पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ इति बहुविधमकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् । न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ २४॥ [ तैतस्तु संदीपितकोपवह्निर्निशाचराणां च महबलश्च । तदाऽपतङ्गातृविनाशनातो मुहुर्मुहुश्चैव विनिश्वसन्बली ॥ २५ ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ एकोनसप्ततितमः सर्गः ॥ ६९ ॥ कुंभकर्णनिधनाकर्णनेनविषीदन्तंरावणंप्रति त्रिशिरोनमन्नातसुतेन रामादिवधप्रतिज्ञानेनसमाश्वासनपूर्वकमतिकायादि- भिभ्रतृभिःसह रणायनिर्याणम् ॥ १ ॥ वानरकृतराक्षसक्षपणदृष्टन तुरगाधिष्ठितेननरान्तकेन वानरवाहिनीविध्वंसने सुग्री वनियोगादङ्गदेन सतुरगनरान्तकहननम् ॥ २ ॥ एवं विलपमानस्य रावणस्य दुरात्मनः॥ धृत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥ एवमेव महावीर्यो हतो नस्तातमध्यमः । न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ २॥ नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो ।। स कस्मात्प्राकृत इव शोचस्यात्मानमीदृशम् ॥ ३ ॥ ब्रह्मदत्ताऽस्ति ते शक्तिः कवचः सायको धनुः ॥ सहस्रखरसंयुक्तो रथो मेघखनो महान् ॥ ४ ॥ त्वयाऽसकृद्विशस्त्रेण विशस्ता देवदानवाः । स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि ॥ ५ ॥ कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम् । उद्धरिष्यामि ते शशून्गरुडः पन्नगानिव ॥ ६ ॥ शम्बरो देवराजेन नरको विष्णुना यथा । तथाऽद्य शयिता रामो मया युधि निपातितः ॥ ७ ॥ श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । पुनर्जातमिवात्मानं मेन्यते कालचोदितः ॥ ८ ॥ श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ॥ अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ९ ॥ ततोऽहमहमित्येव गर्जन्तो नैर्हतर्षभाः॥ रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ १० ॥ । ।। २२-२५॥ इति श्रीगोविन्दराजविरचिते श्रीम- | न्वयं । विशस्त्रेण निरायुधेन ॥ ४–६ ।। नरकोत्र द्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने | सिंहिकायां विप्रचित्तेर्जातेषु वातापिप्रमुखेष्वन्यतमः। अष्टषष्टितमः सर्गः ॥ ६८ ॥ वातापिर्नमुचिश्चैव इल्वलः सृमरस्तथा । अन्धको नरकश्चैव कालनाभस्तथैव च ” इत्युक्तेः । नतु अथातिकायनिर्गमः -एवमित्यादि ।।१॥ तातमध्यमूः । कृष्णहतो भूसुतो नरकासुरः। तस्य वाल्मीकिप्रबन्ध तातेषु मध्यमः मध्यमपितेत्यर्थः। एवमेव महावीर्यः | निर्माणकाले असंजातत्वात् । ७-८ ।। श्रुत्वा त्रिशि- त्वदुक्तप्रकारेणैव महावीर्यः । हतः । दैवादिति शेषः । रस इत्यादि । त्रिशिरसो वचनं स्वेषामपि तुल्यत्वा- ॥ २ ॥ ईदृशमिति शोकक्रियाविशेषणं । आमनं | देवान्तकादयोपि युद्धोद्युक्ता बभूवुरित्यर्थः । ९ उद्दिश्येति शेषः ।। ३ । ब्रह्मदत्तेत्यादिश्लोकद्वयमेका | १० ॥ अन्तरिक्षे गतं गमनं येषां तेऽन्तरिक्षगताः ति० विलपमानस्य विलपतः । श्रुत्वा विलाप मितिशेषः ॥ १ ॥ स० ओबरोयमन्यःकामशत्रोः ॥ ७ ॥ ति७ ननुकुंभकर्णा साध्यैऽर्थे रावणस्यतस्माज्जयप्रत्याशयसंतोषस्तत्राह--कालचोदितइति । तन्नाशप्रवृत्तकालात्मकभगवत्प्रेरणयापुनस्तस्ययुद्धबु [ पाटेश्यते. १ ड. . ख पा० ] १ अयंश्लोकः ज, घ. गिरंध्रुखाभितप्तस्य. झध्रुखाशोकाभिभूतस्य. ३ क . ग. च. छ. ज, ट, मन्यतेरावणस्तदा.