पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ विशोधितजटः स्त्रातश्चित्रमाल्यानुलेपनः । महार्हवसंनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥ प्रतिकर्म च रामस्य कारयामास वीर्यवान् ॥ लक्ष्मणस्य च लक्ष्मीबानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥ प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्मनखिन्यो मनोहरम् ॥ १७ ॥ ततो वानरपत्नीनां सर्वासामेव शोभनम् ॥ चकार यत्नात्कौसल्या प्रहृष्टा पैत्रलालसा ॥ १८ ॥ ततः शत्रुम्नवचनात्सुमन्त्रो नाम सारथिः॥ योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥ अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रैथोत्तमम् ॥ आरुरोह महाबाहू रौमः सत्यपराक्रमः ॥ २० ॥ सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती ॥ स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१ ॥ वराभरणसंपन ययुस्ताः शुभकुण्डलाः । सुग्रीवपत्यः सीता च द्रष्टुं नगरमुत्सुकाः॥ २२ ॥ अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ।। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥ अशोको विजयश्चैव सुमत्रधैव सङ्गताः । मत्रयत्रामवृद्धेर्थसृञ्ची नगरय च ॥ २४ ॥ सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः ॥ कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५॥ इति ते मत्रिणः सर्वे संदिश्य तु पुरोहितम् । नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६ ॥ हरियुक्त सहस्राक्षो रथमिन्द्र इवानघः प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥ जग्राह भरतो रश्मीञ्शत्रुन्नश्छत्रमाददे । लक्ष्मणो दैर्जनं तस्य मूर्छि संयैर्यवीजयत् ॥ २८ ॥ श्वेतं च वालव्यजनं जगृह पुरतः स्थितः । अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥ ऋषिसङ्केतदाऽऽकाशे देवैश्च समरुद्गैः ॥ स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३० ॥ लङ्कानिर्गमनप्रभृतिनानाभावात् । शत्रुम्नस्य नाना- | शेषः ॥ २१-२२ । अयोध्यायामिति । गत्वेति श्रवणमधिकर्तुत्वेन तदानीमवसराभावात् । पूर्वं व्रत- | शेषः । मत्रयामासुः अभिषेकोपयोगिमङ्गलद्रव्यसं- प्रहणानुक्तेश्च । “ नन्दिग्रामे जटां हित्वा भ्रातृभिः | पादनार्थं एवं कर्तव्यमिति मत्रयामासुः ॥ २३ ॥ सहितोनघ ” इति संक्षेपोक्तेरत्रापि शत्रुनननमर्थ | उक्तमर्थं विवृणोति--अशोक इति । मत्रयन् अमत्र सिद्धमित्याहुः । जटाशोधनं शुद्धकेशीकरणं। नत | यन् ॥ २४ ॥ सर्वमित्यादिश्लोकद्वयमेकान्वयं ॥ इति कर्तरिक्तः । नानावर्णपुष्पयुक्तत्वेन चित्रमा- | अर्हथेति पूजायां बहुवचनं ॥ २५-२६ ।। हरियुक्तं ल्यत्वं । कुङ्कमकंQरकस्तूर्यादिवस्तुभेदेन चित्रानुले- | हरितवर्णयुक्ताश्वयुक्तं । २७ । जग्राहेत्यादिश्लोकद्व पनत्वं । महद्देवसनं पीताम्बरं । श्रिया इति अलं- यमेकान्वयं । रश्मीन् जग्राह सारथ्यमकरोत् । कारश्रिया । तत्र सिंहासने ज्वलन् प्रकाशमनः । लक्ष्मण इति । पुरतः स्थितो लक्ष्मणः व्यजनं ताल तस्थौ ॥ १४–१५ ॥ प्रतिकर्म हाराद्यलंकरणं । वृन्तकं । मूर्ति संपर्यवीजयत् । श्वत वालव्यजनं इक्ष्वाकुकुलवर्धनः शत्रुनः ॥ १६ ॥ आमनैव स्वय- | च जग्राह । अहं सर्वं करिष्यामीति त्वरया उभय- मेव ॥ १७ । शोभनं प्रतिकर्मेत्यर्थः । १८--२०॥ ग्रहणं । अपरं चन्द्रसंकाशमित्यत्र जग्राहेत्यनुषज्यते दिव्यनिभैः दिव्यवस्त्रसदृशैः वनैरुपलक्षिताविति | |२८-२९। समरुद्गैः सवायुगणैः रामस्य मधुर- [ पा० ] १ ख. ड, च, छ. झ. अ. ट. वसनोपेतस्तस्थौ २ ख• इ.--ट. पुत्रवत्सला. ३ घ, ङ. च. छ. झ. अ. ट. अम्यकमलसंकाशै. ४ क. ख. ङ. च. छ. झ. ज, ट. रथंस्थितं५ ख. ड. च. छ। झ. ध. ट. रामःपरपुरंजयः ६ क. ज. दिव्यांबरधरौजग्मतुः. ७ ख. घ.-छ, झ. अ. ट. सर्वाभरणजुष्टाश्चययुः. ८ ख. ङ. च. छ. झ. अ. ट• सिद्धार्थाश्वसमाहिताः . ९ ङ. च. छ. झ. अ. ट. वृध्द्यर्थवृत्यर्थनगरस्यच. १० क, घ. व्यजने. ११ च. छ. ज. संवीजयत्तदा. ङ. झ. ठ, सैवीजयंस्तदा १९ क, ग. ङ. च, छ. झ. अ. ठ, जगृहेपरितः स्थितः, ख. जग्राहोपरिसंस्थितं