पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ स राज्यमखिलं शासनिहतारिर्महायशाः ॥ राघवः परमोदारः शशास परया मुदा ॥ ८९ ॥ उवाच लक्ष्मणं रामो धर्मज्ञ धर्मवत्सलः ॥ ९० ॥ आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ॥ ल्यं मया त्वं पितृभिधृता या तां यौवराज्ये धुरमुद्वहख ॥ ९१॥ सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ॥ नियुज्यमानोपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२ ॥ पौण्डरीकाधमेधाभ्यां वेंजपेयेन चासकृत् । अन्यैश्च विविधैर्यबैरॉयजत्पार्थिवर्षभः ॥ ९३ ॥ राज्यं दश सहस्राणि प्राध्य वर्षाणि राघवः॥ शताश्वमेधानाजहे सदश्वान्भूरिदक्षिणान् ॥ ९४ ॥ आनुलम्बबाहुः स महास्कन्धः प्रतापवान् । लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥९५॥ धनं श्रीरङ्गविमानमिति संप्रदायः ॥ ८८ ॥ शासन् |॥ ९१ ।। यौवराज्ये नियुज्यमानः यौवराज्यमङ्गीकुरु दुष्टनिग्रहं कुर्वन् शशास बुभुज इत्यर्थः । धातूनामने - | ष्वेति नियम्यमानः। पर्यनुनीयमानः पुनःपुनरनुनयेन कार्थत्वात् ॥ ८९--९० । ‘लक्ष्मणेमां मया सार्ध | पृच्छयमानः सन्नपि च सर्वामना सर्वप्रकारेणापि प्रशाधि त्वं वसुन्धरां’ इति पूर्वाभिषेकारम्भे भरतास यदा योगं संमतिं नोपैति । स्वशेषत्वविरुद्धत्वज्ञाना न्निधाने प्रतिज्ञानात् ‘रामो द्विर्नाभिभाषत’ इति निय मालक्ष्मणमेव यौवराज्ये नियुक्ते—आतिष्ठेति । पूर्व | स्वस्य ज्येष्ठे भरते विद्यमाने तदनुचितत्वज्ञानाचेति राजैः संन्वादिमिः अध्युषितां। आतिष्ठ पालय। पितृ- | भावः । तदा भरतं अत्यन्तपरतत्रं योवरज्ये अभ्य- मिः पितृपितामहप्रपितामहैः या धृता तां धुरं मया | षिञ्चत् ।। ९२॥ पौण्डरीकेति । अत्रोत्तरक्रवारम्भो- तुल्यं यथा भवति तथा यौवराज्ये स्थित्वा उद्वहस्व ' क्तिवैनवासापरमश्याधानपूर्वकं पूर्वक्रतवोपि रामेण राज्यस्थःकालेममपदंब्रज । इत्युक्त्वाप्रददौतमैख विश्लेषासहिष्णवे । श्रीरङ्गशायिनंस्खाच्येंमिक्ष्वाकुकुलदैवतम् । रीविमानम दायलङ्कांप्रायाद्विभीषणः’ इतिवचनात् । नचस्कान्दपुराणेउमासंहितायांद्वादशाध्यायेऽभिषेकोत्सवप्रस्तावे ‘उषित्वावत्सरं सर्वराक्ष साषानरास्तथा। अनुज्ञातोराघवेणलङ्कांप्रायाद्विभीषणः । मध्याहेविष्णुपूजार्थकावेर्यांमध्यतोहरम् । निधायविधिवननंनित्यंसवें समप्यच । मञ्जूषामध्यगंविष्णुपूजयामासभक्तितः । तस्मिन्क्षणेपरिणतंविमानंप्रणवकृति’ इत्यादिनाऽभिषेकानन्तरमेवश्रीरङ्ग- नाथविमानदानस्योक्तत्वात्तीत्यात्रापितदेवप्राथमितिवाच्यं । स्कान्दवचनानांसंकुचितकथाप्रबन्धरूपत्वेनागामिनीं कथपुरस्तादे. वाकथयदितिर्वकारेबाधकाभावात् । अन्यथापूर्वमेवतद्दानेश्रीरामस्यखकुलदैवश्रीरङ्गनाथानर्चनेनैवैकादशसहस्राब्दावस्थानापत्तेः । नचेष्टापतिरेवेतिवाच्यं । पाद्मसर्वत्रनित्याहिकप्रस्तावेश्रीरङ्गनाथार्जुनस्यवर्णितत्वात् । यथोकंपात्रे नित्याहिके-‘हंगत्वाऽनलेहु त्खनखाश्रीरङ्गशायिनम् ।' इति । तथान्यत्र ‘उत्थायकृतमध्याह्ननोरजेट्समार्पितम्। भुक्खाऽन्नं’ इत्यादिपूर्वोदाहृतपाद्वचन निरवकाशवयस्फुटच । अतउक्तएवार्थइत्यलम् ॥ ८८ ॥ ती० आत्मनासहवनवासदुःखानुभवाद्रज्येसहसुखानुभवार्थं लक्ष्मणंप्रतियौवराज्यप्रार्थनेतिभावः ॥ ९१ ॥ स० सर्वात्मनासर्वप्रकारेण पर्यनुनीयमानः मयासहचरंवनवासप्रयासानुभवाद्यौ- वराज्यसौख्यमनुभुतिपुनःपुनःप्रार्थितोपि सौमित्रिः योगं यौवराज्याधिपयं । यदानोपैति ज्येष्ठेभरतेसतिनाइंतदर्हइतिऽकरोति ज्येष्ठत्वमेवयौवराज्यंकुर्वितिबहुशःनियुज्यमानोपिउक्तोपि भरतोबहुक्लेशभागितिसएवतत्करोत्वितिवा योगं यदानोपै नन्तरंभुवियौवराज्ये भरतमभ्यषिञ्चत् ॥ ९२ ॥ ति० पौण्डरीकाश्वमेधेत्याद्युत्तरकाण्डार्थसंक्षेपः। पौण्डरीकाश्वमेधाभ्यामिति सामान्यतउक्त्वातत्रैव विशेषमाह-वाजिमेधेनचासकृदिति ॥ ९३ ॥ [ पां० ] १ ख. च. अ. रराज २ ङ. झ. ट. तुल्यंयथात्वंपितृभिःपुरस्तातैयौवराज्ये. ३ क. ख. घ. -ज. ट. नियुज्यमानोभुवि. ४ ड. च. झ. झ. ट. वाजिमेघेन. ५ घ. पेंसैरिष्टवानाप्तदक्षिणैः. क. ख. ङ. च. झ. म. ट. यशैरयजपा र्थिवात्मजः, ६ क. छटआजानुलम्बिबाहुः