पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ १७ ॥ जानामि तस्य रौद्रस्य मायां सत्यपराक्रम । स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः । करोत्यसंज्ञान्स ड्रामे देवान्सवरुणानपि ॥ १८॥ तस्यान्तरिक्षे चरतो । रथस्थस्य महायशः ॥ न गतिज्ञयते तस्य सूर्यस्येवाभ्रसंप्लवे ॥ १९ ॥ राघवस्तु रिपोज्ञत्वा मायावीर्यं दुरात्मनः। लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् ॥ २० ॥ यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ॥ हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ २१॥ जाम्बवेनक्षीपतिना सहसैन्येन संवृतः ॥ जहि तं राक्षससुतं मायाबलविशारदम् ॥ २२ ॥ अयं त्वां सचिवैः सार्ध महात्मा रजनीचरः॥ ऑभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ २३ ॥ राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ॥ जग्राह कार्मुकश्रेष्ठचैत्यद्भुतपराक्रमः ॥ २४ ॥ सन्नद्धः कवची खी सशरो हेमॅचापधृत् । रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ २५ ॥ अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् । लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ २६ ॥ अचैव तस्य रौद्रस्य शरीरं मामकाः शराः । विधमिष्यन्ति भिखा तं महाचापगुणच्युताः ॥ २७॥ स एवमुक्त्वा द्युतिमून्वचनं भ्रातुरग्रतः ॥ स रावणिवधाकाङ्की लक्ष्मणस्त्वरितो ययौ ॥ २८ ॥ सोभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥२९॥ विभीषणेन सहितो राजपुत्रः प्रतापवान् । कृतस्खस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ ३० ॥ वानराणां सहस्रैस्तु हनुमान्बहुभिर्युतः॥ विभीषणश्च समात्यस्तदा लक्ष्मणमन्वगात् ॥ महता हरिसैन्येन सवेगमभिसंवृतः । कक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ ३२ ॥ स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः॥ राक्षसेन्द्रबलं दूरादपश्यव्यूहमास्थितम् ॥ ३३ ॥ से तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः ॥ तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ ३४ ॥ - ब्रह्मणा कृप्तः । तस्मात् तस्य इन्द्रजितो वधाय संदि- | वस्तुतस्तु स लक्ष्मणः । सः तादृशवीरवेषविशिष्ट शस्व । अस्मासु कंचिदिति शेषः॥ १६--१८॥| एवेत्यर्थः । यद्वा सरावणिवधाकाङ्कीत्येकं पदं । राव- तस्य प्रसिद्धस्येति सूर्यविशेषणं द्वितीयं तस्येत् िपहुँ । णिना सहवर्तन्त इति सरावणयः निकुम्भिलास्या अभ्रसंप्लवे मेघावरणे ॥ १९-२० ॥ यद्वानरेन्द्रस्ये राक्षसाः । तेषां वधाकाङ्कीत्यर्थः ।। २८-३३ ।। स त्यादिश्लोकत्रयमेकान्वयं । जाम्बवेन जाम्बवता। सहसैन्येन सैन्यसहितेन । “ वोपसर्जनस्य » इति | तं प्राप्येत्यादिश्लोकद्वयमेकान्वयं । ब्रह्मविधानेन निकु विकल्पेन सभावाभावः । संवृतः । त्वमिति शेषः । म्भिलामसंप्राप्तमित्यादिनोक्तब्रह्मवरदानप्रकारेण । मा ॥ २१-२७ । असत्यपि कर्तृभेदे क्रियाभेदमाश्रित्य यायोगं मायारूपोपायं । तं इन्द्रजितं विजेतुं प्राप्य स इति द्विरुक्तिः। स एवमुक्त्वा स ययाविति निर्वाहः। तस्थौ । मायायागमिति पाठे मायायागं जेतुं नाश तदा नसर्वान्हतान्विद्धि ॥ १४ ॥ ति७ मायानामभिज्ञातस्य तद्विषयज्ञानवतः । अभिज्ञप्तयेतिपाठेप्ययमेवार्थः । शि० अभि- झेतिपाठे तृतीयान्तत्वात्सहितइत्यध्याहार्यं ॥ २३ ॥ ति० वामचपभृत् वामहस्तेनचापधृत् ॥ २५ ॥ ति० ब्रह्मविधानेन निकुंभिलामसंप्राप्तः ” इत्याद्युक्तब्रह्मवरदानप्रकारेणतं विजेतुंतस्थौ ॥ कतक० ब्रह्मविमानेनेतिपाठान्तरं । ब्रह्मविमानेन ब्रह्म- णोभगवतस्तेजोंशोऽहमस्मीतिविशिष्यजायमानेनध्यानेनशठंजेतुंतस्थौ । संकटकालेतादृशध्यानस्यतस्यनिसर्गसिद्धत्वात् ॥ ३४ ॥ इतिपञ्चाशीतितमःसर्गः ॥ ८५ [ पा० ] १ ख. ड. च. झ. ल, ट. झ्यतेवीर२ ङ. झ . अभिज्ञातस्यमायानां. ट. अभिज्ञस्तस्यमायान. ३ क• घ• ड. ज.-ट• मन्यीमपराक्रमः, ख. मन्यद्धोरपराक्रमः४ झ. ज. ट, वामचापधृत. ५ ङ. च. झ. झ. ट. सामायोलक्ष्मणं- वरितंययौ. ६ क. .ऊ. ज. ~ट. ससंप्राप्य