पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २३५ ११ सभां प्रविष्टे विभीषणस्य तृतीयमुपदेशमुक्त्वा, ‘‘इत्यु- | नेव दिने मध्याहे । ननु, “ अन्योन्यमभिसंरब्धा क्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम | ग्रहाश्च न चकाशिरे " इति ग्रहाणां प्रकाशप्रतिषेधेन मुहूर्तेन यत्र रामः सलक्ष्मणः ” इत्यविच्छेदेन लङ्क - | प्रहस्तयुद्धे रात्राविति चेन्न । उत्तरत्र दिखायुद्धेषु दिव- दाह दिनानन्तरदिन एव समुद्रतीरे रामसकाशागम- दर्शनायोग्यानामप्यर्थानां प्रतिपादनात् । यथा राव वर्णनेन च द्वितीयदिने रामेण समुद्रतीरं प्राप्तमित्यव णयुद्धे प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः गम्यते । समुद्रतीरप्राप्तिदिनं च शिष्टफाल्गुनपौणं प्रियाम् । समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः मासी । अतएव, “ उत्तराफल्गुनी ह्यचेति चतुर्थ- । इत्यादि । नच सर्वरात्रमवर्ततेति पाठानुरोधाद्रात्रा सर्गश्लोके प्रस्थानदिनस्य पौर्णमासीयुक्तत्ववचनमप्य - | वेव तत्प्रतिपादनमिति वक्तुं शक्यं । तदपपाठव- विरुद्धं । समुद्रतीरप्राप्तिदिनस्य पौर्णमासीयुक्तत्वं च, स्यान्ते वक्ष्यमाणत्वात् । तस्मिन्नेव द्वितीयदिने राव चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । चन्द्रोदय- | णपराजयकुम्भकर्णप्रबोधनकुम्भकर्णयुद्धानि । काल समुद्धृतं प्रतिचन्द्रसमाकुलं ” इति, संध्यासमय एव | विशेषमसंकीर्णानन्तरमविच्छेदेन तदुक्तिपूर्वकमाश्रिम- चन्द्रोदयप्रतिपाद्नात्सिद्धे। सेनानिवेशवृत्तान्तो विभी- | कृत्ये ब्रह्मास्त्रबन्धनतद्विमोक्षरूपे कालविशेषकीर्तनात्। षणागमनवृत्तान्तश्च एकदिनभाव्यपि वाचः क्रमवर्ति- | दृश्यते हि “ सप्तषष्टिर्हताः कोट्यो वानराणां तरस्खि त्वत्क्रमेणोक्तः प्रथमायां रामस्य द्भेशयनारम्भः नाम् । अह्नः पञ्चमशेषेण वल्लभेन स्वयंभुवः” इति । कुम्भकर्णस्वपारम्भश्च। चतुर्थीपञ्चमीषष्टीसप्तम्यष्ट | अत्र अह्नः पञ्चमशेषोनाम सायंकाल एव । ‘प्रातः मीषु सेतुबन्धः। अष्टम्यां रात्रौ सुवेलारोहणं । यतु | संगवमध्याह्नापराह्नः सायमित्यमी । एकस्याह्नः पञ्च सुवेले, “ “ पूर्णचन्द्रप्रदीपा च निशा समभिवर्तत ॐ | भागा विहिताः कालचिन्तकैः ” इति वचनात् । इति वचनं तत्पूर्णचन्द्र इव प्रदीपा यस्यां निशायामि- तस्यामेव द्वितीयायां रात्रौ ब्रह्मास्त्रविमोक्षानन्तरं पुन त्येवमर्थकं व्याख्येयं । सुनीयसेनायां भेर्यादीनामिव र्लङ्गनिरोधतद्दहकुम्भनिकुम्भयूपाक्षशोणिताक्षप्री प्रदीपादीनामपि संभवात् । सुवेळारोहणानन्तरदिने | घाकम्पनमकराक्षवधाः । ततोस्तंगत आदित्ये रात्रौ दिवा लङ्कानिरोधः । ॐ तां रात्रिमुषितास्तत्र सुवेले | तस्मिन्निशामुखे । लङ्कामभिमुखाःसोल्का जग्मुस्ते प्लव हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ” | गर्षभाः ” इत्युक्तेः । एवं परिपूर्णदिनद्वयेन मूलब- इत्युपक्रम्य युद्धवर्णनात् । तत्रैव प्रथमदिनयुद्धे रात्रौ | येन्द्रजिद्रावणव्यतिरिक्तेषु व्यपदेष्टराक्षसेषु' हतेषु नागास्रबन्धतद्विमोक्षादि । ‘युध्यतमेव तेषां तु तथा | तृतीयदिनमारभ्य दिनत्रयेणेन्द्रजिद्युद्धे अहो वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहा- | रात्रैस्त्रिभिर्वीरः कथंचिद्विनिपातितः ” इत्युक्तत्वात् । रिणी’’ इत्यारभ्य, ‘सा बभूव निशा घोरा हरिराक्ष| अथ षष्टदिने मूलबळवधः। तस्मिन्दिने सायंकालमा सहारिणी। ततस्ते राक्षसास्तत्र तस्मिस्तमसि दारुणे । । रभ्य दिवारात्रं रावणयुद्धे। सप्तमदिने रावणवधः । राममेवाभ्यवर्तन्त”। ‘तं भीमवेगा हरयो नाराचैः | अथवा सप्तमदिने रावणयुद्धे। अष्टमदिने प्रातःकाले क्षतविग्रहाः। अन्धकारे न ददृशुः'इत्यादिभिस्तामेव | रावणवधः ।‘‘ अभ्युत्थानं त्वमथैव कृष्णपक्षचतुर्द- रात्रिं प्रत्यभिज्ञाप्य, “निरन्तरशरीरौ तौ भ्रातरौ राम- | शीम् । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्युतः लक्ष्मणौ । क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः इत्यादिसंदर्भस्योभयथापि योजयितुं शक्यत्वात् इत्यादिप्रतिपादनात् । तत्रैव निशीथे वानरहर्षनादकु-पुच्छामावस्यायां रावणवध इति कृत्वा अमावास्यायां पितेन रावणेन प्रेषितयोधूम्राक्षबलदंष्ट्रयोर्युद्धं तद्व- | रावणवध इति प्रवादः । एवंसति “ रामरावणयो- धश्च । तयोर्युद्धे दिवा ज्ञापकाभावात् वानरहर्षानन्त- र्युद्धे सप्तरात्रमवर्तत " इत्यादिपाठोपि सेनासहिता `श्रवणाच्च । रात्रिशेषेण तयोर्वधानन्तरं द्वितीयदिने | वणयुद्धापेक्षया संगच्छते । ‘‘मत्रयित्वा प्रसुप्तोयमि- अकम्पनयुङ् । तन्निर्गमनवेलायां—« अभवसुदिने | तस्तु नवमेहनि'इति सकलकोशस्थितवचनं च संग- चापि दुर्दिनं रूक्षमारुतं ’ इति दिवा ज्ञापकसत्त्वात्। | च्छते । इतः अस्माद्दिनात् मम मुकुटभङ्गवदिनादि- अकम्पनवधानन्तरमेव रावणस्य पूर्वाह एव पुरीपर्य- त्यर्थः । नवमेहनि एतद्दिनमपहाय एतत्पूर्वदिनापे टनं । अकम्पनवधानन्तरं प्रहस्तयुद्धमविलम्बेन तस्मि- ) क्षया नवमेहनि । मत्रयित्वा प्रसुप्तः । तत्पूर्वदिते