पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-२३६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ स तु संख्ये महाबाहुः ककुदः सर्वरक्षसाम् । वानरात्राजपुत्रौ च क्षिप्रमेव वधिष्यति ॥ १८ ॥ एष केतुः परः संख्ये मुख्यो वै सर्वरक्षसाम् ॥ कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ॥ १९॥ रामेण हि निरस्तस्य संग्रामेसिन्सुदारुणे । भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ २० ॥ किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि । ईड्रेशे व्यसने प्राप्ते यो न साह्याय कल्पते ॥ २१ ॥ ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ॥ जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् ॥ २२ ॥ ते रावणसमादिष्टा मांसशोणितभोजनाः । गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ॥ २३ ॥ तां प्रविश्य महद्वरां सर्वतो योजनायताम् । कुम्भकर्णगुहां रम्यां सैवैगन्धप्रवाहिनीम् ॥ २४ ॥ कुम्भकर्णस्य निश्वासादवधूता महाबलाः । प्रतिष्ठमानाः कृच्छेण यत्नप्रविविशुर्गुहाम् ॥२५॥ तां प्रविश्य गुहां रम्यां झुभां काञ्चनकुट्टिमाम् ॥ ददृशुनैऋतच्यानं शयानं भीमैदर्शनम् ॥ २६ ॥ ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ॥ कुम्भकर्णं महानिदं सहिताः प्रत्यबोधयन् । २७ ॥ ऊध्र्वरोमाञ्चिततनु श्वसन्तमिव पन्नगम् । त्रासयन्तं मैहाश्वासैः शयानं भीमदर्शनम् ॥ २८ ॥ १ मनं कृत्वा तस्मिन् दिने प्रसुप्त इत्यर्थः । ननु हनु- ॥ १८—२० । अकाले तत्प्रबोधनमनुचितमित्य मतो लङ्काप्रवेशकालो दशममास इत्यवगम्यते । त्राह-किं करिष्यामीति ॥ साह्याय साहाय्याय तथाहि सीतांप्रति रावणवचनं ‘‘ द्वौ मासौ रक्षि- ।। २१ ॥ परमसंभ्रान्ताः कथमेनमकाले प्रबोधयि तव्यौ मे योऽवधिस्ते मया कृत: ” इति । हनुमन्तं ष्याम इति व्याकुलाः ॥ २२ ॥ त इति । प्रबोधश प्रति सीतावचनं च “ द्वौ मासौ तेन मे कालोजीवि- क्तिविवृद्ध्यर्थं मांसादिकं भुक्त्वा कुम्भकर्णस्य प्रबो- तानुग्रहः कृतः । वर्तते दशमो मासो द्वौ तु शेषौ धकालिकजुत्तापादिशान्तये गन्धमाल्यादिकं गृहीत्वा प्लवङ्गम् ’ इत्यादि । अतः कथमुक्तप्रक्रियासंगतिरिति ययुरित्यर्थः ॥ २३ ॥ तामित्यादिश्लोकद्वयमेकान्वयं । चेत् । मैवं ‘‘ऊर्ध मासान्न जीवेयं मासादूर्वं न | सर्वतः चतसृषु दिक्षु । सर्वगन्धप्रवाहिनीं कुम्भक जीविष्ये त्वया हीना नृपाज ” इत्यादिवचनविरो- | ऍनुलिप्तचन्दनादिगन्धप्रवाहवतीं । कुम्भकर्णगुहां धेन तादृशवचनस्य रावणाभिप्रायविषयत्वात् । रावणो | प्रविश्य निःश्वासादवधूताः सन्तः कृच्छेण प्रतिष्ट हि सीतासान्त्वनाय तथोक्तवान् । सीता तु वर्तमान- मानाः अभिमुखं गच्छन्तः यत्नात्तां गुहां विविशु- मासमात्रेण चतुर्दशवर्षपूर्ति जानन्ती, मासादूर्वं न रिति योजना ।। २४-२५॥ काञ्चनकुट्टिमां स्वर्ण जीविष्य इति संदिदेशेति सर्वं सुस्थम् ॥ १७ ॥ स तु | मयनिबद्धभूमिं ।। २६ । विकृतं निद्राकालिकविका अहमिव न शापग्रस्त इत्यर्थः। ककुदः प्रधानं।‘‘प्राधा- | युक्तं । विकीर्ण शिथिलं ॥ २७ ॥ ऊध्र्वेत्यादिश्लोक न्ये राजलिङ्गं च वृषाङ्के ककुदोस्त्रियां ” इत्यमरः । त्रयमेकान्वयं । ऊर्धरोमाञ्चिततनं ऊर्वभूतरोम- ति० नित्यनपुंसकंककुद मिति ॥ १८ ॥ स० एवंखवचनंझुखाप्यतदुद्वोधनयत्नान्यातुधानान्किञ्चित्कुटिलकटाक्षःपारोक्ष्येणाह । तेन रामेण। घोरे इतरापरिहार्यं । व्यसनेप्राप्तेपि यःकोपिनेसाय कुंभकर्णप्रबोधरूपकर्मणे नकल्पते तंकिंकरिष्यामि । ममता दृशेननप्रयोजनमितिभावः । निद्रान्तराययनिषिद्धवत्त्यजोद्वोधनमित्यतोवाह--किंकरिष्यामीति । यः कोपितदितरः सायनकल्पते अतःकिंकरिष्यामि । कुटुंबनाशेसंभावितेतद्रक्षणार्थं ‘‘अप्यकार्यशतंकृत्वा” इतिमानमनुस्यसुप्तमप्युद्वोधथि- ध्यामीतिभावः । यः स्वयमेवालोचनकालेसन्नपिसह्ययनकल्पते तेनोत्तरत्रसर्वनशेकिंकरिष्यामीतिवा ॥ २१ ॥ स० परम सं भ्रान्ताः अत्रावस्थानेरावणोननुकूलान्घातयति । तत्रगमनेचोत्थापनमेवदुश्शकं । कथंचित्तस्मिञ्जतेऽस्मज्जीवनमतिदुर्घटमितिभी- तियुताः २२ ॥ ति० कुंभकर्णगुहां पातालवद्देवनिर्मितंबिलमित्यर्थः । स० “योजनानांत्रिलकूहिकुंभकर्णेऽभ्यवर्धत । पूर्वं पश्चात्संचुकोचलङ्कायामुषितुंखयम्” इत्युक्तेरयेपिस्थलेवरतपोबलेननिवासन्निलक्षयोजनीमितस्यापिकुंभकर्णस्येतिसर्वतोयोजना यतामितिनविरुद्धमितिलैयम् ॥ २४ [ पा० ] १ झ. ककुदं १२ क. -. ईदृशेसंभ्रमेघोरे. ङ. च. झ. ट. ईदृशेव्यसनेघोरे. ३ च. छ झ. ब. ट. पुष्पगन्ध. घ. सर्वगन्धाधिवासितां. ४ ङ. ज. झ. टरत्नकाछन. ५ ङच. झ. . ट. भीमविक्रमं. ६ च, महाकायंशयानं . . ज. छ, ज. ड. झ. ट, विनिश्वासैः ,