पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४८९ यथा चारोपितो वृक्षो जातश्चन्तर्निवेशने । मेहांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ ६ ॥ शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । तस्य नानुभवेदर्थं यस्य हेतोः सै रोष्यते ॥ ७ ॥ एषोपमा महाबाहो खैवदर्थं वेतुमर्हसि ॥ यद्यसान्मनुजेन्द्र त्वं भंक्तान्भृत्यान शाधि हि ॥ ८॥ जगदधाभिषिक्तं त्वामनुपश्यतु संर्चतः॥ प्रतपन्तमिवादित्यं मध्याहे दीप्ततेजसम् ॥ ९॥ तूर्यसङ्गतनिषेपैः काञ्चनपुरनिखनैः मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्ख राघव ॥१०॥ यावदवर्तते चक्रे यावती च वसुन्धरा । तावत्रमिह सँबॅस्य स्वामित्वमनुवर्तय ॥ ११ ॥ भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । तथेति प्रतिजग्राह निषसाँदासने शुभे ॥ १२ ॥ ततः शत्रुनवचनानिपुणाः इमणैर्वर्धकाः ॥ सुखहस्ताः सुशीघ्राश्च राघवं पैर्युपासत ॥ १३ ॥ पूर्वं तु भरते नाते लक्ष्मणे च महाघले । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रं विभीषणे ॥ १४ ॥ गतिमिति ॥ ५ ॥ ताहं ममैवोपोद्वलेन भवानेव | सर्वभोगार्हस्त्वमेव भोगान् भुङ्क्ष्वेत्याह-तूर्येति । राज्यं परिपालयत्वित्याशङ्कय तर्हि तातेन भवत्पोषणं | काञ्चीनूपुरनिस्वनैरित्यनेन प्रबोधकललितनृत्यं गम्यते विफलं स्यादित्याह--यथा चेत्यादिश्लोकत्रयेण ॥ ॥ १० ॥ मध्ये स्वस्य राज्याशानुद्मं द्योतयन्नाह अन्तर्निवेशने आरोपितः उप्तः वृक्षः महान् जातः | यावदिति । चक्रे ज्योतिश्चक्रमिति यावत् । यावती सुदुरारोहो महास्कन्धप्रशाखवान् पुष्पितोपि भूत्वा | यावत्कालस्थितिःतावत् तावत्कालम् । सर्वस्य राज्यस्य फलानि न प्रदर्शयन् यथा शीर्येत अफलो भवति । स्वामित्वमनुवर्तय । स्वामित्वानुवर्तनं हि पालनमेव यथा च यस्य फलस्य हेतोर्येन रोष्यते सः रोपयिता ॥११uनिषसादेति । भरत इति शेषः ॥१२। इमझुव तस्य वृक्षस्य अथै तत्फलं । नानुभवेत् । मनुजेन्द्र | धैकाः श्मश्रुकर्तकाः । ४० वर्धनछेदनेथ हूँ आनन्द- भक्तान् भृत्यान् अस्मान्न शाधि यदि । महाबाहो | नसभाजने ” इत्यमरः । सुशीत्राः अभिषेकमुहूर्ता एषोपमा त्वदर्थमुक्तेति वेत्तुमर्हसीति योजना । अत्र | तिलनं विना शीठं कर्तुं समर्थाः । उपासत इम६ वृक्षरामयोरारोपयितृदशरथयोश्च उपमानोपमेय- | ण्यवर्धन्त । भरतलक्ष्मणापेक्षया श्मश्रुवधकानां बहु भावः । बीजावापस्य पुत्रेष्टयादेश्च महास्कन्धस्य | वचनं । राघवमिति भरतलक्ष्मणयोःप्रदर्शनार्थं सभ्रातृकत्वस्य च प्रशाखवत्त्वस्य सुग्रीवादिमित्रग ॥ १३ ॥ पूर्वमित्यादिश्लोकद्वयमेकान्वयं ॥ ५« न मे णस्य च पुष्पाणां कल्याणगुणानां च राज्याकरणस्य स्नानं बहुमतं तं विना केकयीसुतं इत्युक्त्या प्रथमं फलाभावस्य च साम्यं द्योत्यते ।। ६-८। भवतस्तु | स्नानं भरतस्य सुग्रीवस्यापि किष्किन्धानिर्गमनप्रभृ- राज्यपरिपालने महती शक्तिरित्याह-जगदिति ।।९॥ तिस्नानाभावाद्य स्नानं । तथा विभीषणस्यापि ती० एतदुक्तंभवति-केनचिकुटुंबिनाकुटुंबा“समारोपितोवृक्षःपुष्पितोवायदिनफलेत् तदा तस्यकुटुंघस्यतदृक्षान्नप्रयोजनंभ वेत् । एवंपित्राजनितःसर्वगुणसंपन्नोयदिवंलोकंनरक्षेःतदालोकस्यत्वयानप्रयोजनमिति । स० यथा चारोषितः बीजावापादिद्वारा । अन्तर्निवेशनेमूलस्य भूम्यन्तर्निवेशने जाते मूलप्रवेशने जाते । वृक्षोमहजातः । भाविसंज्ञांगृहीत्वेयमुक्तिः । मह(स्कन्धः प्रशा- खवान् । ‘शाखावेदविभागेचपादपानेन्तिकेपिच' इति विश्वप्रशाखवानितियद्यपिवक्तव्यं । तथापि ‘अपिमामकुर्याच्छन्दो- भञ्जनकारयेत्’ इत्युक्तेर्हखः । यद्वा महास्कन्धः प्रकृष्टःशाखायस्यसप्रशाखःमहास्कन्धः। तद्वन्जातः । पुपितः । तारकादिरयं । यस्यहेतोःयेनकारणेनआरोपितः ॥ ६ ॥ [ पा०] १ ड• च• छ. झ. अ. ट. महानपिदुरारोहो. २ ख. च. छ. इ. अ. सरोपितः ३ ख• ड. --ल, वमथे . ४ ग. ड. झ. ज. ट. भर्ताभ्यामशाधिहि. ५ ख. ङ. च. छ. झ. झ. ट. राघव. ज. सर्वशः ६ क. ख. ग. ङ. -ट. बुध्यस्खशेष्वच७ ख. -च. झ. अ . ट. लोकस्य. ८ कर ज. मभिवर्तयन् ९ क. दासनेचसः, १० ख. ङ. ज.--ट, , वर्धनाः क. कर्तकाः ११ क. ङ. च. झ. ब. ट. पर्यवारयन्। वा. रा. २३९