पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः १२६ ॥ श्रीमद्भौविन्दराजीयव्याख्यासमलंकृतम् । ४६७ षद्विंशत्युत्तरशततमः सर्गः ॥ १२६ ॥ पुष्पकस्थेनरामेण सीतांप्रति लंकाकिष्किन्धयोर्मध्येविद्यमानयुद्धभूमिसेतुप्रभृतीनां प्रदर्शनम् ॥ १ ॥ कि ष्किन्धदृष्टव त्यासीतया ताराप्रभृतिवनरनारीणांसहानयनंप्रार्थितेनरामेण सुग्रीवेणतासामानयनम् ॥ २ ॥ तथा पुनःसीतांप्रति किष्कि धायोध्ययोर्मध्यस्थपंपादिप्रदर्शनपूर्वकमयोध्याप्रदर्शनम् ॥ ३ ॥ सीतयासुग्रीवादि भिश्च सहर्षकौतुकमयोध्यादर्शनम् ॥४॥ अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ॥ उपपात महामेघः श्वसनेनोद्धतो यथा ॥ १ ॥ पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ॥ अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ २ ॥ कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् । लङ्कामीक्षस्ख वैदेहि निर्मितां विश्वकर्मणा ॥ ३ ॥ एतदायोधनं पश्य मांसशोणितकर्दमम् । हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४ ॥ अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः । तव हेतोर्विशालाक्षि रावणो निहतो मया ॥ ५॥ कुम्भकर्णात्र निहतः प्रहस्तश्च निशाचरः ॥ धूम्राक्षधत्र निहतो वानरेण हनूमता ॥ ६ ॥ विद्युन्माली हतश्चात्र सुषेणेन महात्मना ॥ ७॥ लक्ष्मणेनेन्द्रजिच्चत्र रावणिर्निहतो रणे । अङ्गदेनात्र निहतो विकटो नाम राक्षसः॥ ८ ॥ विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ॥ अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः॥ ९॥ [ त्रिंशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥ युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ ॥ १०॥ निकुंभश्चैव कुंभश्च कुंभकर्णात्मजो बली ॥ वजदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः ॥ ११ ॥ मकराक्षश्च दुर्धर्षों मया युधि निपातितः । अकंपनश्च निहतः शोणिताक्षश्च वीर्यवान् ॥ १२ ॥ यूपाक्षश्च प्रजंघश्च निहतौ तु महाहवे । विद्युज़िहोत्र निहतो राक्षसो भीमदर्शनः ॥ १३ ॥ यज्ञशत्रुश्च निहतः सुप्तन्नश्च महाबलः॥ सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथाऽपरः ॥ १४ ॥ ] अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् । सपत्नीनां सहस्त्रेण सूत्रेण परिवारिता ॥ १५॥ एतत्तु दृश्यते तीर्थे समुद्रस्य वरानने । यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥ १६ ॥ एष सेतुर्मया बद्धः सागरे सैलिलार्णवे ॥ तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १७ ॥ ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- | भस्मस्वरूपेणेत्यर्थः।।५।। प्रहस्तश्चेत्यत्र नीलेनेत्यध्याहर्य णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पश्च- |॥ ६ । विद्युन्मालीति । पूर्वमनुक्तमप्यत्रानुवादाद्रा- विंशत्युत्तरशततमः सर्गः ।। १२५ ॥ हॅ । एवं विकट इत्यत्रापि ॥ ७–१५ ॥ तीर्थ उत्तरणस्थानं । यत्र तीर्थं तां रात्रिं सागरतरणरात्रिं अथ विलासेन सीतायै तत्तद्देशप्रदर्शनं-अनुज्ञातं |॥ १६ ॥ सागरे सगरखनिते । सलिलेति क्षीरोदादि त्वित्यादि । १ । मैथिलीं राजपुत्रीत्वेन लालनीय व्यावृत्तिः । एष सेतुः नलसेतुः नलबद्धः । " षिच् त्वोक्तिः । २–३ । आयोधनं युद्धभूमिं । विशस्य न्तेस्मिन्नितिविशसनं । अधिकरणे ल्युट् ॥ ४ ॥ | बन्धने ” इति धातुः। एतेन नलसेतुः सेतुरित्युक्या दत्तवरः ब्रह्मणा दत्तवरः । प्रमाथी हिंसकः शेते । पूर्वकल्पकृतसेत्वन्तरं व्यावर्यते इति प्रत्युक्तं । पूर्वमेव ति० एषइतितद्दाहभूमिप्रदर्शनं । अप्रेपिसर्वत्रतत्तद्युद्धभूमिप्रदर्शनमेव । अत्युच्चस्थखाद्विमानस्यसर्वयुद्धभूमिप्रत्यक्षयुगपत् । स० एषइति प्रत्यक्षसिद्धलकपतित्वेनप्रस्तुतः । अत्रशेते अशयत ॥ ५॥ रामनु० ‘‘ अङ्गदेनात्रनिहतोविकटोनामराक्षसः [ पा० ] १ ख . ङ.-ट. हंसयुक्तं महानादमुत्पपातविहायसं. २ क . ग . –-ट. एषदत्तवरः, ३ ख -ट. दुष्प्रेक्षो. ४ त्रिशिराश्वतिकायश्चेत्यादयः , ब्रह्मशत्रुस्तथापरइत्यन्ताश्लोकाः कः ख, ङ.-ट. पाठेषुदृश्यन्ते. ५ ख, ङ, ज.-ट. साम्रण. ६ ख. ङ. -ट, लवणार्णवे,