पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६१ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २४३ स कुंभकर्ण कुपितो महेन्द्रो जघान वज़ेण शितेन वी ॥ स शक्रवजाभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५ ॥ तस्य नानद्यमानस्य कुंभकर्णस्य धीमतः । श्रुत्वाऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ १६ ॥ तत्र कोपान्महेन्द्रस्य कुंभकर्णं महाबलः । विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥ १७ ॥ कुंभकर्णप्रहारात विजज्वाल स वासवः । ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः॥ १८ ॥ प्रजाभिः सह शक्रश्च ययौ स्थानं स्खयंभुवः। कुंभकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ १९ ॥ प्रजानां भक्षणं चापि देवैनां चापि धर्षणम् ॥ आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ २० ॥ एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः । अचिरेणैव कालेन शून्यो लोको भविष्यति ।। २१ ॥ वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ॥ रक्षांस्यावाहयामास कुंभकर्ण ददर्श ह ॥ २२ ॥ कुंभकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ॥ दृष्टं विश्वास्य चैवेदं खयंभूरिदमब्रवीत् ॥ २३ ॥ ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः । तमाखमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ २४ ॥ ब्रह्मशापाभिभूतोथ निपपाताग्रतः प्रभोः । ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ॥ २५॥ विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते । न नप्तारं स्खकं न्याय्यं शप्तुमेवं प्रजापते ॥ २६ ॥ न मिथ्यावचनश्च त्वं खप्स्यत्येष न संशयः । कालस्तु क्रियतामस्य शयने जागरे तथा ॥ २७ ॥ रावणस्य वचः श्रुत्वा स्खयंभूरिदमब्रवीत् ॥ २८ ॥ शयिता धूर्ष षण्मासानेकाहं जागरिष्यति । एकेनाह्न त्वसौ वीरश्चरन्भूमिं बुभुक्षितः । यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः ॥ २९ ॥ नेत्यादिना ॥ १३-१५ ।। नानद्यमानस्य अतिशयेन । तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे इत्ययंशापः नदत्तः। वित्रस्ता भूमिः भूयो वितत्रसे उत्तरोत्तरं ‘‘स्वष्ठं वर्षाण्यनेकानि देवदेव ममेप्सितम् । एवम भीताऽभूत् । १६ । तत्र तदानीं । विकृष्य उत्पाट्य स्त्विति तच्चोक्त्वा प्रहृष्टास्ते दिवौकसः” इति तपश्च ॥ १७ ॥ विजज्वाल चुकोपेति यावत् ॥ १८ ॥ | र्यानन्तरप्रार्थनालब्धबहुबार्षिकनिद्रासमनन्तरकाल- ते शक्राद्यः । प्रजापतेः प्रजापतये ॥ १९ ॥ भावीत्यवगन्तव्यं । अन्यथा मृतकल्पः शयिष्यस इति दौरात्म्यं प्रपञ्चयति-प्रजानामित्यादि । । २० ॥ एवं | शप्तस्य तपश्चयाद्यसंभवात् ॥ २४ ॥ प्रभोः राव इदानक्रियमाणप्रकारेण । यदि भक्षयिष्यतीत्यन्वयः णस्य ॥ । २५ ॥। काञ्चनः काञ्चनवत् स्पृहणीयः । ॥ २१ ॥ प्राधान्याद्वासवप्रहणं । कुम्भकर्णं तेष्विति चम्पकवृक्षो वा। विवृद्धः वर्धतःफलकाले पुष्पकाले शेषः ॥ २२ । इदं रक्षः इदं वक्ष्यमाणमिति इदंश- निकृत्यते छिद्यते । नप्तारं पौत्रं ।।२६।। कालः कालनि ब्दद्वयनिर्वाहः । विश्वस्य प्रलोभ्य । सान्त्वपूर्वकं | यमः ।२७-२८॥। षण्मासानित्येतदर्वानिषे । समीपमानीयेत्यर्थः ॥ २३ ॥ पौलस्त्येन विश्रवसा । । अन्यथा नव षट् सप्त चाष्टों च मासानिति पूर्वोक्त- स० आवाहयामास आकर्षणमन्त्रेणाजुहाव ॥ २२ ॥ स० काश्चनोवृक्षः उड्डबरादिः । फलकाले यद्यपिनीरसं जन्खादिदूषितं चफलं। तथापि वृद्धः वर्धतःननिकृत्यतेयथातन्निकर्तनमन्याय्यं । तथा स्खकंनप्तारं पौत्रं। एवंशप्तुमन्याय्यं न्यायादपेतं । “काश्चन काञ्चनारेस्याच्चंपकेनागकेसरे । उडुबरेचपुन्नगे’’ इतिविश्वः । ‘विषवृक्षोपिसंवर्यस्खयंछेत्तुमसांप्रतं” इत्यादेस्तादृशोपिनच्छेद्यः अयंतुकाञ्चनमयोवृक्षः फलकाले फलद्वाराकाश्चनदानकालइतिवा ॥ २६ ॥ ति० जाप्रणे जागरणे । गुणाभावआर्षः। कालः कालनियमः ॥ २७ ॥ स० षण्मासान् विशेषणसमासः । तन्मध्ये नजागरणं । निद्रयांदिनाधिक्यंतुनानिष्टं । विस्तरः प्रागुपपादितोऽनुसंधेयः । षद् मासानितिभिर्नवापदं । ति० जागरणंवेकाहमेव । सत्यत्याहितेका”इतिशेषः । अतएवेन्द्रलो. [ पा०] १ ङ. च. छ. झ. अ ट. रक्षसः २ ड. झ. ट. वित्रस्ताःप्रजाभूयोवितत्रसुः. ३ झ. शशंसुतेदिवौकसां. ड. थे धर्षणंचदिवौकसां. ४ ङ, झ. ट. तथा. ५ क. ङ. च. झ. ज. ट. कुंभकर्णमथाश्वस्तःस्वयंभूः६ ग. ङ. झ. ट. जागणे. ७ ङ. झ. ट, संवृद्धइव.