पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ स रराज रथे तसिन्रजसूनुर्महाबलः॥ वृतो नैऋतशार्दूलैर्वज्ञपाणिरिवामरैः॥ २८॥ ।। हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम् ॥ मनोजवं महाकायमारुरोह नरान्तकः ॥ २९ गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः ॥ शक्तिमादाय तेजखी गुहः शिखिगतो यथा ॥ ३०॥ देवान्तकः समादाय परिघं वैज्ञभूषणम् । परिगृह्य गिरिं दोभ्णं वपुर्विष्णोर्विडम्बयन् ॥ ३१ ॥ महपाश्व महाकायो गदामादाय वीर्यवान् । विरराज गदापाणिः कुबेर इव संयुगे ॥ ३२ ॥ प्रैतस्थिरे महात्मानो बलैरप्रतिमैर्युताः ॥ सुरा इवामरावत्या बलैरप्रतिमैर्दूताः॥ ३३ ॥ तान्गजैश्च तुरडैश्च रथैश्चाम्बुदनिखनैः॥ अनुजग्मुर्मदैत्मानो रक्षसाः प्रवरायुधः॥ ३४॥ ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः। किरीटिनः श्रिया जुष्टा ग्रहा दीप्त इवाधरे ॥ ३५ ॥ प्रगृहीता बभौ तेषां स्राणामावलिः सिता । शारदाभ्रप्रतीकाशा हंसावलिरिखा।घरे ॥ ३६ ॥ मरणं वापि निश्चित्य शशूणां वा पराजयम् ॥ ३७॥ इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः॥ ३८॥ जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ॥ जगृहुश्चापि ते वीरा नियन्तो युद्धदुर्मदः॥ ३९ ॥ द्वेलितास्फोटनिनदैश्चचाल च वसुंधरा । रक्षसां सिंहनादैश्च पुंस्फोटेव तदाऽम्बरम् ॥ ४० ॥ तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः॥ ददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ ४१ ॥ हरयोपि महात्मानो ददृशुनैऋतं बलम् ।। हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् ॥ ४२ ॥ नीलजीमूतसंकाशं समुद्यतमहायुधम् । दीप्तानलरविप्रख्यैः सर्वतो नैऋतैर्युतम् ॥ ४३ ॥ तदृष्ट्वा बलमायातं लब्धलक्षाः प्लवङ्गमाः ॥ समुद्यतमहाशैलाः संप्रीणेदुर्महाबलाः । अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः॥ ४४॥ ततः समुद्धष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् । अमृष्यमाणाः परहर्षमुग्रं महमला भीमतरं विनेदुः॥ ४५ । ते राक्षसबलं घोरं प्रविश्य हरियूथपाः । विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ४६ ॥ केचिदाकाशमाविश्य केचिदुव्र्यां प्लवङ्गमाः॥ रक्षस्सैन्येषु संक्रुद्धाश्चेरुर्मुमशिलायुधाः॥ द्रुमांश्च विपुलस्कन्धान्गृह्य वानरपुङ्गवः ॥ ४७ ॥ भासमनः । मेरुरिव बभाबित्यन्वयः ।। २७-३० ॥ |॥ ३७॥। इति कृत्वेत्यर्थे । इत्थं कर्तव्यमित्येवंरूपां देवान्तक इति । अत्रापि विरराजेति संबध्यते । देवा- | मतिं कृत्वेत्यर्थः ॥ ३८ ॥ जगर्जुः मेघध्वनिं चक्रुः। तकः परिघमादाय समुद्रमथने गिरिं मन्दरगिरिं । प्रणेदुः सिंहनादंचक्रुः। चिक्षिपुः क्षेपवचनान्यूचुः। परिगृह्य तिष्ठतो विष्णोर्वपुर्विडम्बयन् विरराज | सायकान् जगृहुरित्यन्वयः ।। ३९-४३ । लब्धल ॥ ३१-३६ ।। मरणं वेत्यर्थं निर्जग्मुरित्युपस्कार्यं । क्षाः लब्धपराक्रमविषयाः ॥ ४४-४६ ।। .संचारप्र खात् ॥ १६ ॥ ति० सुसंयुक्तं सुसंयुक्तावें ॥ २६ ॥ ति० निश्चित्यं निश्चयेन मरणंशत्रुपराजयंवा । करिष्यामइतिशेषः ॥ स० शतृणपराजयंनिश्चित्य शत्रुणांमरणंवाभवेदितिमतिंकृत्खासंयुगार्थिनःसन्तःनिर्जग्मुः ॥ ३७–३८ ॥ ति० चिक्षिपुः शत्रु विषयाक्षेपवचनान्यूचुः ॥ ३९ ॥ ति० ६वेलितास्फोटितानांच तैरित्यर्थः । ४० ॥ ती० रक्षस्सैन्येषुविषयेसंक्रुद्धाःकेचित्प्लवः इमाः द्वमशिलायुधःसन्तः आकाशमाविश्यचेरुः । केचिद्वानरपुङ्गवः विपुलस्कन्धान्डुमान् गृह्य गृहीखा। उनॅचेरुरितियोजना [ पा० ] १ इ. इ. हेमभूषणं. २ क. ग. घ, ङ, ट. तेप्रतस्थुर्महा. घड. चछ. ट. ३ . . झ. अनुपेतुः४ क. ध. . अ. र्महाकायाराक्षसाः५ ङ. झ. वस्त्राणामावलिःशिवा. ६ ग. ङ. झ. ट. जगृहुश्चमहात्मानो निर्याताः ७ ङ, झ. क्ष्वेलिता स्फोटितानांचसंचचालेवमेदिनी. ८ ङ. झ. अ. ट. संस्फोटितमिवांबरं. ९ क. ख. ज. अ. ट. शिलायुधं. १० घ.-छ. इ. अ . ट. संप्रणेदुर्मुहुर्मुहुः, ११ ङ.-झ. ट. प्रणेदुः. १२ ङ, झ. अ. ट. संक्रुद्धःकेचिहुंम.