ ॥ [ पा° ] १ क, ख, ग, च, छ, वृक्षेणमहतातस्य ङ, झ, च, ट, वृक्षेणमहता सद्यः२ ज प्राणांस्तयाजराक्षसः २१२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ नदीमिव घनापाये हंससारससेविताम् । राक्षसः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ॥ ३२ ॥ यथा पदर जोध्वस्तां नलिनीं गजयूथपाः ॥ ३३ ॥ ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् ॥ ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ॥ ३४॥ उद्धृत इव वायुः खे महदभ्रबलं बलात् ।। समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः। रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ॥ ३५ ॥ स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे । नीलाय व्यसृजंढाणान्प्रहस्तो वाहिनीपतिः ॥ ३६ ॥ ते प्राप्य विशिख नीलं विनिर्भिद्य समाहिताः ॥ महीं जग्मुर्महावेगा रुषिता इव पन्नगाः॥३७॥ नीलः शरैरभिहतो निशितैर्ललनोपमैः । स तं परमदुर्धर्षमापतन्तं महाकपिः । प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३८ ॥ स तेनाभिहतः क्रुद्धो नंदत्राक्षसपुङ्गवः ॥ ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ॥ ३९॥ तस्य बाणगृणान्घोरात्राक्षसस्य मैहाबलः ॥ अपारयन्वारयितुं प्रत्यर्थह्मन्निमीलितः॥ ४० ॥ यथैव गोवृषो वर्षे शारदं शीघ्रमागतम् । एवमेव प्रहस्तस्य भैरवयं दुरासदम् । निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ ४१ ॥ रोषितः शरवर्षेण सालेन महता महान् ।। प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ ४२ ॥ तृतः स चापदुद्रुह्य प्रहस्तस्य महाबलः ॥ बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥ ४३ ॥ विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः । प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ४४ ॥ तावुभौ वाहिनीमुख्यौ जातवैरौ तरखिनौ । स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ४५ ॥ उर्लिखन्तौ सुतीक्ष्णाभिर्देष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ४६ ॥ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ । काङ्गमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ ४७ ॥ आजघान तदा नीलं ललाटे मुसलेन सः । प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ॥ ४८ ॥ ३१ । उपमानमुखेनापि तत्तरणं दर्शयति-नदी- | जालमिव । युद्धे बलादभिव्रतं आभिमुख्येनायान्तं मिति ॥ घनापाये वषोन्ते । तां पूर्वत्र रूपकेण | नीलं समीक्ष्य रथेन नीलमेवाभिदुद्रुवे इति योजना दर्शितां । केचित्तु अत्रोत्तरश्लोकस्थनदीपदवैयर्थेभयेन ॥ ३५-३६ । रुषिताः पन्नगा इव स्थिताः समाः युद्धभूमिमयीं नदीं प्रवर्तयित्वेत्यध्याहरन्ति ॥ ३२ ॥ हिताः त्रजवः नीठं विनिर्भिद्य महीं जग्मुः विविशु } उक्तानां रक्षोवानराणामुपमामाह-यथेति । पद्मर- | रित्यर्थः ॥ ३७ ।। नील इत्यादि सार्धश्लोकः ॥ ३८ जोभिः ध्वस्तां वर्णान्तरं प्राप्तां । नलिनीं सरसीं यथा ॥ ३९ ॥ अपारयन् अशक्नुवन् । ४० ॥ यथैवेत्या- गजयूथपास्तरन्ति । तीर्वा रक्ततनवो भवन्तीति | दिसार्धश्लोकः । यथैवेत्यत्र एवकारोत्यन्तायोगव्यव- यावत् । तथा अरुणशरीरा उत्तेरुरित्यर्थः ॥ ३३ ॥ | च्छेदार्थकः । शारदमित्यनेन शरपातस्य क्षयित्वं स्यन्दने रथे। स्थितं । बाणौघान् सृजन्तं मुञ्चन्तं । । यनक्ति ।। ४१-४४ । तावुभावित्यादिश्लोकत्रयमेकं तरसा वेगेन । प्लवङ्गमान् विनिघ्नन्तं प्रहस्तं ददर्श । वाक्यं । प्रभिन्नौ मत्तौ । सिंहशार्दूलसदृशाविति बले ॥ । ३४ ॥ उद्धृत इत्यादिसार्धश्लोकमेकं वाक्यं । खे | साम्यं । विक्रान्तविजयौ सर्वत्र प्राप्तविजयौ । काङ्क स्वदेशभूते । उद्धृतः उल्बणः। वायुः अभ्रबलं अभ्र ' माणौ अभूतामिति शेषः ।। ४५-४७ । परमायत्तः ति० अपारयन् वारयितुमशक्तस्सन् ॥ ॥ ति० शारद्वषं गोवृषस्यशरत्कालेप्राबल्यंकालखभावात् । वर्षस्यखन्यथा । ततएव तेननातिक्लेशकरस्तस्यशरवर्षइतिसूचितं ॥ ४१ ॥ [ पt० ] १ घ. प्राहिणोद्भाणान्. २ ग. ङ. च. झ. ट. नर्दत्राक्षस३ ङ. झ. ट. गणानवराक्षसस्यदुरात्मनः४ क. ख. . ग. च. छ. ज. महात्मनःघ. दुरात्मनः. ५ ङ, झ.ट, शरवर्षीन्दुरासदान्. ६ ङ. झ. ट. ततोरोषपरीतामाधनुस्तस्यदुरात्मनः। ९ ६ सर्गः १] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१३ ~*~*~*~*~*~*~*~*~*~ ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् । प्रहस्तयोरसि क्रुद्धो विससर्ज महाकपिः ॥ ४९ ॥ तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् । अभिदुद्राव बलिनं चैलान्नीलं प्लवङ्गमम् ॥ ५० ॥ तमुग्रवेगं संरब्धमापतन्तं महाकपिः । ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ ५१ ॥ तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः । प्रहस्तस्य शिलां नीलो मूध्निं तूर्णमपातयत् ।। ५२ ॥ सा तेन कपिमुख्येन विमुक्ता महती शिला । विभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ५३ ॥ स गतासुर्गतश्रीको गतसत्वो गतेन्द्रियः ॥ पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ५४ ॥ प्रेभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् । शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ ५५॥ हते प्रहस्ते नीलेन तदकम्प्यं महद्धलम् ॥ रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ ५६ ।। न शेकुः समरे स्थातुं निहते वाहिनीपतौ । सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ॥ ५७ ॥ हते तस्मिश्चमूषुर्ख्ये राक्षसास्ते निरुद्यमाः । रक्षःपतिगृहं गत्वा ध्यानमूकत्वमाँस्थिताः । प्राप्तः शोकार्णवं तीव्र निःसंज्ञा इव तेऽभवन् ॥ ५८ ॥ ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्खकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥ ५९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥५८। प्रक्षिप्तसर्गः ॥ १ ॥ प्रहस्तवधश्रवणविषण्णैनरावणेनस्वस्थेवरणायनिर्याणनिर्धारणम् ॥ १ ॥ तच्छावणेनमन्दोदर्या सभमेत्यरावणंप्रतिश्रीर मप्रभावप्रशंसनपूर्वकं तेनसहसंधिकरणप्रार्थना ॥ २ ॥ [ प्रेहस्तस्य वधं श्रुत्वा रावणो भ्रान्तमानसः ॥ राक्षसानादिदेशाथ राक्षसेन्द्रो महाबलः ॥ १ ॥ काय शत्रुषु नावज्ञा यैरिन्द्रबलसूदनः ॥ सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ २॥ सोहं रिपुविनाशाय विजयस्याभिवृद्धये ।। खयमेवाभियास्यामि रणशीर्षमभित्वरन् ॥ ३ ॥ अद्य तद्वानरानीकं सरामं सहलक्ष्मणम् । प्रधक्ष्याम्येच बाणौधैः शुष्केन्धनमिवानलः॥ ४ ॥ अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ॥ रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ५ ॥ परमोद्युक्तः ॥ ४८-४९ ॥। अचिन्त्य अचिन्तयित्वा | स्वकृतेन कर्मणा रिपुवधेन प्रहृष्टरूपः अतिशयेन ।। ५०-५४ ॥ प्रभिन्नशिरसः प्रभिन्नाच्छिरसः । | प्रहृष्टः। प्रशंसायां रूपपू। पञ्चम्य प्रहस्तवधः ॥५९॥ शरीरादपीति समुच्चयः । प्रस्रवणं निझीरः ॥५५-५६। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे विकीर्ण भनें ॥ ५७ ॥ हत इत्यादि सार्धश्लोकः । रनकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टपञ्चशः ध्यानमूकत्वं ध्यानेन वाग्व्यापारशन्यत्वं । तीव्र घोरं। | सर्गः ॥ ५८ ॥ शोकार्णवं प्राप्ताः शोकार्णवे मग्ना इत्यर्थः ।। ५८ ।। ति० ध्यानमूकत्वं ध्यानेनदेवताध्यानेनयेमूकाःमौनिनस्तेषांभावस्तत्त्वं । भयदुःखमोहैः किमधिवक्तृनाशक्रुवन्नित्यर्थः । तदेवाह- प्राप्ताइति । स० ध्यान मूकत्वं परावृत्यागमनेरावणशिक्षा। तत्रावस्थानेमरणमितिकिंकर्तव्यमितिचिन्तयामूकवंप्राप्तः ॥ ५८ ॥ इत्यष्टपञ्चाशःसरैः ॥ ५८ ॥ [ प० ] १ क, ख. ग. च. बलीनीलं. २ ग. तूर्णंनिपातयत्. ३ क.-च, ज• ट• विभिन्नशिरसः. ४ क. ख. ग. ङ.-~~ट= मागताः, ५ अत्राधिकत्वेनमुद्रितंसर्गद्वयं ज. पुस्तकएवदृश्यते. २१४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एवमुक्त्वा महातेजा रावणो लोकरावणः ॥ आगच्छत्सहसा क्रुद्धः सर्वसैन्येन संवृतः ॥ । ६ ।। संग्राममभिकाङ्गन्तं रावणं श्रुत्य भामिनी । तदोत्थाय ययौ देवी नाम्ना मन्दोदरीति सा ॥ ७ ॥ माल्यवन्तं करे धृत्वा यूपाक्षसहिता तु सा । मन्त्रिभिर्मन्त्रतवनैस्तथान्यैर्मत्रिसत्तमैः ॥ ८ ॥ राक्षसैरावृता सौंवेंत्रजलैरपाणिभिः॥ योषिद्भिश्चैव वृद्धाभिस्तथा कन्याभिरावृता ॥ ९ ॥ आयुधव्यग्रहस्तैश्च राक्षश्च समन्ततः ॥ सभां तु प्रस्थिता देवी यत्रास्ते राक्षसाधिपः ॥ १० ॥ छत्रेण ध्रियमाणेन अतिकायपुरस्सरा । चामरैर्वररामाभिर्वीज्यमाना खलङ्गता ॥ ११ ॥ शतार्धमार्ग विपुलं ध्वजमालोपशोभितम् ॥ उसारणं प्रकुर्वंद्रियेंत्रजलैरपाणिभिः ॥ १२ ॥ प्रविवेश सभां दिव्यां प्रभया द्योतमानया ॥ द्रष्टुं वै रावणं सा तु मयस्य दुहिता तु सा ॥ १३ ॥ प्राप्तां देवीं तदा राजा प्रियां मन्दोदरीं तदा ॥ दृष्ट्वा स संभ्रमाचूर्णं परिष्वज्य दशाननः॥ १४ ॥ मत्रिणां तु ततस्तेषामासनान्यादिदेश ह ॥ सौवर्णसुविचित्राणि सोपधानानि सर्वशः ॥ १५ ॥ तष्वासनोपविष्टेषु सुखासीनेषु मत्रिषु ॥ पर्युद्धे चोपविष्टा तु देवी मन्दोदरी सुखम् ॥ १६ ॥ अतिकायो महाबाहुः पितरं चाभिवाद्य तम् ॥ मातरं चाभिवाद्याथ तदाऽऽसनगतोऽभवत् ॥ १७ ॥ प्रहस्तवधसंतप्तो महाकायवधार्दितः । लङ्कायाश्चाभिमर्देन कषायीकृतलोचनः ॥ १८ ॥ संग्राममभिकाङ्कन्स आकुलेनान्तरात्मना ॥ अब्रवीद्वचनं सोथ महागंभीरनिस्खनम् ॥ १९ ॥ किमागमनकार्यं ते देवि शीघं तदुच्यताम् । तूर्णं मम समीपं वै किमर्थं त्वमिहाऽऽगता ॥ मत्रिभिः सहिता चैव ब्रूहि सर्वं यथातथम् ॥ २० ॥ एवमुक्ते तु वचने देवी रावणमब्रवीत् । विज्ञाष्यं शृणु राजेन्द्र याचे यवां कृताञ्जलिः ॥ २१ ॥ न हि रोषश्च कर्तव्यो वदन्त्या मम मानद ।। श्रुणुष्वैकमना मठं वचनं वाक्यकोविद ॥ २२ ॥ श्रुता मे नगरी रुद्धा श्रुता मे राक्षसा हताः ॥ धूम्राक्षप्रमुखा वीराः प्रहस्तेन सहैव तु ॥ २३ ॥ भवन्तं युद्धकामं च गमने कृतनिश्चयम् ॥ । इति संचिन्त्य राजेन्द्र ममागमनकारणम् ॥ २४ ॥ न युक्तं प्रमुखं स्थातुं युद्धे तस्य महात्मनः ॥ रामस्य च महेन्द्रेण यस्य भाय त्वया हृता ॥ लक्ष्मणस्य च राजेन्द्र यस्य नास्ति समो युधि ॥ २५ ॥ न च मानुषमात्रोसौ रामो दशरथात्मजः ॥ एकेन येन वै पूर्वं बहवो राक्षसा हताः । चतुर्दशसहस्राणि जनस्थाननिवासिनाम् ॥ २६ ॥ खरश्च निहतः सङ्ख्ये दूषणश्च महाबलः । त्रिशिराश्च महाबाहुर्हतो राक्षसपुङ्गवः ॥ २७ ॥ कबन्धश्च महातेजा विराधो दण्डके तथा ।। शरेणैकेन वाली च वानरेन्द्रो निपातितः । शॐ चैवं महाराजू मारीचस्य वधादहम् ॥ २८ ॥ पितुश्च वचनाद्रामो दण्डकारण्यमाश्रितः ।। ब्रह्मचर्यव्रते युक्तः सह भ्रात्रा वनेचरः ।। २९ ॥ तस्य भार्या जनस्थानावयाऽऽनीताऽविजानता । अकारणं कृतं तत्ते दोषाय समुपस्थितम् ॥३०॥ पतिव्रतावरोधस्तु दोषमावहते सदा ॥ न मधे रोचते बुट्टा एतेषां मन्त्रिणां तथा ॥ ३१॥ रामभार्या सती सा तु रामाय प्रतिदीयताम् । विभीषणेन चैवोक्तं पूर्वमेव महात्मना ॥ ३२ ॥ स गतस्तत्र वै राजन्नस्मत्काये करिष्यति । वस्त्राणि चैव रत्नानि प्रेषयाद्य रघूत्तमे ।। ३३ ॥ सीतां चैव महाराज सुवर्णं वाहनानि च ।। मणिमुक्ताप्रवालं च तथा रजतमेव च ।। ३४ ।। माल्यवान्गृह्य संयातु यूपाक्षश्च तथैवच । अतिकायस्तथा चायं कार्याकार्यविशारदः ॥ ३५ ॥ सर्गः २ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । विभीषणो गतः पूर्वमेभिस्तत्र गतैध्रुवम् ॥ संधिं करिष्यति व्यक्तं राघवं प्रणिपत्य ह । संमान्य मैथिलीं चास्मै प्रदस्यति विभीषणः ॥ ३६ ॥ माल्यवांश्च महामायो राक्षसानां हिते रतः ॥ राघवं याच्य शिरसा संधिं कुर्वन्तु रावण ॥ ३७ ॥ सान्त्वं भेदं तथा दानं राज्ञामेतत्रयं शुभम् ॥ अशुभं तु स वै युद्धे तस्माद्युद्धं विसर्जयेत् ॥ त्रिभिर्नयैर्जितं मन्ये सहितं विक्रमेण तु ॥ ३८ ॥ स्खजनस्य वधं कृत्वा पुत्रभ्रातृवधं तथा । संशयं चात्मनः कृत्वा किं जयेन करिष्यसि ॥ ३९ ॥ चञ्चला युद्धसिद्धिस्तु हन्यते तेजसापि वा । तस्माद्युद्धं न रोचेत संधिं कुरु दशानन ॥ ४० ॥ प्रणिपत्य महाबाहो राघवं प्रतिनन्दनम् । दीयतामद्य सा सीता संधिस्ते तेन रोचताम् ।४१ ॥ सांप्रतं संशयो राजन्पुरस्य सह बान्धवैः ॥ आत्मनो राक्षसश्रेष्ठ वर्तते नात्र संशयः ॥ ४२ ॥ तस्माद्राजन्ब्रवीम्येवं पुरस्याथ कुलस्य च ॥ रक्षणीयस्तवात्मा च सर्वमात्मन्यधिष्ठितम् ॥ ४३ ॥ क्षमाशीलस्तथा रामः सत्यवादी च राघवः । धर्मनित्यो महराजः शरणागतवत्सलः ॥ ४४ ॥ कुरु तेनैदितः सन्धि रामे दशरथात्मजे । लक्ष्मणश्च महाबाहो नित्यं भ्रातृ हिते रतः ॥ ४५ ।। प्रहरतेन कृतं किं नु युध्यता रक्षसा बले ॥ धूम्राक्षेण च राजेन्द्र नित्यं समरष्टद्धिना ॥ ४६ ॥ महाकायेन च तथा महामायेन रक्षसा ॥ अकंपनेन वीरेण युध्यता राक्षसेश्वर ॥ ४७ ॥ तथान्यैर्युध्यमानैश्च किं कृतं राक्षसे बले । न हतो यूथपः कश्चिद्धलोद्देशोपि रावण ॥ ४८ ॥ तेषां वीर्याद्धिभेतीन्द्रः कुचेरवरुणावपि । यमो वैबखतो येषां तथाऽन्ये देवदानवाः॥ ४९ ॥ येषां नास्ति समो वीर्यं ते हता वानरैयुधि ।। न चापि वानराः शक्या हन्तुं पादपयोधिनः ॥५॥ रक्ष्यमाणास्तु रामेण सुग्रीवेण च पालिताः । तत्र ते रोचतां सन्धिः सह रामेण रावण ॥ ५१ ॥ योग्यश्च राघवो मित्रं कार्तवीर्यार्जुनो यथा ॥ मा कृथा मोघमानित्वं मा कृथाः कुलसंक्षयम् ।५२ मा कृथाः पुरनाशं तु मा कृथाः पुत्रसंक्षयम् ।। हितं सर्वं ब्रवीम्येषां कुरुष्ष वचनं मम ॥ ५३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गः प्रथमः ॥ १ ॥ प्रक्षिप्तसर्गः ॥ २ ॥ रावणेनमन्दोदरींप्रति स्वपराक्रमप्रशंसनपूर्वकं रामादिवधप्रतिज्ञ नेनसपरिष्वङ्गतस्य अन्तःपुरंप्रतिप्रेषणम् ॥ १ ॥ तथा- भटान्प्रतियुद्धयरथादिसीकरणचोदना ॥ २ ॥ ९५ तस्यास्तद्वचनं श्रुत्वा प्रियाया राक्षसेश्वरः ॥ उष्णं दीर्घ विनिश्वस्य निरीक्ष्य च सभासदः॥ हरते मन्दोदरीं गृह्य वाक्यमेतदुवाच ह ॥ १ ॥ त्वया न युद्धकाङ्गिण्या वचो यद्ध भाषितम् । न तन्मनसि मे देवि प्रविवेशाप्रियं प्रिये ॥ २ ॥ देवाञ्जित्वा रणे पूर्वे ससुरासुरमानुषान् । प्रणमे मानुषं रामं वानरान्यः समाश्रितः ॥ ३ ॥ प्रणम्य रामं काकुत्स्थं किं वक्ष्ये सर्वदेवताः । कीदृशं वा भवेन्मठं जीवितं हततेजसः ॥ ४ ॥ हृत्वा तस्य पुरा भार्या मानं कृत्वा सुदारुणम् । राक्षसान्मारयित्वा तु लङ्कां संपीड्य सर्वतः । राघवं प्रणमे कसीनवीर्यं इवापरः ॥ ५ ॥ राघवं प्रणिपत्याहं कथं जीवितुमुत्सहे ॥ एष मे सहजो भावो नित्यं मनसि वर्तते ॥ ६ ॥ १ तेन कारणेन । आदितः प्रथमं रामेसंधिंकुर्वित्यन्वयः ॥ ४५ ॥ प्रणमे कथमितिशेषः ॥ ३ ॥ २१६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अविभज्य तदा देवि न नमेयं तु कस्यचित् । त्रैलोक्ये स पुमान्नास्ति यो मया न जितो रणे ॥७॥ देवतानां बलं हत्वा देवराजो मया जितः । राघवं प्रणमे कस्मान्मूर्मेि स्थित्वा च देहिनाम् ॥८॥ मा कृथा हृदि संतापं शमयिष्ये शुचिसिते ॥ हनिष्ये राघवं चैव लक्ष्मणं वानरांश्च तान् ॥ ९ ॥ सुग्रीवं च हनिष्यामि हनूमन्तं च वानरम् । न तु संधिं करिष्यामि राघवेण सहैव तु ॥ १० ॥ वैदेहीं नापयिष्यामि राघवस्य भयादहम् ॥ सांप्रतं न च संधिं तु करिष्यति स राघवः ॥ ११ ॥ सागरं सुमहद्धध्वा लङ्कामेत्य सकाननाम् ॥ राक्षसप्रवरान्हत्वा संधिं कुर्यात्कथं प्रिये ॥ १२ ॥ न त्वहं संधिमिच्छामि कदाचिदपि भामिनि । गच्छ त्वं भव विस्रब्धा सर्वमेतत्सुखोदयम् ॥१३॥ मा कृथा हृदि संतापमहं यास्ये रणाजिरम् ॥ अद्य सचन्वधिष्यामि शङ्न्समरमूर्धनि ॥ १४ ॥ पुत्राश्च ते महावीर्यो मेघनादपुरस्सराः ॥ न तेषां मुच्यते कश्चिदपि मृत्युर्वरानने ॥ १५ ॥ अन्तःपुराय गच्छ त्वं सुखिनी भव सस्नुषा ॥ एवमुक्त्वा पॅरिष्वज्य भार्या प्रियमना इव ॥ १६ ॥ प्रविवेश तदा देवी खयं च भवनं शुभम् । चिन्तयामास तं घोरं विग्रहं समुपस्थितम् ॥ १७ ॥ रावणस्तु तदा वाक्यं राक्षसानिदमब्रवीत् ॥ १८ ॥ कल्प्यतां मे रथः शीघं क्षिप्रमानीयतां धनुः। अद्य क्रोधं विमोक्ष्यामि गूढं सुहृदयेशयम् ॥ १९॥ देवाहवे यथा पूर्व रुद्रेण निहतोऽन्धकः । चिरकालेप्सितं हृतद्युद्धं मे राघवेण ह ॥ २० ॥ अद्य तूणीशया बाणा विमुक्ता इव पन्नगाः ॥ रामं समभिधावन्तु विषाग्निप्रतिमाः शिताः ॥ २१ ॥ सुतेजसै रुक्मपुत्रैर्जलधौतैर्हिरण्मयैः ॥ शरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥ । २२ ॥ वानरान्सुबहून्गृह्य राघवात्संप्रचोदितान् ॥ यमं नयामि विक्रान्तान्मम पार्श्वमुपागतान् ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गो द्वितीयः ॥ २ ॥ २ एकोनषष्टितमः सर्गः ॥ ५९ ॥ प्रहस्तनिधनश्रवणविहस्तेनरावणेन स्वयमेव महत्या सेनया सह रणायनिर्याणं ॥ विभीषणेनरामंप्रतिरावणानुयायि नांप्रधानरक्षसां तदीयचिह्नप्रदर्शनपूर्वकंतत्तन्नामनिर्देशः ॥ २॥ रावणेन स्वानुयायिनां नगररक्षणनियोजनेनविसर्जनपूर्वकं शरनिकरैः सुग्रीवादि विदारणे ॥ ३ ॥ रामेसमरोद्योगिनिसति लक्ष्मणेन प्रार्थनयातदनुज्ञासंपादनेन रावणाभियानं ॥ ४ ॥ अत्रान्तरे हनुमता रावणनिरोधनं ॥ ५ ॥ रावणकरतलाभिहतेनहनुमता । स्वकरतलेन तदुरक्षिताडनं ॥ ६ ॥ तेन सलघ सुट्या हनुमत्ताडनं । ॥ तेन किञ्चिद्विह्वलसतिहनुमति रावणेन नीलंप्रत्यभियानं । ॥ नीले रावणशिरश्शरासनादिषु लाघवेनचपलतर्संचरमणे रावणेचालब्धलक्ष्ये हसत्सुकपिष्टरुष्टेनतेनाग्नेयास्त्रेण नील निपातनपूर्वकं लक्ष्मणाभिगमनं ॥ ९ ॥ लक्ष्मणेनचापच्छेदनपूर्वकंशरताडितेनरावणेनब्रह्मदत्तयाशक्यालक्ष्मणवक्षस्ताडनं । १० ।वोपतितमूर्छितलक्ष्मणोद्धर णेप्रयतनेनाप्यशक्रुवतिलक्ष्मणशरीराकर्षणरुष्टेनहनुमतारावणोरलिमुष्टिघातनं । ॥ तेनसरुधिरोद्रंमूर्छितेरावणेहनुमः तालक्ष्मणस्य रामसमीपप्रापणं ॥ १२ ॥ लब्धसंज्ञेरावणेऽभ्यागच्छतिहनुमप्रार्थनयातमारूढेनरामेणतदभियानं ॥ १३ ॥ रामेणशरनिकरैः रावणस्यविरथीकरणपूर्वकं विह्वलताप्रापणेनतकिरीटकूटच्छेदनं ॥ १४ ॥ रामेणस्थादिसामग्रीसहित्येनपु रागमनचोदनपूर्वकंगृहगमनायाभ्यनुज्ञातेनरावणेनलज्जयालङ्कागमनं ॥ १५ ॥ तसिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ॥ भीमयुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ॥ १ ॥ अथ रावणमुकुटभङ्ग एकोनषष्टितमे--तस्मिन्हत | इत्यादि ।। १ ॥ पावकसूनु शस्तं पावकसूनुना नीलेन २० टि० १: परिष्वज्य विससर्जेतिशेषः ॥ १६ ॥ २ तथारामोमयायहन्यतइतिशेषः । [ पा० ] १ ख, ग. च. झ. प्रदुद्भवे. सर्गः ५९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१७ गत्वाऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकमनुशस्तम् ॥ तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ॥ २ ॥ संख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः॥ उवाच तानैऋतयोधमुख्यानिन्द्रो यथा चमरयोधमुख्यान् ॥ ३ नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ॥ सूदितः सैन्यपालो मे सानुयात्रः ॐकुञ्जरः ॥ ४ ॥ सोहं रिपुविनाशाय विजयायाविचारयन् । खयमैव गमिष्यामि रणशीर्ष तदतम् ।। ५॥ अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामि बाणौधैर्वनं दीप्तैरिवाग्निभिः ॥ ६ ॥ [ अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ॥ रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ७ ॥] स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ ८॥ स शक्भेरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः। पुण्यैः स्तवैश्वाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ ९॥ स शैलजीमूतनिकाशरूपैर्भासादनैः पावकदीप्तनेत्रैः । बभौ वृतो राक्षसराजमुख्यो भूतैर्युतो रुद्र ईवासुरेशः ॥ १० ॥ ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ॥ महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ॥ ११ ॥ तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः । विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥ १२ ॥ शस्तं तच्चापीत्यनेन रावणेन स्वप्नेपि न तचि-||।८। आस्फोटितक्ष्वेलितसिंहनादैः आस्फोटितं भुजा- हतं । न्तितमिति सूच्यते । यद्वा शत्रोरुपचये समाश्रयः | स्फालनं । क्ष्वेलितशब्दःशब्दमात्रपरः। आस्फोटित- कार्यइतिनीतिः । तथापि रावणः कालचोदिततया जनितशब्दैः सिंहनादैश्चेत्यर्थः। पुण्यैः चारुभिः ॥९॥ समाश्रयणं विहाय अस्थाने क्रोधवशं गत इत्यपिश- स इति । काठिन्यसिद्धये शैलौपम्यं । संकोचविका ब्देन सच्यते ।। २–३ ॥ रिपवे रामाय । नावज्ञा | सार्हत्वसिद्धयै मेघौपम्यं । रूपं शरीरं । रुद्रस्यासुरेश्वर कार्या उपेक्षा न कर्तव्या । क्रियाग्रहणं कर्तव्यमिति रत्वं तामसप्रकृतित्वात् । तदुक्तं मैत्रायणीयानामुप चतुर्थी । यैश्च सैन्यपालः प्रहस्तः। वानरैर्वेतुभिः। मम | निषदि – यो ह वा अस्य तामसोंशः सोसौ रुद्रः” सानुयात्रः सानुचरः । सकुञ्जरश्च सूदितः। तेभ्योपि इति ॥ १० ॥ महार्णवाभ्रस्तनितं महार्णवाश्रयोरिव नावज्ञाकार्येत्यर्थः । केचित्तु रिपवे रिपुभ्यःअवशस्तनितं यस्येति तथा ॥ ११ ॥ अतिप्रचण्डं । घोषो एते कपयः किं करिष्यन्तीत्येवंरूपा । । rr न कायो अत्यन्तकोपनं । भुजगेन्द्रबाहुः युद्धौत्सुक्येन प्रवर्ध कुत इत्यत्राह--यैरित्यादीत्याहुः ॥ ४ ॥ दुर्बलैः प्रबलविनाशनादाश्चर्यं ।। ५-७ । तुरङ्गोत्तम - | मानबाहुरित्यर्थः। पृथुश्रीः युद्धहर्षेण संजातलक्ष्मी- राजैः तुरङ्गश्रेष्ठतमैः युक्तं । प्रकाशमानं अलङ्कारंभ | कः । सेनानुगतः स्वामिसंरक्षणाय सर्वतः समवेतसे- समानं । वपुषा ज्वलन्तं स्वरूपत एव प्रकाशमानं नापरिवृतः । शस्त्रभृतां वरिष्ठं वीरभटतारतम्यज्ञमिति स० अनु यात्रा रणाजिरगमनंयस्यतदनुयात्रं सैन्यं। तेनसहितः सानुयात्रः ॥ ४ ॥ ती० वस्तुतस्तु--सहलक्ष्मणंरामं विनेतिशेषः । बाणौधैः वानरानीकंनिर्दहिष्यामीतिसंबन्धः ॥ ६ ॥ शि० रावणोभूतैर्युतः अमरेशोरुद्रइवबभौ। ॥ १० ॥ [ पा० ] १ ज. सभ्रातरंनीलहतंनिशम्यशोकार्दितःक्रोशवशाभिभूतः. २ झ. निर्जरयूथमुख्यान्. ३ ड. झ. ट. रिन्द्रव लसादनः. ४ क. सवाहनः. ५ अयंश्लोकः ज• पुस्तकेडदयते. ६ झ. ब, ट. इवामरेशः वा• रा. २०५ २१८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ नानापताकाध्वजशत्रुजुष्ट प्रासासिशलायुधशस्त्रजुष्टम् । सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १३ ॥ ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः । शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ १४ ॥ योसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रचक्रः॥ मॅकम्पयन्नागशिरोभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥ १५॥ योसौ रथस्थो मृगराजकेतुधून्वन्धनुः शक्रधनुःप्रकाशम् ॥ करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥१६॥ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोतिरथोतिवीरः ॥ विस्फारयंश्चपमतुल्यमानं नाश्नातिकायोतिविवृद्धकायः ॥ १७ ॥ योसौ नवाकदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ॥ गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ १८॥ योसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ॥ प्रासं समुद्यम्य मरीचिनद्धे पिशाच एषोशनितुल्यवेगः ॥ १९ ॥ यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवब्रवेगम् ॥ वृषेन्द्रमास्थाय गिरिप्रकाशमायाति योसौ त्रिशिरा यशखी ॥ २० ॥ भावः ॥ १२ ॥ नानेति । पताकाध्वजयोर्मात्रया | विन्ध्यादित्रयौपम्येन उन्नतत्वपरतेजोभिभावकत्वनि भेदः । प्रथमं शत्रशब्दउपात्तः प्रासादिभिन्नपरः । | श्चलत्वान्युच्यन्ते । अतिरथः सहस्राश्वयुक्तत्वेनातिश आयुधं । इन्द्रायुधमित्यादौ तथा प्रयोगात् । |यितरथः। अतिवीरः मायाबलाभावेपीन्द्रजितोप्यतिश धनुः प्रासासिशलायुधरूपैः शनैर्जुष्टमित्यर्थः । वज्जुष्टमिति | यितवीर्यः। अतुल्यमानं अतिशयितपरिमाणं । चापं। पाठान्तरं॥ १३ ॥ शक्रसमानवीर्य इत्यनेन वक्ष्य- | विस्फारयन् आकर्षन्नित्यर्थः । अत्रासावित्यध्याहार्य माणं न भीतिमूलमिति द्योत्यते । बळप्रवेकं बलप्रवरं । |॥ १७ ॥ नवाकदितताम्रचक्षुः नवोदितार्कताम्र « प्रवेकानुत्तमोत्तमाः ’ इत्यमरः । महात्मनां महा | चक्षुः । घण्टानिनप्रणादं घण्टानिनदेन प्रकृष्टो नादः धैर्याणां ॥ १४ ॥ महात्मा महाकायः । नवोदितार्को- | स्खनो यस्य तं । खरमिति क्रियाविशेषणं पमं ताम्रवनं यस्य स तथा । बालसूर्यमुखरागतु- | ॥ १८ ॥ काञ्चनचित्रभाण्डं काञ्चनमयनानाविधा- ल्योस्य मुखराग इत्यर्थः । योसौ गजस्कन्धगतो | श्वभरणं । “ स्याद्भाण्डमश्वाभरणे ’ इत्यमरः । अत दृश्यते स गजस्कन्धगतः स्वशरीरभारान्नागशिरः | एव सन्ध्याभ्रगिरिप्रकाशं सन्ध्याभ्रयुक्तांगारप्रकाश कम्पयनुपैति । एनमकम्पनं रावणपुत्रमवेहि ॥ १५ ॥ | हयमारुह्य । मरीचिनखं किरणैर्बद्धे। प्रासमुद्यम्य मृगराजकेतुः सिंहध्वजः। धनुः धून्वन्नित्यनेन भुज- | गर्जतीति पूर्वश्लोकादनुषज्यते । एष पिशाचः पिशा बलाधिक्यमुच्यते । करीवेत्यनेन कायबलं । करितु- | चनामकः ॥ १९ ॥ किङ्करो वप्रवेगो यस्य तत ल्यत्वे हेतुरुप्रविवृत्तदंष्ट्र इति । वरप्रधानः ब्रह्मदत्तता । | किङ्करवप्रवेगं वङ्गवेगाड्यधिकवेगमित्यर्थः । वृषेन्द्रं न्तर्धानवरप्रधानः । अनेन वरबलमुक्तं ॥ १६ ॥ 'वृषभेन्द्रे। योसौ प्रसिद्धोसावित्यर्थः। आयाति सोसौ रामानु० नानापताकाध्वजशत्रजुष्टमितिपाठः । शत्रशब्देनपठितव्यतिरिक्तान्यायुधान्युच्यन्ते ॥ १३ ॥ ति० अयमकंपनः [ पा० ] १ घ. शन्नतांवरिष्ठः. २ क. ख. च. अ. रामाय३ क. च. अ. ताम्रचक्षुः४ इ. इ. अ, ट. सकंपयन्. ५ ङ, झ. ट. गिरिप्रकाशः ६ क ख, घ-ट. शशिप्रकाशं सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१९ असौ च जीमूतनिकाशरूपः कुम्भः पृथ्व्यूढसुजातवक्षाः । समाहितः पन्नगराजकेतुर्विस्फारयन्भाति धनुर्विधून्वन् ॥ २१ ॥ यश्चैष जाम्बूनदवजुजुष्टं दीप्तं सधूमं परिघं प्रगृह्य । आयाति रक्षोघलकेतैभूतस्त्वसौ निकुम्भोद्भुतघोरकर्मा ॥ २२॥ यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् । रथं समास्थाय विभात्युदग्रो नरान्तकोसौ नगशय्ॐयोधी ॥ २३ ॥ यश्चैष नानाविधघोररूपैव्यघोट्नागेन्द्रमृगाश्ववकैः ॥ भूतैवृतो भाति विवृतैनेयैः सोसौ सुराणामपि दर्पहन्ता ॥ २४ ॥ यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं स्रक्ष्मशलाकमभ्यम् ॥ अत्रैष रक्षोधिपतिर्महात्मा भूतैर्धेतो रुद्र इवावभाति ॥ २५ ॥ असौ किरीटी चलकुण्डलायो नगेन्द्रविन्ध्योपमभीमकायः॥ महेन्द्रवैचखतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ॥ २६ ॥ प्रत्युवाच ततो रामो विभीषणमरिन्दमम् । अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ २७ ॥ आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ॥ छुट्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥ २८ ॥ देवदानववीराणां वैgनैवंविधं भवेत् । यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ॥ २९ ॥ सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः । सर्वे दीप्तायुधधरा योधाश्वास्य महौजसः॥ ३० ॥ भाति राक्षसराजोसौ प्रदीप्तैर्भीमविक्रमैः ॥ भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ३१ ॥ दियाऽयमद्य पापात्मा मम दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसंभवम् ॥ ३२ ॥ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ॥ लॅक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३३ ॥ त्रिशिरा इत्यपि पठन्ति ॥ २० ॥ पृथ्व्यूढसुजात- | ४डैः साधनैः युध्यत इति नगशृङ्गयोधी । प्रतियोर वक्षाः पृथु पीनं व्यूढं विशालं सुजातं सुन्दरं च द्रभावात् भुजकण्डूनिवृत्त्यर्थं नगैः सह युध्यत इति वक्षो यस्य स तथोक्तः । समाहितः सन्नद्धः। धनु- | बार्थः। २३ । अथ त्रिभिः रावणं दर्शयति--य - र्विस्फारयन् ज्यामवलम्ब्य कर्षन् । पुनर्ललया विधूनेति । विवृत्तनेत्रैः चूर्णितनेत्रैः ॥ २४-२५ ॥ न्वन् असौ कुम्भो भाति । अत्र यच्छब्दाप्रयोगः । नगेन्द्रः हिमवान् ॥ २६ ॥ दीप्तः कान्तिमान् । सन्निहितत्वादिति भाव्यं । २१ । जाम्बूनद्वश्रा- | महातेजाः महाप्रतापः ॥ २७॥ आदित्य इव रश्मिभिः भ्यामन्योन्यमिलिताभ्यां जुष्टं अतएव दीप्तं ज्वाला- | दुष्प्रेक्षः प्रेक्षितुमशक्यः । अनयोरर्थयोर्भिन्नवाक्य- युक्तं । सधूमं सधूममिव स्थितं । अभेदनिर्देशः । | त्वान्न पुनरुक्तिशङ्का ॥ २८ ॥ देवेत्यर्थद्वयमेकं वाक्यं सर्वथा सादृश्यप्रतिपत्तये । रक्षोबलकेतुभूतः रक्षोब |॥ २९-३० । देहवद्भिः प्रशस्तदेहैः ।। ३१ ॥ क्रोधं लप्रधानभूतइत्यर्थः । २२ । उदग्रः उन्नतः । नग- | विमोक्ष्यामि क्रोधं कार्यकरं करिष्यामीत्यर्थः । सम पूर्वहतादन्यइतिबोध्यं ॥ १५ ॥ स० इन्दुप्रतिमं चन्द्रसदृशं । चन्द्रसाधयेकिञ्चित्कलङ्किताशझस्यात् तांपरिहर्तुसितमित्यप्युक्तं ॥ २५ ॥ ति० नव्यक्तंलक्षयेइत्यत्र हेतुः तेजस्समावृतमिति । रूपं सूक्ष्मावयवसंस्थानं ॥ २८ ॥ स० इदमोद्यश्वहनीत्यर्थ . तिभवति । एतद्दिनेदृष्टिपथंगतः । अद्यक्रोधं विमोक्ष्यामि त्यक्ष्यामि । दिनेषि ‘‘वृट्शेषे” इत्युकेः दृष्टिमार्गगमनकालतउत्तरस्मि [ प०J १ डङ• झ. ट. विस्फारयन्यातेि. २ ख. ग. घ. च• छ. अ. केतुभूतस्सोसौ. ड. झ. ट. केतुभूतोयोसौनिकुंभो- हुतवीरकर्मा. ३ ग. , झ. ट. विवृत्तनेत्रैयसौ. ४ घ. च. छ. झ. ट. नव्यक्तंलक्षये. ५ ख. च. छ. दानवयक्षाणां. ६ ख. च. छ. अ. वपुत्रैतादृशं. ७ क. ख. ग. च, छ, ज, अ• ट, लक्ष्मणानुगतः २२० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ •x

•r*************JAJARAJAJ

ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि । द्वारेषु चर्यागृहगोपुरेषु सुनिर्घतास्तिष्ठत निर्विशङ्काः ॥ ३४ ॥ इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा । शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ॥ ३५॥ विसर्जयित्वा सहितांस्ततस्तान्मतेषु रक्षस्सु यथानियोगम् ॥ व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ॥ ३६ ॥ तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ॥ महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ॥ ३७ ॥ तच्छैलशृङ्गं बहुवृक्षसानं प्रगृह्य चिक्षेप निशाचराय । तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ॥ ३८ ॥ तमिन्प्रवृद्धोत्तमसानुवृक्षे शुक्रे विकीर्णं पतिते पृथिव्याम् ॥ महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः॥ ३९ ॥ स तं गृहीत्वाऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् । बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ ४० ॥ स सायको रावणबाहुयुक्तः शक्रेशनिप्रख्यवपुः शिताग्रः । सुग्रीवमासाद्य बिभेद वेगादुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥ ४१ ॥ स सायकार्ता विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः ॥ तं प्रेक्ष्य भूमौ पतितं विसंज्ञ नेदुः प्रहृष्टा युधि यातुधानाः ॥ ४२ ॥ ततो गवाक्षो गवयः हुँदंष्ट्रस्तथर्षभो ज्योतिमुखो नैभश्च ॥ शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रीति राक्षसेन्द्रम् ॥ ४३ ॥ दृष्टिपथं गत इति पाठः ॥ ३२-३३ ॥ द्वारेषु अन्त- | समीक्ष्य । महीधरागं पर्वतथी। समुत्पाट्य हरीशः द्वारेषु । चर्यायुक्ताः पुरद्वारेषु गोपुरपार्श्वयोः भटनि- | सुग्रीवः । रक्षोधिपतिं दुद्राव ॥ ३७ ॥ बहुवृक्षसानं वासार्थं निर्मिता विशङ्कट गृहाः चर्यागृहाः । सुनि- | बहुतरुयुततटं । तपनीयं स्वर्गे ।। ३८-३९॥ महे धृताः अतिसुखिताः ॥ ३४ ॥ इहागतं मां विदित्वा | न्द्राशनिः वजं । औत्पातिकाशनिव्यावृत्तये महेन्द्र- इदं छिद्रं विदित्वेत्यन्वयः। प्रमथ्य ध्वंसित्वा। प्रधर्षयेयुः | पदं । यद्वा महेन्द्रसंबन्धोक्तिः अभ्यासवता मुक्तत्वे अभिभवेयुः ॥३५॥। सहितान् संमिलितान् । महाझषः | नातिवेगद्योतनाय ॥ ४० ॥ शक्राशनिप्रख्यं शक्राश महामत्स्यः ।। ३६ ॥ दीप्ते इषुचापे यस्य स तथोक्तः। नितुल्यं वपुः यस्य। गुहः स्कन्दः ॥ ४१ ॥ विपरी युधि संयुगनिमित्तं । सहसा आपतन्तं राक्षसेन्द्रं । तचेताः भ्रान्तचित्तः ॥ ४२ ॥ ज्योतिमुखः ज्योति कालेकोपत्यागः। सोपितन्मारणामाशयः ॥ ३२ ॥ स० तच्छैलष्टकं सचासौशैलश्च तस्यीयसिंमत्सतथा । बहुवृक्षैरुपेतधा ससानुः स्नुः । ‘‘स्नुःप्रस्थःसानुरस्रियां” इत्यमरः । “ट्झर्घनिदाघोयमशल्यदृढाः” इति पुंनपुंसकाधिकारलिङ्गानुशासनाचप्रवृ द्धोत्तमसानुवृक्षेषु इतिद्वितीयव्याख्यानेसुलझे । प्रथमव्याख्यानेसंबन्धस्यद्विनिष्ठखात्सानोःऽसाहित्यवच्छुद्धस्यतत्साहित्यमपि संभवतीतिपदंल्में । ‘ऋक्षशब्दोऽर्धर्चादिरितिद्वंलिङ्गतोपपत्तिरितिनागोजिभोक्तिस्तु एतदनिभालनमूलेति प्रपद्यर्थतैतस्येतिवा ज्ञेयं ॥ ३८-३९ ॥ स० बाणं सुग्रीववधायेतिचिक्षेप ॥ ४० ॥ [ पा० ] १ ख. ङ. च. छ, झ. सचिवांस्ततः . २ ङ. झ. ट. विदीर्थे. ३ ङ. झ. ट. शक्रशनिस्पर्शवपुः प्रकाशं. ४ ङ. झ. तंवीक्ष्य. ५ ङ. झ. ट. सुषेण स्त्वथर्षभो. ६ क. -ट, नलध. ७ घ. युधिराक्षसेन्द्रं . सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२१ तेषां प्रहारान्स चकार मोघत्रक्षोधिपो बाणगणैः शितागैः॥ तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ४४ ॥ ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्थवि भीमकायाः । ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ ४५ ॥ ते वध्यमानाः पैतिताः प्रवीरा नानद्यमाना भैयशल्यविद्धाः॥ शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स रामम् ॥ ४६ ॥ ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम । तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाँक्यं परमार्थयुक्तम् ॥ ४७ ॥ काममायें सुपर्याप्तो वधायास्य दुरात्मनः । विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ॥ ४८ ॥ तमब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ ४९ ॥ गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥ रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः। त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः॥ ५० ।। र्मुखः ॥ ४३-४५ ॥ ते प्रसिद्धा वानरेन्द्राः नतु | युक्तं । यद्वा परमार्थयुक्तं परमप्रयोजनयुक्तं । शेषि क्षुद्राः। वध्यमानाः प्रथमं हिंस्यमानाः । ततः पतिताः | विषये कैङ्कर्यस्य शेषभूतं प्रति परमप्रयोजनत्वात् रावणवेगेन भूमौ पतिताः । तदानीं रक्षकान्तरादर्श- |॥ ४७ ॥ हे आर्य, अस्य दुरात्मनः परदारापहरणवि- नानानद्यमानाः अतिशयेन नदन्तः । नदतंयोडे | षयदुवृद्धेः । कामं प्रकामं । वधाय सुपयोम्नः सुश सन्यङोः ” इत्यभ्यासदीर्घादिः। भयशल्यविद्धाः । तोसि । तथापि नीचं भवता योळुमनहैं । अहं वधि तादृशहेतुना भयरूपशल्येन विद्धाः । शाखामृगाः | ष्यामि । महाबलेन भवता नीचोयं न योदुमहं इति वनचारित्वेनैतादृशभयानभिज्ञाः । उक्तप्रकारेण साय- | भावः । यद्वा अस्य वधायाहं पर्याप्तोस्मीत्यर्थः । तर्हि कार्ताःसन्तः शरण्यं सर्वलोकशरणार्ह । रामं शरणं | स्वयमेव गम्यतामित्यत्राह--अनुजानीहीति । प्रभो जग्मुः । एतेनार्तिरेव शरणागतिप्रयोजिका नतुदे- शेषिन् । त्वं मां शेषभूतमनुजानीहि । भवदनुज्ञाम शकालाधिकारिफलनियमा इत्युक्तं ।। ४६ ॥ शरणा- | न्तरेण मे कार्यकरणं स्वरूपहानिकरमितिभावः ॥४८ गतकृत्यमुक्त्वा शरण्यकृत्यमाह-तत इतेि । अत्र | तं विनयेनोक्तवन्तं । महातेजाः तादात्विकहर्षप्रक- प्रपत्तेरातप्रपत्तिरूपतया तस्याः सद्यः फलद्योतनाय | धंवेदकसुषमाविशेषशाली। सति कस्मिश्चिद्विधेयेसति। तत इत्युक्तं । प्रपत्त्युत्तरक्षण इत्यर्थः । महात्मा शर- | अपराक्रमः निवृत्तपराक्रमः । अत्रवीत् ॥ ४९ ॥ णागतितारतम्यज्ञः। धनुष्मान् प्रशस्तधनुष्कः। धनु- | नीचपदसूचितमनादरं वारयति--यत्नपर इति । युद्धे नृद्धसमर्थ इत्यर्थः। सहसेत्यनेन लक्ष्मणः स्वयं गमि- | यत्नपरश्चापि भव यथा युद्धपरोसि एवं यत्नपरो भव । ध्यामीति तत्पूर्वमेवाश्रितत्राणत्वरया सधनुः सन् | यत्नस्यावश्यकर्तव्यत्वे हेतुमाह-रावण इति । अर्द्धत जगामेत्युक्तं । तथैव घट्टकुट्यां प्रभातमित्याह-त | पराक्रमः एवमस्रमादान इवापरं संधत्ते तत्संधान मिति । तं आतंत्राणत्वरया व्रजन्तं । लक्ष्मणः राम| इवापरं मोक्षयतीत्यर्थः । त्रिलोक्येव त्रैलोक्यं तेन । कैङ्कर्यलक्ष्मीसंपन्नः । अनतिक्रमणाय नाथं निगल- | युगपद्युद्धप्रवृत्तेनेत्यर्थः । यत्नपरत्वंदर्शयति--तस्येति । यति--प्राञ्जलिरिति । अभ्युपेत्य अभितः उपेत्य । चक्षुषा तस्य रावणस्य । छिद्राणि अनवधानादीनि । अनेन लक्ष्मणागमनमजानन्निव नानापार्येषु रामोने- यत्नान्मार्गस्य अन्वेषयस्व । स्वच्छिद्राणि लक्षय कधा जगामेत्यवगम्यते । परमार्थयुक्तं न तूपचार- ' काकान्पश्येतिवत् स्वस्य छिद्राणि यथा न भवन्ति ती० सधनुरित्यत्र सइतिच्छेदः ॥ ४७ ॥ [ पा०] १ ङ. च. झ. ट. बाणशतैः. २ क ख. ज. पतिताम्यवीराः. घ. प्रथितायवीराः. ३ गते शरशल्यविद्धाः. क. ख. घ• हयतुल्यवेगाः, ४ झन् ट. रामंपरमार्थ २२२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तस्य च्छिद्राणि मार्गख खच्छिद्राणि च लक्षय । चक्षुषा धेनुषा यत्नाद्रक्षात्मानं समाहितः ।५१॥ राघवस्य वचः श्रुत्वा पैरिष्वज्याभिपूज्य च ॥ ऽभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥५२ ॥ स रावणं वीरणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ॥ प्रच्छादयन्तं शरवृष्टिजालैस्तान्वानरान्भिन्नविकीर्णदेहान् ॥ ५३ ॥ तमालोक्य महातेजा हनुमान्मारुतात्मजः ॥ निवार्य शरजालानि प्रदुद्राव स रावणम् ॥ ५४ ॥ रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् । त्रासयत्रावणं धीमान्हनुमान्वाक्यमब्रवीत् ॥ ५५ ॥ देवंदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ॥ अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ॥ ५६ ॥ एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ॥ विधमिष्यति ते देहैर्दैतात्मानं चिरोषितम् ॥ ५७॥ श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ॥ संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ५८ ॥ क्षिप्रं प्रहर निश्शठं स्थिरां कीर्तिमवाप्नुहि ॥ ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥ ५९॥ रावणस्य वचः श्रुत्वा वायुम्ननुर्वचोऽब्रवीत् ॥ प्रहृतं हि मया पूर्वमझ सर सुतं तव ॥ ६० ॥ एवमुक्तो महातेजा रावणो राक्षसेश्वरः ॥ आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ६१ ॥ स तलाभिहतस्तेन चचाल च मुहुर्मुहुः। स्थित्वा मुहूर्त तेजस्वी स्थैर्यं कृत्वा महामतिः । आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ॥ ६२ ॥ ततस्तलेनाभिहतो वानरेण महात्मना ॥ दशग्रीवः समाधूतो यथा भूमिचलेऽचलः॥ ६३ ॥ संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ॥ मृषयो वानराः सिद्धा नेदुर्देवाः सँहासुरैः ॥ ६४ ॥ अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ॥ साधु वानर वीर्येण श्लाघनीयोसि मे रिपुः॥ ६५ ॥ तथा पश्येत्यर्थः । यद्वा लक्ष्य लक्षित्वा प्रच्छाद्ये- | स्थिरां कीर्तिमवाप्नुहीति सोपालम्भोक्तिः । हनुमान् त्यर्थः । एवं समाहितः सावधनः सन् । धनुषा | रावणमुपसृत्य प्रहृतवानित्येतादृशीं किर्तिमवाप्स्यसी- आमानं रक्ष । । ५०-५१ ॥ अभिपूज्य प्रदक्षिणी-त्यर्थः। ज्ञातविक्रान्तं ज्ञातविक्रमं । भावे क्तः ॥५९॥ कृत्येत्यर्थः ॥ ५२-५३ ।। तमालोक्येति भृत्ये मयि | रावणवचनं ज्ञात्वा तदुचितमुत्तरमाह--प्रहृतं हीति विद्यमाने कथमसौ समासीदतीति जगामेत्यर्थः ।। ६० ॥ एवमुक्तइति । मर्मोद्धाटनेन संजातरोष ॥ ५४--५५ ॥ भयं प्राप्तमिति शेषः ॥ ५६ ॥ इत्यर्थः ॥ ६१ ॥ तलेनेति । रावणेन तलेन प्रहरणात् पञ्चशाखः पश्चङ्कलिकः । भूतात्मानं विधमिष्यति स्वयमपि तलेनैवप्राहरदितिभावः ॥ ६२ ॥ समाधूतः निष्क्रामयिष्यति । धातूनामनेकार्थत्वात् ॥५७-५८॥ | कम्पितः। अभूत् । भूमिचले भूकम्पेसति । अचलः स० छिद्राणि मर्माणि मार्गख परीक्षख । स्खच्छिद्राणि गोपय रक्ष । चक्षुषातं लक्षय । स्वसमाहितः स्वेनैवसमाहितः । समसमवक्तानान्योस्तीतिभावः । एतावत्युक्तिःकुतइत्यतोवाह-खसमाहितः सु अत्यन्तं असमो विषमः अहितो वैरीयस्यसतथा त्वमित्यर्थः ॥ ५१ ॥ स० वानरेभ्यःकपिभ्यः। तेभ्योऽवृतवद्वरस्येतिभावः। नरेभ्यइत्यपि कपिसाम्याद्वक्तव्यं । तथापि स्खस्यै- वपुरःस्थितेः खजातेश्रृंहणमित्यवगन्तव्यं । वानरेभ्यइत्यत्राऽऽवृत्यातत्राषिपदच्छेदेन वानरेभ्योवातेभ्यइवनरेभ्योपिभयमित्यन्वय करणेनतदुक्तिद्देयेति अस्मत्तः कपिभ्यइत्यनुक्खा उक्त्वाचवानरेभ्यइतिकविर्दनयाश्चक्रे ॥ ५६ ॥ स० यतो येन । मुत् संतोषः । स तेबाहुः अदक्षिणः ताडनाकुशलः असमर्थइतियावत् । एषमेपंचशाखोहस्तः तेदेहेचिरोषितंभूतात्मानंप्राणं विधमिष्यति बहिर्नि स्सारयति । अभूतात्मानं मुख्यप्राणमितिवा ॥ ५७ ॥ रामानु० ज्ञातविक्रान्तमितिवचनं सोल्लुण्ठनं । ज्ञावातदुचितमुत्तरमाह प्रहृतमिति ॥ ६० ॥ स० देवाः राजानः सुरासुरैःसहनेदुः। ‘‘देवःसुरेघनेराज्ञि’’ इति विश्वः ॥ ६४ ॥ [ पा० ] १ क-ज. गोपय. २ ङ. झ. ट. धनुषात्मानंगोपायखसमाहितः, ३ क. ख. घ. -ट. संपरिष्वज्यपूज्यच. ४ क ग, घ, ङ. झ. ट. अभिवाद्यचरामाय ५ ङ. झ. ट. राहवे. ६ क. झ. वरणहस्तबाहुं ७ ग, मुष्टिमुद्यम्य ८ क. -घ. च• छ. अ. देवदानवगन्धर्वयक्षाश्वसहराक्षसः । अवश्यंभवताभमवानरेभ्यस्तु तेभयं. १ घ. ङ. झ. ट. देहेभूतात्मानं १० ङ. झ. ट• सुरासुरैः. क. -घ, सहासुर। सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२३ रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥ धिगस्तु मैम वीर्येण यस्त्वं जीवसि रावण ॥ ६६ ॥ सकृत्तु प्रहरेदानीं दुर्युद्धे किं विकत्थसे । ततस्त्वां भेमिका मुष्टिर्नयिष्यति यमक्षयम् ॥ ६७ ॥ ततो मारुतिवाक्येन क्रोधस्तस्य तदाऽज्वलत् । संरक्तनयनो यैनान्मुष्टिमुद्यम्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ॥ ६८ ॥ हनुमान्वक्षसि व्यूढे संचचाल हतः पुनः ॥ ६९ ॥ विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।। रथेनातिरथः शीघ्र नीलं प्रति संमभ्यगात् ॥ ७० ॥ राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् । पन्नगप्रतिमैर्भीमैः पीरमर्मातिभेदिभिः ॥ शरैरादीपयामास नीलं हरिचमूपतिम् ॥ ७१ ॥ स शूरौघसमायस्तो नीलः कपिचमूपतिः । करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत् ॥ ७२ ॥ हनुमानपि तेजस्वी समाश्वस्तो महामनाः । विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ ७३ ॥ नलेन सह संयुक्तं रावणं राक्षसेश्वरम् । अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ ७४ ॥ रावणोपि महातेजास्तच्छूनं सप्तभिः शरैः। ॥ आजघान सुतीक्ष्णागैस्तद्विकीर्णं पपात ह ॥ ७५ ॥ तंद्विकीर्ण गिरेः शृ दृष्टं हरिचमूपतिः ॥ कालाग्निरिव जज्वाल क्रोधेन परवीरहा ।। ७६ ॥ सोधकर्णान्धवान्सालांद्युतश्चापि सुपुष्पितान् । अन्यांश्च विविधान्वृक्षानी लश्चिक्षेप संयुगे ॥७७॥ स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः ॥ अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ ७८ ॥ अभिवृष्टः शरौघेण मेघेनेव महाचलः॥ हृखं कृत्वा तेंदा रूपं ध्वजाग्रे निपपात ह ।। ७९ ॥ पावकामजमालोक्य ध्वजाग्रे समुपस्थितम् ॥ जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ॥८०॥ ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् । लक्ष्मणोथ हनूमांश्च दृष्ट्वा रामश्च विसिताः ॥ ८१ ॥ रावणोपि महातेजाः कपिलाघवविसितः । अस्रमाहारयामास दीप्तमानेयमद्भुतम् ॥ ८२ ॥ । गिरिर्यथा ॥ ६३-६५ ॥ वीर्येणेति द्वितीयाभाव | वान् । “ वीर्यं बले च ” इत्यमरः ॥ ६८ । हनुमा- आर्षः। यस्त्वं जीवसि । मया प्रहृतोपीति शेषः । नित्यधं । व्यूढे विशाले ।। ६९ ॥ । विह्वलं मूर्चिछतं । ॥ ६६ ॥ सतु प्रहर। शत्रुणा प्रहृते पुनरात्मनः | महाबलं तदानीमपि परैरनभिभवनीयं ॥ ७० ॥ प्रहारो विक्रमपरिपाटीमाटीकत इति हनुमतो हृदयं । आदीपयामास आसमन्ताज्वालयामास ॥ ७१ ॥ इदानीमिति । पूर्वं मदनवधानाज्जीवसीतिभावः । समायस्तः आयासवान् । एकेनेत्यनेन इतरेण शरवा दुर्युद्धे प्रहरतारतम्यानभिज्ञ । किं किमर्थं । विक रणं गम्यते ।। ७२ ॥ रावणं अब्रवीदिति संबन्धः। त्थसे श्लाघसे ।‘‘ कत्थ श्लाघायां " इति धातुः । अभिधावनं । अन्येन युध्यमानं प्रत्यभिधावनमि- यमक्षयं यमनिलयं । “ निलयापचयौक्षयौ " इत्य त्यर्थः । अत्रेतिकरणं द्रष्टव्यं । ७३-७७ ॥ समा- मरः ।। ६७ । ततः तेनेत्यर्थः । अन्यथा तदशब्दो- ) साद्य समीपंप्राप्य । पावाकं पावकपुत्रं ॥७८-७९ तिरिच्येत । अज्वलत् ववृध इत्यर्थः। वीर्यवान् बल- जज्वाल चुक्रोधेत्यर्थः ।। ८० -८१ ।। आहारयामास १ रामानु० ध्वजाग्रइति । हनुमांश्चविस्मितः “‘नमारुतेरस्तिगतिप्रमाणं” इतिप्रसिद्धगतिलाघवोहनुमानपिसंजातविस्मयोऽभूदि- त्यर्थः ॥ ८१ ॥ [ पा० ] १ ङ. च. झ. अ ट. ममवीर्यस्य, ख. घ. ममवीर्येतद्यस्त्वं. २ क. च. झ. अ• मामकमुष्टिः. ३ घ. रोषान्मु ष्टिमावृत्य झ. E. यत्नान्मुष्टिमावृत्य ख. च. छ. अ. कोधान्मुष्टिमावृत्य. ४ घ. ताडितोवक्षसि. ५ क.-ट. विह्वलंतं. ६ ख. घ. समभ्ययात्. ७ ड. झ. ट. परमर्माभिभेदनैः. ८ ख. शरौधैःसमाविद्धः ९ ङ. झ. . तद्विशीर्थे. १० इ. झ. ट. कर्णः ट द्रुमान्सालान्• ११ क, ख. च. तदास्मानं, ङ. झ. ट. ततोरूपं. २२४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ततस्ते चुक्रुशुर्देष्टा लब्धलक्षाः प्लवङ्गमाः॥ नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे ॥ ८३ ॥ वानराणां च नादेन संरब्धो रावणस्तदा । संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत ॥ ८४ ॥ आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ॥ ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः । ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ॥ ८५ ॥ कपे लाघवयुक्तोसि मायया र्परयाऽनया ॥ जीवितं खलु रक्षस्ख यदि शक्तोसि वानर ॥ ८६ ॥ तानितान्यात्मरूपाणि सृजसि त्वमनेकशः । तथापि त्वां मया ऍक्तः सायकोत्रप्रयोजितः । जीवितं परिरक्षन्तं जीविताद्वंशयिष्यति ॥ ८७ ॥ एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः॥ संधाय बाणमन्त्रेण चमूपतिमताडयत् ॥ ८८॥ सोस्त्रयैतेन बाणेन नीलो वक्षसि ताडितः ॥ निर्दद्यमानः सहसा निपपात महीतले ॥ ८९ ॥ पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ॥ जानुभ्यामपतद्भुमौ न च प्राणैर्ययुज्यत ॥ ९० ॥ विसंज्ञ बॅनरं दृष्ट्वा दशग्रीवो रणोत्सुकः ॥ रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ९१ ॥ आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ॥ धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ॥९२॥ तमाह सौमित्रिरदीनसत्वो विस्फारयन्तं धनुरप्रमेयम् । अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोर्युद्धमहः॥ ९३ ॥ स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दसुग्रं च निशम्य राजा ॥ आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ॥ ९४ ॥ दिष्यासि मे राघव दृष्टिमार्गं प्राप्तोन्तगामी विपरीतबुद्धिः॥ अस्मिन्क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ॥ ९५ ॥ आददे ॥ ८२ ॥ लब्धलक्षाः लब्धहर्षविषयाः । | युक्तोसीति पूर्वोक्तिविरोधात् । युक्तः प्रयुक्तः । अस्त्र- नीलमेव पश्यन्त इति वार्थः ॥ ८३ ॥ वानराणां प्रयोजितः अस्त्रमन्त्रेणाभिमश्रितः। जीवितं परिरक्षन्तं । चेति चशब्देन नीललाघवं समुच्चीयते । संभ्रमः | त्वां जीवितात् भृशयिष्यतीत्यन्वयः ॥ ८७० -८९॥ व्यग्रता । प्रत्यपद्यत अजानात् । आग्नेयेन आग्नेयम- | पितृमाहात्म्येति । पितृमाहात्म्यं अग्नेः पुत्रतया द्या त्रेण । संयुक्तं अभिमत्रितं ॥ ८४-८५ ॥ । कपे चच| लुत्ववैभवं ।। ९०-९१ ॥ सौमित्रिमासाद्य । वार लप्रकृते इत्यर्थः । अतो न वानरपदेन पौनरुक्त्यं | यित्वा सुग्रीवादीन्वारयित्वा। रणमध्ये ज्वलन् स्थितः ॥ ८६ ॥ तानि तान्यासरूपाणि सृजसि त्वमनेकश | धनुर्विस्फारयामासेत्यन्वयः ॥ ९२-९३ । रक्ष इति । लाघवातिशयेन सृजसीव दृश्यस इत्यर्थः। रक्षोरूपः। राजेत्यन्वयः ॥ ९४ ॥ अन्तगामी विना- ननु ताने तानीत्यनेन रावणो नीलं नान्तनुपरिप्र- | शेच्छुः । अतएव विपरीतबुद्धिः त्वं दिष्टया यह हयुक्तं मन्यत इत्यवगम्यत इति चेन्न । कपे लाघव च्छया दृष्टिमार्ग प्राप्तोसि । संसाद्यमानः पीड्यमानः रामानु० तानितान्यात्मरूपाणिसृज सिवमनेकशइत्यभिधानात् ध्वज किरीटादिषुनीलस्यवेगातिशयकृतमवस्थानंयुगपदनेकशरीर परिग्रहकृतमितिरावणोभ्रान्तवानित्यवगम्यते ॥ ८७ ॥ ति० अवेहिपश्य ॥ ९३ ॥ ती० सतस्यवाक्यमित्यारभ्यकिंमोघविक- त्थनेनेत्येतदन्तस्यप्रातीतिकार्थःस्पष्टः । वस्तुतस्तु लक्ष्मणस्यरावणेनकिमुत्तरंदत्तमतआह--सतस्येत्यादिश्लोकद्वयेन । रक्षः राजा। सतुलक्ष्मणस्यवाक्यंउर्ज्याशब्दंचनिशम्यकोपान्वितोपिविपरीतबुद्धिरपिअन्तगाम्यपि । अवस्थितंतंसौमित्रिमासाद्य हेराघव मेपापिष्ठस्यापिमम दिष्ट्या भाग्यवशेन दृष्टिमार्गप्राप्तोसीतिवाक्यमुवाचेतिसंबन्धः ॥ ९४ ॥ शि० अन्तगामी परलोकगमन शीलः । अत एव विपरीता अयोद्धव्येयोधनविषयाबुद्धिर्यस्यसः ॥ ९५ ॥ [ पा० ] १ क. -घ. च, छ, ज, परयाऽनघ. ङ. झ. ट. परयासह. २ क• ख. ग. च--ट. मुक्तः, ३ झ. मुक्तेन ४ क. ख, च, छ. अ. पाततदृष्ट• ५ कः ख. ङ.-ट. र्विस्फारयामासराक्षसेन्द्रःप्रतापवान, ६ ख. ग, च, छ, ज, अ. अन्वेहि क उ , झ. ट. अवेहि ७ क, ख, घ. च. -अ, योदुमर्हसि. . सगैः ५९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२५ तमाह सौमित्रिरविसयानो गर्जन्तमुद्धृत्तशिताग्रदंष्ट्रम् ॥ राजन गर्जन्ति महाप्रभाव विकत्थसे पापकृतां वरिष्ठ ॥ ९६ ॥ जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ॥ अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ ९७ ॥ स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान्सुपुङ्गवान् । ताँठक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः॥ ९८ ॥ तान्प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् । लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ॥ ९९ ॥ स बाणवर्ष तु ववर्ष तीव्र रामानुजः कार्मुकसंप्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ १०० ॥ स बाणजालान्यथ तानि तानि मोघानि पश्यंस्त्रिदशारिराजः ॥ विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान्मुमोच ॥ १०१ ॥ स लक्ष्मणश्चक्षु शराञ्शिताग्रान्महेन्द्रवजाशनितुल्यवेगान् । संधाय चापे ज्वलनप्रकाशान्ससर्ज रक्षोधिपतेर्वधाय ॥ १०२ ॥ स तान्प्रचिच्छेद हि राक्षसेन्द्रश्छित्वा च ताँलक्ष्मणमाजघान ॥ शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ॥ १०३ ॥ स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञां प्रतिलभ्य कृच्छाचिच्छेद चापं त्रिदशेन्द्रशत्रोः॥ १०४ ॥ निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शितागैः । स सायकार्ता विचचाल राजा छुच्छाच्च संज्ञां पुनराससाद ॥ १०५ ॥ स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ॥ जग्राह शक्ति संप्युदग्रशक्तिः स्खयम्भुदत्तां युधि देवशत्रुः ॥ १०६ ॥ ॥ ९५ ॥ अविस्मयानः तृणीकुर्वन्नित्यर्थः । उद्धृत्तसि- | कार्मुकसंप्रयुक्तं चापसंहितं । नुरेति । क्षुरैः नापित ताप्रदंष्ट्रे उन्नतधवलाग्नदंऐं । न गर्जन्ति नासश्लाघां | शस्त्राकारैः । अर्धचन्द्रेः अर्धचन्द्राकारमुधैः। उत्तमैः कुर्वन्तीत्यर्थः। पापकृतां वरिष्ठेति हेतुगर्भतविशेषणं। कर्णिभिः कर्णिशरैः। भलैः उभयपार्श्वधारैः। शरान् पापकृद्वरिष्टत्वाद्विकत्थस इत्यर्थः । ९६ ॥ जाना रावणशरान् । चिच्छेद । तथापि न चुक्षुभे न कलु मीति सोपहासोक्तिः । तव विजने यतिवेषेण सीता- | षितहृदयोत् ॥ १०० ॥ स इति । त्रिदशारिराजः मपहृतवतः । प्रतापं शत्रुभीषणत्वं । पराक्रमं शौये । राक्षसराजः ।। १०१ ॥ महेन्द्रवघ्राशनितुल्यवेगान्

  • शौर्योद्योगौपराक्रमौ * इत्यमरः । मोघविकत्थनेन | महेन्द्रवजस्याशनेश्च तुल्यवेगान् ॥ १०२–१०३ ॥

निष्फलश्लाघनेन ॥ ९७ ॥ निशिते अग्रधारे अग्र- | शिथिलं यथा भवति तथा प्रगृह्य ॥१०४-१०५ । मे पाईं येषां तैः ॥ ९८ ॥ पृषत्कान् बाणान् ॥ ९९ ॥ | देत्यकारान्तत्वमर्ष । समुदग्रशक्तिः समधिकसामर्थः ति० मेदार्द्रगात्रइतिसंधिरार्षः । अथरावणः प्राणान्तापदंप्राप्तः प्रकारान्तरेणजीवननिर्वाहमसंभाव्यब्रह्मदत्ताममोघांशन्निजग्राहे- त्याह-जग्राहेति ॥ १०६ ॥ [ पा० ] १ घ. युधिस्थितोहं. २ क. ख. ङ. झ. अ. ट. खयमुत्रशक्तिः वा. रा. २०६ २२६ श्रीमद्वाक्मीकिरामायणम् । [ युद्धकाण्डम् ६ स तां विधूमानलसन्निकाशां वित्रासिनीं वनरवाहिनीनाम् । चिक्षेप शक्ति तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ १०७ ॥ तामापतन्तीं भरतानुजोगैर्जघान बाणैश्च हुताग्निकल्पैः । तथापि सा तस्य विवेश शैक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ॥ १०८ ॥ स शक्तिमाञ्शक्तिसमाहतः सैन्मुहुः प्रजज्वाल रघुप्रवीरः। तं विह्वलन्तं सहसाऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ १०९ ॥ हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तु नै संख्ये भरतानुजः॥ ११०॥ शक्त्या ब्राह्मयाऽपि सौमित्रिस्ताडितस्तु स्तनान्तरेविष्णोर्रचिन्त्यं खं भागमात्मानं प्रत्यनुसरत् ॥१११॥ ।१०६। राक्षसराष्ट्रनाथराक्षससमूहनाथः१०७॥ [ मपि तथा कर्तुं शक्यं । तदधिपतेर्निजतनुजेनैव निगृ- बाह्वन्तरंवक्ष१०८॥ विह्वलन्तं मुह्यन्तं ॥ १०९॥ | हीतत्वात् । भरतानुजः जः। रामचतुथे लक्ष्मणं भुजाभ्यामुद्धर्तुमुद्युक्तं रावणमृषिः परिहस- भागइत्यर्थः। रामचतुर्थभागोद्धरणेष्यशक्तः कथं रामेण ति-हिमवानिति । शक्यमित्यव्ययं । हिमवान् | योढं शक्नोतीति भावःअयोध्याकाण्डे पञ्चपञ्चाशे धैर्येण हिमवानिवेति । समस्तधीरोपमानभूतो हिम- ‘‘ सीतामादाय गच्छ त्वमग्रतो भरताग्रज ” इति वानपि रावणस्य भुजाभ्यामुद्धर्तुं शक्यं । तदेकदेशस्य | वचनं बहुनीह्योक्तं । भुजाभ्यामित्यनेन हिमवदादयो कैलासस्य पुराचलितत्वात् । मन्दरः सकलसागर- | द्वाभ्यामेवोद्धर्तुं शक्यं । अयं तु विंशतिभुजैरपि न प्रधानगभीरतरक्षीरोदक्षोभणक्षमोपि मन्द्रो वा भुजा- | शक्यत इति सूच्यते । रिपूणामप्रकम्योपीत्यनुवादात् भ्यामुद्धर्तुं शक्यं । स्वनिजितैरेव निर्जरैरमृतमथने । सपरिकरेणापि रावणेन न शक्यमित्यपि सिद्धे। कथं जीरितत्वात् । मेरुः सकलकुलाचलवलयललामभू- | ताहिं हनुमतोडुत इत्यत्राह-संख्य इति । दुहृदयैर्ना- तोपि मेरुस्तथा कर्तुं शक्यं । वायुनैव तच्छिखरस्य बृढं शक्य इत्यर्थः । अतएव वक्ष्यति--वायुसूनोः लङ्काया अकूपारकुक्षौ निक्षिप्तत्वात् । त्रैलोक्यं पञ्च- सुहृत्वेनेति । अनेन हिमवदादिभ्योपि संख्ये पति शत्कोटिविस्तीर्णमुत्तीर्णपरिमाणान्तरं त्रैलोक्यमपि | तस्य लक्ष्मणशरीरस्य गरीयस्तोक्ता ॥ ११० ॥ कुतो तथा कर्तुशक्यं । तदेकदेशधरण्या हिरण्याक्षेण कक्षी- स्येतादृशी गरीयस्तेत्यत्राह-शक्त्येति ॥ ब्राहया कृतत्वात् । सहामरैः त्रैलोक्यनिर्वाहकंगीर्वाणैः सहित- ] ब्रह्मसंबन्धिन्या । शक्या । स्तनान्तरे वक्षसि सौमि- ति० विह्वलन्तं विकलंभवन्तं । राजा रावणः । तरसा बलेन । लक्ष्मणभुजाभ्यांजग्राह । इन्द्रजिद्वद्धयोरपिपुनरुत्थानदर्शनादिदा नीमपिपुनरुज्जीवनभयेन गृहीखासमुद्रंप्रक्षेपणीयः। तत्रगतेरामोसहायोनह्यत्येवेत्याशयेनायमारंभः । शि० शक्तिमानपिसमाहत इयनेन तस्यमर्यादापालकवंध्वनितं ॥ १०९ ॥ स० भुजाभ्यां एकैकपार्श्ववृत्तिदशकैकखविवक्षयाभुजाभ्यामित्युक्तिः । अन्य थाद्वाभ्यामुद्धरणाशक्तस्तनुयादेवसमणैर्यु जैर्यत्नभितितेपिवक्तव्याभवेयुः । तदव्यापारणेचनतस्याशाविच्छेदःस्यात् । यथोक्तमन्यत्र ‘स्खबाहुभिर्नेतुममुंसमैच्छत्’ ‘बलात्खदोर्भिःपरिचाखिलैः’ इतिच ॥ ११० ॥ ति० कुतस्तत्राह-शक्त्येति । अमोघया ब्रह्मदत्तया स्तनान्तरे आहतःसौमित्रिः विष्णोरमीमांस्यं निस्संशयविष्णुभागखवन्तं इयत्तयाचिन्तयितुमशक्यंवा। विष्णोर्भगमा त्मानं प्रत्यनुसरत् अन्यस्मरत् । नहिडीयंस्खेहिनस्तीत्याशयेनब्रह्मशक्तिमूलापत्राणार्थभगवत्तेजोंशएवाहमस्मीतिध्यातवान् । नट वदनकृतमनुष्यवस्येतरेषांडवप्रतीत्यर्थे । परंनसर्वदातथाध्यानं । एवंचब्रह्मभावनयालक्ष्मणेनस्खशरीरस्यगरीयस्त्वमापादितमित्यु- तंभवति । ती० ब्राह्वया ब्रह्मदत्तया । ताडनानन्तरं स्वं आत्मानं । विष्णोः सर्वव्यापकस्य । अचिन्त्यं इयत्तयाचिन्तितुमशक्यं । भागमंशं प्रत्यनुस्मरत । तद्विपपरिहारार्थभगवन्तंखमूलकारणंविष्णुमस्मरदित्यर्थः । अन्यथासर्वदैतादृशस्मरणेविद्यमानेसतिसर्व- दाऽनुवर्तमानामनुष्यबुद्धिर्बध्येत । तस्यांचबाधितायांतयासाध्यरावणसंहारादिरूपकार्यं नशक्येतेत्यभिप्रायः । एतेन खकीयांश स्मरणेन हेतुनालक्ष्मणेन स्वशरीरस्यगरीयस्त्वमुपात्तमित्युक्तंभवति । स० विष्णोः श्रीनारायणस्य अमीमांस्यौ साकल्ये- [ पा० ] १ ग. ज. वानरराक्षसानांख. घ. -छ. झ. अ. ट. संयतिवानराणां२ क. -ङ, छ. झ. ब. ट. शक्तिी: जान्तरं. ३ च. छ. थ. सन्पपातभूमौसरघु. ड. झ. ट. सजज्वालभूमौसरघु. ४ च. ज. सुरासुरैः. ५ झ. नशक्यो. ६ झ. ट. समीमांस्यभागं. ज. भंगममीमांस्यं. सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२७ ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः । तं पीडयित्वा बाहुभ्यामप्रभुर्लङनेऽभवत् ॥ अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ॥ ११२॥ अथ वायुमुतः क्रुद्धो रावणं समभिद्रवत् ॥ आजघानोरसि क्रुद्धो वजकल्पेन मुष्टिना ॥ ११३ ॥ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ॥ जानुभ्यामपतद्रुमौ चचाल च पपात च ॥ आस्यैः सनेत्रैश्रवणैर्ववाम रुधिरं बहु ॥ ११४ ॥ विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् । विसंज्ञो सूच्छितश्चासीन्न च स्थानं समालभत् ॥११५॥ विसंज्ञे रावणं दृष्ट्वा समरे भीमविक्रमम् । ऋषयो वीनराः सर्वे नेदुर्देवाः सेवासवाः ।। ११६ ॥ हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् । अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ ११७ ॥ वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।। शचूणामप्रकम्प्योपि लघुत्वमगमत्कपेः ॥ ११८ ॥ त्रिस्ताडितः सन् विष्णोर्भागं अंशभूतं अचिन्त्यं ईदृ- रणे पतनानन्तरं देवकण्टकः रावणः । मानुषदेहमा तया इयत्तया च चिन्तयितुमशक्यं । स्वमात्मानं | स्थितं दानवदर्पघ्नं वैष्णवं भागं सौमित्रिं । भुजाभ्यां स्वस्वरूपं, “ स्वामप्येनं विगर्हते ’ इति तथा प्रयो- | पीडयित्वा। तत: वैष्णवभागरूपत्वाद्धेतोः लबने अप्र- गात् । स्वात्मांश इति गुरुव्यवहाराच्च । प्रत्यनुस्मरत् भुरभवदित्यन्वयः । अत्रापि विशेषणसामर्याद्वस्तुस्व स्मृतवान् । स्वस्वरूपस्मरणातिरिक्तव्यापाराकरणो- । रूपकृतमेवाकम्प्यत्वमित्युक्तं । ननु च कथमंशसंभवः क्या स्वाभाविकमेवास्येदं गुरुत्वमित्युक्तं । यत्तु स्वकी- विष्णुस्खरूपस्य निरवयवत्वात् । सत्यं । स्वरूपेण यांशस्मरणेन हेतुना लक्ष्मणेन स्वशरीरस्य गरीयस्त्वं । नांशत्वमुच्यते, किंतु गुणाविर्भावतारतम्यात् । “गुणैः संपादितमित्यनेनोक्तमिति । तन्न । अपदार्थत्वादवा | षडिस्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां क्यार्थत्वाच्च । स्वरूपस्मरणस्य गरीयस्त्वं प्रति कार| त्रियुगयुगलैर्ह त्रिभिरभूत् । व्यवस्थायां चैषां ननु णताप्राहकप्रमाणाभावाच्च । यदपि विपत्परिहारार्थं | वरद साविष्कृतिवशाद्भवान्सर्वत्रैव त्वगणितमहम भगवन्तं स्वमूलकारणं विष्णुमस्मरदित्यर्थ इति तदपि |ङ्गल्गुणः” इत्यभियुक्तैरुक्तत्वात् । मानुषरूपत्वं चास्य न । स्वस्यैव विष्णुरूपत्वेन विपत्परिहारान्तराभावात् । | मानुषसमानाकृतिकत्वं ।। ११२-११३ ॥ जानुभ्य ननु मनुष्यभावना क्रियमाणा विरुध्येत यदि स्वतो- रथभूमावपतत् । अथ चचाल । ततः पपात अश गौरवं भजेत, अतो विष्णुस्मरणमिति चेन्न । मानस- यिष्ट । दशभिरास्यै रुधिरं ववाम । सनेत्रश्रवणैरित्य भावनाया अपि लौकिकैरज्ञातत्वेन एवमपि मनुष्य- |नेन नेत्रेभ्यः श्रवणेभ्यश्च रुधिरं ववामेत्युच्यते भावनाया अनुपायात् । अतः अपर्यनुयोज्यवस्तुस्व |॥ ११४ ॥ किंचित्कालं विघूर्णमानः भ्रमन् । पुनर्नि भावेनैव भक्ताभक्तेषु गरीयस्तागरीयस्ते । अतएवा- श्रेष्टः सन् रथोपस्थे रथमध्ये । उपाविशत् स्थितः। ऽचिन्त्यमित्युक्तं ॥ १११ ॥ वस्तुस्खरूपस्यैवंविधवा- | ततो मूर्छिछतः अतएव विसंज्ञः संज्ञाशून्यश्चासीत् । तोलयितुमशक्तोभवदित्युपसंहरति--तत इत्यादिसा- पुनः संज्ञां लब्ध्वापि स्थानं स्थितिं । नालभत् नाल र्धश्लोकएकान्वयः । यतः स्वाभाविकमेव गरीयस्त्वं | भत । चचालेयर्थः ।। ११५ । नेदुः हर्षेणेति शेषः ततो हेतोः। लङ्घने उद्धरणे । अप्रभुः असमर्थः । अथ ११६ अभ्याशं समीपं ११७ ॥ ननु पूर्वं नचिन्तयितुमशक्यौभाग सव्यापसव्यभागौयस्मिन्सतं । आत्मानंमूलरूपंशेषं । प्रत्यनुस्मरत् अस्मरत् । यथोक्तमन्यत्र ‘‘सस्माररूपंनिजमेवलक्ष्मणः ” इतिखस्मरणमात्रस्येयत्कार्यपर्याप्तदितरव्याख्यानममूलत्वादुपेक्ष्यं ॥ १११ ॥ स७ ततःऋद्धः लक्ष्मणाकर्षणतोतिक्रुद्धः । क्रुद्धः पूर्वमारभ्यकोपी ॥ ११३ ॥ ति० नेदुः संतोषादितिशेषः । सासुराः रावणस्यदेववदसुरेष्वपि क्लेशकरत्वेनतेषामपिवैरिखात् ॥ ११६ ॥ ति० राघवाभ्याशमानयदित्युक्तं कथमेवंसुग्रहत्वंलक्ष्मणस्येत्यत्राह-वायुसूनोरिति । सुह्त्वेन सखित्वेन परमभक्तयाचलक्ष्मणःशत्रुणामप्रकंप्येषि वायुसूनोर्लघुत्वमगमत् । शत्रुण मित्यनेन लक्ष्मणोद्धरणसमयेरावण स्यानुचरैःसाहाय्यंकृतमितिगम्यते। इदंचभक्तमात्रसुग्रहधंभगवतोभगवदवताराणांचखभवसिद्धमेवेतिबोध्यं। एवंच रामलक्ष्मणयो [ प० ] १ इदमधे झ. पुस्तकादिषुनदृश्यते. २ झ. ब. ट. ततःक्रुद्धोवायुसुतः ३ डल झ. ट. श्रवणैःपतात. ४ ख. च. अ. वानरास्सिद्धाः५ झ. अ. ट. धसासुराः पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३२ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३३ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३४ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३५ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३६ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३७ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३८ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३९ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४० पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४१ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४२ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४३ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४४ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४५ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४६ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४७ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४८ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४९ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५० पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५१ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५२ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५३ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५४ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५५ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५६ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५७ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५८ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५९ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६० पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६१ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६२ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६३ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६४ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६५ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६६ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६७ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६८ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६९ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७० पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७१ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७२ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७३ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७४ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७५ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७६ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७७ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७८ पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०३