पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ पञ्चषष्टितमः सर्गः ॥ ६५ ॥ कुंभकर्णेन सहोदरभनपूर्वकंरावणंप्रतिरामवधप्रतिज्ञानेन रणायनिर्याणोक्तिः ॥ १ ॥ रावणेन कुंभकर्णस्यनानाभरणै. रलङ्कारपूर्वकं रणयप्रेषणम् ॥ २ ॥ कुंभकर्णेन स्वप्रस्थानसमयप्रादुर्भूतदुर्निमित्तालीकारेणैव रणायनिर्याणम् ॥ ३ स तथोक्तस्तु निर्भत्र्यं कुंभकणों महोदरम् ॥ अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥ सोहं तव भयं घोरं वधात्तस्य दुरात्मनः । रामाद्य प्रमार्जामि ‘निर्वैरो हि सुखी भव ॥ २ ॥ गर्जन्ति न वृथा शूरा निर्जला इव तोयदः । पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा ॥ ३ ॥ न मर्षयति चात्मानं संभावयति नात्मना ॥ अदर्शयित्वा रास्तु कर्म कुर्वन्ति दुष्करम् ॥ ४ ॥ विक्लवानामबुद्धीनां राज्ञा पण्डितमानिनाम् ॥ घृण्वता सादितमिदं त्वद्विधानां महोदर ॥ ५॥ युद्धे कापुरुपैर्नित्यं भवद्भिः प्रियवादिभिः ॥ राजानमनुगच्छद्भिः चैत्यमेतद्धि सादितम् ॥ ६ ॥ राजशेषा कृता लङ्का झीणः कोशो बलं हतम् । राजानमिममासाद्य सुहृचिह्नममित्रकम् ॥ ७ ॥ एष निर्याम्यहं युद्धगुद्यतः शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुमिहाहवे ॥८॥ जयन् युद्धव्यतिरिक्तोपायेन जयन्नित्यर्थः । महत् | व्यत्ययेनैकवचनं । किंतु अदर्शयित्वा अप्रकाश्य । पुण्यं पुण्यफलं सुखं। श्रियं श्रीमत्प्रियालाभेन जनितां । आमपौरुषमनुक्त्वेत्यर्थः । दुष्करमपि कर्म कुर्वन्ति संपदं । कीर्ति प्रसादं । विस्तारं वा । ‘‘कीर्तिः प्रसादे |॥ ४ ॥ विक्लबानामिति । अत्र पञ्चम्यर्थे षष्ठी । यशसि कर्दमे विस्तृतावपि” इति रत्नमाला । महीपते | सादितमिति भावे निष्ठा। विक्लवेभ्यः कातरेभ्यः । इति संबोधनं । सीतानुरागाभावेन नैराश्याद्रामः स्वयं । अबुद्धिभ्यः पण्डितमानिभ्यः त्वद्विधेभ्यः। शृण्वता विनश्यतीति महोदरहृदयम् ।। ३६ ॥ इति श्रीगो- राज्ञा । इदमीदृशं । सादितं प्राप्तंभवति । ५ । इदं- विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा- शब्द निर्दिष्टं दर्शयति-युद्ध इति । युद्धे कापुरुपैः ख्याने युद्धकाण्डव्याख्याने चतुःषष्टितमः सर्गः।६४। | युद्धभीरुभिरित्यर्थः । राजानमनुगच्छद्भिः राजेच्छा नुसारिभिरित्यर्थः । एतत् प्रकृतयुद्धपर्यवसायि सीता अथ युद्धाय कुम्भकर्णनिर्याणं पञ्चषष्टितमे—स हरणकृत्यं । सादितं संपादितं । ६ । राजशेषेति । तथोक्तस्त्वित्यादि । निर्भयें गर्जन्तीत्यादिवक्ष्यमाण अत्राप्यनुगच्छद्भिः भवद्भिरित्यनुषजनीयं । सुहृचित्रे प्रकारेणेति शेषः ॥ १ ॥ प्रमार्जामि । निवर्तयिष्या सुहृद्यपदेश्य । अमित्रकं भवताममित्रभूतं । इमं मीत्यर्थः । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः ।। २ ॥ राजानमासाद्य अनुगच्छद्भिः भवद्भिः लङ्क राजशेषा वृथा कर्मणा विना । मया तु कर्मणा संपाद्यमानं कृता । अकार्यप्रवृत्तो राजा यैनं निवार्यते स तेषाम गर्जितं पश्य । गर्जितानुसारेण कर्म करोमीत्यर्थः ॥ ३ ॥ शूराः परकृतामवमानोक्तं । न मर्षयति न मित्र इत्यभिप्रायेण अमित्रकमित्युक्तं ॥ ७ ॥. दुर्नयः मर्षयन्ति न सहन्ते । आत्मना स्वयं । आमनं न । समीकतै शत्रुनिजेये । तद्विनाश इत्यर्थः । उद्यतः संभावयति न संभावयन्ति न बहुमन्यन्ते । उभयत्रापि । उद्युक्तः सन् । युद्धे युद्धभूमिं प्रति । एष निर्यामि ९ ती० सोहमित्यस्यवास्तवार्थस्तु दुरात्मनः दुष्टेष्वप्यात्माबुद्धिः अनुग्रहरूपायस्यरामस्याहं रामदासोहंयद्यपि। तथापि तस्यप्रसि द्रस्य प्रहतमुखराक्षससमूहस्येत्यर्थः । वधात्तव घोरंभयमुपस्थितमितिशेषः। तत्प्रमार्जामि अपनयामि । सर्वं निर्वीरैःसन् सुखीभवेद तिसंबन्धः ॥२॥ ति० आत्मनाआत्मानंसंभावयितुं श्लाघयितुंनमर्पयन्ति नसहन्ते । नेच्छन्तीतियावत् ॥४॥ ति० अशरस्खरू पवैक्लब्यादिगुणानां त्वद्वचः युद्धनिवृत्तिपरं रोचते नतुवीराणामित्यर्थः। शृण्वतांसादितमिदंखद्विधानामितिपाठे विक्लबखादिगु [ पा७] १ ख. अ, एवमुक्तस्तु २ ख. च. ज. ज. निखैरस्त्वं. ३ झ. अ. ट. संभावयितुमात्मना. ४ क. शूरस्तुकुरुते कर्मदुष्करं . ५ क ख. घ. --ट. राज्ञांनी ६ ख. ङ. च. झ. ज. ट. रोचतेत्वद्वचोनियंकथ्यमानंमहोदर. ७ ङ. झ. ट, संवें कृत्यं विनाशितं. क. -घन् कृत्यमेतद्विघातितं. च. ज. कृत्यमेतद्विनाशितं. ८ क, ख. ज. --ठ. कर्तुमहाहवे.