पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ •A*******

न भीतोसि न मूढोस्मि नोपजप्तोसि शत्रुभिः॥न प्रमत्तो न निस्नेहो विस्मृता न च सस्क्रिया ॥११॥ मया तु हितकामेन यशश्च परिरक्षता । स्नेहप्रस्कनमनसा प्रियमित्यप्रियं कृतम् ॥ १२ ॥ नासिनर्थे महाराज त्वं मां प्रियहिते रतम् । कञ्चिळ्षुरिवानाय दोषतो गन्तुमर्हसि ॥ १३ ॥ श्रूयतां त्वभिधास्यामि यनिमित्तं मया रथः ॥ नदीवेग इवाभोगे संयुगे विनिवर्ततः ॥ १४ ॥ श्रमे तवावगच्छामि महता रणकर्मणा । न हि ते वीर सौषुख्यं प्रहर्ष वोपधारये ॥ १५॥ रथोद्वहनखिनश्च त इमे रथवाजिनः॥ दीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥ १६ ॥ निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः । तेषु तेष्वभिपन्नेषु लक्षयाम्यश्रदक्षिणम् ॥ १७ ॥ देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ॥ दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ १८॥ स्थलनिम्नानि भूमेश्च समानि विषमाणि च ॥ युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ १९ ॥ उपयानापयाने च स्थानं प्रत्यपसर्पणम् ॥ सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ २०॥ तव विश्रमहेतोश्च तथैषां रथवाजिनाम् । रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया । न मया स्वेच्छया वीर रथोऽयमपवाहितः ॥ २१ ॥ भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥ २२ ॥ आज्ञापय यथातत्वं वक्ष्यस्यरिनिघूदन । तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ।। २३ ॥ संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ॥ प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ २४ ॥ रथं शीघ्रमिमं सूत राघवाभिमुखं क्रुरु ॥ नाहत्वा समरे शचूनिवर्तिष्यति राघणः॥ २५ ॥ नोपजप्तः उपजापं भेदं न गमितः । ‘भेदोपजापौ’ (समानि सर्वत्र समप्रदेशाः। विषमाणि निम्नोन्नतप्र इत्यमरः ॥ ११-१२ । अस्मिन्नर्थे रथापवाहनरू- देशाः । युद्धकाल इति पूर्वोक्तानुवादः। अन्तरदर्शनं पेरै कश्चित् कुत्रापि कुले जातः । लघुः अल्पबुद्धिः । दृश्यत इति दर्शनं द्रष्टव्यं । द्रष्टव्यं रन्ध्रमित्यर्थः ।। अनार्यः दुष्टहृद्य इव । मा दोषतः गन्तुं ज्ञातुं । | अन्तरदर्शनं रन्ध्रदर्शनं कर्तव्यमित्यध्याहारो वा । नार्हसि । गत्यथों ज्ञानाथः ॥ १३ ॥ यन्निमित्तं । उपयानं समीपगमनं । अपयानं पार्श्वतो गमनं । स्थानं यत्कारणात् । “निमित्तकारणहेतुषु सर्वासां प्रायद- | स्थैर्येणावस्थानं । प्रत्यपसर्पणं अभिमखस्थित्या पृष्ठतो र्शनम्" इति प्रथमा। आभोगे उन्नतप्रदेशे । आभो पसरणं । रथकुटुम्बिना सारथिना ॥१८-२०॥ तवे गान्नदीवेग इव रथः संयुगाद्विनिवर्तत इत्यर्थः । त्यादिसार्धश्लोक एकान्वयः। तथा वाजिनां विश्रमते आभोगे संयुग इत्यत्र विभक्तिघ्यत्ययः ॥ १४ ॥ सौमुख्यं सुमुखत्वं तन्मूलं प्रहर्षे ॥१५ रथेति अत्र तोश्चेत्यन्वयः । रौद्रं दुःसहं । वजेयता अपनयता । आसन्निति शेषः ॥ १६ । अभिपन्नेषु आविर्भूतेषु । हेतों शतृप्रत्ययः । क्षमं युक्तं । स्वेच्छया अपनयन सत्सु । अप्रदक्षिणं प्रतिकूलं ॥१०। निमित्तानिकिमथै | निमित्तं विना ।२१। भर्तृस्नेहेत्यर्थं । मया यत्कृतं तदिदं त्वया विचारणीयानीत्यतआह-देशेत्यादिना ॥ | भर्तृस्नेहपरीतेनैव कृतमित्यर्थः ।। २२ ॥ यथातत्त्वं श्लोकत्रयमेकान्वयं। लक्षणानि शुभाशुभनिमित्तानि। | यत् कार्यस्वरूपं वक्ष्यसि तत्तथा गतानृण्येन आनृण्यं इङ्गितानि मुखप्रसादवैगुण्यादीनि । दैन्यं अनुत्साहः। गतेन आनृण्यं कर्तव्यमिति कृतसंकल्पेन चेतसा। स्थलानि उन्नतप्रदेशाः । निन्नानि अवनतप्रदेशाः । । मनसा । करिष्यामि ॥ २३-२४ ॥ निवर्तिष्यति ती० यन्निमित्तं यस्मात्कारणात् । नदीवेगइवांभोभिः चन्द्रोदयादिनाप्रवृद्धसमुद्रांभोभिःनदीवेगइव संयुगाद्रथोविनिवर्तितः तच्छूयतामितिसंबन्धः । नदीवेगइवाभोगइतिपाठे आभोगे उन्नतप्रदेशे पर्वतावुन्नतप्रदेशेनदीवेगइवेत्यर्थः ॥ १४ ॥ इतिषडुत्त रशततमःसरैः ॥ १०६ ॥ पा० ] १ क. ग. ज़, वीर १ घ. ऊ, छ, झ. झ. ट. नय.