पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २८७ मुहूर्तमासीत्स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः । उत्पत्य संध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान ॥ ६१ ॥ स मूर्चिछतो भूमितले पपात मुहूर्तमुत्पत्य पुनः ससंज्ञः । तामेव तस्याद्विराद्रिकल्पां गदां समाविध्य जघान संख्ये ॥ ६२ ॥ सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः । बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वंभ इवाद्रिराजः] ॥ ६३ ॥ अभिदुद्राव वेगेन गदां तस्य महात्मनः ।। ६४ ॥ गृहीत्वा तां गदां भीमामाविध्य च पुनः पुनः ॥ चैतानीकं महात्मानं जघान रणमूर्धनि ॥६५॥ स खया गदया भग्नो विशीर्णदशनेक्षणः । निपपात ततो मत्तो वजाहत इवाचलः ॥ ६६ ॥ विशीर्णतैर्ने भूमौ गतसस्वे गतायुषि । पतिते राक्षसे तसिन्विद्रुतं राक्षसं बलम् ॥ ६७ ॥ [ ¥न्मत्तस्तु तदा दृष्ट्वा गतासुं भ्रातरं रणे ॥ चुकोप परमक्रुद्धः प्रलयाग्निसमद्युतिः ॥ ६८ ॥ ततः समादाय गदां स वीरो वित्रासयन्वानरसैन्यमुग्रम् ॥ दुद्राव वेगेन तु सैन्यमध्ये दहन्यथा वह्निरतिप्रचण्डः ॥ ६९॥ आपतन्तं तदा दृष्ट्वा राक्षसं भीमविक्रमम् ।। शैलमादाय दुद्राव गवाक्षः पर्वतोपमः ॥ ७० ॥ जिघांसू राक्षसं भीमं तं शैलेन महाबलः॥ आपतन्तं तदा दृष्ट्वा उन्मत्तोपि महागिरिम् ॥ ७१ ॥ चिच्छेद गदया वीरः शतधा तत्र संयुगे ॥ चूर्णीकृतं गिरिं दृष्ट्वा रक्षसा कपिकुञ्जरः॥ ७२ ॥ विस्मितोऽभून्महाबाहुर्जगर्ज च मुहुर्मुहुः ॥ उन्मत्तस्तु सुसंक्रुद्धो ज्वलन्तीं राक्षसोत्तमः ॥ ७३ ॥ गदामादाय वेगेन कपेर्वेक्षस्यताडयत् । स तया गदया वीरस्ताडितः कपिकुञ्जरः ॥ ७४ ॥ पपात भूमौ निस्संज्ञः सुस्राव रुधिरं बहु ॥ पुनः संज्ञामथास्थाय वानरः स समुत्थितः ॥ ७५ ॥ तलेन ताडयामास ततस्तस्य शिरः कपिः । तेन प्रताडितो वीरो राक्षसः पर्वतोपमः ॥ ७६ ॥ विस्रस्तदन्तनयनो निपपात महीतले । सुस्राव रुधिरं सोष्णं गतासुश्च ततोऽभवत् ॥ ७७ ॥ तमिन्हते भ्रातरि रावणस्य तन्नैतानां बलमर्णवाभम् ॥ त्यक्तायुधं केवेलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ॥ ७८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ ५७–६३॥ गदामभिदुद्राव गदां ग्रहीतुं दुद्रवेत्यर्थः । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ॥ ६४-७७ ॥ केवलजीवितार्थं यशोरहितजीव- | रनकिरीटाख्याने युद्धकाण्डव्याख्याने सप्ततितमः नाथु । भिन्नार्णवसन्निकाशमिति क्रियाविशेषणं ।७८।। | सर्गः ॥ ७० ॥ [ पा० ] १ ब. सोभिदुद्राव. क. अभिजग्राह. २ च. ज. ब. महापार्श्वमहानादो. ड. झ. ट. मत्तानीकंमहात्मास. ३ के. ङ. झ. ट. विशीर्णनयनोभूमौगतसखोगतायुषः . ४ उन् मत्तस्वित्यादयः गतासुश्चततोऽभवतः इयन्तःश्लोकाःक.-टन् पाठेघुन दृश्यन्ते औत्तराहपाठएवोपलभ्यन्ते. ५ गन केवलजीविताशै.