पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २६५

  • ~*~*~*~
  • ~*~*~*

~*~*~* ~*~*~*~*~

  • ~*~*~*~*

~

  • ~*~*~*~*

स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् ।। ॐदयन्सुमहाकायः समन्ताद्याक्षिपद्रिपून् ॥ ५॥ शतानि सप्त चाष्टौ च सहस्राणि च वानराः॥ प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः॥ ६॥ षोडशाष्टौ च दश च विंशत्रिंशत्तथैव च ॥ परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति ॥ भक्षयन्भृशसंक्रुद्धो गरुडः पन्नगानिव ॥ ७॥ कृच्छेण च समाश्वस्ताः संगम्य च ततस्ततः । वृक्षाद्रिहता हरयस्तस्थुः संग्राममूर्धनि ॥८॥ ततः पर्वतमुत्पाट्य द्विविदः अवगर्षभः। दुद्राव गिरियङ्गाभं विलम्ब इव तोयदः॥ ९॥ तं सैमुत्पत्य चिक्षेप त्रुम्भकर्णस्य वानरः तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा ॥ १० ममदश्वान्गजांश्चापि रथांश्चैव नगोत्तमः । तानि चान्यानि रक्षांसि पुनश्चान्यद्रेिः शिरः॥११॥ तच्छैलशङ्गाभिहतं हता हतसारथि । रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ॥ १२ ॥ रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः शिरांसि नदतां जहुः सहसा भीमनिस्खनाः ॥१३॥ वानराश्च महात्मानः समुत्पाट्य महद्रुमान् । रथानश्वान्गजानुष्ट्रान्राक्षसानभ्यमुदयन् ॥ १४ ॥ हनुमाञ्शैलङ्गाणि वृक्षांश्च विविधान्बहून् । चवर्षे कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ १५ ॥ तानि पर्वत शृङ्गाणि शूलेन स बिभेद ह ॥ बभञ्ज वृक्षवंर्ष च कुम्भकर्णं महाबलः॥ १६ ॥ ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य । तस्थौ ततोस्यापततः पुरस्तान्महीधराग्रं हनुमान्प्रगृह्य ॥ १७ ॥ स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् ॥ स चुक्षुभे तेन तदाऽभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥ १८ ॥ स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् ॥ बाह्वन्तरे मारुतिमाजघान गुहोचलं क्रौञ्चमिवोग्रशक्त्या ॥ १९ ॥ स शूलनिर्भिन्नमहथुजान्तरः प्रविह्वलः शोणितमुद्वर्मन्मुखात् । ननाद भीमं हनुमान्महाहवे युगान्तमेघस्तनितखनोपमम् ॥ २० ॥ जीवनाशारहिता इत्यर्थः ॥ १–४ ॥ व्याक्षिपत् ।॥ १० ॥ ममर्देत्यादि त्रिपादश्लोकः । तानि प्रसि- अपातयत् ॥५॥ प्रकीर्णाः शिथिलावयवाः। पोथिताः द्धानि । रक्षांसि ममर्देति पूर्वेणान्वयः । पुनश्चेति हिंसिताः। कुम्भकर्णस्यैकेन व्यापारेण शतादिसंघरू- । पाश्लोकः । अन्यत् गिरेःgी चिक्षेपेति योज्यं ॥११॥ पेण पतिता इत्यर्थः ॥ ६ ॥ परिक्षिप्य परिगृह्य । तच्छैलश्रुङ्गाभिहतं अनन्तरप्रयुक्तशैळङ्गाभिहतसै- खादन् भक्षयन् । पन्नगान् भक्षयन्निवेति गरुडविशे- | न्यं । आयोधनं युद्धे ।। १२ ॥ कालान्तकः प्रलय षणं ।७। हरयः बलवन्त इति शेषः । संगम्य संभूय | कालरुद्रः ॥ १३ ।। अभ्यसूदयन् अश्नन् ।। १४. ॥ ८॥ विशेषेण लम्बत इति विलम्बः । पचाद्यच् । । १६ । दुद्राव द्रावयामास ॥ १७ ॥ मेदार्दूल्यत्र गिरिशङ्गाभं गिरिष्टङ्गबदुन्नतं ।। ९॥ तं कुम्भकर्णी । संधिरार्षः । १८ ॥ आविध्य भ्रामयित्वा । गुहः समुत्पत्य समीपमागत्य । कुम्भकर्णस्य कुम्भकर्णाय स्कन्दः ।। १९ ॥ प्रविह्वलः प्रमुयन् । युगान्तेति । भीत्यागतःपुनरङ्गदोज्जीवितः विक्रमोयेषांते ॥ २ ॥ स० गदां माययासृष्टां। माययागदास्वेनदर्शनाद्दापदेनश्लोवाप्रार्धे । पूर्वा तरवाक्संवादात् ॥ ५ ॥ ल० आयोधनं युद्धमण्डलं ॥ १२॥ स० मेघस्तनितस्खनोपमं । अत्रस्तनितशब्दोध्वनिमात्रपरः। नवि [पा०] १ ङ. च. झ. ट. धर्षयन्समहा. २ ङ. झ. ट. ताडिताः च छ. योधिताः ३ घन् शैलेन्द्रमिव. ४ घ. समसाद्य. ग• ङ. झ. समुत्पाट्य. क. च. छ. अ ट. समुत्क्षिप्य . ५ क. ग. घ . ङ, झ. अ. ट. कुंभकर्णाय ६ क, ख. ध. च , महाशैलस्तस्य ७ ङ. झ. गजोत्तमान्, ८ ड. झ. ट. मुद्वमनुषा. वा • रा. २११