पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः १०२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३८७ यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ॥ सोयमद्य रणे पापश्चक्षुर्विषयमागतः॥ ५१ ॥ चक्षुर्विषयमागम्य नायं जीवितुमर्हति । दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः॥ ५२ ॥ खस्थाः पश्यत दुर्धर्षां युद्धे वानरपुङ्गवाः॥ आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५३ ॥ अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे । त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५४॥ अद्य कर्म करिष्यामि यद्वोकाः सचराचराः॥ सदेवाः कथयिष्यन्ति यावचूमिर्धरिष्यति ॥ समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ५५ ॥ एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः॥ आजघान दशग्रीवं रणे रामः समाहितः ॥ ५६ ॥ अथं प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः॥ अभ्रैवर्षत्तदा रामं धाराभिरिव तोयदः॥ ५७ ॥ रामरावणयुक्तानामन्योन्यमभिनिम्नताम् ॥ शूराणां च शराणां च बभूव तुमुलः खनः ॥ ५८॥ ते भिन्नाश्च विंकीर्णाश्च रामरावणयोः शराः । अन्तरिक्षात्प्रदीप्तग्रा निपेतुर्धरणीतले ॥ ५९ ॥ तयोर्यातलनिर्घोषो रामरावणयोर्महान् ॥ घ्रासनः सर्वभूतानां संबभूवद्युतोपमः ॥ ६० ॥ स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मताऽर्दितः। भयास्मदुद्राव समेत्य रावणो यथाऽनिलेनाभिहतो बलाहकः ॥ ६१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥ धृतरशततमः सर्गः ॥ १०२ ॥ रामेणसुषेणंप्रति रावणशक्तिघातपतितलक्ष्मणप्रदर्शनपूर्वकं तस्य निधनशङ्कया विषादेनबहुधविलापः ॥ १ ॥ सुषेणेनरा मंप्रति हेतूपन्यासेनलक्ष्मणप्राणधारणनिर्धारणोक्त्यासमश्व(सनपूर्वकं हनुमन्तंप्रति विशल्यकरण्याद्योषधिसमानयनचो दना ॥ २ ॥ ओषधिगिरिंगतेनहनुमता ओषधीनामन्तर्धानेकोपादुपटनेनतच्छिखरस्यैव समानयनम् ॥ ३ ॥ सुषेणेनन- सान्यस्तमहौषधिक्षदसमानणनमत्राद्विशल्ये नलक्ष्मणेन स्वपादिव समुत्थानम् ॥ ४॥ सहर्षबाष्पंरामपरिष्वक्सेनलक्ष्मणेन तंप्रति सस्वरं रावणवधप्रार्थन ॥ ५ ॥ शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ॥ १ ॥ ५३ । रामत्वं जगदेकवीरत्वं । आचार्यास्तु रामा- |५५--६१॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- वतारप्रयोजनमित्याहुः ॥ ५४ ॥ अद्येत्यादिसार्धश्लोक | मायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकान्वयः । सदेवाः सचराचराः लोकाः जनाः ।| एकोत्तरशततमः सर्गः ।। १०१ ॥ समागम्य संघीभूय । यथेदानीं युद्धं प्रवर्तितं तथा यावद्धमिर्धरिष्यति तावत्कालं सदा नित्यशः । लोके | अथ लक्ष्मणसंजीवनं द्विशततमे-शक्त्या विनि यत्कर्म कथयिष्यन्ति तत्कमद्य करिष्यामीत्यन्वयः । हतमित्यादिश्लोकद्वयमेकं वाक्यं । विसृजन्नेवेत्यादि ति० रामस्यरामखं रमयतीतिरामइतिव्युत्पत्त्यापराक्रमेणापिरमयितृत्वमुच्यते ॥ ती० रामस्यरामखं त्रींल्लोकान्सर्षिदेवान्धर्म- णसत्येनशौर्येणचरमयतीत्यन्वर्थरामवं । तदुचितंकर्माद्यकरिष्यामीतिभावः । स० रामयममरामवंपश्यन्तु । अन्यथानामेदं त्यक्ष्यामीतिभावः ॥ ५४ ॥ ति० यावमिर्धरिष्यति प्राणिनः ॥ ५५ ॥ वराणां शराणां श्रेष्ठानांशराणां । चान्मुसलानां ॥ ५८ ॥ ति० भयात् भ्रातृपीडाजनितकोपेनसर्वथामहनिष्यत्येवेतिभयावित्यर्थः । इदंपलायनममासायंकाले ॥ ६१ ॥ इयेकोत्तरशततमःसर्गः ॥ १०१ ॥ [ पा० ] १ क. ख छ, झ. ब. सुखंपश्यतः २ ङ. च. छ. झ. ब. ट. तथाप्रसिद्धेर्नाराचैः३ ज. अभ्यवर्षततशैलं धाराभिरिव, ४ झ. ट. वराणांचशराणांच. घ• उद्यतानांशराणांच. ५ ङ. च. छ. झ. ध. विच्छिन्नाविकीर्णाश्च ६ ङ.-ट. विकीर्यमाणः