पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ० ० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ॥ जयावहं जपेन्नित्यमृक्षय्यं परमं शिवम् ॥ ४ ॥ सर्वमङ्गलमॅङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयख विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥ सर्वदेवात्मको शेष तेजस्वी रश्मिभावनः ॥ एष देवासुरगणाँल्लोकान्पाति गभस्तिभिः॥ ७॥ साधनमित्यर्थः । सर्वपापप्रणाशनं सर्वपूर्वाघवि- |दयति तेजोन्तरमिति विवस्वान् तं । स्वभासा सर्वते नाशनं । चिन्ताशोकप्रशमनं आधिव्याधिनि- | जसामाच्छादकमित्यर्थः । भास्करं भाः करोतीति वर्तकं । आयुर्वर्धनं विहितायुषोप्यधिकायुःप्रदं । | भास्करः । ‘दिवाविभानिशाप्रभाभास्कारा –'इत्या उत्तमं जप्येषु श्रेष्ठं । आदित्यहृदयाख्यं स्तोत्रं जपेत् । | दिना टः सकारश्च । भुवनेश्वरं वर्षातपाभ्यां समस्त आदित्यहृदयस्तोत्रजपे पुण्यादिवृद्धिर्भवति अतोवश्यं | भुवननियन्तारं । पूजयस्व आदित्यहृदयेन तोषयस्वे तत्कामस्तज्जपेदिति भावः ॥ ३८५ ॥ स्तोत- | त्यथेः ॥ ६ ॥ ननु सत्सु देवतान्तरेषु कथमस्यैव व्यद्देवतास्वरूपमाह-रश्मिमन्तमिति । रश्मिमन्तं | पूज्यत्वं तत्राह--सर्वदेवात्मक इति । सर्वदेवात्मकः स्वर्णवर्णतया प्रशस्तकिरणं । समुद्यन्तं “ अधद्यादिकं सर्वदेवानामात्मा । स्वार्थे कः सूर्य आत्मा जगत विना सम्यगुदयं प्राप्नुवन्तं । इदं च ध्येयाभिप्राये- स्तस्थुषश्च” इति श्रुतेः । रश्मिभिलोंकाननुभावयतीति णोक्तं । न तु तदानीं सूर्योदयकालः। अगस्यागमनरश्मिभावनः। रश्मिभिः रक्षतीत्यर्थः एतदेवाह कालस्यापराह्नत्वात् । अतएव लक्ष्मणवचनं—‘‘अहं | एष इति । देवासुरगणान् लोकान् देवासुरगणरूपा तु वधमिच्छामि शीघ्रमस्य दुरात्मनः यावदस्तं न | जनानित्यर्थः पाति रक्षति । “याभिरादित्यस्तपति यात्येष कृतकर्मा दिवाकरः' इति । विवस्ते आच्छा- । रश्मिभिस्ताभिः पर्जन्यो वर्षति’’ इति श्रुतेः , तनि० आदित्यशब्देन तन्मण्डलमुच्यते।‘यएषोन्तरादित्येहिरण्मयःपुरुषोडश्यते’इत्यत्रादित्यशब्दवत् । तस्यहृदयं अन्तःतग्मण्ड• लमध्यवर्तीपुरुषः । यद्वा आदित्यः सूर्यः। तस्यहृदयं हृद्तं। ‘अयपयगतौ’ इतिधातुः । ‘यआदित्येतिष्ठन् यआदित्यमन्तरोयम- यति”इत्यादिश्रुतेः । तत्प्रतिपादनंस्तोत्रमित्यर्थः । ति० पुण्यं पुण्यजनकं । अनेनपारत्रिकंफलमुक्तं । सर्वशत्रुविनाशनं जयावह• मियैहिकंफलं । जपं जप्यतइतिजपं स्तोत्रं । स७ नित्यं अर्थतः । अक्षयं नविद्यतेक्षयोयस्मात् । परमं स्तोत्ररत्नं । शिवं मङ्गलरूपं ॥ ४ ॥ सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलवस्तूनामपिमाङ्गल्यंयस्मादितितथा ॥