पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४३९ सौम्यं दृष्ट्वा मुखं तस्या हनुमान्प्लवगोत्तमः। रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ६ ॥ वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः । विभीषणसहायश्च हरीणां सहितो बलैः ॥ ७ ॥ कुशलं चाह सिद्धाथ हतशत्रुररिंदमः ॥ ८॥ विभीषणसहायेन रामेण हरिभिः सह ॥ निहतो रावणो देवि लक्ष्मणस्य नयेन च ॥ ९ ॥ पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ॥ अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ॥ १० ॥ प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ॥ दैिया जीवसि धैर्मज्ञे जयेन मम संयुगे ॥११॥ [ तबै प्रभावाद्धर्मज्ञे महात्रामेण संयुगे ॥] ^ब्धो नो विजयः सीते खस्था भव गतव्यथा । रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥ १२ ॥ मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ॥ प्रीतिशैषा विनिस्तीर्णा वा सेतुं महोदधौ ॥ १३ ॥ संभ्रमश्च नैं गन्तव्यो वर्तन्त्या रावणालये । विभीषणविधेयं हि लङ्केश्वर्युमिदं कृतम् ॥ १४ ॥ तदाश्वसिहि विश्वस्ता स्खगृहे परिवर्तसे । अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ १५ ॥ एवमुक्ता समुत्पत्य सीता शशिनिभानना ।। प्रहर्षेणावरुद्धा सा वैयाजहार न किंचन ॥ १६ ॥ अंर्तुवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ॥ किंनु चिन्तयसे देवि किंनु मां नाभिभाषसे ।। १७ ॥ एवमुक्ता हनुमता सीता धृमें व्यवस्थिता॥ अब्रवीत्परमप्रीता 'हैर्यगद्गदया गिरा ॥ १८ ॥ प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् । प्रहर्षवशमापन्ना निर्वाक्याऽसि क्षणान्तरम् । न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम । मॅस्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ॥ २० ॥ हनुमानिति ज्ञात्वा प्रमुदिताऽभवत् । अथवा तं दृष्ट | विमोचने । दृढेन एकाग्रचित्तेन । अतएव अलब्ध स्मृत्वा प्रत्यभिज्ञाय । प्रमुदिताऽभवत् । प्रमोदातिरे- निद्रेण मया महोदधौ सेतुं बद्धा एषा प्रतिज्ञा रावणं केण स्तब्धा सती तूष्णीमास्तेत्यर्थः ॥ ५॥ सौम्यं | हनिष्यामीति प्रतिज्ञा । विनिस्तीर्णा प्रतिपालितेत्यर्थः निजदर्शनेन विकसितं । । ६-१० ॥ रामसंदेशवा- |॥ १३ ॥ संभ्रमः व्यग्रता । वर्तन्त्या वर्तमानया क्यमाह-प्रियमाख्यामीत्यादिश्लोकद्वयमेकान्वयं ॥ १४ ॥ यस्मात् स्वगृहे परिवर्तसे तस्माद्विश्वस्ता हे देवि, ते प्रियमाख्यामि । त्वां तु भूयः भूयिष्ठं । सती आश्वसिहि विश्रान्ता भव । निवृत्तखेदा भवे सभाजये प्रीणये । धर्मज्ञे पातिव्रत्यधर्मज्ञे । त्वं दिया | त्यर्थः । अयं विभीषणः ॥ १५ ॥ समुत्पत्य हर्षेण जीवसि । अन्यथा मम जय व्यर्थ एव । स्यादिति । समुत्थाय । अवरुद्धा अवरुद्धव्यापारा ॥ १६-१८॥ भावः। मम जयेन मत्पराक्रमेण । नः संयुगे जयो | क्षणान्तरं क्षणमात्रं । निर्वाक्यास्मि । हर्षवरुद्धव्या लब्धः । गतव्यथा सती स्वस्था भवेति योजना । पारत्वादिति भावः ।। १९ ॥ निर्वाक्यास्मीत्यत्र हेत्व ॥ ११-१२ ॥ हे सीते तव निर्जये शत्रुहस्तात्तव | न्तरमाह-न हीत्यादि । सदृशं प्रत्यभिनन्दनं प्रति- स० तवप्रभावात् खरपातिव्रत्यमाहात्म्यात् । तस्तुतिकालत्वादेवमुक्तिः। तव खसंबन्धिनारामेण। प्रभावात् खसामथ्र्यात् । अयंविजयोलब्धइतिवा ॥ १२ ॥ स० अत्रेदानीमभावेपिकालान्तरेदेशान्तरेदीयतामित्यतआह—नचेति । पृथिव्यांनास्ती त्यनेन मममातुएँहेऽभावेपिभर्तुर्गेहेसहभोगरूपमस्तीतिसूचयति । २ [ ]ङ. झ. . . च पT० १ इदमध . पाठयोर्नदृश्यते. २ घधर्मज्ञयनेमहतिसंयतिक. छ. धर्मज्ञेजयोमेप्रतिगृह्यतां. ३ इदमर्घ ङ. झ. पाठयोर्दश्यते ४ ड. . लब्धोयंविजयः. ५ ख. च. अ. रावणोनिहतःपापःसहामात्यसुतोमृधे. ६ ख. च. छ. प्रतिज्ञापालितादेवि. ७ क. ख. ङ. च. छ. झ. ज. ट. नकर्तव्यो. ङ. झ. विस्रब्धंङ झ. . व्याहर्तुनशशाकह . ८ . ९ ट १० ङ. झ. ट. ततोऽब्रवीद्धरिवरः. ११ ङ. च. छ. झ. ट. किंवंचिन्तयसे. १२ ङ, झ. धर्मपथे स्थिता. १३ इ. झ. बाष्पगद्गदया. १४ ड. झ. आख्यानकस्यभवतदातु .