पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ |मायणम् [ युद्धकाण्डम् ६ उवाचैनं समारब्धः सौमित्रिं सविभीषणम् । तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् ॥ ५॥ अद्य मत्कार्मुकोत्सृष्टं शरवर्षे दुरासदम् । मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ॥ ६ ॥ अद्य वो मामका बाणा महाकार्मुकनिस्मृताः ॥ विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥ ७॥ तीक्ष्णसायकनिर्भिनीलशक्त्यष्टितोमरैः ॥ अद्य वो गमयिष्यामि सर्वानेच यमक्षयम् ॥ ८॥ क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि । जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥ ९ ॥ रात्रियुद्धे मया पूर्वं वजाशनिसमैः शरैः ॥ शायितौ स्थो मया भूमौ विसंज्ञौ सपुरस्सरौ ॥ १० ॥ स्मृतिर्न तेऽस्ति वा मन्ये वैयक्तं व यमसादनम् ॥आशीविवैमिव क्रुद्धं यन्मां युद्धे व्यवस्थितः ॥११॥ तच्छुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा ॥ अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥ १२ ॥ उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ॥ कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥१३ स त्वर्थस्य हीनाथं दुरवापस्य केनचित् । वर्चो व्याहृत्य जानीषे कृतार्थासीति दुर्मते ॥ १४ ॥ अन्तर्धानगतेनाजौ यस्त्वयाऽऽचरितस्तदा॥ तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ १५ ॥ रैथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस ॥ दर्शयस्खश्च तत्तेजो वाचा त्वं किं विकत्थसे ॥ १६॥ एवमुक्तो धनुर्भमं परामृश्य महाबलः ससर्ज निशितान्बाणानिन्द्रजित्समितिंजयः ॥ १७ ॥ ते निसृष्टा महावेगाः शराः सर्पविषोपमाः ॥ संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ॥ । १८ ॥ इति शेषः । अलंकृतं स्वतेजसा भूषितं । हनुमत्पृष्ट|॥ १० ॥ यन्मां योद्धे व्यवस्थितः अतः स्मृतिर्ना मासीनमित्यनुवादेन हनुमान् पूर्वं राक्षसैर्युद्धा इन्द्र- स्तीति वा मन्ये । अथवा यमसादनं यमप्रापणं । जित्यागते लक्ष्मणं स्वपृष्टभागमारोप्य स्थितवानिति । व्यक्तं प्रत्यक्ष प्रत्यासन्नमिति यावत् । यद्वा सादनं गम्यते । उदयस्थरविप्रभमित्यनेन हनुमतः काञ्चना | सदनं । स्वार्थण् प्रत्ययः ॥ ११ ॥ अभीतवदनः कृतित्वं लक्ष्मणस्य रविवर्णत्वं चोक्तं ।। ४ ॥ उवाचैभयविकृतिशून्यवनः ॥ १२ ॥ दुर्गमः दुर्लभः । नमिति त्रिपादश्लोक एकान्वयः । एतत् ‘अत्रवी- | कार्याणां यमप्रापणादीनां । पारः निर्वाहः । उक्तश्च परुषे’ इति पूर्वोक्तस्य विवरणं नभवति । तद्विभी- | उक्त एव, न कृतः। अतो दुर्मुद्धिरसीत्यर्थः। कस्तर्हि षणमात्रंप्रति । इदं तु सर्वान्प्रति । तच्च परुषं । इदं । बुद्धिमानित्यत आह--कार्याणामिति । कार्याणां तु पराक्रमविषयं । समारब्धः संरब्धः ॥ ५ ॥ मुक्तं कमेण, आचरणेनेत्यर्थः ।। १३ ॥ अर्थस्येति ताद् मेघमुक्तं । वारयिष्यथेत्येतत् सापहासोक्तिः ॥ ६ ॥ ध्यंसबन्धे षष्ठं । अर्थस्य वचः प्रयोजनी वचः वः युष्माकं विधमिष्यन्ति धक्ष्यन्ति ॥ ७ तीक्ष्णसायकेति पदं तीक्ष्णसायकैरि- |॥ दृष्टेष्यस्मत्पराक्रमे इत्या लुप्तविभक्तिकं । १४॥ कथमित्थं कथ्यत त्यर्थः । शुलशक्यष्टितोमरैरित्यत्र शक्तियष्टितोमरैरि- | शङ्कय मायामयत्वान्न स वीरसंमत इत्याह-अन्र्तः त्यर्थः। सन्धिरार्षः। तीक्ष्णसायकैः शूलशक्यष्टितो- | धनेति । आजौ युद्धे ॥ १५ ॥ प्रत्यक्षेणापि योद्धे मरैश्च निर्भिन्नान् वः युष्मान् । यमक्षयं यमनिलयं । | शक्तोस्मीत्यत आह--यथेति । यथा स्थितोस्मि गमयिष्यामीत्यन्वयः । ८ । जीमूतस्येति नादमात्रे | तथैव, तत्तेजः पूर्वकृतंतेजः । दर्शयस्वेत्यन्वयः दृष्टान्तः ॥ ९ ॥ आग्रहातिशयेन मयेति द्विरुक्तिः ॥ १६-१७ ॥ सर्पविषोपमाः सर्पविषवत् घोराः। ९० धगतिकागतिः ॥ २ ॥ ति० एवमपियन्मांयोङमुपस्थितोसि तत्प्रायःपूर्वस्यतेस्मृतिर्नास्ति । वा अथवा । व्यक्तंयातोयमक्षयं । आदिकर्मणिक्तः । यमक्षयं यमगृहं प्रयातुमुपक्रान्तोसि ॥ ११ ॥ ति० अभीतवदनः निर्भयप्रवृत्ताभिवदनव्यवहारः । स० अभीतवदनः भीतं भीतिस्तद्वान्अनःप्राणोयस्यसः । सनभवतीत्यभीतवदनः । भीतस्यवदनं भीतवदनं । नविद्यतेभीतवदनंयस्य सव ॥ १२ ॥ ती० हेदुर्मते हीनाद्धेः । शत्रुविजयरूपप्रयोजनहीनःसत्वं केनचित् केनापिदुरवापस्य अर्थस्यविजयरूपप्रयोजन [ पा० ] १ झ. शक्त्युष्टि, २ ङ, झ. ट. व्यक्तंयायमक्षयं. ३ क, ख, घ, ङ. च. झ. अ. विषसमं. ४ ख. ङ-ट. योज्ञमुपस्थितः ५ ङ. झ. ट. राघवस्तदा ६ ङ. झ. ध. ट, वाचाव्याहृस्य ७ ख, तदा ८ ४, इ. अ. ७. स्थितोस्मि