पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एषा ते राम वैदेही पापमस्यां न विद्यते ॥ ६ ॥ नैव वाचा न मनसा नानुध्यानान्न चक्षुषा ॥ सुवृत्ता धृतशौण्डीर न त्वामतिचचार ह ॥ ७ ॥ रावणेनापनीतैषा वीयोंत्सिक्तेन रक्षसा ॥ त्वया विरहिता दीना विवशा निर्जनाद्वनात् ॥ ८ ॥ रुद्धा चान्तःपुरे गुप्त त्वच्चित्ता त्वत्परायणा ॥ रक्षिता रौक्षसी संघीौर्विकृतैषीरदर्शनैः ॥ ९ ॥ प्रलोभ्यमाना विविधं भौंमाना च मैथिली ॥ नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ॥ १०॥ विशुद्धभावां निष्पापां प्रतिगृहीष्व राघव ॥ न किंचिदभिधातव्यमहमाज्ञापयामि ते ॥ ११ ॥ ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः। दध्यौ मुहूर्त धर्मात्मा बाष्पव्याकुललोचनः॥ १२ ॥ एवमुक्तो महातेजा द्युतिमान्दृढविक्रमः॥ अब्रवीत्रिदशश्रेष्ठं रामो धर्मभृतां वरः॥ १३ ॥ अवश्यं त्रिषु लोकेषु नैं सीता पापमर्हति । दीर्घकालोपिता हीयं रावणान्तःपुरे शुभा ॥ १४ ॥ बालिशः खलु कामात्मा रामो दशरथात्मजः॥ इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि॥१५॥ अनन्यहृदयां अॅक्तां मच्चित्तपरिवर्तिनीम् ॥ अहमप्यवगच्छामि मैथिली जनकात्मजाम् ॥ १६ ॥ प्रत्ययार्थे तु लोकानां त्रयाणां सत्यसंश्रयः ॥ उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ॥ १७ ॥ इमामपि विशालाक्षीं रक्षितां खेन तेजसा ॥ रावणो नातिवर्तेत वेलामिव महोदधिः ॥ १८ ॥ न हि शक्तः स दुष्टात्मा मनसाऽपि हि मैथिलीम् । प्रधर्षयितुमप्राप्तां दीप्तमग्निशिखामिव ॥१९॥ अङ्गं कृत्वा अत्रैनादा येत्यर्थः ॥ ३८५ ॥ एषा या | यत् ।। १२-१३ । वस्तुतो निर्दोषत्वेपि अपवादो पूर्वं मयि प्रविष्टा सैषेत्यर्थः । एतेन मायासीतानि । स्तीत्याह-अवश्यमिति ॥ १४ ॥ अपवादपरिहारा प्रविष्टा साक्षात्सीताग्निना दत्तेति प्रत्युक्तं । ते त्वदीये- | र्थमयं मम प्रयत्न इत्याह-बालिश इति । अविशो त्यर्थः। एनां परिगृहाणेति शेषः ॥६॥ पापाभावमेवो- | ध्येति । परिग्रह इति शेषः । १५ ॥ अनन्यहृद्यां पपादयति--नैवेत्यादिना । अनुध्यानात् संकल्पात् । मय्येव सक्तहृद्यां। मच्चित्तपरिवर्तिनीं मचित्तानुव अत्यन्ताभिमंतां देवीं निर्देषां जानन्नपि स्ववृत्तावद्य | र्तिनीं । त्यक्तस्वव्यापारामित्यर्थः । जनकामजामिति त्वपरिहारार्थं वहिं प्रावेशयदिति संतोषातिशयावृत्त- | हेतुगर्भविशेषणं । जनकपुत्र्याः किमाचारसंपत्तिर्व- शौण्डीरेति संबोधनं ॥ ७ ॥ एतत्संमतिं विना कथं क्तव्येति भावः । १६ । तर्हि किमर्थमुपेक्षितवानः रावणः समानीतवानित्यत्राह-रावणेनेत्यादि । ८॥ विवश नीतेत्यत्र लिङ्गं दर्शयति--रुद्धेति । त्वयि सीत्यत्राह-प्रत्ययार्थमिति । प्रत्ययथै विश्वासजन चित्तं यस्याः सा त्वचित्ता । त्वमेव परायणमुत्तमग- | नार्थमित्यर्थः । सत्यसंश्रयः सत्यैकाश्रयः। यथाववृत्त तिर्यस्याः सा त्वत्परायणा ॥ ९-१०॥ विशुद्धभावां | प्रवर्तनाकाङ्कीत्यर्थः ।। १७ । एतादृशसुन्दरीं रावणः विशुद्धहृद्यां । अभिधातव्यं मद्वचनस्योत्तरमिति | कथं नेक्षेतेत्यत्राह-इमामपीति ॥ १८॥ दृष्टान्तान्त शेषः ।। ११ ॥ दध्यौ न वृथैव सीता त्यक्तेत्यचिन्त- । रमाह-न हीति । अप्राप्तां प्रधर्षणानहीं ॥ १९ ॥ रूपितं । पापं रावणस्पर्शरूपमपि ॥ ५–६ ॥ ति० तद्रक्षोनचिन्तयत नागणयत । तत्रहेतुरन्तरात्मनस्खन्नतखं । एवंचयन प्रतिबिंबस्याप्येवंव्यवस्था तद्वैिबस्यशुद्धबंकिंवक्तव्यमितिध्वनिः ॥ १० ॥ ति० नकिंचिदिति । मन्नियोगानन्तरंप्रतिग्राह्यानवेति सन्देहोनगृह्वामीतिनिषेधश्चनकर्तव्यइत्यर्थः । कुतएवंतत्राह-आज्ञापयामितइति । एवमुक्तिस्तुरामेणखस्वरूपाज्ञाननटनात्तद- नुसारेण रुद्रमूर्तेर्भगवतोप्नेरपीतिमन्तव्यं ११ ति० मचित्तपरिरक्षिणीं मन्नतचित्तत्वेनात्मनोदोषपरिरक्षिणीं । स७ मच्चि तपरिरक्षिणीं मन्मनोनुकूलां ॥ १६ ॥ [ पा० ] १ ङ. झ. अ. ट. नैववुञ्छनचक्षुषा. २ ङ, झ. अ. वृत्तशौटीर्येनत्वमस्यचरच्छुभा. ३ ग. च. छ. ज. निर्जनेवने. ड, झन् निर्जनेसति. ४ ङ, झ. ट. राक्षसीभिश्चघोराभिघरबुद्धिभिः, ५ ड. झ. ग्रीष्वमैथिलीं ६ क. ख. ङ. च. छ, झ. ट, सीतापवनमर्हति. ७ ख. ट, सीतांमवित्तपरिरक्षिणी. ८ स. कर्मणा.