५॥ रश्मिवन्तं रश्मयः ज्ञानरूपाःप्रकाशरूपाश्चतद्वन्तं । यवादिरयं । जपसमयेप्रणवादित्वंनमोन्तखंचसंपद्ये । ‘जपे न्यासेनमोन्तस्तुखाहान्तहोमकर्मणि’” इत्यादेः। तथाच ॐ रश्मिम तेनमः इतिमन्त्रनिष्पत्तिः । एवमुत्तरत्रापिज्ञेयं । समुद्यन्तं सृष्टिपालनादावुद्योगवन्तं । उदयपर्वतेसमुद्यन्तंवा । देवासुरनमस्कृतं । सत्वप्रधानादेखाः । तमःप्रधानाअसुराः। उपलक्षणयरजःप्रधानामनुष्याअपिग्रायाः । तैर्नमस्कृतं । भास्करं करोतीतिकरः भासांकरः भास्करः “तस्यभसा सर्वमिदं विभाति”इत्यादेः । तनि० रश्मिमन्तं रश्मिशब्दनित्यसूरिपरः तद्वन्तं । तन्मध्येभासः मानं । रश्मिश्रश्मीनांमध्येतपन्तं’इतिसुवर्णसूक्तोक्तेः समुद्यन्तं नित्योदितदशावन्तं। यद्वा ‘यःपूर्णायवेधसे नवीयसे’ इत्याद्यु तरी त्यानवनवमुदितमिवस्थितं। ति० रश्मिमन्तं पश्चेन्द्रियद्वाराऽनेकज्ञानरश्मिमन्तं। रश्मिमतेनमः। समुद्यन्तंलोकान्क्रियासुप्रवर्त यन्तं । समुद्यतेनमः। एवंनमोन्ताएतेऽस्यनमस्कारार्चनमन्त्राइत्युच्यन्ते । भुवनानां मूलादिब्रह्मरन्ध्रान्तयोगाधारभूमीनां ईश्वरं अधिष्ठातारं । भूराद्यशेषभुवनानांप्रकाशकतयेश्वरंच । भुवनेश्वरायनमः। शि० विघखन्तं विवसुना विशेषमणिनाअन्यतेसंबर यतेतं । नियंविशेषमणिधारिणमित्यर्थः । “‘वसु तोयेधनेमणौ” इतिकोशः ॥ ६ ॥ तनि० अत्रदेवासुरशब्दौ तत्तप्रकृतिपरौ । । ‘दैवीसंपद्विमोक्षायनिबन्धायासुरीमता”इतिगीतोक्तेः गभस्तिभिः तेजोलेशैः तेजोंशसंभवमित्युक्ततेजोलेशैः। ती० अस्यतो त्रस्यकथमेतावन्माहात्म्यमित्याशक्यतत्प्रतिपाद्यस्यसर्वदेवतामयखात्संभवतीतितस्यसर्वदेवतामयघ्रप्रतिपादयति-सर्वदेवात्मकइ त्यादिना । सर्वदेवात्मकः सर्वदेवशरीरः। ‘यःसर्वदेवेषुतिष्ठन्'इत्यादिश्रुतेः । तेजस्वी पराभिभवनसामर्थवान्। रश्मिभावनः रश्मीन् नित्यमुक्तन्भावयतितत्सत्तांनिर्वहतीति तथोक्तः । तेषांभगवन्नियेच्छाधीनसत्ताकखात् । ‘‘नित्यंप्रियास्तवतुकेचनतेहि नित्याः'इत्युक्तवात् । ‘एषदेवासुरगणाँल्लोकान्यातिगभस्तिभिः”इति ‘अनौप्रास्ताहुतिःसम्यगादित्यमुपतिष्ठते। आदित्याज्जायतेवृ- छिर्छरैरनंततःप्रजाः” इत्युक्तरीत्याद्युप्यन्नदानेन ‘देवान्भावयतानेनतेदेवाभवयन्तुवः” इतिपुरोडाशादिदानेनचसर्वान्पातीत्यर्थः । ‘याभिरादित्यस्तपतिरश्मिभिस्ताभिः पर्जन्यो वर्षति”इत्यादिश्रुत्युक्तरीत्यागभस्तिभिःपातीयुक्तं । ति० रश्मिमदादिशब्द प्रतिपाद्यस्यब्रह्मख़स्फुटयन्नाह--सर्वेति । हि यस्मात्सर्वदेवोपादानकारणत्ववादेषसर्वदेवात्मकः । इदंसर्वात्मकत्वोपलक्षणं । [पा० ] १ झ• ज• ट, जपंनित्यं २ क घ, ङ, छ.-ट, माङ्गल्यं. -