पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २८९ क एष रक्षशार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ।। १६ ॥ ध्वजशृङ्गप्रतिष्ठे न राहुणाभिविराजते । सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ॥ १७ ॥ त्रिणतं मेघनिह्रदं हेमपृष्ठमलङ्कतम् । शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ १८ ॥ सध्वजः सपताकश्च सानुकषों महारथः । चतुःसादिसमायुक्तो मेघस्तनितनिस्खनः ।। १९ ॥ विंशतिर्दश चाष्टौ च तूण्योय रथमास्थिताः कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः॥२०॥ द्वौ च खङ्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ । चतुर्हस्तत्सैरुयुतौ व्यक्तहस्तदशायतौ ॥ २१ ॥ रक्तकण्ठगुणो धीरो महापर्वतसन्निभः ॥ कालः कालमहावक्रो मेघस्थ इव भास्करः ॥ २२ ॥ काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते ॥ ङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ २३ ॥ डुण्डलाभ्यां तु यस्यैतद्भाति वनं शुभेक्षणम् । पुनर्वखन्तररौतें पूर्ण बिम्बमिवैन्दवम् ॥ २४ ॥ आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् । यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥२५॥ स पृष्टो राजपुत्रेण रामेणामिततेजसा ॥ आचचक्षे महातेजा राघवाय विभीषणः ॥ २६ ॥ दशग्रीवो महातेजा राजा वैश्रवणानुजः ॥ भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥ २७ । तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो ऍणे । वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥ २८ ॥ अश्वपृष्ठे गुंथे नागे खड़े धनुषि कर्षणे । भेदे सान्स्वे च दाने च नये मन्त्रे च संमतः॥ २९॥ यस्य बाहू समाश्रित्य लङ्का वसंति निर्भया ॥ तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ ३०॥ एतेनराधितो ब्रह्म तपसा भावितात्मना ॥ अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ ३१ ॥ सुरासुरैरवध्यत्वं दत्तमसै खंयंभुवा । एतच्च कवचं दिव्यं रथश्चैषोर्कभाखरः ॥ ३२॥ एतेन शतशो देवा दानवाश्च पराजिताः । रक्षितानि च रक्षांसि यक्षाश्चापि निदिताः॥ ३३ ॥ वजं विष्टम्भितं येन बाणैरिन्द्रस्य धीर्मतः॥ पाशः सलिलराजस्य रणे प्रतिहतस्तथा ॥ ३४ ॥ एषोतिकायो बलवान्राक्षसानामथर्षभः॥ रावणस्य सुतो धीमान्देवदनवदर्पहा ॥ ३५॥ तदसिन्क्रियतां यत्तः क्षिप्रै पुरुषपुङ्गव ॥ पुरा वानरसैन्यानि क्षयं नयति सांयकैः ॥ ३६ ॥ रंथस्थिताभिः शक्तिभिः ॥ १४-१६। ध्वजशृङ्गप्रति- | स्तत्सरुयुतौ चतुर्हस्तप्रमाणत्सरुयुक्तौ । “ त्सरुः ष्ठेनेति । अनेन राहुध्वजोयमित्युक्तं ।। १७ ॥ त्रिणतं | खङ्गादिमुष्टौ स्यात् ” इत्यमरः । व्यक्तहस्तशायतों त्रिषुआद्यन्तयोर्मध्ये च नतं । मेघनिर्मेदं मेघतुल्य- | व्यक्तौ च तौ हस्तदशायतौ चेति तथा ॥ २१ ॥ ज्यास्वनं । हेमपृष्ठं हेमलिप्तपाश्वमित्यर्थः । धनुः रथ- | रक्तकण्ठगुणः रक्तकण्ठमाल्यः । कालमहावक्रः काल- स्थभ्यः अन्यत् करधृतमिदं ॥ १८ ॥ ध्वजः असा - | स्येव महावनं यस्य स तथोक्तः । काल इव महावक्र धारणकेतनं । पताका साधारणी । अनुकर्षः रथाधः| इति वा ।। २२-२७ । तस्येत्यादिश्लोकद्वयं । नये स्थदारु । चतुःसादिसमायुक्तः चतुःसारथियुक्तः । युक्तौ । मन्त्रे विचारे ॥ २८-३३ । वलमित्यादिश्लो ॥ १९ ॥ कार्मुकाणि धनुभेदा इति न पौनरुत्तयं | कद्वयं ।। विष्टम्भितं निश्चीकृतं । राक्षसानामथर्षभ । ॥ २० ॥ पार्श्वशोभितौ पाभ्यां शोभितौ । चतुर्ह- । इत्यत्राथशब्दः कात्रये ।। ३४-३५ ।। पुरा नयति द्यच्छब्दः किमर्थं ॥ १३ ॥ स० उभाभ्यांकुण्डलाभ्यां एकैकस्मिन्कर्णंउभाभ्यां । अतोनोभाभ्यामधिकं ॥ २४ ती० अश्वर थगजस्थानांक्रमेणप्रतिनियतायुधान्याह-खर्जधनुषिकर्षणइति । कृष्यतेऽनेनेतिकर्षणःपाशादिः । तोमरभेदोवा ॥ [ पा० ] १ ङ. च. झ. ट. खझौचपार्श्वस्थौप्रदीप्तौपार्श्वशोभितौ २ क.--च. झ. ब. ट. रसरुचितौ३ ङ, झ. कुण्डला भ्यामुभाभ्यांचभातिवी सुभीषणं. ४ ग. च. झ. अ. ट. गतःपरिपूर्णानिशाकरः, क, ख, घ, ङ, गतःप्रतिपूर्णानिशाकरः, ५ ड. .व झ• ब. ट. महात्माहि. ग. महेष्वासो. ६ ग. –-ट. बले. ७ झ अ ट, नागपृष्ठे. ८ ङ, ट. कर्मणि . ९ ङ. च. झ. अ. ट. भवति, १० ग, ङ. झ. अ. ट. धीमतां. २९ व• रा. २१४