पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ श्रीमद्वामीकिरामायणम् । [ युद्धकाण्डम् ६ एकषष्टितमः सर्गः ॥ ६१ ॥ - लक्षयराजमार्गोंगच्छन्तंकुंभकर्णमवलोकयतारामेण विभीषणंप्रति तत्स्वरूपप्रक्षः विभीषणेन रामंप्रति कुंभ कर्णस्वरूपनिरूपणम् ॥ २ ॥ रामेणनीलंप्रति रणायसेनासजीकरणनियोजनम् ॥ ३ ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।। क्रममांणमिवाकाशं पुरा नैरायणं प्रभुम् ।। सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ॥ २॥ दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३ ॥ विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् । संविसयमिदं रामो विभीषणमुवाच ह ॥ ४ कोसौ पर्वतसंकाशः किरीटी हरिलोचनः । लङ्कायां दृश्यते वीर सविद्युदिव तोयदः॥ ५ ॥ पैथिव्याः केतु भूतोसौ महानेकोत्र दृश्यते । यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ।। ६ ।। आचक्ष्व मे महान्कोसौ रक्षो वा यदि वाऽसुरः न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ७ स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा । विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् येन चैवखतो युद्धे वसवश्च पराजितः । सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् अस्य प्रमाणात्सदृशो राक्षसोन्यो न विद्यते ॥ ९ ॥ एतेन देवा युधि दानवाश्च यक्षा भुजङ्गा पिशिताशनाश्च ॥ गन्धर्वविद्याधरकिनाराश्च सहस्रशो राघव संप्रभग्नाः १० । शूलपाणिं विरूपाक्षी कुम्भकर्णं महाबलम् ।। हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः॥ ११ ॥ प्रकृत्या वेष तेजस्वी कुम्भकर्णं महाबलः । अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२ ऐतेन जातमात्रेण क्षुधार्तेन महात्मना ।। भक्षितानि सहस्राणि सस्यानां सुबहून्यपि ॥ १३ ॥ तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः। यान्तिस्म शरणं शठं तमप्यर्थं न्यवेदयन् ॥ १४ ॥ At = अथ रामेण कुम्भकर्णस्खरूपप्रश्नः विभीषणेन तदु | रूपत्वादिति भावः हरिलोचनः कपिलेक्षणः तरं च क्रियत एकषष्टितमे-तत इत्यादिसार्धश्लोक हरिर्ना कपिले त्रिषु ’ इत्यमरः ।। ५-८ । सैष ऍयमेकान्वयं ।। तं दृष्ट्वा धनुरादाय पुनार्विशेषेण द इत्यत्र ‘‘ सोचि लोपे चेत्पादपूरणं ” इति सुलोपः। ति योजना । महाकायं उन्नतकायं । पर्वताकार र्शनं । दृश्यत इति दर्शनं शरीरं । पर्वतवत्स्थूलशरी प्रमाणं स्थौल्यौन्नत्ये ॥ ९ संप्रभग्नाः अभज्यन्त रमित्यर्थः । काञ्चनाङ्गदभूषणं काञ्चनमयाङ्गदभूषणं विरूपाक्षी विकटाक्ष मोहिताः भ्रान्ताः अतएव सतोयाम्बुदः वर्धकमेघः तत्सदृशं ॥ १. ११॥ प्रकृत्या तेजस्वी स्वप्रभावेन बलवान् । न २ । दृष्ट्वेत्यधे कुम्भकर्णमिति शेषः तु वरंप्रदानेनेत्यर्थः । अन्येषां रावणादीनां भवतीति सविस्मयमिति क्रियाविशेषणं । वर्धमानमिति । काम- | शेषः १२ । प्रकृत्या तेजस्वित्वमुपपादयति--एते ती० रामः पुरा आकाशंक्रममाणेनारायणमिव पर्वताकारदर्शनंतंराक्षसश्रेष्ठंदृष्ट्वा धनुरादाय किरीटिनंमहाकायंकुंभकर्णददौं तियोजना । यद्वा तंदृष्टेतिलोकोभिनंवाक्यं । आकाशंक्रममाणंप्रभुनारायणमिवपर्वताकारदर्शनंतंराक्षसश्रेष्ठंडट्रामोयत्तबभूवेति शेषः ॥ १–२ ॥ स० हरिलोचनः सूर्यसदृशरक्तलोचनोवा । शि० किंच हरिलोचनः रिपुस्खास्थ्यापहारकनेत्रविशिष्टः स० शलपाणिं विरूपाकं विरूपेविकृतेअक्षिणीयस्यसतथातं । विरूपाक्ष शूलपाणिरुद्रमिवेतिवा ११ [ पा० ॥ १ ग. . झ. ट. नारायणैयथा. २ झ. ट. सविस्मितमिदं. ३ इ. झ. ट. पृथिव्यां. ४ ङ. झ. ट. सुमहान् ५ ङ” छ. झ. ट. बालेन.