पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३१३ शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे । उपपात दिवं क्रुद्धो वेगवानविचारयन् ॥ ८ ॥ तं क्षिप्रतरमाप्लत्य परामृश्याङ्गदो बली ॥ करेण तस्य तं ख समाच्छिद्य ननाद च ॥ ९ ॥ तस्यांसफलके ख निजघान ततोऽङ्गदः। यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥ १० ॥ तं प्रगृह्य महाखी विनद्य च पुनः पुनः ॥ वालिपुत्रोऽभिदुद्राव रॅणशीर्षेऽपरानरीन् ।। ११ ॥ आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः । शोणिताक्षः संमाविध्य तमेवानु पपात ह ॥ १२ ॥ प्रज इसहितो वीरो यूपाक्षस्तु ततो बली ॥ रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ।। १३ ॥ [ प्रेङ्गस्तु महावीरो यूपाक्षसहितो बली ॥ गदयाऽभिययौ क्रुद्धो वालिपुत्रं महाबलम्]॥ १४॥ तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः । विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ॥ १५ ॥ अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च । तस्य तस्थतुरभ्याशे पॅरस्परदिदृक्षया ॥ १६ ॥ अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः ॥ राक्षसा वीनरात्रोषादसिचर्मगदाधराः ॥ १७॥ त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः । संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ॥ १८ ॥ ते तु वृक्षान्समादाय संप्रचिक्षिपुराहवे ॥ खड्रेन प्रतिचिच्छेद तान्प्रजह्रो महाबलः ॥ १९ ॥ रैथानश्वान्द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे । शरौधैः प्रतिचिच्छेद तान्युपाक्षो निशाचरः ॥ २० ॥ सृष्टान्द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् ॥ बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥२१॥ उद्यम्य विपुलं खङ्गी पैर्मर्मनिकृन्तनम् । प्रजद्रो वालिपुत्राय अभिदुद्राव वेगितः॥ २२ तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः । आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ।। २३ ॥ बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना ॥ वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥ २६ ॥ तं दृष्ट्वा पतितं भूमौ डैमुत्पलसन्निभम् । सुटिं संवर्तयामास वज़कल्पं महाबलः ॥ २५॥ ललाटे स महावीर्यमङ्गदं वानरर्षभम् ॥ आजघान महातेजाः स मुहूर्ते चचाल ह ॥ २६ ॥ स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् । प्रजह्रस्य शिरः कायात्खजेनापातयत्क्षितौ ॥ २७ ॥ स यूपाक्षोश्रुपूर्णाक्षः पितृव्ये निहते रणे । अवरुह्य रथाक्षिणं क्षीणेषुः खङ्गमाददे ।। २८॥ सदृशः ॥ ६–७ ॥ असिश्चर्म चेत्यसिचर्म । एकव |त्यथः ॥ १६ ॥ प्रतियत्ताः प्रतियत्नवन्तः। गुणा- द्भावः । उत्पपात । रथादिति शेषः ।।८ ॥ परामृश्य | धानं प्रतियत्नः । आरोपितवीर्या इत्यर्थः ।। १७- प्रगृह्य ।। ९। चिच्छेद । छिन्नस्तु न मृतः ॥ १० ॥१९ ॥ रथानश्वान् । प्रतीति शेषः ॥ २० ॥ अपरान् प्रजयादीन् ॥ ११ ॥ तमेव अङ्गदमेव | उत्पाट्य सृष्टानित्यन्वयः ॥ २१। वालिपुत्राय वालि ॥ १२-१४ ॥ तयोरिति । यूपाक्षस्य दूरस्थत्वाद- | पुत्रं हन्तुं । “ क्रियार्थोपपदस्य च कर्मणि स्थानिनः नुक्तिः।। १५। परिरक्षन्तौ । मातुलत्वादिति भावः । इति चतुर्थी ।। २२ ॥ वानरेन्द्रः अङ्गदः ॥ २३ ॥ परस्परदिदृक्षया । स्वानुरूपप्रतिभटराक्षसजिज्ञासये- सनिस्त्रिंशं सखी ॥ २४ ॥ उत्पलसन्निभं । नीलो [ पा०] १ ङ. झ. ८. तदाकुडो. क . ग . छ. ज. दिवंक्षिप्रं. घ. ततः क्षिप्रं. २ झ. रणशीर्षे. ३ आयसींतुगदांवीरः प्रजह्रसहितवीरो, इयनयोःश्लोकयोःपौर्वापर्यं ङ. च. छ. झ. झ. ट. पाठेषुदृश्यते. ४ क. घ. ङ. ज. -ट. सेमश्वस्य. ५ अग्लोकः झ. पाठेदृश्यते ६ ङ. ज. झ. ट. इवाबभौ. ७ क. ग. परस्परजिगीषया. ख. घ. परस्परजिघृक्षया. ८ क ध. वानरेन्द्रांस्तानसि. ९ ग. ङ. च. झ. अ. ट. बाणगदाधर , १० ङ. झ. ट. रथान्सर्वान्डमाञ्शैलांस्ते. ११ ख. ~च. झ. ट. महाबलः १२ ख, घ, ङ, च झ. अ. ट. मर्मविदार. क. ग. जर मर्मविकर्तनं १३ क~ट. खङ्गमुसलसंनिभं. १४ ख कोपाद्दारयामासवीर्यवान्. च. छ. अ. कायाद्दयामासवीर्यवार्ने, ग, घ. कायात्पातयमसंवीर्यवान् . ड. झ. ट. कायात्पातयामा समुष्टिना फ, कायात्तास्रमसृजहारह। 2) • रा. ३१७