पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ नि*ि*** आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः । चित्रभानुः प्रशान्तार्चिर्यवसायो निरुद्यमः ॥ अस्सिन्निपतिते भूमौ वीरे शत्रभृतांवरे ॥ ७ ॥ किं शेषमिव लोकस्य हैतवीरस्य सांप्रतम् । रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥ ८ ॥ धृतिप्रवालः पुंसहाश्यपुष्पस्तपोबलः शयनिबद्धमूलः । रणे महात्राक्षसराजवृक्षः संमर्दितो राघवमारुतेन ॥ ९ ॥ तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ॥ इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ॥ १० ॥ पराक्रमोत्साहविधृम्भितार्चिर्निश्वासधूमः खुबलप्रतापः ॥ प्रतापवान्संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ॥ ११ ॥ सिंहसँलाठूलककुद्विषाणः पराभिजिद्भन्धनगैन्धहस्ती । रक्षोवृषधपलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ १२ ॥ गतिः विषयः ॥ ६ ॥ आदित्य इत्यादिसार्धश्लोक | हि वंशेनेव स्वाश्रितधारणं । कोप एवापरगात्रं शिरो एकान्वयः । अस्मिन्निपतिते आदित्यः पतित इत्या- | व्यतिरिक्तशरीरं यस्य स तथा । प्रसाद एव हस्तो द्यभेदातिशयोक्तिः । चित्रभानुः वह्निः । ॐ सूर्यवही | यस्य स तथा। कोपस्य बहुत्वादपरगात्रत्वेन रूपणं । चित्रभानू ” इत्यमरः । व्यवसायो निरुद्यमः । | इक्ष्वाकुः रामः स एव सिंहः तेन अवगृहीतदेहः यः उत्साहशक्तिः । रावणगन्धहस्ती रावण एव मत्तगजः क्षितौ सुप्तः निर्यापारोभूदित्यर्थः ॥ ७ ॥ राक्षसशार्दूले रावणे | मृत इत्यर्थः ।। १० ॥ पराक्रमोरसाहावेव विलुम्भि- पांसुषु प्रसुप्त इव स्थिते । मृत इति यावत् । सांप्रतं | तार्चः विस्तृतज्वालः। निश्वास एव धूमो यस्य स हतवीरस्य लोकस्य किमिव शेषं । सर्वे शून्यमभूदि- | तथा । स्वबलप्रतापः स्वबलोष्णः । प्रतापवान् तेज- त्यर्थः ॥ ८ ॥ धृतिरेव प्रवालो यस्य स तथा। धैर्यं स्वी। राक्षसाम्निः रामपयोधरेण निर्वापितः ॥ ११॥ हि वृक्षस्य पल्लववत् प्रथमफलं । प्रसहत इति प्रसहः । सिंहक्षी राक्षसाः ते एव लाङ्गलककुद्विषाणानि यस्य पचाद्यच् । भावप्रधानो निर्देशः । स एव अत्रयपुष्पं स तथा ।‘‘ सिंहक्षी राक्षसाः प्रोक्ता यक्षा उष्णी- श्रेष्टपुष्पं यस्य स तथा । प्रसहनं हि पुष्पवत्कार्यफ- | षिणो मताः ” इति निघण्टुः । यद्वा सिंही मूल लस्य अव्यवहितहेतुः । तप एव बलं स्थैर्याशो यस्य | नक्षत्रं तच्च राक्षसनक्षत्रं । यथाह ज्योतिषे काश्यपः स तथा । शौर्यमेव निबद्धमूलं निश्चलमूलं यस्य स |¢¢ अग्निर्मघा विशाखा च आश्लेषा शततारका । तथा शौर्यमूलत्वात्तपःप्रभृतीनां सर्वेषां ॥ ९ ॥ धनिष्ठा चित्रया युक्ता ज्येष्ठा मूला च राक्षसाः तेजः पराक्रम एव विषाणो यस्य स तथा। तेजो हि | इति । तत्संबन्धाद्राक्षसा अपि तच्छब्देनोच्यन्ते । विषाणवत् परमर्मभेदि । कुलवंशवंशः कुलं पितृपि- | राक्षससमृद्धेर्गर्वहेतुत्वेन लाठूलादित्वेन रूपणं । परा तामहादयः तेषां वंशः सर्गः स एव वंशः पृष्टावय- | नभिजयतीति पराभिजित् । गन्धने परोत्सादने गन्ध वविशेषो यस्य स तथा । “ वंशो वेणौ कुले वगै | हस्ती मुख्यः । “ गन्धनं सूचनोत्साहहिंसनेषु प्रका- पृष्टस्यावयवेपि च ” इत्युभयत्रापि विश्वः । कुलेन | शने ’ इति विश्वः । चापलं विषयलौल्यं तदेव १) ८ ती० प्रसहाश्यपुष्पः प्रसहतइतिप्रसहः। पचाद्यच् । भावप्रधानोनिर्देशः । प्रसहः प्रसहवं तदेवाम्यपुष्पंयस्यसः। प्रसवायपुष्पइ• तिपाठे प्रसवः सन्तानं ॥ १ ॥ स७ पराभिजिद्भन्धनगन्धहस्ती परानभिजयन्तीतिपराभिजितः । तद्गन्धने हिंसायां गन्धहस्ती मत्तगजतुल्यः । चापलकर्णचक्षुः चापलं चञ्चलंकर्णचक्षुर्यंस्यसः । कर्णयोश्चपलं अश्राव्यशूर्पणखादिभलषितश्रवणेनतत्रचित्तप्रश्न णिधानं । चक्षुषोःअनवलोकनीयपरदारसौन्दर्यदर्शनं ॥ १२ ॥ [ पा० ] १ ङ. झ. गतसखस्य. ग. अ. ट. हतवीर्यस्य. २ क. छ, ज झ. प्रसभाग्य. ३ घ, इक्ष्वाकुसिंहेनगृहीतदेहः. ४ ङ. झ. गन्धवाहः