पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सोपृच्छदभिवाचैनं भरद्वाजं तपोधनम्। शृणोषि कच्चिद्भगवन्सुभिक्षानामयं पुरे ॥ कच्चिच्च युक्तो भरतो जीवन्यपि च मातरः ॥ २ ॥ एवमुक्तस्तु रामेण भरद्वाजो महामुनिः॥ प्रत्युवाच रघुश्रेष्ठं सित पूर्व प्रहृष्टवत् ॥ ३ ॥ पङ्कदिग्धस्तु भरतो जटिलस्वां प्रतीक्षते ॥ पादुके ते पुरस्कृत्य सर्वे च कुशलं गृहे ॥ ४ ॥ त्वां पुरा चीरवसनं प्रविशन्तं महावनम् । स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ॥ ५ ॥ पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् । सर्वभोगैः परित्यक्तं खर्गच्युतमिवामरम् ॥ दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजय ।। कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ॥ ७ ॥ सांप्रतं सुसमृद्धार्थं समित्रगणबान्धवम् । समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ॥ ८॥ सर्वे च सुखदुःखं ते विदितं मम राघव ॥ ९॥ यस्त्वया विपुलं प्राप्तं जैनस्थानवधादिकम् ॥ ब्राह्मणार्थे नियुक्तस्य रक्षितुः सचेतापसान् ॥ १० ॥ रावणेन हृता भार्या बभूवेयमनिन्दिता । मारीचदर्शनं चैव सीतोत्रैमथनमेव च ॥ ११ ॥ कबन्धदर्शनं चैव पम्पाभिगमनं तथा । सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ॥ १२ ॥ मार्गणं चैव वैदेह्यः कर्म वातात्मजस्य च । विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ॥ १३ ॥ यथा वा दीपिता लङ्का प्रहरैर्हरियूथपैः ॥ सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥ १४ ॥ यथा विनिहतः संख्ये रोवणो देवकण्टकः ॥ [ ऍथा च निहते तसित्रावणे देवकण्टके ]॥ समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ॥ १५ ॥ | क्तम् । नियतः नियतकरणत्रयः ॥ १ ॥ स इत्यादि- | कादाचित्कस्नानपरत्वेप्युपपद्यते । यद्वा सदाऽनास्तृ सार्धश्लोक एकान्वयः । सुभिक्षानामयं । भिक्ष्यन्त | तभूमिशयनादिना वा तादृशत्वं । एवं व्रतनिष्ठो भर इति भिक्षाः अन्नानि भिक्षाणां समृद्धिः सुभिक्षे । | तस्ते पादुके राज्याय पुरस्कृत्य त्वां प्रतीक्षते । त्वदा समृद्धावव्ययीभावः । आमयस्याभावोनामयं । प्रसज्य- | गमनाकाङ्कया वर्तत इत्यर्थः । कच्चिच्च युक्तो भरत प्रतिषेधेपि समासस्येष्टत्वात्साधुः। सुभिक्षे चानामयं | इत्यस्योत्तरमुक्त्वा जीवन्त्यपि च मातर इत्यस्योत्तर चेति विग्रहः । अनामयं आरोग्यं । “ अनामयं | माह–सर्व चेति । तव गृहे यद्यस्ति तत्सर्वं कुशलं स्यादारोग्यं इत्यमरः । युक्तः प्रजापालने समाहितः क्षेमयुक्तं । जीवन्त्यपि चेति समुच्चाय्य पृष्टाः सर्वे ॥ २॥ प्रहृष्टवत् प्रहृष्टं । क्रियाविशेषणं । स्मितपूर्व। | मातृपरिचारकादयो जीवन्तीत्यर्थः । ४ । पुरे त्वां सर्वज्ञोष्यजानान इव पृच्छतीति स्मितं । यद्वा किं | त्यादिश्लोकत्रयमेकं वाक्यं । पुरा।चीरवसनं पुरातन भरतः प्रजापालनसंतुष्टो वर्तत इति प्रश्नसारं मत्व | चीरवसनं। अतो न पूर्वपदेन पौनरुक्त्यं । करुणा दुःखं परत ने तस्मिन् कथमित्थं संभवतीति स्मितकरणं | परदुःखदुःखित्वं हि करुणा ॥ ५-७ साम्प्रत • ३ । अतएव तदनुरूपमुत्तरयति--पङ्कति । | इदानीं तु त्वां समीक्ष्य । स्थितस्येति शेषः । प्रीतिः । स्नानाभावात्पङ्कदिग्धत्वं । नानाभावेपि नित्यानुष्ठानं | जातेति शेषः । अनुत्तमेत्यनेन देवकार्यकरणहेतुत्वान् दीक्षितवद्रौणननेन । स्नानाभावे निमित्तमाह— | पूर्वमपि काचित्प्रीतिरासीदिति द्योत्यते ॥ ८ ॥ सर्व जटिल इति । जटिलः जटावान् । पिच्छादित्वादिल | मित्यर्थं । सुखं पञ्चवटीवासादिकृतं । दुःखं सीता च् । जटिलानां वारुणस्नानं निषिद्धमिति भावः । | हरणजं ॥ । ९ ॥ यत्त्वयेत्यादिसार्धश्लोकषटुमेकान्वयं । कौन्वपररात्रेषु सरयूमवगाहते ” इत्याद्युक्तिस्तु | ब्राह्मणार्थे त्रयषिजनरक्षणार्थं। नियुक्तस्य तैर्याचितस्य। [ पा०११ ङ. छ. झ. अ. ट. आज्ञावशत्वेभरतो. २ ख. ऊञ्टः पितृनिर्देशकारिणं. ३ ङ. झ. ट. जनस्थाननिवासिना. ४ च. छ. अ, तस्योन्मथनमेवच. ५ झ. ट. रावणोबलदर्पितः, ङ. च. छ. अ. रावणोवरदर्पितः. घ. रावणोलोककण्टकः ६ इदमधे ख, ग, ङ. -ट. पाठेषुश्यते.