पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४९१

                    • AAAAAAAMA

AJ*****

ततः शत्रुञ्जयं नाम कुञ्ज पर्वतोपमम् ॥ आरुरोह महातेजाः सुग्रीवः स्रवगर्षभः । नवनागसहस्राणि ययुरास्थाय वानराः । मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥ ३२ ॥ शहूँशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः । प्रययौ पुरुषव्याघ्रस्तां पुरीं हथैमालिनीम् ॥ ददृशुस्ते समायान्तं राघवं सपुरस्सरम् । विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥ ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ॥ अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥३५॥ अमात्यैब्रह्मणैश्चैव तथा प्रकृतिभिर्युतः । श्रिया विरुरुचे रामो नक्षत्रैरित्र चन्द्रमाः ॥ ३६ ॥ स पुरोगामिभिस्तूयैस्तालखस्तिकपाणिभिः॥ प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥ अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ॥ नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ ॥ सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।। वानराणां च तत्कर्म राक्षसानां च तद्दलम् ॥ विभीषणस्य संयोगमाचचक्षे च मत्रिणाम् ॥ ३९ ॥ श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० ॥ द्युतिमानेतदाख्याय रामो वानरसंवृतः ॥ हृष्टपुष्टजनाकीणमयोध्यां प्रविवेश ह ॥ ४१ ॥ ततो ह्यभ्युच्छूयन्पौराः पताकास्ते गृहे गृहे ॥ ४२॥ ऐक्ष्वकाध्युषितं रम्यमाससाद पितुहम् ॥ ४३ ॥ अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् । अर्थापहितया वाच मधुरं रघुनन्दनः ॥ ४४ ॥ पितुर्भवनमासाद्य प्रैविश्य च महात्मनः । कौसल्यां च सुमित्रां च कैकेयीमॅभिवाद्य च ॥ । ४५ ।। यच्च मद्वनं श्रेष्ठं साशोकवनिकं महत् । मुक्तावैडूर्यसंकीर्ण सुग्रीवाय निवेदय ॥ तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः । पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७ ॥ भवनिः रावणनिरसनापदानकथनध्वनिः ॥३०-३२॥ [मिति शेषः । मत्रिणां मत्रिभ्यः ॥ ३९ ॥ श्रुत्वेत्यर्थं । शङ्खशब्दप्रणादैः शत्रुशब्दैः । जनहर्षप्रणादैश्चेत्यर्थः । श्रुत्वा सुग्रीवसख्यादिकमिति शेषः । ४०. -•४१ ॥ ॥ ३३ ॥ ये नगरं प्रविश्य वसिष्ठं पुरस्कृत्य रामा | अभ्युच्छूयन् अभ्युदभ्राययन् । उन्नस्य स्थापितवन्तः भिषेकममत्रयन् ते सुमत्रादयः ॥ ३४-३५ ।। ॥ ४२ ॥ ऐक्ष्वाकेल्यञ्च । राम इति शेषः ॥ ४३ ॥ प्रकृतिभिः पौरजनैः ॥ ३६ ॥ तूयैः तूर्यवादकैः । अथाब्रवीदित्यादिश्लोकद्वयमेकान्वयं । अथ रघुनन्दनः । स्वस्तिको वाद्यविशेषः । मङ्गळानि प्रव्याहरद्भिः मङ्गलपठकैः ॥ ३७ ॥ अक्षतं जातरूपमिति ॥ | महामनः पितुर्भवनमासाद्य प्रविश्य च कौसल्याप्र” हरिद्रया जातरूपमक्षतं । वहद्भिरिति शेषः ।। ३८ ॥ | भृतीरभिवाद्य च भरतमब्रवीदिति योजना।।४४-४५ सख्यं चेत्यादिसार्धश्लोकमेकं वाक्यं । सख्यं जात- साशोकवनिकं अन्तःपुरोद्यानसहितं ।। ४६-४७ ॥ ति० शब्दशब्दप्रणादैः शब्दशब्दैर्जनानां हर्षप्रणादेवेत्यर्थः । तदुक्तंपापै–‘आगतोरावणद्वेषीकुंभकर्णखरान्तकः । अतिकायेन्द्र जिच्छेत्तामहर्षिजनरक्षकः । समाप्तदेवताकार्यःसीतेशोलक्ष्मणानुजः । सत्यैकनिरतःशास्तापरदारसहोदरः । सुप्रीवराज्यदो धन्वीरावणानुजराज्यदः । शरणागतसंत्राताधर्मस्थापनतत्परः रामोदाशरथिःश्रीमान्भगवान्भरताग्रजः । शरण्योरामइत्येवं शुश्रुवेकाहलध्वनिः' । इति ॥ ३३ ॥ ति७ पितुर्भवनमासाद्यतत्रमहात्मनःसुग्रीवादीन्मुख्यान्प्रवेश्य कौसल्याद्यअभिवादय । वनरैरितिशेषः। इतिभरतमब्रवीदिति संबन्धः । तत्रपूर्वसुग्रीवादिप्रवेशबीजमुक्तंपापै-‘खंश्रीमद्वनंरामोभक्तपादाब्जरेणुभिः । शुद्धीकर्तुमनाराजाहनूमन्तमकल्मषम् । विभीषणंचसुग्रीवंगृहंस्रावेशयत्तदा ।' इति । आपातततुकौसल्यादिप्रणामकरणंफल मि तिभाति । आन्तरंमुख्यंतुपायोक्तंबोध्यं । पूर्वेतुरामेणैकान्तएवतद्वन्दीकृतं नतुसर्वसमक्षमितिगम्यते ॥ ४५ ॥ [ पा० ] १ घः शलभेरीप्रणादैश्च ख. शब्द वंशप्रणादैश्च. २ च. विभ्राजमानं. ३ झ. प्रवेश्यच, ४ झ. मभिवादयः