पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११९ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ४४७ तद्वच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे ॥ एता दश दिशो भद्रे कार्यंमस्ति न मे त्वया ॥ १८ ॥ कः पुमान्हि कुले जातः स्त्रियं परहोषिताम् ॥ तेजस्वी पुनरादद्याङहलेख्येन चेतसा ॥ १९ ॥ रावणाङ्परिभ्रष्टां दृष्ट दुष्टेन चक्षुषा । कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ।। २० ॥ तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ॥ नास्ति मे वयभिष्वङ्गो यथेष्टं गम्यतामितः ॥२१॥ इति प्रख्याहृतं भद्रे मयैतत्कृतबुद्धिना । लक्ष्मणे भरते वा स्वं कुरु बुद्धिं यथासुखम् ॥ २२ ॥ सुग्रीवे वानरेन्द्र वा राक्षसेन्द्रं विभीषणे ॥ निवेशय मनः सीते यथा वा सुखमात्मनः ॥ २३ न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् । मयेत चिरं सीते खगृहे पॅरिवर्तिनीम् ॥ २४ ततः प्रियहिश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली मुमोच बाष्पं सुभृशं प्रैवेपिता गजेन्द्रहस्ताभिहतेव सॐकी ॥ २५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥ एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ततौरा सीतारामंप्रति स्वचारित्रवुद्धिप्रतिज्ञापूर्वकं लक्ष्मणंप्रत्यग्निप्रवेशनिर्धारणो क्याऽग्निकुण्डनिर्माणचोदना मेङ्गिताभिज्ञलक्ष्मण निर्मित निकुण्डे सशपथंप्रवेशः एवमुक्ता तु वैदेही परुषं रोमहर्षणम् । राघवेण सरोषेण भृशं प्रव्यथिताऽभवत् ॥ १ सा तदश्रुतपूर्वं हि जने महति मैथिली ॥ श्रुत्वा भर्तृवचो रूक्षे लजया त्रीडितोऽभवत् ॥ २ ॥ प्रविशन्तीव गात्राणि चान्येव जनकात्मजा वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ ३ ॥ ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती खमाननम् । शनैर्गद्दया वाचा भर्तारमिदमब्रवीत् ॥ ४ किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।। रूसँ श्रावयसे वीर प्राकृतः प्राकृतामिव ।। ५ ॥ न तथाऽसि महाबाहो यथा त्वमवगच्छसि प्रत्ययं गच्छ मे^ येन चारित्रेणैव ते शपे ॥ ६ ॥ ते ॥ १७–१८ सुहृल्लेखेन सुहृल्लेखा रणरणकं | रचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धका हृल्लेखामर्हतीति सुहृलेख्यं तेन । रणरणकातिशय ण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ११८ ।। युक्तेनेत्यर्थः । १९ व्यपदिशन् कीर्तयन् ॥ २८ तदर्थं कुलार्थे । अभिष्वङ्गः आसक्तिः । अनुरागो वा अथ सीताग्निप्रवेशः-एवमुक्त्वा विति १ ॥ २१ ॥ इति प्रत्याहृतमित्यादिश्लोकद्वयमेकान्वयं । | जने महति महजनमध्ये लज्जया त्रीडिता । अतिन अत्र लक्ष्मणादौ मनःकरणं नाम अनाथाया रक्षक म्रमुखी बभूवेत्यर्थः गात्राणि प्रविशन्ती त्वेन तत्तद्रुहे वतनं भत्र परित्यक्तायाः स्त्रियो | संकुचन्तीत्यर्थः ३-४ असदृशं त्वया वक्तुं बन्धुगृहे वासविधानात् न स्त्री स्वातत्र्यमर्हति मया श्रोतुं चायोग्यं । रूक्षे परुषं । अतएव श्रोत्र इति स्मृतेः। न त्वत्रान्यथा ग्रहीतुं युक्तं । महपुर्- | दारुणं श्रवणकटु ॥ ५ ॥ चारित्रेण ममेति शेषः । पेण तादृशोक्ययोगात् ॥ २२-२४॥ सल्लकी गज ते तुभ्यं श्लाघहुस्थाशपां इति संप्रदानत्वं । भक्ष्यलताविशेषः ॥ २५ ॥ इति श्रीगोविन्दराजवि- सुकृतेन शपमाना त्वां शापं ज्ञापयामीत्यर्थः ५१ १८ 9 [ पा० ॥१ ग. ड, झ. ट. त्सुहल्लोभेन. २ ङ, झ. शङन्नेवाथसुग्रीवेराक्षसेवाविभीषणे. ३ ङ. झ. ट. पर्यवस्थितां ४ ङ. झ. ट. मानिनी. ५ ख. सुवेपिता. ६ ख. -ट, वल्लरी ७ ख. च. छ. ट. भृशंप्रव्यथिताऽभवत. ८ क. ख. ङ. च. छ: झ. ट. मेस्वेन.