पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ महीं विजयते राजा रिधाप्यधितिष्ठति । राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०८ ॥ भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः [ भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ]u१०९॥ श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ॥ रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ ११० ॥ शृणोति य इदं काव्यमार्ष वाल्मीकिना कृतम् । अद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥१११॥ समॅगमं प्रवासान्ते लभते चापि बान्धवैः ॥ प्रीतांश्च वरान्सर्वान्प्राप्नुयादिह राघव ॥११२॥ श्रवणेन सुराः सर्वे प्रीयन्ते सँगैशृण्वताम् । विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥११३॥ विजयेत महीं राजा प्रवासी खंस्तिमान्व्रजेत् । स्त्रियो रजस्खलाः श्रुत्वा पुत्रान्सूयुरनुत्तमान् ॥११४॥ पूजयंश्च पठ्धेममितिहासं पुरातनम् । सर्वपापास्प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११५ ॥ प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्रिजात् ॥ ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥११६॥ रामायणमिदं कृत्स्नं ण्वतः पठतः सदा ॥ प्रीयते सततं रामः स हि विष्णुः सनातनः ॥११॥ आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ॥ ॐक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ]॥११८॥ कुटुम्बवृद्धिं धनधान्यवृद्धि स्त्रियश्च मुख्याः सुखमुत्तमं च । श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वो भुवि चार्थसिद्धिम् ॥ ११९ ॥ आयुष्यमारोग्यकरं पेंशयं सौभ्रातृकं बुद्धिकरं मुखं च । श्रोतव्यमेतनियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥ १२० ॥ [ वैत्रेण दिव्येन धनेन चैव धान्येन भूम्याभरणेन वेश्मना । संतर्पयेद्वाचकमर्थजालैर्न चेत्फलं विन्दति वित्तशाठ्यकृत् ॥ १२१ ॥ ] एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२२ ॥ देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छूवणात्तथा ॥ रामायणस्य श्रवणातुष्यन्ति पितरस्तथा ॥ १२३ ॥ आक्रम्यं तिष्ठतीत्यर्थः । माता कौसल्या । जीवपुत्राः || ११३-११५ ॥ ब्राह्मणवत् क्षत्रियस्यापि पाठ भवन्तीति शेषः ॥ १०७–११० ॥ धृणोति य | प्राप्तौ नियममाह--प्रणम्येति । वैश्यादीनां कैमुति इत्यादिश्लोकद्वयमेकांन्वयं । दुर्गाणि दरियादीनि । कसिडें ब्राह्मणात् प्रणमनपूर्वकं श्रवणं ॥११६-११९॥ ॥ १११-११२ ॥ विनायकाः बिन्नकरा प्रहाः | सौभ्रातृकं सौभ्रातृकरं सुखं सुखकरं ।। १२०-१२३। ॥ १९७ ॥ ती० संप्रद्युम्नां संक्षिप्यश्रुण्वतां । ति० विनायकाः विकारिणोदेवगणविशेषः। सॐ विनायकाः विन्नाः । ‘विनायकस्तुहेरंब्रेजिनेतथिंजिनेंगुरौ'इतेविश्वः ॥ ११३ ॥ ति० नियोरजखलाः शुद्धिस्नानानन्तरंषोडशदिनावधि ॥ ११४ ॥ /*५, [पं० ] # इवंधै औत्तराहठऐखंडश्यते . २ ङ. च. छ. झ. स. ट. काव्यंपुराने ३ ङ.-). समगम्यप्रवासान्तेरम तेसहबान्धवैः. ४: लघुद्वेप्रार्थितान्वरान्सर्वान्प्राप्नुवन्तीह. ५ ङ. परिशण्वतां. ६ ङ. च. छ. झ. अ. ट- खस्तिमान्भवेत् , ७ इदमर्घ 'औत्तराहपाठेदृश्यते. ८ ख. घ. --ट. शुभंच९ अयंलकः क. पाठेदृश्यते.