पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३९९ एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः॥ ददौ तैसै शुभं कं हस्ताभरणमुत्तमम् ॥ २६ ॥ श्रुत्वा रावणवाक्यं तु सारथिः संन्यवर्तत ॥ २७ ॥ ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान्स सारथिः । स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥ सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ अगस्यर्षिणा श्रीरामायरावणवधसैौकर्यायादित्यहृदयस्तोत्रोपदेशः ॥ १ ॥ श्रीरामकृतादित्यहृदयजपतुष्टेनसूर्येण तंप्रति रावणवधम्वरणम् ॥ २ ॥ आदित्यहृदयप्रारम्भः । ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २॥ रामराम महाबाहो शृणु गुणं सनातनम् । येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ ३ ॥ निवार्तष्यते ।२५-२७महांश्चासौ रथश्च महारथ | त्रयमेकान्वयं । रामस्य चिन्ताविष्टत्वात् स्वादराति इति विग्रहः ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते | शयात्कार्यत्वरया च द्विरुक्तिः । महाबाहो इत्यनेन श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- । पूर्वकृतपराक्रमप्रकटनं । सनातनं वेदवन्नियं । गुर्च ख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥ रहस्यं । श्रुणु। तदेव रहस्यमाह—आदित्यहृदयमि त्यादि । आदित्यस्य हृदयं आदित्यमनःप्रसादकमित्य अथादित्यहृदयोपदेशः । ततो युद्धपरिश्रान्तमि- | र्थः। पुण्यं पठतां पुण्यवर्धकं । सर्वशत्रुविनाशेपि त्यादिश्लोकद्वयमेकान्वयं । रणं द्रष्टुं दैवतैः समागम्य तुल्यायव्ययन्यायेन कस्यचिन्न जयः स्यात् न तथा आगतः दैवतैः सहागतः अगस्त्यः युद्धपरिश्रान्तं भवतीदमित्याह-जयावहमिति । अक्षय्यं अक्षय- उपस्थितं रावणं दृष्ट्वा कथमेनं परत्वप्रकटनं विना | फलकं । परमं शिवं परमपावनं । सर्वमङ्गलमाङ्ग- जेष्यामीति चिन्तया स्थितं चिन्तयन्तं च रामं दृष्ट्वा ल्यं सर्वमङ्गलानामपि मङ्गळं । मङ्गलानां च उपागम्याब्रवीत् ॥ १८२॥ राम रामेत्यादिश्लोक– मङ्गलमितिवत् । स्वार्थे यत्प्रत्ययः । सर्वश्रेयः ती० ततोयुद्धपरिश्रान्तमित्यादिश्लोकद्वयमेकंवाक्यं । रणद्रष्टुंदैवतैःसहसमागम्यागतोऽगस्यः ततः सर्वास्त्रयुद्धपरिश्रान्तस्य रावणस्यरथेसूतेनरणादपनीतेसति तदन्तरं प्रोद्यतिचभास्करेयुद्धपरिश्रान्तंसमरेचिन्तयास्थितं रावणवधोपायचिन्तयोपलक्षितंरामं अग्रतः समनन्तरकालेयुद्धाय युद्धकतुं समुपस्थितंरावणंचदृष्ट्वा तदा रावणमवैवजेष्यसि माचिन्तापरोभूः। किंतुखवीर्योपबृहणा यादित्यहृदयाख्येनस्तोत्रेण एनंसूर्यमुपतिष्ठखेतिस्तोत्रमुपदेक्ष्यन्नन्तरिक्षादवनिमुपगम्यराममब्रवीदित्यर्थः ॥१-२॥ ति० अथरा वणवैभवं दृष्ट्वात्रस्तमिवभगवन्तंरामंभगवद्रह्मदत्तरावणवैभवनिवर्तनस्यभगवद्रह्मानुग्रहैकसाध्यवात्तदनुग्रह सिद्धये विद्यमण्डलकषिर गस्योब्रह्मरूपादित्यदेवताकखादादित्यहृदयाख्यंस्तोत्रमुपदिशतिस्सेत्याह-ततोयुद्धेत्यादि । अस्यरतोत्रस्यागस्त्यऋषिः अनुष्टु पूछन्दः आदित्यहृदयभूतोभगवान्ब्रह्मदेवता। निरस्ताशेषविनतयाब्रह्मविद्यासिद्धौसर्वत्रजयसिद्धौचविनियोगः। अस्यषडङ्गप्रणवेन ‘रश्मिमतेनमः’ इत्यनेनवा । गायत्र्याषडङ्गमित्यन्ये । ततयुद्धेत्यादि बखरस्यन्तंस्तोत्रं । एवंभयनाटनं तन्मूलकमगस्स्यादुपदेशः ग्रहणंलोकानुग्रहाय । लोकस्यजयसाधनवस्तुप्रकाशनार्थमितितत्वं । युद्धपरिश्रान्तं अनेकहोरात्रयुद्धपरिश्रान्तं तमिवस्थितं समरे समरविषये चिन्तया प्रबलोयमरःकथंजेतव्यइतिचिन्तयायुक्तं । सारथिनापवाहितं । रावणं प्रातर्रद्धयअग्रतःरामसंमुखे समुपस्थितंहृष्टास्थितं धनुरवष्टभ्यस्थितंरामं ॥ १ ॥ ति० सनातनं प्रवाहानादिभूतं भनेनखकल्पितत्वनिरासः ॥ ३ [ प०] १ क. -टन् तस्य , २३ ख , ङ, –ट, भगवांस्तदा ।