सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सोसौ व्यसनमापन्नः कुंभकर्णमबोधयत् । त्वत्पराक्रमभीतश्च राजा संप्रति रावणः ॥ ३० ॥ स एष निर्गतो वीरः शिबिरादीमविक्रमः ॥ वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति ॥ ३१ ॥ कुंभकर्णं समीक्ष्यैव हरयोद्य मंविद्वताः॥ कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३२ ॥ उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छितम् ॥ इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ ३३ ॥ विभीषुणवचः श्रुत्वृ हेतुमत्सुंमुखेरितम् ॥ उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३४ ॥ गच्छ सैन्यानि सर्वाणि व्यूव तिष्ठख पावके ॥ द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् ॥३५॥ शैलशङ्गाणि वृक्षांश्च शिलाश्चाँप्युपसंहर । तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३६ ॥ राघवेण समादिष्टो नीलो हरिचमूपतिः॥ शशास वानरानीकं यथावत्कपिकुञ्जरः ॥ ३७ ॥ ततो गवाक्षः शरभो हनुमानङ्गदस्तथा ॥ शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३८ ॥ । रामवाक्यमुपश्रुत्य हरयो जितकाशिनः॥ पादपैरर्दयन्वीरा वानराः परवाहिनीम् ॥ ३९ ॥ ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम् ॥ गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ विरोधात् ॥ २९ ॥ सोसौ रावणः । ३०। शिबिरात् | खङ्गाद्यायुधवन्तः । ३५–३८ ॥ परवाहिनीं नगर- स्वनिलयात् । भक्षयन् परिधावति भक्षणहेतोः परि रक्षार्थं बहिश्चरन्तीं । यद्वा कुम्भकर्णं दृष्ट्वा पलायमा- धाविष्यति । “लक्षणहेत्वोः क्रियायाः” इति शतृप्र- | नान्वानरान्प्रत्यनुव्रतां परवाहिनीमित्यर्थः ॥ ३९॥ त्ययः । भविष्यदर्थे वर्तमानसामीप्यादिना शैलोद्यतदीप्तहस्तं शैलोद्यताः उद्यतशैलाः। महन्महा लट् ।। ३१-३२ । यत्रं विभीषिका । समुच्छूितं | स्म्भोधरजालं। महत् गुरु महाम्भोधरजालं मेघजाल- उन्नतं ॥ ३३ ॥ सुमुखेरितं सुमुखं यथा भवति तथा ईरितं उक्तं ॥ ३४ ॥ गच्छेत्यादिश्लोकद्वयं । आदाय मित्यर्थः ॥ ४० ॥ इति श्रीगोविन्दराजविरचिते स्वीकृत्य । आवृत्येति यावत् । उपसंहर राशीकुरु । युयु श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्ड- द्धसाधनशिलादिकामिदानीमेव । संपादयेत्यर्थः तिष्ठन्तु | सर्गः व्याख्याने एकषष्टितमः ॥ ६१ ॥ वानराः सर्वे सायुधाः शैलपाणय इति पाठः । सायुधाः कजयायरावणस्यकुंभकर्णनसहगमनेप्रथमदिनेमधुपुरेवासउक्तः । द्वितीयदिनेकैलासे । यत्ररंभायांबलाद्रावणस्यप्रवृत्तिः तदनन्तरं “ कुंभकर्णस्तुदुष्टारमानानाप्रहरणोद्यतः ” इत्यादिनातृतीयदिवसादिषुयुद्धमुक्तं । तेनयुद्धप्रसङ्गअनेकदिनमपिजाग रणंप्रतीयते । ल० अनत्यन्तसमाहितमानसंरावणमेकस्मिनेवदिनेबहुकार्यकारीभविष्यतीतिवदन्सुमुखीकरोतीत्याह--एकेनेति ॥ २९ ॥ ति० पुनारामःपृच्छति--कथमेनमिति ॥ ३२ ॥ ति० विभीषणउत्तरमाह--उच्यन्तामिति । समुच्छूितं रावणेनमाययाविभीषिकार्थनिर्मितंकिंचिद्यत्रमात्रं अतोनकिंचिदेतदित्येववानराउच्यन्तां मयाखामिभिश्च । नतुरावणानुजख- दिकमित्यर्थः । एवंचकार्यसिद्धिरित्याह--इतीति । इह एतस्मिन्विषये । शि० ननुवानरास्यार्थेकिंकर्तव्यमित्यतआह उच्यन्तामिति । समुच्छूितं अतिप्रवृद्धे । एतत् प्रदृश्यमानंरक्षः यन्त्रं मत्समीपेसंकुचिततेजोभविष्यतीतिशेषः। इति सर्ववानराउ च्यन्तां । इतिभवदुक्तंहरयोविज्ञायनिर्भयाः भविष्यन्ति ॥ ३३ ॥ ति० यथापूर्वद्वारनिरोधेनियुक्रेनच्छेति । अनेनरावणप• लायनोत्तरंमध्येऽवहारःसूचितः ॥ ३५ ॥ ति० शैलशृङ्गादीन्युपसंहरन् उपसंहरन्तः संचिन्वन्तः । भवन्तस्तिष्ठन्खितिशेषः ॥ ३६ ॥ एकषष्टितमःसर्गः ॥ ६१ ॥ [ पा० ] १ ड. झ. ट. प्रतीक्ष्यैव २ ङ. च. छ. झ. ट. प्रदुद्रुवुः. ३ क. ख. ग. ङ. च, ज, ट. सुमुखोद्गतं. ४ ग. ङ. छ. झ. अ. ट. थाप्युपसंहरन्. ५ ङ. छ. ज. झ. ट. शैलोद्यतवृक्षहस्तं. ख. शैलोद्यतदीर्घहस्तं. ग. दीप्तोद्यतशैलहस्तं .