पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् । प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया ।। [ तम्प्रगृह्य परां प्रीतिं जगाम सहलक्ष्मणः ]॥ २१ ॥ ततः शैलोपमं वीरं प्राञ्जलिं पर्वतः स्थितम् ॥ अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ॥ २२ ॥ अनुमान्य महाराजमिमं सौम्य विभीषणम्॥[ मैविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम्]॥२३॥ गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ॥ प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥ २४ ॥ वैदेश्वै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् । आचक्ष्व जयतांश्रेष्ठ रावणं च मया हतम् ॥ २५ ॥ प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ॥ प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ॥११५॥ षोडशोत्तरशततमः सर्गः ॥ ११६ ॥ हनुमताऽशोकवनमेत्यसीतांप्रति रामसंदेश निवेदनपूर्वकं कृतागसांराक्षसीनां हिंसनाभ्यनुज्ञानप्रार्थना ॥ १ ॥ सीतया तदगसां पंरप्रयोज्यत्वाभिधानेन नक्षत्रोक्तश्लोकानुवादेनचक्षमाप्रशंसनपूर्वकं तन्निषेधनम् ॥ २ ॥ सीतया स्वस्यरामावलो कनाभिलाषं निवेदितेन हनुमता तत्समाश्वसनपूर्वकं पुनारामसमीपगमनम् ॥ ३ ॥ इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः ॥ प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥ [प्रैविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् । ततस्तेनाभ्यनुज्ञातो हनुमान्वृक्षवाटिकाम् ॥ संप्रविश्य यथान्यायं सीताया विदितो हरिः]॥ २ ॥ प्रविश्य च महातेजा रावणस्य निवेशनम् । ददर्श श्रृंजया हीनां सातङ्कामिव रोहिणीम् । वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ॥ ३ ॥ निभृतः प्रणतः प्रह्वः सोभिगम्याभिवाद्य च ॥ ४ ॥ दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् ॥ तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् ॥ ५ ॥ लक्ष्मणाय च न्यवेदयत् ।। २० ॥ तस्यैव प्रियका- | इत्यादि । मारुतात्मज इत्यनेन वेगातिशय उच्यते । म्यया न तु स्वभोगेच्छया ॥ २१-२२ । अनुमा- । पूज्यमान इति । मार्गप्रदर्शनादिभिः पूज्यमानत्वं म्येत्यादिसार्धश्लोकत्रयमेकान्वयं । विभीषणमनुमान्य |॥ १–२ ॥ प्रविश्येत्यादिसार्धश्लोक एकान्वयः । लङ्कां गच्छ । विभीषणमनुज्ञाप्य रावणगृहं प्रविश्य । मृजया शरीरसंस्कारेण । सातङ्कां सग्रहपीडां ।। ३ ।। विजयेन विजयकथनेन । अभिनन्द्य सीतां तोषयि- | निभृत इत्यर्थं । अभिगम्य समीपं प्राप्य । अभिवाद्य त्वा । वैदेहे मां कुशलिनमाचक्ष्वेति संबन्धः । संदेशं स्वनाम संकीर्यं । प्रणतः कृतप्रणामः सन् । निभृतः सीतावाचिकं ।। २३-२६ । इति श्रीगोविन्दराज- | निश्चलः। प्रहः प्रकर्षेण संकुचितगात्रः । स्थित इति विरचिते श्रीमद्रामायणभूषणे रन्नकिरीटाख्याने युद्ध- | शेषः । आचार्यास्तु करणत्रयेणापि निश्चलो बभूवेत्यर्थ काण्डव्याख्यानं पञ्चदशोत्तरशततमः सर्गः ॥११५॥ इति प्राहुः ॥ ४ । तं दृष्ट्वा विस्मृत्य प्रथमं तूष्णीमा स्त । पुनर्देवा स्मृत्वा प्रमुदिताऽभवत् । यद्वा सामा- अथ हनुमत्सीतासंवादः—इति प्रतिसमादिष्ट | न्यतो दृष्ट्वा तूष्णीमास्त । ततो विशेषतो दृष्ट्वा स्मृत्वा स० दृष्ट्वा रामविजयादिकंडणैवसमागतं नतुश्रुखः एतादृशंहनुमन्तंष्ट्रातदातूष्णीमास्त किंवदिष्यतिवेति । स्मृत्वा रामानय नादिकंयथाप्रतिज्ञतेनकृतंस्मृखाद्याचाभवत् । एवमथांगीकारादेवहूयनेनपौनरुक्त्यं ॥ ५ ॥ [ पा० ] १ इदमर्घ ग. झ. पाठयोर्युदयते. २ ग. ड. झ. प्रणतंस्थितं. च. अ. ट. पुरतः स्थितं. ३ इदमधे ड. झ. पाठयोर्दश्यते. ४ ङ. झ. अ. वदतांश्रेष्ठ. ५ अयंश्चोकः ड. झ. ट. पाठेघदृश्यते. ६ क . ख. च. छ. ज. शशिनाहीनां. ७ ङ, झ. स्मृखाहृष्टाऽभवत्तदा।