पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३४५ परस्खानां च हरणं परदाराभिमर्शनम् ॥ सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ॥ २६ ॥ महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः। अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥ एते दोषा मम भ्रातुजवितैश्वर्यनाशनाः ॥ गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ॥ २८ ॥ दो पैरेतैः परित्यक्तो मया भ्राता पिता तव । नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥२९॥ अतिमानी च बालश्च दुर्विनीतश्च राक्षस । बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ ३० ॥ अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि । प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ।।३१। धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितं त्वया ॥ युध्यस्व नरदेवेन लक्ष्मणेनं रणे सह । हतस्त्वं देवताकार्यं करिष्यसि थुमक्षये ॥ ३२॥ निदर्शय खामचलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् ॥ न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥ अष्टाशीतितमः सर्गः ॥ ८८ ॥ लक्ष्मणेन्द्रजितोर्वरवादपुरस्सरंसमरप्रवर्तनम् ॥ १ ॥ विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्चिछतः ॥ अब्रवीत्परुषं वाक्यं वेगेनाभ्युपपात ह ॥ १ ॥ उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते ॥ कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥ २ ॥ महाप्रमणमुद्यम्य विपुलं वेगवहृढम् ॥ धर्नुभमें परामृश्य शरांश्वामित्रशतनान् ॥ ३ ॥ तं ददर्श महेष्वासो रैथे मुसमलङ्कतः । अलङ्कतमंमित्रघ्नं राघवस्यानुजं बली ॥ हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ॥ ४ ॥ सुहृदामतिशङ्का सुहृत्स्वविश्वासः ॥ २६ ॥ दोषव- | न्द्रराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने तया यदि त्याज्यत्वं, तभिजनविद्यादिगुणवत्तया । युद्धकाण्डघ्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥ किमिति न ग्राह्यत्वमित्यत आह—महर्षीणामिति सर्धश्लोकद्वयमेकान्वयं । अभिमानः गर्वः । वैरित्वं । अथेन्द्रजिदक्ष्मणयुद्धे–विभीषणवच इत्यादि । बद्धवैरत्वं । प्रतिकूलता परश्रेयोहृषित्वं । तथा चाभि- | अभ्युत्पपात अभिमुखमुज्जगाम ।। १ । कीदृग्भूतो जनविद्यादिगुणवत्रवेषि परस्त्रीहरणादिदोषदूषिततया | भ्युज्जगामेत्यत्राह--उद्यतेत्यादिश्लोकद्वयेन । सुसम विषसंपृक्तमधुचन्न ग्राह्योयमिति भावः ।२७-२८ ।। | लंकृते सुष्टु समन्तात् अलंकृते । महाप्रमाणं महावीर्य, भेयमस्तीत्यादि । उत्तरक्षणे अवश्यं न शिष्यतीत्यर्थः । धनुरुद्यम्य शरान् परामृश्य गृहीत्वा । अभ्युज्जगाम ॥ । २९-३१ ॥ देवताकार्ये यमदूतरूपदेवताकारें । | अब्रवीच्चेत्यन्वयः । अमित्रान् शतृन् शातयन्ति नरकयातनानुभवं वा ॥ ३२-३३ ।। इति श्रीगोवि । खण्डयन्तीत्यमित्रशातनान् ॥ २–३ ॥ रथे स्थित ति७ प्रतिकूलता हितवपुप्रतिकूलबुद्धिता ॥२७ ॥ ति० अत्रहतः यमक्षयं यमळूहंगतःसन् देवताकार्यं सर्वदेवानां संतोषरूपं । करिष्यसि ॥ ३२ ॥ इतिसप्तशीतितमःसर्गः ॥ ८७ ॥ ति७ उद्यतायुधनिस्त्रिंशः उद्यतायुधोनिस्त्रिंशोनिर्गुणश्चेत्यर्थइतिकतकः । उद्यतान्यायुधानि निस्त्रंशधयेनसः । गोबलीवर्दवत्प्र योगइत्यन्ये । स ० उद्यतानिचतान्यायुधानिच । तैर्निस्त्रिंशोनिर्दयः ।‘‘ निस्त्रिंशोनिर्दयेखने ” इति विश्वः । गोबलीवर्दन्याय [ पा० 1 १ ड. झ. ट. यमक्षयं२ ङ. झ. ट. क्रोधेन. ३ ङ, झ. धनुभीमबलोभमंशरांश्चामित्रनाशनान्, ४ घं- छ. झ. अ. ट. रथस्थःसमलंकृतः, ५ ख. -ड, झ. अ. ममित्रघ्नोरावणस्यात्मजोबली. व, गः २२१