पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०६ ॥ श्रीमद्रोविन्दराजीयव्याख्यसमंलंकृतम् । ३९७ मृतस्तु रथनेताऽस्य तदवस्थं समीक्ष्य तम् । शनैर्युद्धादसंभ्रान्तो रथं तस्यापवाहयत् ॥ ३१ ॥ [ रोमबाणविभिन्नाङ्गो रावणो राक्षसेश्वरः ॥ निरस्तविक्रमस्सद्धये रणे श्रान्तः पपात सः ॥ ३२ ॥ मृतस्तु व्यथितं चाणैः स्यन्दनस्थं निरीक्ष्य तम् । तस्माद्रणादथोवाह रावणं हतपौरुषम् ॥ ३३ ॥ रथं च तस्याथ जवेन सारथिर्निवार्य भीमं जलदखनं तदा । जगाम भीत्या समरान्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य ॥ ३४ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥ षडुत्तरशततमः सर्गः ॥ १०६ ॥ अपवहितरथसारथिंप्रति क्रूडुनरावणेनभर्सिनम् ॥ १ ॥ सारथिना तंप्रति रथापवहनस्यसहेतुकस्योतयासमाश्वसनपू वकं तदाज्ञया पुनारामाप्रतरथानयनम् ॥ २ ॥ स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः । क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥ १॥ हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ॥ भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ २॥ विषुक्तमिव मायाभिरत्रैरिव बहिष्कृतम् । मामवज्ञाय दुर्युद्धे खया बुद्ध्या विचेष्टसे ॥ ३ ॥ किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ॥ त्वया शत्रोः समझ मे रथोऽयमपवाहितः ॥ ४ ॥ त्वयाऽद्य हि ममानार्थ चिरकालसमार्जितम् । यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः॥ ५ ॥ शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ ६ ॥ यस्त्वं रथमिमं मोहान चोद्वहसि दुर्मते । सत्योऽयं प्रतितको मे परेण त्वमुपस्कृतः ॥ ७ ॥ न हि तद्विद्यते कर्म सुहृदो हितकाङ्किणः ॥ रिपूणां सदृशं चैतन्न त्वयैतत्खनुष्ठितम् ॥ ८ ॥ निवर्तय रथं शीघ्र यावन्नोपैति मे रिपुः। यदि वाऽध्युषितो वाऽसि सर्यन्ते यदि वा गुणाः ॥९॥ एवं परुषमुक्तस्तु हितबुद्धिरषुद्धिना । अब्रवीद्रावणं सुतो हितं सानुनयं वचः ॥ १० ॥ त्रानयदिति योजना ॥२९-३४।। इति श्रीगोविन्द- | मदभिप्रायं ।‘‘वशाभिप्राययोश्छन्दः” इत्यमरः । ४॥ । राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने प्रत्ययः रावणस्य युधि पलायनं नास्तीति सर्वेषां वि- युद्धकाण्डघ्याख्याने पञ्चोत्तरशततमः सर्गः ॥१०५॥ | श्वासः । विनाशित इत्यस्य यशआदिषु लिङ्गविपरि णामः॥५॥। शत्रोः पश्यतः शत्रौ पश्यति ॥ ६ ॥ यः अथ रावणरथप्रत्यानयनं षट्शततमे—स तु मोहा- | नोद्वहसि अभिमुखं न प्रापयसि किं त्वपवाहयसि । दित्यादि । मोहात् अविवेकात् ।। १ ॥ हीनवीर्यमिस परेणोत्कोचादिना वशीकृत इत्ययं - । त्व उपस्कृतः वेत्यादिश्लोकद्वयमेकान्वयं। यत्र यत्र इवशब्दो नास्ति । प्रतितर्कः सत्यः प्रतिभाति ॥ ७ ॥ न त्वयैतत् स्वनु तत्र तत्रानुषजनीयः। हीनवीर्यमिव हीनबलमिव ।| ठितमिति । त्वयानुष्ठितमेतत् नतु स्वनुष्ठितं तत् अशक्तमिव निरुत्साहमिव । असवमिव अधीर - |॥ ८॥ । अध्युषितः सहवासी । सुहृदिति यावत् । मिव । तेजसा परिभवासहनेन ।। २–३। मच्छन्दं | उपधयोपसर्पितो वा । गुणाः सकाराः ॥९-१०॥ | स० सूतः ‘" इत्याद्युक्तिज्ञमर्यादावेदितृखान्तरात्मनेरितः । रथनेता । सारथीरथिकंरक्षेत्संप्राप्तेप्राणसंकटेसारथिः ‘सूतप्रसूतेरै रितेपिच' इति विश्वः ॥ ३१ ॥ इतिपञ्चोत्तरशततमः सर्गः ॥ १०५ ॥ रामनु० अध्युषितः चिरकालंमत्समीपइतिशेषः। स्मर्यन्ते यदिवागुणाः मन्निष्टाऽपकर्तुखादिगुणाःस्मर्यन्ते यदि । [ पा० ] १ क , ख. झ. ट. निरीक्ष्यतं. २ रामबाणविभिन्नाङ्गइत्यादयः, पतितंसमीक्ष्येयन्ताःश्लोकाः ङ. च. छ. झ. स ट. पाठेषुदृश्यन्ते.