पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६५ ॥ श्रीमद्रोविन्दराजीयव्याख्यसमरंकृतम् । २५९ एवमुक्तवतो वक्यं कुंभकर्णस्य धीमतः । प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥ ९ ।। महोदरोयं रामातु परित्रस्तो न संशयः ॥ न हि रोचयते तात युद्धे युद्धविशारद ॥ १० ॥ कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ॥ गच्छ शत्रुवधाय त्वं कुंभकर्ण जयाय च ॥ ११ ॥ तैस्तु भयनाशार्थं भवान्संबोधितो मया ॥ अयं हि कालः सुहृदां राक्षसानामरिंदम ॥ १२ ॥ तद्वच्छ शूलमादाय पाशहस्त इवान्तकः ॥ वानरान्राजपुत्रौ च भक्षयादित्यतेजसौ ॥ १३ ॥ समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः । रामलक्ष्मणयोऽपि हृदये प्रस्फुटिष्यतः ॥ १४ ॥ एवमुक्त्वा मॅहाराजः कुंभकर्णं महाबलम् । पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ १५ ॥ कुंभकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् । बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ १६ ॥ इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ॥ १७ ॥ राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः । आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ॥ १८ ॥ सैर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥ ईन्द्राशनिसमं भीमं वजप्रतिमगौरवम् ॥ १९ ॥ देवदानवगन्धर्वयक्षकिन्नरसूदनम् । रक्तमाल्यं महाधाम खतथोक्तपावकम् ॥ २० ॥ आदाय निशितं शूलं शत्रुशोणितरञ्जितम् ॥ कुंभकणों महातेजा रावणं वाक्यमब्रवीत् ॥ २१ ॥ गमिष्याम्यहमेकाकी तिष्ठस्विह बलं सैम । अद्य तैन्क्षुभितान्क्रुद्धो भक्षयिष्यामि वानरान् । कुंभकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् । २२ ॥ सैन्यैः परिवृतो गच्छ शूलमुद्रपाणिभिः ॥ वानरा हि महात्मानः शीघ्रः सुव्यवसायिनः ॥२३॥ एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् । तस्मात्परमदुधर्षः सैन्यैः परिवृतो व्रज । रक्षसामहितं सर्वं शत्रुपक्षी निषुदय ॥ २४ ॥ अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् ॥ आबबन्ध महातेजाः कुंभकर्णस्य रावणः ॥ २५ ॥ अङ्गदान्यङ्गुलीवेष्टान्वराण्याभरणानि च ।। हारं च शशिसंकाशमाबबन्ध महात्मनः ॥ २६ ॥ दिव्यानि च सुगन्धीनि माल्यदामानि रावणः । श्रोत्रे चासंजयामास श्रीमती चास्य कुण्डले ।२७। अचैव निर्यास्यामीत्यर्थः । ८-११ । तस्मात् भवतो | क्रौर्यात्स्वत एवोत्पन्नाग्निकणं ॥ २०–२२ ॥ महा- निःसमत्वात् । संबोधितः प्रबोधितः। अयं हि कालः। मानः महाबुद्धयः। शीघ्राः वेगवन्तः । सुव्यवसा" युद्धायेतिशेषः ॥ १२-१४ ॥ पुनर्जातमिव मेने । | यिनः दृढनिश्चयाः ।। २३-२४ । स्रज काचन जेष्यत्ययमिति विश्वासादितिभावः ॥ १५--१६ ॥ | मालां । कुम्भकर्णस्य आबबन्ध कुम्भकर्ण आबबन्धे- इत्येवमित्यधे ।। निर्जगाम निर्गन्तुमुद्युक्तः । १७• - | त्यथेः ॥ २५ ॥ अङ्गुलीवेष्टयन् अङ्गुलीयकानि ।।२६। ॥ १८ ॥ सर्वकालायसं बहुकाष्र्णायसमयमित्यर्थः । आसजयामास । बबन्धेत्यर्थः । अत्र केयूरादीनाम ॥ १९ ॥ महाधाम महातेजः । स्वतश्चोद्तपावकं | प्युपलक्षणं । काञ्चनाङ्गदकेयूरेत्यनुवादात् ॥ २७ ॥ णानांवद्विधानांवचःश्रुण्वतां इदंसादितं ईदृशंदुःखंप्राप्तंभवतीत्यर्थइतितीर्थः ॥ ५ ॥ ती० समालोक्येत्यस्यवास्तवार्थस्तु तेरूपंस मालोक्य रामलक्ष्मणयोःसंबन्धिनोवानराः विद्रविष्यन्ति । प्रस्फुटिष्यतः द्यावापृथिव्यावितिशेषः । अतोहृदयेयुद्धगमनायमतिंकु र्वेित्यर्थः ॥ १४ ॥ स० मणयःकृताः अन्तरेयस्याःसा तां । स्रजं मालां ॥ २५ ॥ स० माल्यदामानि पुष्पमालाः माल्यं [ पा० ] १ ख. ङ. -ट. शयानःशत्रनाशार्थं. २ झ. संगच्छ. क, ख, घ, ङ. च. ट. त्वंगच्छ. क. ख. ङ. च. झ. ट. महातेजाः ४ ङ, झ. ट. श्रुत्वायोडुमुद्यक्तवांस्तद. ५ क. ग.-झ. निबर्हणः. ६ ङ. झ. ट. सर्वकालायसं ७ ङ. च. छ. झ. ट. इन्द्रनीलसमप्रख्यं. ८ क, च, छ. महत्. ९ क. ङ. च. छ. झ. अ. ट. तान्क्षुधितः१० ङ. झ. ट. शूराः, ११ ख. च, छ. स. रक्षस्वरक्षसांपक्षी. १२ ग, ङ. च. झ. ट. गात्रेषुसज्जयामासश्रोत्रयोश्वस्य. ख• छ. अनेष्वासजयामास