पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६

=

अहं ते हृदयं राम जिह्व-देवी सरखती ॥ देवा गात्रेषु रोमाणि निर्मिता जैह्मणः प्रभो ॥ २३ ॥ निमेषस्ते भवेद्रात्रैिरुन्मेषस्ते भवेद्दिवा । संस्कारास्तेऽभवन्वेदा नै तदस्ति त्वया विना ॥ २४ ॥ जगत्सर्वं शरीरं ते स्थैर्य ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ २५ ॥ त्वया लोकास्त्रयः क्रान्ताः पॅराणे विक्रमैस्त्रिभिः । महेन्द्रश्च कुतो राजा बलिं चर्चा महासुरम् ॥२६॥ सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ २७ ॥ तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ॥ निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥ २८ ॥ अमोघं बलवीर्य ते अमोघस्ते पराक्रमः । अमोघं दर्शनं राम न च मोघः स्तवस्तव ॥ २९ ॥ मार्कण्डेयादिभिरिति शेषः ॥ २२ ॥ अथ ‘अङ्गान्य- गदिति । सर्वं जगत् ते शरीरं तव नियमेन आधेयं न्या देवताःइत्युक्तसर्वदेवाद्यात्मकत्वं दर्शयति--अहं | विधेयं शेषभूतं चेत्यर्थः । इदमेव हि शरीरलक्षणं । स इत्यादिना । हृद्यं वक्षः । ब्रह्मणः परब्रह्मणः। एवं जगतस्वच्छरीरत्वाच्छरीरगतविशेषणानित्व ते देवा गात्रेषु स्थिताः रोमाणीव स्थिताः तद्वदवि- | द्विशेषणानीत्याह-स्थैर्यमिति । वसुधातलं वसुधा नाभूताः ।२३।। दिवा अहः । वेदः संस्काराः निः- | तलस्थैयं । “काठिन्यवान्यो बिभर्ति तस्मै भूम्यासने श्वसितभूता इत्यर्थः।‘तस्य ह वा एतस्य महतो भूतस्य | नमः 'इति विष्णुपुराणोक्तेः । अग्निः अग्नितापः । ते निःश्वसितमेतद्यदृग्वेदः इत्यादि श्रुतेः। किं बहुना । कोपः। सोमः सोमगतप्रसादः। ते प्रसादः त्वत्प्र- संप्रहेणोच्यत इत्याह-न तदस्ति विना त्वयेति । साद इत्यर्थः ॥ २५ ॥ त्वया त्रिविक्रमेण । पुराणे यत्वया विनाभूतं त्वदनन्तर्यामिकं । तन्नास्तीत्यर्थः । पूर्वकाले । लोकाक्रमणफलमाह--महेन्द्र इति । ॥२४॥ एवं निषेधश्रुत्यर्थमुक्त्वा “सर्वं खल्विदं ब्रह्म, राजा कृतः। त्रैलोक्यस्येति शेषः । २६ । प्रयोजन तत्त्वमसि"इत्यादिसामानाधिकरण्यश्रुत्यर्थमाह-ज- 1 प्रश्नस्योत्तरमाह-बधार्थमिति ॥ २७-॥ -२९ ति० हेराम त्रींल्लोकान्धारयंस्खविराद् । नारायणोसीत्यर्थः । एतेन यतश्चाहमुत्पन्नइ तिप्रश्नस्योत्तरंदत्तं । एवंदेहत्वमुपदिश्यदे- हित्वमुपदिशति-अहंतेह्यमिति । हेराम ते रामोपग्रहस्य तवहृदयं सर्वाधारभूतं आन्तरं त्वदात्मतत्वमहमेवज्ञानस्खरूपः। महाकाशइवघटाकाशस्य । तवजिह्वामनिर्मिता । वाग्देवीसरस्खती । स० तेहृदयं प्रीतिपात्रं । हृदयमाश्रितइति। सरखती जिह्वा तदाश्रिता । देवी द्योतमाना । देवाः रोमाणि तत्रस्थाओषध्याद्यभिमानिनः एवंगात्रेषुअवयवेषु देवः वाय्वादयः ब्रह्मणा मया ॥ २३ ॥ स० निमेषोन्मेष रात्रिर्दिनंच । स्मृतेतिपुराणप्रसिद्धिमाह ॥ वेदास्तवसंस्काराःसंस्क्रियन्तेलोकाएभि- रितिसंस्काराः कर्तव्याकर्तव्यव्यापारव्यवस्थापकाः ॥ २४ ॥ तनि० त्वयालोकाख्यःक्रान्ताइति बलेःप्रतिग्रहीतेत्यर्थः । एतेन वामनवतारोव्यजितः । विक्रमैःपाद विन्यासैस्त्रिभिःक्रान्ताइति त्रिविक्रमावतारःकथितः । इदं विष्णुर्विचक्रमेत्रेधांनिदधेपदं इतिश्रुतेः । पुराणे पूर्वकाले । महेन्द्रोराजकृतः । बलिनापदान्निर्यासितइन्द्रः पुनस्त्वयाराजाकृतइत्यर्थः ॥ २६ ॥ तनि० भग वदवतारेषुलक्ष्म्याअनुवृत्तिमाह-सीतेति । कृष्णः भविष्यत्कृष्णावतारधवमेवेत्यर्थः । प्रजापतिः प्रजापतिशब्दवाच्यस्वमेव । अवतारप्रयोजनमाह-वधार्थमिति । मानुषीं मनुष्यसंस्थानरूपां । ती अप्राकृतशरीरं । स७ प्रजापतिः सर्वप्रजापालकः । कृष्णः प्रलयेसवैजगत्स्खस्मिन्कर्षतीतितन्नामको विष्णुर्देवोभगवान् । “ कृष्णोमुरिज्यते ” इतिमूलरूपेपिकृष्णशब्दप्रयोगात् । मानुषींतनं कौसल्यादेवं । भगवद्देहस्यचिदानन्दमात्रत्वस्यस्थितत्वात् ॥ २७ ॥ ति० अथवृत्तानुष्ठानानुवादपूर्वकंवर्तिष्यमाणकर्त यमाह--निहतइति । रावणोनिहतः। एवंचावतारकार्यनिर्मुक्तं । अतःपरंमहाराज्येनकिंचित्कालंप्रहृष्टःसन्दिवं परमाकाख्यंब्रह्म- लोकमाक्रम प्राप्नुहि । एवंसिद्धकार्यत्वातेवीर्यबलं अमोघं । तन्मूलाःपराक्रमाश्च नमोघाः ननिष्फलाः अपितुसफलाएवेत्यर्थः स० दिवं वैकुण्ठं ॥ २८ ॥ ति७ अथरामस्यसर्वोपायवंसर्वाभीष्टसिद्धिप्रदत्वं चाह–अमोवमिति । हेराम तेदर्शनं एवंमूर्ते तेदर्शनंसुप्रीवादीनाममोर्च । एवंकालान्तरेश्रुत्वा चित्तत्वद्रष्टुणामप्यमोघंऐहिकामुष्मिकसकलफलसाधनं । तवसंस्तवः राम नारायणेयेवंरूपः अमोघः सकलेष्टदः । येचवथिभक्तिमन्तः सोहमेवेतिगौणवृत्यात्वदुपासकाः तवाहमितिवोपासकाः तेष्यमोघं संसारमार्गमतिक्रान्ताः सत्यसंकल्पवादिमन्तःसन्तो मल्लोकप्राप्तिरूपामोघफलाभ विध्यन्ति । किंपुनर्युसर्वात्मनात्वदभेदध्यानवन्त इत्यर्थः॥ २९ ॥ [ पा° ]१ छ, ब्रह्मणा, २ , इ, ट, रुन्मेषोदिवसस्तथा . ३ इ, झ, नैतदस्ति ४ ख, घ, ङ, झ, ठ, पुरास्त्रैर्विक्रमैः .