पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ अथ चेत्सत्यवचनं धर्मः किल परंतप । अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ २८॥ यदि धर्मो भवेद्धृतो अधर्मो वा परन्तप ॥ न स हत्वा मुनिं वनं कुर्यादिज्यां शतक्रतुः ॥ २९ ॥ अधर्मसंश्रितो धमों विनाशयति राघव ॥ सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ ३० ॥ मम चेदं मतं तात धर्मोऽयमिति राघव ॥ धर्ममूलं वा छिन्नं राज्यमुत्सृजता तदा ॥ ३१ ॥ धर्ममुत्सृज्य धर्मप्राधान्यमुत्सृज्य । धर्म इव बलेपि | धर्म एवानुष्ठेयत्वेन प्राप्तो भवेत् । तदा वजश्री शत वर्तस्व २७ ॥ एवं सामान्येन धर्मे दूषितेपि सत्य- | क्रतुः मुनिं विश्वरूपं हत्वा इज्यां न कुर्यात्, किन्त्वि ।। वचनरूपधर्मविशेषस्य रामेण प्राधान्येनानुरोधात्तत्पृ- | ज्यामेव कुर्यात् । अधर्मो वा । केवलमधर्मो वा थग्दूषयति-अथेति । हे परंतप । सत्यवचनं धर्मः | यद्यनुष्ठेयः स्यात्, तदा शतक्रतुः वशी मुनिं हत्वा किल अथ चेदेवं चेत्, अनृतः त्वामभिषेक्ष्यामीत्यु- | इज्यां न कुर्यात्, किंतु हननमेव कुर्यात् । क्षत्रधर्म क्त्वा तदकरणेन सत्यत्वरहितः । अनृतमिति पाठे | निष्ठेनेन्द्रेण धर्माधर्मयोरनुष्ठितत्वाद्राज्ञा यथाकालमु वदन्निति शेषः। त्वयि सकलकल्याणगुणाश्रये ज्येष्ठ- | भयमपि कर्तव्यमिति भावः । यान्येतानि देवक्षत्रा पुत्रे । अकरुणः राज्याद्वनंप्रति निष्कासनान्निर्दीयः। णीन्द्रो वरुणः पर्जन्यो यम ईशान इतीन्द्रस्य क्षत्रि अंतो बन्धयोग्यः पिता त्वया पितृवचनं करिष्या- यत्वं श्रूयते ॥ २९॥। इदानीमभ्युपगमवादेनैकान्ततो मीति कृतप्रतिज्ञेनत्वया । किंन बद्धः किं न निय- | धर्माधर्मयोरेकस्याश्रयणमनर्थपर्यवसायीत्याह-अध मितः । सर्वप्रजासन्निधौ राममभिषेक्ष्यामीत्युक्तं नैति । । अधर्मसंश्रितो धर्मः अधर्मसहितो धर्मः । प्राथमिकं पितृवचनं परित्यज्य पाश्चात्यं वनगमनवि- | धर्मश्चाधर्मश्चेत्यर्थः । विनाशयति कर्तारमिति शेषः । षयं पितृवचनं करिष्यामीति कृतप्रतिज्ञेन त्वया | नियमेन पृथक् पृथगनुष्ठीयमानौ धर्माधमौ कर्तारं पालयता सत्यवचनमपि सम्यक् पालितमितिभावः | विनाशयतः । अत एवैतत्सर्वं धर्माधर्मात्मकं सर्वं ॥ २८ ॥ धर्माधर्मयोः सद्भावेपि राज्ञा धर्मोऽधर्मो | कर्मजातं यथाकामं तत्तत्कालोचितं । अनियमेन नरः वा नियमेन नानुष्ठातव्यः । किंतु तत्तत्कालप्रयोज- | कुरुते । कुर्यादित्यर्थः ॥ ३० ॥ अस्मिन्नर्थे न मे नानुगुण्येनोभावपि कर्तव्यावित्यत्र शिष्टाचारं प्रमाण- | संदेह इत्याह--ममेति ॥ हे तात अनुकम्प्य । यति--यदीति । भूतो अधर्मो वेत्यत्र वृत्तानुरोधाय ‘ तातोनुकम्ये पितरि ” इति रत्नमाला । इदं सन्ध्यभावः । यदि धर्मो भवेद्रुतः। यदि केवलं | याथाकाम्येनाचरणं यदस्ति । अयं धर्म इति मम तिनोपपद्यते ॥ २५ ॥ ति० किंच सत्यस्यापिधर्माद्धर्मपक्षपातिनाभवतासत्यधर्मएवादौ किमितिसम्यङ्कानुष्ठितः । येनैवमनर्थे नवृत्तःस्यादित्याह-अथवेदिति। अथ पक्षान्तरे । हेपरंतप खयासत्यवचनं पितृवचनाङ्गीकाररूपसत्यपरिपालनंधमनुप्रीयतइति चेत्तदात्वयिज्येष्ठेउक्तस्याभिषेकवचनस्याकरणेयदनृतंराज्ञःप्राप्तं तेनानृतेनराजात्वयाविनाभूतः । मृतइतिशेषः । अतस्तेनराज्ञोऽभिषे ककरणरूपसत्येनवंबद्धःकिंन भवेरितिशेषः। प्रथमोक्तंराज्ञभिषेकवचनरूपंसनीनपरिपालितं । तत्परिपालनेत्वयाविनाभूतत्वासंभ- वेनपितृमरणनस्यात् । एवमाद्यनर्थधनवृत्तःस्यादितिभावः ।‘‘ अनृतंत्वय्यकरणेकिंनबद्धस्त्वयाविना ” इतिसर्वत्रपाङ्कःपाठइति कतकः । तीर्थतु “ अनृतंत्वय्यकरुणकिंनबद्धस्त्वयापिता ” इतिपठित्वासत्यस्यधर्मत्वेखय्यभिषेक विषयमनृतंवदत्राज्यान्निष्का सनादकरुणःपिताखयाकिंनबद्धइतिव्याचष्टे । तदयुक्तं । पितृबन्धनस्यसत्यवचनपरिपालनरूपत्वाभावात् । स० अथखलुचेदिति निपातसमुदायोयद्यर्थं । हेपरंतप सत्यवचनंयादिधर्मस्तर्हिअमृतः नविद्यतेऋतंसत्यवचनंयस्यसतथा । सभायांत्वामभिषेक्ष्यामीति वचनंदावनंप्रतिप्रेषितवानित्यसत्यवचनः । सुकुमारशरीरःसीतयासहकथंप्रवेक्ष्यतीतित्वयित्वद्विषये अकरुणःपितादशरथः सत्यवान् क्यत्वेनकर्तकॅिनबद्धः । तस्म्रतिज्ञायाएवप्रथमवात् । यत्तुनागोजिभट्रेन ‘‘अनृतंत्वय्यकरणेकिनबद्धस्त्वयाविना” इतिपाठान्तरंधर तातीर्थतु ‘‘ अनृतस्त्वय्यकरुणकिंनबद्धःपितावया ’” इतिपठित्यादिनासर्वमनूद्य तदयुक्तं पितृबन्धनस्यसत्यवचनपरिपालन रूपत्वाभावादितिदूषणं तदसंगतं । तस्यपितृबन्धन एवतात्पर्याभावात् । किंनबद्धः किमथैननियमितइतितेनोक्तखेनासदनुवादत्वात ॥ २८ ॥ ति० यदिदमुक्तंयथोचितकालदेशमुभयमनुष्ठेयमितिमममतं । नन्वेवंधर्मस्यतवापिसंमतत्वेकिमितिमेदुखमतआह धर्ममूलमिति । अर्थमूलंराज्यमुत्सृजतात्वया धर्मस्यमूलं अर्थरूपंछितं । अतस्त्वंक्लेशवानितिभावः । यतुतीर्थेन ‘भधर्मःसंश्रि तोधर्मःकर्तारंविनाशयति । तस्माद्यथाकामंतत्कालौचित्येनोभयमप्यनुठेयमिदमेव । यथाकाम्येनोभयाचरणमेवधर्मइतिमममतं । [ पा० ] १ ङ, झ. ट. अनृतंखय्यकरणे. २ च. अ. ट. तदाछिनं. घ. त्वयाळतं. ख. तथाच्छिनं.