पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ततो रावणवेगेन सुदूरमवगाढया । शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६ ॥ तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३७ ॥ स मुहूर्तमनुध्याय बाँष्पव्याकुललोचनः॥ बभूव संरब्धतरो युगान्त इव पावकः ॥ ३८ ॥ न विषादय कालोऽयमिति संचिन्त्य राघवः॥ चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ॥ सर्वयत्नेन महता लक्ष्मणं सैनिरीक्ष्य च ॥ ३९ ॥ स ददर्श ततो रामः शक्त्या भिनं महाहवे । लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ४० ॥ तामपि प्रहितां शक्तिं रावणेन बलीयसा ॥ यत्नतस्ते हरिश्रेष्ठ न शेकुरवमर्दितुम् ॥ अर्दितायैव बाणौधैः क्षिप्रहस्तेन रक्षसा ॥ ४१ ॥ सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥ ४२ ॥ तां कराभ्यां परामृश्य रामः शक्तिं भयावहम् ॥ बभञ्ज समरे क्रुद्धो बलवान्विचकर्ष च ॥ ४३॥ तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।। शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४४ ॥ अचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् । अब्रवीच्च हनूमन्तं सृग्रीवं चैव राघवः । लक्ष्मणं परिवर्येह तिष्ठध्वं वनरोत्तमाः ॥ ४५ ॥ पराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितः॥ पापात्माऽयं दशग्रीवो वध्यतां पापनिश्चयः । कतः स्तोककथेच घर्मान्ते मेघदर्शनम् ॥ ४६ ॥ असिन्मुहूर्ते नचिरात्सत्यं प्रतिष्णोमि वः । अरावणमरामं वा जगद्रक्ष्यथ वानराः॥ ४७ ॥ राज्यनाशं वने वासं दण्डके परिधबनम् । वैदेवाश्च परामर्श रक्षोभिश्च समागमम् ॥ ४८ ॥ प्राप्तं दुःखं महद्धोरं क्लेशं च निरयोपमम् । अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥ ४९ ॥ यदर्थं वानरं सैन्यं समानीतमिदं मया । सुग्रीवश्च कुतो राज्ये निहत्वा वालिनं रणे ॥ ५० ॥ पदानि । ठक्ष्मणस्योरसि ममज्जेति संबन्धः ॥३४- | कारणान्तरमाह-सौमित्रिमिति ॥ ४२–४५ ३७। अनुध्याय तत्कालकर्तव्यं चिन्तयित्वा ॥ ३८॥ | पराक्रमस्येत्यादिसार्धश्लोक एकान्वयः । वध्यतामिति न विषादस्येति सार्धश्लोकमेकं वाक्यं । लक्ष्मणं सन्नि- | प्राप्तकाले लोट् । स्तोककस्य चातकस्य । ‘स्तोकक रीक्ष्य महता सर्वयत्नेन रावणस्य वधे धृतः अवहितः | श्चातकः समाः " इत्यमरः ॥ ४६ ॥ अस्मिन्मुहूर्ते सुतुमुलं युद्धे चक्र इत्यन्वयः । न केवलं सीताहर | तत्रापि न चिराद्रक्ष्यथेत्यन्वयः ॥ ४७ ॥ राज्यना- णात् किंतु लक्ष्मणदर्शनादपीति चशब्दार्थः ॥ ३९॥ कथं लक्ष्मणदर्शनं रावणवधकारणं भवतीत्यत्राह--स शमित्यादिश्लोकद्वयमेकान्वयं । प्राप्तं पंपोपवनादौ । ददरौति । तदानीं लक्ष्मणस्य तादृशशोच्यत्वदर्शनं | छेशं लक्ष्मणप्रहरणजन्यं ॥ ४८-४९ ॥ यदर्थमि- रावणवधनिश्चयकारणं भवतीत्याशयः ॥४०॥ ताम- | यादिश्लोकत्रयमेकान्वयं ॥ दृष्टिं दृष्टिविषयं । दृष्टी पीति । अपिशब्दस्य यत्नतोपीत्युत्तरत्रान्वयः । बाणा- विषं यस्यासौ दृष्टिविषः तस्य । केचिद्धि सर्पः र्दितत्वेन सुतरां न शेकुरित्याह-अर्दिताश्चेति ।।४१॥ | दर्शनमात्रेण मनुष्यान्मारयन्तीति प्रसिद्धिः ।।५० स० तदवस्थं साअवस्थायस्यतं ॥ ३७ ॥ स० इवेनकविः स्खतः सर्वविदोध्यानं लोकानुकृतितइतिसूचयति ॥ ३८ ति० समाश्लिष्येति । समाश्लेषोऽसकलपीडानिवृतिफलकः खतादात्म्यावभासनरूपः ॥ ३९ ॥ ति० राज्यनशं राज्यनाशज नितंदुःखं । वनवासं वनवासजनितंदुःखं । एवमुत्तरत्रापिदुःखविशेषणानि । क्लेरोचनिरयोपमंअतिजुगुप्सितंदु:खं लक्ष्मणप्रहारजः नितमित्यर्थः ॥ ४८ ॥ [ पा० ] १ छ. च• छ. इ. अ. e. मुहूर्तमिवध्यास्व. २ घ. ड. झ. बाष्पपर्याकुलेक्षणः, ३ ङ. आ. परिवीक्ष्यच. ४ ४ झ. ट. सुग्रीवंचमहाकपिं. ५ इ. इ. अ. ट, काङ्कितंचातकयेव क, ख, च, छ, ज, काबूतधातकस्येव