पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। ४९९ भक्त्या रामस्य ये चेमों संहितामृषिणा कृताम् । लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥१२४ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ॥ १३१ ॥ इति युद्ध काण्डः समाप्तः ॥ ६ ॥ संहितातुल्यत्वात् संहितेति व्यपदेशः ॥ १२४ ॥ इति | दुद्धृतोद्दमबोधः कुशिकसुतकुलपाम्पतेरोषधीशः । श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे रत्नकि- | श्रीमान्गोविन्दराजो वरदगुरुसुतो भावनाचार्येव रीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशदुत्तरशत- | र्यप्रेम्णैव प्रेर्यमाणो व्यतनुत विपुलं युद्धकाण्डस्य तमःसरैः ॥ १३१ ॥ टीकाम् ॥ १ ॥ इत्थं श्रीमच्छठारेश्चरणसरसिजद्वन्द्वसेवातिरेका ती० रामस्यसंहितांरामायणमित्यर्थः। संहितालक्षणसप्तकाण्डवत्सादृश्यादयसंहितेतिव्यपदेशः । लेखयन्ति चकाराल्लिखन्तिच। ति० अत्रफलश्रुतिश्लोकाःकतकव्याख्यानेनोपलभ्यन्ते ॥ १२४ ॥ इत्येकत्रिंशदधिकशततमसर्गः ॥ १३१ ॥ इदं युद्धकाण्ड कुंभघोणस्थेन टी. आर्. कृष्णाचार्येण मुंबय्यां निर्णयसागरमुद्रायत्रे मुद्रापितम् । शकाब्दाः १८३५ सन १९१३