पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। ४ २ ३ ===========**~*~**

    • ~*~*~*~*~*~*~*~~**~*

~* ~*~ वदन्तं हेतुमद्वाक्यं पॅरिसृष्टार्थनिश्चयम् । रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥ १३ ॥ नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः । अत्युनतमहोत्साहः पतितोऽयमशङ्कितः ॥ १४ ॥ नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ॥ वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ १५॥ येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। तैसिन्कालसमायुक्ते न कालः परिशोचितुम् ॥१६॥ नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ॥ परैर्वा हन्यते वीरः परान्वा हन्ति संयुगे ॥ १७ ॥ इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसंमता । क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः॥१८॥ तदेवं निश्चयं दृष्ट्वा तवमास्थाय विज्वरः ॥ यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥ १९ ॥ तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम् ।। २० ॥ योऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन । भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ॥ २१ अनेन दंतानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः॥ धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च र्यापितानि ॥ २२ ॥ एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाभ्यवीर्यः । एतस्य यत्प्रेतगतस्य कृत्यं तत्कर्तुमिच्छामि तव प्रसादात् ॥ २३ ॥ कर्णचक्षुषी यस्य स तथा । रक्षोवृषः रावणवृषभः | अनैकान्यमुपपादयति--परैर्वेति ॥ १७॥ क्षत्रधर्म- क्षितीश्वरव्याग्रेण रामशार्दूलेन हतः अवसन्नः मृतः | पर्यालोचनेनापि न शोच्य इत्याह-इयं हीति ॥ ॥ १२ ॥ परिमृष्टार्थनिश्चयं कृतार्थनिश्चयं ॥ । १३॥ क्षत्रियः शूरः ॥ १८ ॥ दृष्ट्वा ज्ञात्वा । तत्त्वमास्थाय अयं निश्चेष्टः निर्विक्रमः न विनष्टः अपि त्वये समरे | परमार्थबुद्धिमवलम्ब्य । जनिमतामवश्यं मृत्यु ज्ञात्वे चण्डविक्रमः अत्युन्नतमहोत्साहः। अशङ्कितः पतितः |त्यर्थः । विज्वरः निःशोकः। यत् कार्यं कर्म । कल्प्यं विनष्टः ॥ १४ ॥ यदि समरे विक्रम्य नष्टः ततः अनुष्ठेयं । तदनुचिन्तय । कल्यमिति पाठे यत् कार्यं किमित्यत्राह--नैवमित्यादि । ये वृद्धिं परळकवृद्धि | कल्यं । योग्यमित्यर्थः । ‘‘कल्यो .योग्यश्च ते समाः आशंसमानाः आकाङ्गमाणाः सन्तः रणाजिरे निप- | इति निघण्टुः ॥ १९–२० ॥ विमर्देषु समरेषु । तन्ति । क्षत्रधर्ममवस्थिताः शूरधर्मव्यवस्थिताः। एवं | अनेन महावीरतया सम्यक् संस्कारमर्हतीत्युक्तं ॥२१॥ विनष्टाः ते न शोच्यन्ते । १५ । न केवलं समर- | धर्मशीलत्वाच्च तर्हतीत्याह-अनेनेति । दत्तानि मरणादेव न शोच्यत्वं किंतु यशःप्रत्यासक्यापीत्याह | दानानि कृतानि । सुपूजितानि गुरुदैवतानीति शेषः । येनेति । येन वित्रासिताः तस्मिन् रावणे कालस- | निभृताः नितरां मृताः । यापितानि सफलीकृतानी मायुक्ते शोचितुं न काळनावसरः । तद्विषये शोको | त्यर्थः॥ २२ ॥ आहिताश्यादित्वाच्च तदर्हतीत्याह न युक्तः । वीरस्वर्गगमनादिति भावः ॥ १६ ॥ | एषोहिताग्निरिति । हिताग्निः आहिताग्निः । संधि तथापि मरणे सति कथं न शोचितव्यमित्याशङ्कय | रार्षः । वेदान्तं गच्छति जानातीति वेदान्तगः । जयवत्पराजयोपि न शोकस्थानमित्याह —नैकान्ते- | कर्मसु चाध्यवीर्यः कर्मशूर इत्यर्थः । प्रेतगतस्य ति । एकान्तविजयः न भूतपूर्वः इतः पूर्वं न भूतः।| प्रेतत्वं गतस्य । इच्छामि । पुत्राणां विनष्टत्वेन भ्रातु स० यमःशङ्कितोभीतोयस्मादितिवा ॥ १४ ॥ ति० अयंसमरेनिचेष्टः अशतोभूवानविनष्टः । अपिचण्ड विक्रमादिगुणएक एवायमशङ्कितोमृत्युशङ्करहितएवदैवात्पतितः ॥ १५ ॥ fते० कालसमायुक्ते कालधर्मसंबद्धं । एवंदुर्गुणयुक्तस्यमरणभेवसम्य गितिभावः ॥ १६ ॥ ति० वनीपकेषुयाचकेषु । अनेनदत्तानि ॥ २२ ॥ [ पा० ] १ क. -ट. परिदृष्टार्थ. २ क. -ड. ज.-ट. क्षत्रधर्मव्यव. ३ क. -घ, च, छ. ब. ट. अस्मिन्काल. ४ ड. झ. ट• समस्तैः. ५ झ. दत्तानिवनीपकेषु. ६ क. ङ, झ. निपातितानि १)