पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २३७ भीमनासापुटं तं तु पातालविपुलाननम् ॥ ४थ्यायां न्यस्तसर्वाङ् मेदोरुधिरगन्धिनम् ॥ २९ ॥ काञ्चनाङ्गदनद्धाङ्गं किरीटिनमूरिन्दमम् ॥ दृशुनैऋतव्याघं कुम्भकर्णं महाबलम् ॥ ३९ ॥ ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ॥ पैसानां मेरुसंकाशं राशिं परमतर्पणम् ॥ ३१ ॥ मृगाणां महिषाणां च वराहाणां च संचयान् ॥ चौंततशार्दूला राशिमनस्य चाद्भुतम् ॥ ३२ ॥ ततः शोणितकुम्भांश्च मैद्यानि विविधानि च ॥ पुरस्तात्कुम्भकर्णस्य चकृत्रिंदशशत्रवः ॥ ३३ ॥ लिलिपुश्च परार्थेन चन्दनेन परंतपम् । दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ३४ ॥ धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् । जलद इव चोनेदुर्यातुधानास्तृतस्ततः ॥ ३५ ॥ शीङ्गनापूरयामासुः शशाङ्कसदृशप्रभान् । तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः॥ ३६ ॥ नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः । कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं खनम् ॥ ३७ ॥ सशङ्गभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम् ॥ दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहस निपेतुः ॥ ३८ ॥ यदा भृशतनिनदैर्महात्मा न कुम्भकण बुबुधे प्रसुप्तः ॥ ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥ ३९ ॥ तं शैलगुडैर्मुसलैर्गादभिधैरैस्तलैर्मुद्रमुष्टिभिश्च । सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥ ४० ॥ तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः॥ ऍक्षसा बलवन्तोपि स्थातुं नाशक्रुवन्पुरः ॥ ४१ ॥ तैतः परिहिता गाढं राक्षसा भीमविक्रमः ॥ ४२ ॥ मृदङ्गपणवान्भेरीः शब्दकुम्भगणांस्तदा ।। दशराक्षससाहस्रा युगपत्पर्यं वादयन् ॥ ४३ ॥ ००९ व्याप्ततनं । भीमनासापुटं भयंकरनासारन्छं। मेदो- | दमित्येकवद्भावः । तद्विहङ्गः श्रुत्वा भयेन सर्वा दिश रुधिरेति । पीतावशिष्टेति शेषः ॥ २८-३० । अग्र | द्रवन्तः गच्छन्तः । तत्रापि भयनिवृत्यदर्शनात् तश्चक्रुः पुरतश्चिक्षिपुरित्यर्थः । परमतर्पणं अत्यन्त- | त्रिदिवं आकाशं । किरन्तः विशन्तः । तत्रापि भय प्तिकरं ॥ । ३१ । राशिं चक्रुः अग्रतो राशिं चक्रुरि- शान्तिमलभमानाः सहसा निपेतुः भूमौ निपतन्ति त्यर्थः ।। ३२ ॥ मद्यानि मद्यकुम्भानित्यर्थः ।। ३३ ।। | स्म ।। ३८ ॥ भृशार्ते: अव्यन्तार्तिपूर्वकैः उच्चावचैरि- लिलिपुः लेपनं चक्रुः । परार्थेन श्लाघ्यगन्धेन । त्यर्थः । भृशं तैरिति पाठान्तरं । महात्मा महशरीरः। माल्यगन्धैः माल्यचन्दनैः ॥ ३४ ॥ ततस्ततः पुनः - | ततः तदा । मुसुण्ठी मुद्ररविशेषः ।। ३९ ॥ गृहीत्वा पुनरित्यर्थः ॥ ३५ ॥ तुमुलं निरन्तरं यथातथा । युग-प्रजनुश्चेत्याह---तमिति । ४० ।। रक्षस इति विशे पद्विनेदुः अमर्षिताः महता प्रयत्नेनाप्यनुत्थानाज्जात षणं निश्श्वासातिशयद्योतनाय ॥ ४१ ॥ तत इत्यर्ध क्रोधाः सन्तः । नेदुः ॥ ३६ ॥ आस्फोटयामासुः ताडयामासुः । चिक्षिपुः शरीरं कम्पयामासुः मेकं वाक्यं। परिहिता ताः दृढीकृतपरिधानाः । आसन् । कुम्भेति । इत्थं कुम्भकर्णविबोधार्थं विपुलं स्वनं | वक्ष्यमाणकार्यं सावधाना आसन्नित्यर्थः ॥ ४२ ॥ चक्षुः रिति संग्रहः ।। ३७ ॥ आस्फोटितं बाहुताडनजन्य- | शह्कुम्भगणान् शङ्ककुम्भवाद्यगणान् । शराक्षस- शब्दः। क्ष्वेलितशब्देन गर्जितमात्रमुच्यते । सिंहना- | साहस्राः दश राक्षससहस्राणि परिवारभूतानि येषां | सः त्रिदिवशत्रवः स्वर्गद्विषः नरकतमआदिगामिनः पापिनइतियावत् । तत्स्थदेवद्वेषिणइतिा ॥ ३३ ॥ [ पा० ] १ ख. ङ. च. झ. शयनेन्यस्त . २ ड. झ. ट. किरीटेनार्कवर्चसं. ३ झ. कुंभकर्णस्यचाग्रतः, ४ झ. ट. भूतानां ५ झ. ट, मांसानि. ६ ठ. त्रिदिवशत्रवः, ७ ग. स्सहस्रशः ८ ख, झ. ट, शब्द्धपूरय।मासुः• ९ घ. च. छ. अ. ट. भृशंतैः १० झ. ट. र्गदाभिर्वक्षस्थलेमुद्र, ११ झ. राक्षसाःकुंभकर्णस्यस्थातुंशेकुर्नचाग्रतः१२ र्. घ. ततोस्यपुरतोगाढं