पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४५५ अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ॥ ३० ॥ ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥ प्राप्नुवन्ति सदा कामानिह लोके परत्र च ॥ ३१ ॥ इममाषं स्तवं नित्यमितिहासं पुरातनम् ॥ ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशत्युत्तरशततमः सर्गः ॥ १२० ॥ एकविंशत्युत्तरशततमः सर्गः ॥ १२१ ॥ मूर्तीभूय सीतायाः स्वझरोपणपूर्वकंकुण्डादुद्गतेनाग्निना रामंप्रति सीतायानिदषवोदोषणेन तस्वीकारचोदना ॥ रामेणापि सीतायाअदोषवोर्कीर्तनपूर्वकम ग्निप्रवेशोपेक्षणस्य लोकापवादपरिजिहीर्षामूलकरवो क्या तत्स्वीकारः ॥ २ ॥ एतच्छुत्वा शुभं वाक्यं पितामहसमीरितम्॥ अङ्गनादाय वैदेहीपुत्पपात विभावसुः ॥ १ ॥ सं विधूय चितां तां तु वैदेहीं हव्यवाहनः। उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥ २॥ तरुणादित्यसंकाशं तप्तकाञ्चनभूषणाम् ॥ ऍक्ताम्बुरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ ३ ॥ अक्लिष्टमाल्याभरणां तथंरूपां मनखिनीम् ॥ ददौ रामाय वैदेहीमठे कृत्वा विभावसुः ॥ ४ ॥ अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ॥ ५ ॥ अमोघा इत्यधे ॥ अमोघाः अप्रतिबद्धफलाः ये त्वयि | इममिति । त्रषिः वेदः तत्संबन्ध्यार्षे । अतएव भक्तिमन्तः ते अविलम्बेन फलमभिमतं लभन्त इति । पुरातनं । पराभवः पुनरावृत्तिः ॥ ३२॥ इति इदं चावतारस्यैकं प्रयोजनं ॥ ३० । इदमेव विवृ- | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि णोति--य इति । त्वामुद्दिश्येति शेषः । अनेन रीटाख्याने युद्धकाण्डव्याख्याने विंशत्युत्तरशततमः सर्वस्मादपि तपःप्रभृतेः रामभक्तिरेव परो धर्म इयु- | सर्गः ॥ । १२० ॥ क्तं । काम्यंन्त इति कामाः भोगोपकरणानि । इह लोके परत्र च प्राप्तवन्ति । सदेत्यनेन यावच्छरीर - | विभावसुः अग्निः ॥ १ ॥ विधूय चितां शिथिल पातमत्र भोगान् भुक्त्वा शरीरावसाने परलोके सर्वां- । लीकृत्य। मूर्तिमान् मनुष्यविग्रहवान् ॥ २ ॥ तरु न्कामान्प्रार्रवन्तीत्यर्थः ॥ ३१ ॥ ये रामभक्तिं कर्तु- | णादित्येत्यादिश्लोकद्वयमेकान्वयं । तथारूपां प्रवेश मदक्षास्तेषामिदं स्तोत्रमेव तादृशफलप्रदमित्याह - । कालिकरूपवतीं । मनस्विनीं प्रसन्नमनस्कामित्यर्थः । ति७ इदानींतपरंतरतोत्रपाठ्फलमुपदिशति-ममिति । ऋषिर्वेदः । तदुक्तसगुणनिर्गुणब्रह्मविद्याप्रतिपादकरवात् । एवंभूतं ब्रह्म विद्यास्तवं येकीर्तयिष्यन्ति तेषांपराभवः परैः इहामुत्रलोकशत्रुभिःपुत्रदारादिभिःपापैधाभिभवःआक्रमणं नस्ति नभविष्य तिच ॥ स० ऋषिः वैदष्टं । तदृष्टवदावेदःततुल्यंस्तवंस्तोत्रं । इतिहासं अनादि सिद्धकथाविषयत्वात् । पराभवः बाह्य । भ्यन्तरशतुतिरस्करणंनास्ति ॥ ३२ ॥ इतिविंशत्युत्तरशततमःसर्गः ॥ १२ ति० पितामहसमीरितं शुभं परमशोभनं । निजत्रह्मत्वप्रतिपादकं वाक्यं । श्रुत्वा ध्यात्वाचप्रसन्नतयाऽवस्थानकालेइतिशेषः । अनादाय ‘रयिंचपुत्रांश्चदादग्निर्म’इतिश्रुत्यर्थमपरोक्षमेवसंपादयन्नित्यर्थः । स० शुभं स्खाभिलषितसीतारघुवरसंयोगसाध- नत्वात् । अनेन आरोपितकलंकेनपतितांसीतां आदाय खयंस्वीकृत्य । अङ्कनस्खदक्षिणोत्सनेनआदाय। तस्यपुत्रीभागत्वात् । यथोक्तं ‘भागोहिदक्षोदुहितुःनषायाःइति । अग्निपातानन्तरंजीवनेऽभिजातत्प्राप्यातपुत्रीवस्योचितत्वात् । अन्यथाभङ्गने- तिब्यर्थं । विभावसुरग्निः ॥ १ ॥ स० मूर्तिमान्‘चारिष्टप्तात्रयोअस्यपादाःइत्याद्युक्तलक्षणशरीरवान् ॥ २ ॥ स० रक्तांबर- धरां पूर्वविद्यमानपीतवनविसर्जयित्वा विभीषणेनदत्तरक्तवस्त्रधरां ॥ ३ ॥ स० हेराम यापूर्वरावणहरणकालेमथि प्रविश्यकैलासं गता सैषतेखदीयानिजपत्नी । अस्यांपापंवच्छद्भिर्तनविद्यते । अत्रयंEतव्यं तत्सर्वमरण्यकाण्डघ्याख्यायांकूर्मपुराणाद्युदाहरणेनो क्लंपुरस्तात् ॥ ति७ तदा दानसमये। लोकस्य मनोवाक्कायैलोककृतपुण्यपापकर्मणः । साक्षी साक्षाद्दष्ट । सर्वदेहान्तवैश्वनरा. त्मनानियप्रतिष्ठितत्वादितिभावः । एषा या मयिरावणहरणकालेप्रविष्टासैव । एवंहिकूर्मपुराणानुसारेणव्याख्यातं । तच्चप्राड़ि [ पा० ] १ क, ख• घ. -ट, विधूयाथ, २ कः शुक्लांबर ३ ङ, झ. ड. तथारूपामनिन्दित.