पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६

  • ~*~*****************************

ततस्तु ते तस्य वधेन भूरिणा मनखिनो नैऋतराजबान्धवाः। विनेदुरुच्चैर्येथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः॥ १७८ ॥ स देवलोकस्य तमो निहत्य दुर्यो यथा राहुमुखाद्विमुक्तः॥ तथा ध्यभासीद्धवि वानरौघे निहत्य रामो युधि कुम्भकर्णम् ॥ १७९ ॥ प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः ॥ अपूजयन्राघवमिष्टभागिनं हते रिपौ भीमैबले दुरासदे ॥ १८० ॥ स कुम्भकर्ण क्षुरस ड्रमर्दनं महत्सु युद्धेषु पराजितश्रमम् । ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥ १८१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ अष्टषष्टितमः सर्गः ॥ ६८ ॥ कुंभकर्णश्रवणमात्रेण पतितमूर्चिछतेन रावणेन संज्ञधिगमानन्तरं तंप्रति शोचनपूर्वकं बहुधविलापः ॥ १ » ९ कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १ ॥ राजन्स कालसंकाशः संयुक्तः कालकर्मणा । विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥२॥ प्रतपित्वा मुहूर्ते च प्रशान्तो रामतेजसा ॥ कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ ३ ॥ निकृत्तकुण्ठोरुभुजो विक्षरखुधिरं बहु ॥ रुद्मा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ ४ ॥ कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः॥ लगुण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥ ५॥ दित्यर्थः ।। १७५–१७८ ॥ वानरौघे वानरौघमध्ये कुम्भकर्णवधश्रवणेन रावणस्य प्रलापः—कुम्भक ॥ १७९ ॥ प्रबुद्धपद्मप्रतिमैरिति । प्रति माशब्दोत्र ऍमित्यादि । अत्र रावणायेत्यत्र यकारो गायत्र्या रूपवचनः नतु सदृशवचनः इवशब्दप्रयोगात् । इष्ट- अष्टादशाक्षरं । सप्तदशसहस्रश्लोका गताः ॥ १ ॥ भागिनं जयरूपेष्टभाजं ॥ १८० ॥ पराजितश्रमं | कालकर्मणा कालस्य मृत्योः कर्मणा । मरणरूपक्रिय- त्यक्तश्रमं । अत्र सर्गे अधिकाः केचन श्लोकाः कापि येति यावत् । यद्वा काले कर्मणा कालकर्मणा । परि कापि दृश्यन्ते ते न व्याख्याताः । अस्मिन्सर्गे साधु - । पककर्मणेत्यर्थः ।। २ ॥ प्रतपित्वा पराक्रम्य, एतद् षट्षष्टयुत्तरशतश्लोकाः ॥ १८१ ॥ इति श्रीगोविन्द- | रभ्य श्लोकत्रयमेकान्वयं । अर्धप्रविष्टेन अर्जुन कब राज विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने धमात्रेण प्रविष्टेन । कायेन समुद्रं रुद्रा । शरीरेण युद्धकाण्डव्याख्याने सप्तषष्टितमः सर्गः ।। ६७ । उत्तमाङ्गन । द्वारं रुद्धा । लगण्डभूतः पिण्डीभूतः । लगण्डोऽजगर” इत्येके । विकृतः विकृतशरीरः । वत् ॥ १७७ ॥ स० भूरिणा महता वधेन । वधस्यमहत्त्वंतु कुंभकर्णपराक्रमानङ्करी करणेन । भूरिणा अच्युतेन तत्कृतेनेतिया वत् । भूरिव्रह्माच्युतेशेषु “ इति विश्वः । अमनखिनः खिन्नमानसाः। हरिं सिंहं । यथामतङ्गजाःगजाःसमीक्ष्यव्यथितानदन्ति तथानेदुः ॥ ॥ ति० देवलोकस्य आकाशस्य । मध्येइतिशेषः । व्यभासीत् विशेषेणभातिस्म । स० सत् एव लोकस्य १७८ इतिविभागः । लोकस्य उत्तराधरलोकस्य सत् तमः तत्रत्यमितिभावः । निहत्यैवसूर्यांयथा। किंच यथाराहुमुखाद्विमुक्तःसूर्यो। भाति तथाव्यभासीत् ॥ १७९ ॥ ति७ अत्र दिनद्वयेनकुंभकर्णात्थानं ततः सप्तमवासरेवधइति भाद्रपदपूर्णिमायामेतद्वधइतिपाङ्ग संमतिपूर्वकमने स्फुटीभविष्यति ॥ १८१ ॥ इतिसप्तषष्टितमःसर्गः ॥ ६७ ॥ ति० अगण्डभूतः “ अशिरःपाणिपादस्तुकबन्धोऽगण्डउच्यते ॐ ॥ स० अगण्डभूतः कुंभकर्णचिहरहितीभूतः । “ गण्डःप्र [ पा° ] १ झ. मतंगजाः, ख. पुरासुराः . २ ङ. -ट. व्यभासीद्धरिसैन्यमध्ये. ३ ङ. झ. ट. बलेनृपात्मजं ४ ख. ङ, झ. अ, ट. सुरसैन्यमर्दनं. ५ छ, झ, ठ, निकृत्तानासाकर्णनविक्षरद्वधिरेणच. ६ ङ. -ट. अगण्डभूतोविद्युतो. 4A