पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २१ तद्युद्धमभवद्धोरं रक्षोवानरसंकुलम् ॥ ४८ ॥ ते पादपशिलाशैलैश्चञ्चूंष्टैिमनूपमम् ॥ बाणौधैर्वीर्यमाणाश्च हरयो भीमविक्रमाः ॥ ४९ ॥ सिंहनादान्विनेदुश्च रणे वानरराक्षसाः॥ शिलाभिघूर्णयामासुर्यातुधानान्प्लवङ्गमाः ॥ ५० ॥ निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । केचिद्रथगतान्वीरान्गजवाजिगतानपि ॥ ५१ ॥ निजघ्रः सहसाप्लुत्य यातुधानान्य्वङ्गमाः ॥ ऍलङ्गाचिताङ्गाश्च मुष्टिभिर्बान्तलोचनाः ॥ ५२॥ चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः । राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥ ५३ ॥ शूलमुद्रखश्च जघ्नुः प्रासैश्च शक्तिभिः । अन्योन्यं पातयामासुः परस्परजयैषिणः ॥ ५४ ॥ रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः । ततः शैलैश्च खडैश्च विसृटैर्हरिराक्षसैः ॥ ५५ ॥ मुहूर्तेनावृता भूमिरभवउँछोणिताप्लुता ।। विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः । आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ॥ ५६ ॥ आक्षिप्तः क्षिप्यमाणाश्च भैम्यूलाश्च वानरैः । पुनरडैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ॥ ५७ ॥ वानरान्वानरैरेव जघ्नुस्ते रजनीचराः ॥ राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ ५८ ॥ आक्षिप्य च शिलास्तेषां निजधं राक्षसा हरीन् । तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ।५९॥ निजघ्नुः शैलशूलानैर्बिभिदुश्च परस्परम् । सिंहनादान्विनेदुश्च रणे वानरराक्षसाः॥ ६० ॥ छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः रुधिरं प्रसृतास्तत्र रससारमिव द्रुमाः ॥ ६१ ॥ रथेन च रथं चापि वारणेनैव वारणम् ॥ ६२ ॥ हयेन च हयं केचिन्निजघ्नुर्वानरा रणे । प्रहृष्टमनसः सर्वे भैय्हीतमनःशिलाः ॥ ६३ ॥ हरयो राक्षसाञ्जघ्नुर्द्धमैश्च बहुशाखिभिः। तद्युद्धमभवद्धोरं रक्षोवानरसंकुलम् ॥ ६४ ॥ क्षुरप्रैरर्धचन्द्रेश्च भीश्च निशितैः शरैः॥ राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ॥ ६५॥ विंकीर्णाः पर्वतागैश्च दुमैश्छिनैश्च संयुगे ।। हतैश्च कपिरक्षोभिर्दूर्गमा वसुधाऽभवत् ॥ ६६ ॥ ते वानरा गर्वितहृष्टचेष्टाः संग्राममासाद्य भयं विमुच्य ॥ युद्धं तु सर्वे सैह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसाः ॥ ६७ ॥ कारमेवाह-केचिदित्यादिसार्धश्लोक एकान्वयः ॥ -६०॥ छिन्नवर्मतनुत्राणाः छिन्नवर्मरूपतनुत्राणः दुशिलायुधा इति स्वभावोक्तिः ।४७-४८। अनू- रुधिरं प्रसृताः सृतवन्तः । मुमुचुरिति यावत् । रस पमां अनुपमां ।४९-५६॥ आक्षिप्ताःक्षिष्यमाणाश्चे- सारं निर्यासं ।। ६१-६४ । शिलाः शिलाश्चेत्यर्थः ति नियुद्धप्रकारकथनं । अत्रैः हस्तपादादिभिः ॥ ५७ ॥ ६५-६६ ॥ गर्वितं हृष्टं च यथा भवति तथा ॥ ४७ ॥ ती० शैलष्टङ्गचिताङ्गः गिरिशिखरैव्र्याप्तदेहाः। मुष्टिभिः मुष्टिप्रहारैः । वान्तलोचनाः बहिर्निर्गतलोचनाः ॥ ५२ ॥ स० छिन्नवर्मतनुत्राणाः छिन्नानि वर्मचतनुश्चत्राणंशरणंचेत्येतानियेषांते । ‘त्राणंरक्षितेशरणेपिच' इतिविश्वः ॥ ६१ ॥ ति० पर्वतास्तैः निरस्तपर्वतैः डुमच्छिनैः छिन्नद्रुमैः। विकीर्णा व्याप्ता ॥ ६६ ॥ [ पा० ] १ क. ख• मनुत्तमां२ ग. शैलशृङ्गनिपातैश्चमुष्टिभिश्चतलेनच. ३ ग. ङ. च. ज.--ट. च्छोणितोक्षिता. ४ ङ. झ. ट. भन्नशैलैश्च. च. ट. भग्नशैलाश्ववानराः. घ. भग्नशलाश्वराक्षसाः , ५ ङङऊ, झन् शैलशुद्धेश्वबिभिदुश्च. क. ख. ब. शैलशल- त्रैश्चिच्छिदुश्च ६ क. ख. ग. छ, ज. ट. प्रगृहीतमहाशिलाः ७ ङ. ज. झ. ट. बिभिदुः८ ड. जर झ. ब. विकीर्णाः पर्वतास्तै धद्रुमच्छिन्नैध, ९ ग. युधिराक्षसैः वा. रा. ३१३