पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७३ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। २९७ ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः। जुहव राक्षसश्रेष्ठो मैत्रवद्विधिवत्तदा ॥ २१ ॥ स हविलीजसंस्करैर्माल्यगन्धपुरस्कृतैः ॥ जुहुवे पॅवकं तत्र राक्षसेन्द्रः प्रतापवान् ॥ २२॥ शस्राणि शरपत्राणि समिधोथ विभीतकाः॥ लोहितानि च वासांसि ध्रुवं काष्र्णायसं तथा ॥२३॥ स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः॥ छागस्य छैष्णवर्णस्य गलं जग्राह जीवतः ॥ २४ ॥ सकृदेव समिद्धस्य विधूमस्य महार्चिषः। बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ २५॥ प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः ॥ हविस्तत्प्रतिजग्राह पावकः खयमास्थितः ॥ २६ ॥ सोमस्रमाहारयामास ब्रेलमिन्द्ररिपुस्तदा ॥ धनुश्चात्मरथं चैव सर्वे तत्राभ्यमन्त्रयत् ॥ २७ ॥ तसिन्नाहूयमानेऽल्ने हूयमाने च पावके ॥ 8वें ग्रहेन्दुनक्षत्रैर्वितत्रास नभस्स्थलम् ॥ २८ ॥ स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः॥ सचापबाणासिरथाश्वसूतः 'खेऽन्तर्दधेत्मानमैचिन्यरूपः ॥ २९ ॥ ततो हयरथाकीर्णं पताकाध्वजशोभितम् । निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥ [अशोभत बलं घोरं किङ्किणीशतनादितम् ॥ ३० ॥ ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः । तोमरैरङ्गैश्चापिं वानराजत्रुराहवे ॥ ३१ ॥ रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान् । हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥३२॥ ततस्ते राक्षसाः सर्वे नदन्तो जयकाङ्किणः॥ अभ्यवर्षस्ततो घोरान्वानराञ्शरवृष्टिभिः॥ ३३ ॥ स तु नालीकनाराचैर्गदाभिर्मुसलैरपि । रक्षोभिः संवृतः सर्वे वानरान्वेिंचकर्त ह ॥ ३४ ॥ रथसिद्धिमुद्दिश्य ॥ २० ॥ विधिवत् क्रमवत् ॥२१॥ | विजयं यान्यदर्शयन् । पूर्वमिति शेषः ॥ २५ ॥ प्रद- इविलीजसंस्कारैः संस्कृतहविर्लाजैः ॥ २२॥ श- | क्षिणेति । प्रदक्षिण आवर्ता भ्रमिर्यासां ताः शिखा स्राणि आयुधानि । शरपत्राणि काशपत्रस्थानीयानि । यस्येति विग्रहः । स्वयमास्थितः स्वयमास्थावान् । तानि परिस्तरणान्यासन्नित्यर्थः। शरमयं बर्हिस्तृणा- | स्वयमुत्थित इति पाठे पुरुषरूपेणोत्थित इत्यर्थः तीत्यभिचारे काशश्चोदितः । अत्र त्वभिचारविशेषे |॥ २६ ॥ आहारयामास आजुहाव । अयमनयत् तत्स्थाने शस्त्राणि कृतानीति बोध्यं । विभीतकाः | अभिमश्रितवान् ॥ २७ ॥ वितत्रास चचाल ॥२८॥ कलिङ्ग्मविकारा:। ‘ वैभीतक इध्मः ” इति श्रुतेः । आत्मनं अन्तर्दधे अन्तर्धापयामास । अन्तर्भावित वासांसि स्वधार्याणि । यद्वा शस्त्राणि तोमरादीनि | ण्यर्थोयं । ऽन्तर्दधेत्मानमित्यत्र आर्ष पूर्वरूपत्वं । शरपत्राणि च । बण्यासन्निति शेषः । शरपः अचिन्त्यरूपः अचिन्त्यमत्रशक्तिः ॥ २९-३१ ॥ सतोमरैरित्यनुवादात् । काष्र्णायसं भुवं । कृतमिति | रावणिस्त्विति ॥ उवाचेति शेषः ॥ ३२ ॥ ततः शेषः ॥ २३ ॥ तत्र युद्धभूमौ । आस्तीर्य परिस्तीर्य | तस्माद्रावणिवचनात् । द्वितीयस्ततःशब्दः पश्चाच्छ- ॥ २४ ॥ सकृत्समिद्धस्य एकदा समिद्भिर्वेलितस्य । | ब्दार्थः ॥ ३३ ॥ नालीकः विशालाग्रशरः। रक्षोभिः लिङ्गानि उक्तसकृत्समिद्धत्वविधूमत्वमहर्चिष्टानि । संवृतः रक्षोगणमध्यत उपरिस्थित इत्यर्थः । अन्यथा स्थानमित्यर्थः ॥ २० ॥ ति० हुतभोक्तारं असिं । विधिः तत्कल्पोक्तप्रकारः ॥ २१ ॥ ति० तस्मिन्नस्त्रे आद्यमाने तदस्रमश्रदै- वतेत्रिमूर्तिरहस्यलक्षणेक्रियमाणावाहनेतदुद्देशेनतन्मन्त्रेणपावकेहूयमानेचसतिसार्कादिकंनभस्स्थलंतत्रासेतिनायमर्थवादः ॥ २८ ॥ ति० ततइति यागसमाप्यनन्तरं । तद्यगभूमेरियर्थः॥ ३० ॥ [ पा० ] १ ड. झ. झ. ट. जुहुवे. २ ड. झ. अ. ट. विधिवन्मत्रसत्तमैः. ३ ख. ङ–८. लाजसत्कारैः ४ ख. चः छ. ज. ब. ट. पावकंदीतं. ५ ख. ग. घ. च. ज. अ. सर्वकृष्णस्य. ६ क. ग. ङ. छ. झ. अ. ट. काश्चनसंनिभः७ क.-ट. स्खयमुत्थितः ८ क ग ड=ट. ब्राह्ममस्त्रविशारदः. ७ च. छ. झ. अ. ट. कवचंचाभ्यमन्त्रयत्. १० क.-च• झ. अ. ट. सार्कप्रहेन्दुनक्षत्रं. ११ ख. ग• छ. खेऽन्तर्दधेराक्षसराजसूनुः १२ ङ. झ. द, ट. मचिन्यवीर्यः१३ इदमर्घ क, ख. ग. प्रठेषुट्टक्यते. १४ ङ. झ. ट. गर्जन्तो, १५ ग. छ, ज, झ. ट. न्विचकर्षह. वा, ग. २१५