पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ श्रीमद्वाग्मीकिरामायणम् । [ युद्धकाण्डम् ६ न ज्ञातित्वं न सौहार्द न जातिस्तव दुर्मते । प्रमाणं न च सौदर्यं न धमों धर्मदूषण ॥ १२ ॥ शोच्यस्त्वमसि दुर्युद्धे निन्दनीयश्च साधुभिः ॥ यस्त्वं स्खजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३ ॥ नैतच्छिथिलया बुद्धा स्वं वेत्सि महदन्तरम् । क च स्खजनसंवासः क च नीचपराश्रयः ॥ १४ ॥ गुणवान्वा परजनः स्खजनो निर्गुणोपि वा ॥ निर्गुणः स्खजनः श्रेयान्यः परः पर एव सः॥१५॥ यः खपझं परित्यज्य परपक्षी निषेवते । स खपक्षे क्षयं प्रेते पश्चातैरेव हन्यते ॥ १६ ॥ L तस्माच्छुणुष्व दुर्युद्धे राक्षसानां कुलाधम ॥ वां गृह्य बन्धुरूपेण रामो बुद्धिमतांवरः॥ ज्ञात्वोपायं त्वया पूर्व जेतुमस्सान्स राघवः ॥ १७ ॥ जित्वाऽसान्युधि शक्तश्रेत्पश्चस्खां च वधिष्यति ।। शत्रुस्स्वमसि रामस्य रावणस्यानुजोसि यत् ॥१८] निरनुक्रोशता चेयं यादृशी ते निशाचर । खजनेन त्वया शक्यं परुषं रावणानुज ॥ १९॥ इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ॥ २० ॥ अजानन्निव मच्छीलं किं राक्षस विकत्थसे । राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ॥ २१॥ कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ॥ थैणोयं प्रथमो नृणां तन्मे शीलमराक्षसम् ॥ २२॥ न रमे दारुणेनाहं न चाधर्मेण वै रमे ॥ भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥ २३ ॥ धर्मात्प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ॥ त्यक्त्वा सुखमवाप्नोति हतादाशीविषं यथा ॥ २४ ॥ हिंसापरखहरणे परदाराभिमर्शनम् ॥ त्याज्यमाहुदुराचारं वेश्म प्रज्वलितं यथा ॥ २५ ॥ वानसीति व्यज्यते ॥ ११ ॥ प्रमाणं मर्यादानिया- | पितृव्यत्वादित्यर्थः ।। २१ । रक्षसां कुले यद्यप्यहं मकं ।। १२ । शोच्यत्वादौ हेतुमाह--यस्त्वमिति जातः। तत् तथापि । मे शीलं अराक्षसं अक्रूरं । ॥ १३ ॥ शिथिलया कोमलया, तुच्छया वा । | अयं मे शीलाख्यो गुणः नृणां सत्पुरुषाणां । प्रथमः अन्तरं तारतम्यं ॥ १४ ॥ ननु परस्य नीचत्वाभा- मुख्यः ॥ २२ ॥ तन्मे शीलमराक्षसमित्युक्तमेव वान्न भवदुक्तदोष इत्यत्राह--गुणवानिति ॥ १५ ॥ | दर्शयति|--न रम इति । दारुणेन कर्मणा न रमे । तदेव वैषम्यं स्वरूपतो दर्शयति--य इति ॥ १६. — अधर्मेण परपीडाकरेण च कर्मणा न रमे । न केवलं १८ ॥ इयं होमविघातपूर्वकं लक्ष्मणस्य न्यग्रोधप्रवे- । मय्येव दोषः रावणेपीत्याह-भ्रात्रेति । निरस्यते । शकरणरूपा । निरनुक्रोशता निर्दयता, यादृशं यथा |fत्वां तु धिकुलपांसनं ’ इति वचनेनेत्यर्थः ॥ २३ ॥ घोरा तादृशं परुषं स्वजनेन बन्धुभूतेन इन्द्रजिदुक्तदोषपरिहाराय परित्यागहेतु रावण निदेयत्वं । त्वयैव कर्तुं शक्यं नान्येनेत्यर्थः । यद्वा स्वजने विषये दोषानाह-धर्मादित्यादिना ॥ २४ ॥ हिंसा च पर- त्वया न शक्यं न कर्तव्यं । अनुचितं कृतमिति | स्वहरणं च ते हिंसापरस्वहरणे। हिंसादिरूपं दुराचार भावः । १९–२० ॥ गौरवात् । गुरोर्भावो गौरवं । रूपं कर्म त्याज्यमाहुः । तद्युक्तस्त्याज्य इत्यर्थः ॥२५॥ स० एकैकएवप्रयोजकःप्रतावेतन्मध्येऽन्यत्र । तेसर्वेपिखय्यन्यथाजाताइयाह-नज्ञातिखमित्यादिना । जातिः राक्षसजातिः।। प्रमाणं ज्येष्ठविरोधेनविरोध्याश्रयोनसंपाद्यइतिप्रवेदयत्प्रमाणं । सौदर्यं सोदरत्वं । त्रयाणामपैिककसीपुत्रखात् । नचपमपुराणे निकषा पुत्रमाहूय ’ “निकषाचाब्रवीद्रमं ’ इत्युक्तेःभागवतोत्तरकाण्डादौकैकसीपुत्रत्वंकथितंतदसंगतमितिवाच्यं । तस्या- एवनामन्तरंतदित्यविरोधः ॥ १२ ॥ शि० निर्गुणोपिस्खजनःश्रेयान्भवति । परोयःसगुणोपिसपरएव । स्खकुलेनसहविरोधेभिन्न एवभवतीत्यर्थः ॥१५॥ ती० नृणां सज्जनानां । यःप्रथमः मुख्यः। गुणः साविकत्वं । तत् मे अराक्षसं अक्रूरंशीलं ममगुणइ त्यर्थः ॥ २२ ॥ ती० नरमइति । दारुणेनकर्मणानरमे । अधर्मेणचनरमे अन्यथा विषमशीलेन रावणाद्विलक्षणशीलेनभ्रात्रामया कथमयं भ्राता रावणः निरस्यते ॥ २३ ॥ [ पा० ] १ ङ. च. झ. ट. याते. २ तस्माच्छृणुष्वेत्यादयःअनुजोसियादियन्ताःश्लोकाः क, ख. च, छ. ज. पाठेषु दृश्यन्ते, ३ ग. ड. ज, --ट, गुणोयः४ घर छ, -ट. परखहरणंयुक्तंपरदाराभिमर्शकं त्याज्यमाहुर्द्धरास्मानं.