पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ एकत्रिंशदधिकशततमः सर्गः ॥ १३१ भरतेनरामंप्रति हेतूक्तिपूर्वकंराज्यस्वीकारप्रार्थना ॥ १ ॥ तप्रार्थनांसफलीकृतवतारामेण भरतलक्ष्मणाभ्यांसह जटाशो धनमाङ्गलिकाभ्यङ्गस्नानालंकरणादिकरणपूर्वकं भरतप्रेर्यमाणरथारोहणेन पौरनारीनरनिकरैर्मानुषवेषधारिभिर्वानरतन्नारीनि करप्यनुगम्यमानेन राजोपचरैरुपचर्यमाणेनचसताऽयोध्याप्रवेशेन राजवीथीपरिक्रमणेनदशरथगृहप्रवेशः ॥ २॥ वामदेः वादिमहर्षिभिस्स्रहितेनवासिष्ठेन श्रीसीतयासहश्रीरामभद्रस्य भद्रतररत्नपीठोपचेशनपूर्वकं नानामणिगणखचितसुवर्णघटपूर्णाह जुमदादिसमानीतनदीसमुदशुभसलिलैः पट्टाभिषेकः॥ ३ ॥ रामेण निजराज्याभिषेकोत्सवे ब्राह्मणादिभ्योनानामणिगणादि वितरणम् ॥ ४ ॥ सुप्रीवादीनां यथार्हसंमानम् ॥ ५ ॥ सीतया हनुमते रामानुमत्यास्वकण्ठस्थहरप्रदानम् ॥ ६ ॥ श्रीरा मेंण विभीषणसुग्रीवादीनांयथार्हसंमाननेनस्वस्ववासनेषणपूर्वकं भरतस्ययौवराज्याभिषेकः ॥ ७ ॥ श्रीरामेणाश्वमेधादियज नपूर्वकं सुखेनप्रजापरिपालनम् ॥ ८ ॥ शिरस्यजलिमाधाय कैकेय्यानन्दवर्धनः ॥ बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १॥ पूजिता मामिका माता दत्तं राज्यमिदं मम ॥ तद्ददामि पुनस्तुभ्यं यथा स्वमददा मम ॥ २॥ धुरमेकाकिना न्यस्तामृषभेण बलीयसा ॥ किशोरवद्वसुं भारं न वोडुमहमुत्सहे ॥ ३ ॥ वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ॥ डुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥ गर्ति खर इवाश्वस्य हंसस्येव च वायसः ॥ नान्वेतुमुत्सहे ‘म तव मार्गमरिन्दम ॥ । ५ ॥ वोपविविशतुरित्यर्थः ।। ६०॥ इति श्रीगोविन्दराज- | ममादाः तेन प्रकारेण तुभ्यं ददामि । न्यासरूपेण विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने | मयि स्थापितं राज्यं न्यासरूपत्वाप्रहाणेनैव पुनर्ददा युद्धकाण्डव्याख्याने त्रिंशदुत्तरशततमः सर्गः ॥१३०॥ [ मीत्यर्थः ॥ २ ॥ अयोध्यायां राज्यभोगान् यथाकामं भोक्ष्ये राज्यं त्वमेव परिपालयेत्याकाङ्कायामाह-धुर एवं पुडंपकं धनदाय प्रेषयित्वा वसिष्ठेन च समा- | मिति । यद्वा पुनरर्थनपर्यन्तं न्यासधारणे नदोष गम्य भरतानुज्ञां बिना नायोध्या प्रवेष्टव्येति ताप| इत्याशङ्कयाह-धुरमिति । एकाकिना असहायेन । र्येण नन्दिग्राम एवासनोपविष्टे रामे निविष्टेषु च | बलीयसा एषभेण न्यस्तां धुरं किशोरवत् बालवत्स पौरवर्गेषु सन्निहितासु च मातृषु तादात्विकसूक्ष्मे इव । गुरुं भारं वोढं नोत्सहे । ३ ॥ तर्हि कथमे- ङ्गितदर्शननिपुणो भरतः स्खहृदयमग्रजाय निवेदयति तावत्पर्यन्तं सोढमित्यत आह-वारीति । महता शिरस्यजलिमित्यादिना । शिरस्यजलिमाधायेत्य- | वारिवेगेन भिन्नः अतएव क्षरन् बहिर्निःसरन् नेन पूर्वकृता प्रपत्तिः स्मार्यते । अनन्यगतिकत्व | जलसेतुरिव इदं राज्यच्छिद्रं छिद्रवद्राज्यं असंवृतं चिका मुद्रा ह्यजलिः । कैकेय्यानन्दवर्धन इत्यनेन संवरणरहितं सत् दुर्बन्धनं मन्ये । यथा महता भरतवचने कैकेयीसन्तोषो मुखप्रसादादिनाऽवगम्यत इति द्योत्यते ।। १ । रामस्य राज्यपरिग्रहे अपरिहार्य | वारिवेगेन भिन्नः क्षरन् सेतुरिवेगाहतिनिरोधकतृ- हेतुं दर्शयति--पूजितेति ॥ मामिका मत्संबन्धिनीणपुलशाखपुजादिसंवरणं विना न बटुं शक्यते । माता पूजिता । राज्यपरित्यागपूर्वकवनवासाङ्गीका | एवं बहुविधच्छिद्रं राज्यमपि मत्रगोपनादिराजगुणा- रैण त्वया तोषिता । अनन्तरमिदं राज्यं मम मयि | वरणं विना पालितुं न शक्यमिति भावः ॥ ४ ॥ चित्रकूटे दत्तं । तद्राज्यं त्वं यथा येन प्रकारेण। अहमिव भवानपि लोकान् गुणैर्वेशीकरोत्वित्यत्राह- [ पा० ] १ क ख, घ, ङ. छ. झ. कैकेयीनन्दवर्धनः २ च, ज, भिन्नसेतुरिव ३ क. ज. दुर्बन्धमिवमन्येऽ ४ ख. घ.-छ, झ, ट, वीरतव•